________________ श्रीआचाराङ्ग नियुक्ति श्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 206 // संयमावधान नरकगत्यानुपूर्वीद्वयवैक्रियचतुष्टयरूपा एता द्वादशकर्मप्रकृतीर्निर्लेप्याशीतिसत्कर्मा तेजोवायुषूत्पन्नः सन् मनुजगत्यानु- | श्रुतस्कन्धः१ पूर्वीद्वयमपि निर्लेप्य तत उच्चैर्गोत्रमुद्वलयति पल्योपमासंख्येयभागेन, अतस्तेजोवायुष्वाद्य एव भङ्गकः, तद्यथा- नीचैर्गोत्रस्य | द्वितीयमध्ययनं लोकविजयः, बन्ध उदयोऽपि तस्यैव सत्कर्मताऽपीति, ततोऽप्युद्वत्तस्यापरैकेन्द्रियगतस्यायमेव भङ्गः, त्रसेष्वप्यपर्याप्तकावस्थाया-8 | तृतीयोद्देशकः मयमेव, अनिर्लेपिते तूच्चैर्गोत्रे द्वितीयचतुर्थौ भनौ, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति सूत्रम् 78 द्वितीयः, तथा उच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्मता तूभयरूपस्येति चतुर्थः, शेषास्तु चत्वारो न सन्त्येव, तिर्यसूच्चै | हेतवः र्गोत्रस्योदयाभावादिति भावस्तदेवमुच्चैर्गोत्रोद्वलनेन कलंकलीभावमापन्नोऽनन्तं कालमेकेन्द्रियेष्वास्ते, अनुद्वलिते वा तिर्यक्ष्वास्तेऽनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासङ्खयेयभागसमयसंख्यान् पुद्गलपरावर्त्तानिति, कीदृशः पुनः पुद्गलपरावर्त्त इति? उच्यते, यदौदारिकवैक्रियतैजसभाषानापानमनःकर्मसप्तकेन संसारोदरविवरवर्तिनः पुद्गला आत्मसात्परि-8 णामिता भवन्ति तदा पुद्गलपरावर्त इत्येके, अन्ये तु द्रव्यक्षेत्रकालभावभेदाच्चतुर्ड्सवर्णयन्ति, प्रत्येकमसावपिबादरसूक्ष्मभेदात् द्वैविध्यमनुभवति, तत्र द्रव्यतो बादरो यदौदारिकवैक्रियतैजसकार्मणचतुष्टयेन सर्वपुद्गला गृहीत्वोज्झितास्तदा भवति, सूक्ष्मः स्यान्यत्रापि आदावय० (प्र०)। अनिर्लेपिते तूच्चैर्गोत्रे द्वितीयो भङ्गकः, कस्यचित्प्रथमसमय एवापरस्यान्तमुहूर्ताद्वोर्ध्वमुच्चैर्गोत्रसम्बन्धसद्भावे चतुर्थभङ्गकः, तद्यथा-नीचैर्गोत्रस्य बन्ध उदयोऽपि तस्यैव सत्कर्मता तूभयरूपस्यैवेति द्वितीयः, तथोच्चैर्गोत्रस्य बन्धो नीचस्योदयः सत्कर्माता तूभयरूपस्येति चतुर्थः, शेषास्तु / चत्वारोन सन्त्येव, तिर्यक्षचैर्गोत्रस्योदयाभावादिति भावः / तदेवमुच्चैर्गोत्रोद्वलने कलंकलीभावमापन्नोऽसंख्येयमपि कालं सूक्ष्मत्रसेष्वास्ते, ततोऽप्युद्वृत्त उच्चैर्गोत्रोदयाभावे & सति द्वितीयचतुर्थभङ्गकस्थोऽनन्तमपि कालं तिर्यक्ष्वास्ते इति, स च अनन्ता उत्सर्पिण्यवसर्पिणीः, आवलिकाकालासंख्येयभागसमयसंख्यान् पुद्गलपरावर्तानिति प्र०10नीचैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदयः उच्चनीचैर्गोत्रे सती 3 उच्चैर्गोत्रस्य बन्ध उच्चैर्गोत्रस्योदय उच्चनीच्चैर्गोत्रे सती 5 उच्चैर्गोत्रस्योदय उच्चनीचैर्गोत्रे सती 6 उच्चैर्गोत्रस्योदय उच्चैर्गोत्रं सत् 7 इत्येवंरूपाः शेषास्तृतीयपञ्चमषष्ठसप्तमभङ्गरूपाश्चत्वारः, (प्र०)। // 206 //