SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 440 // करिष्यति भवान्?अदृष्टवशायातं तावद्भोजनादिकं भुझ्वेत्यभिहितो विरागतामापन्नो ब्रवीति किमहमनेन भोजनादिना श्रुतस्कन्धः१ करिष्ये?, भुक्तं मयाऽनेकशः संसारे पर्यटता तथापि तृप्ति भूत्, तत्किमिदानीमनेन जन्मना भविष्यतीत्येवं मन्यमाना एके षष्ठमध्ययनं विदितसंसारस्वभावा उदित्वाऽप्येवं ततो मातरं जननीं पितरंजनयितारं हित्वा त्यक्त्वा ज्ञातयः पूर्वापरसम्बन्धिनः स्वजनास्तान्। चतुर्थोद्देशकः परिगृह्यत इति परिग्रहः- धनधान्यहिरण्यद्विपदचतुष्पदादिस्तम्, किम्भूताः?- वीरमिवात्मानमाचरन्तो वीरायमाणाः, सम्यक् / सूत्रम् 190 गौरवत्रिकसंयमानुष्ठानेनोत्थाय समुत्थाय विविधैरुपायैहिँसा विहिंसा न विद्यते विहिंसा येषां तेऽविहिंसाः, तथा शोभनं व्रतं येषां ते धूननम् सुव्रताः, तथेन्द्रियदमाद्दान्ताः, इत्येवं समुत्थाय, नागार्जुनीयास्तु पठन्ति समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसू / यया अविहिंसगा सुव्वया दंता परदत्तभोइणो पावं कम्मं न करेस्सामो समुठ्ठाए सुगमत्वान्न विवियते, इत्येवं समुत्थाय पूर्वं पश्चात् पश्य निभालय दीनान् शृगालत्वविहारिणो वान्तं जिघृक्षन पूर्वमुत्पतितान् संयमारोहणात् पश्चात्पापोदयात् प्रतिपतत इति, किमिति दीना भवन्तीति दर्शयति-यतो वशार्ता वशा इन्द्रियविषयकषायाणां तत आर्ता वशार्ताः, तथाभूतानां चल कानुषङ्गः, तदुक्तं सीइंदियवसट्टेणं भंते! कइ कम्मपगडीओ बंधइ?, गोयमा! आउअवज्जाओ सत्त कम्मपगडीओ जाव अणुपरिअट्टइ कोहवसट्टे णं भंते! जीवे एवं तं चैव एवं मानादिष्वपीति, तथा कातरा: परीषहोपसर्गोपनिपाते सति विषयलोलुपा वा कातराः, केते?-जनाः, किं कुर्वन्ति! ते प्रतिभग्नाः सन्तः लूषका भवन्ति व्रतानां विध्वंसका भवन्ति, को ह्यष्टादशशीलाङ्गसहस्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्गंवा परित्यज्य प्राणिनां विराधका भवन्ति / तेषां च पश्चात्कृतलिङ्गानां 0 विदित्वा० (प्र०)। 0 श्रोत्रेन्द्रियवशातॊ भदन्त ! कति कर्मप्रकृतीबंध्नाति?, गौतम! आयुर्वर्जाः सप्त कर्मप्रकृतीर्यावत् अनुपरिवर्तते। क्रोधवशालॊ भदन्त! जीवः, एवमेव तत्। * भंते एवं चेव (प्र०)। // 440 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy