________________ श्रीआचारा नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 472 // त्यागः प्रतिषेधः प्रतिपादितो, यदि पुनः कश्चिद्विदितसाध्वभिप्रायः प्रच्छन्नमेव विदध्यात्तदपि कुतश्चिदुपलभ्य प्रतिषेधयेदित्याह श्रुतस्कन्धः१ से भिक्खू परिक्कमिज वा जाव हुरत्था वा कहिंचि विहरमाणं तं भिक्खु उवसंकमित्तु गाहावई आयगयाए पेहाए असणं वा 4 अष्टममध्ययनं विमोक्षम्, वत्थं वा 4 जाव आहटु चेएइ आवसहं वा समुस्सिणाइ भिक्खू परिघासेडं, तं च भिक्खू जाणिज्जा सहसम्मुइयाए परवागरणेणं द्वितीयोद्देशकः अन्नेसिं वा सुच्चा-अयं खलु गाहावई मम अट्ठाए असणं वा 4 वत्थं वा 4 जाव आवसहं वा समुस्सिणाइ,तंच भिक्खूपडिलेहाए सूत्रम् 200 अकल्पित8 आगमित्ता आणविज्जा अणासेवणाए त्तिबेमि // सूत्रम् 200 // तं भिक्षु क्वचित् श्मशानादौ विहरन्तमुपसङ्कम्य प्राञ्जलिर्वन्दित्वा गृहपतिः प्रकृतिभद्रकादिकः कश्चिदात्मगतया प्रेक्षयाऽनाविष्कृताभिप्राय: केनचिदलक्ष्यमाणो यथाऽहमस्य दास्यामीत्यशनादिकं प्राण्युपमर्दैनारभेत, किमर्थमिति चेद्दर्शयतितदशनादिकं भिक्षु परिघासयितुं परिभोजयितुम्, साधुभोजनार्थमित्यर्थः, आवसथं च साधुभिरधिवासयितुमिति, तदशनादिकं साध्वर्थं निष्पादितं भिक्षुः जानीयात् परिच्छिन्द्यात्, कथमित्याह- स्वसन्मत्या परव्याकरणेन वा तीर्थकरोपदिष्टोपायेन वा अन्येभ्यो वा तत्परिजनादिभ्यः श्रुत्वा जानीयादिति वर्त्तते, यथाऽयं खलु गृहपतिर्मदर्थमशनादिकं प्राण्युपमर्दैन विधाय मांड ददात्यावसथं च समुच्छृणोति, तद्भिक्षुः सम्यक् प्रत्युपेक्ष्य पर्यालोच्यावगम्य ज्ञात्वा च आज्ञापयेत् तं गृह-पतिमनासेवनया ? यथाऽनेन विधानेनोपकल्पितमाहारादिकं नाहं भुजे एवं तस्य ज्ञापनं कुर्याद्, यद्यसौ श्रावकस्ततो लेशतः पिण्डनियुक्तिं कथयेद् अन्यस्य च प्रकृतिभद्रकस्योद्मादिदोषानाविर्भावयेत् प्रासुकदानफलंच प्ररूपयेत्, यथाशक्तितो धर्मकथांच कुर्यात्, // 472 // तद्यथा-काले देशे कल्प्यं श्रद्धायुक्तेन शुद्धमनसा च / सत्कृत्य च दातव्यं दानं प्रयतात्मना सद्भ्यः॥१॥ तथा दानं सत्पुरुषेषु स्वल्पमपि गुणाधिकेषु विनयेन / वटकणिकेव महान्तं न्यग्रोधं सत्फलं कुरुते // 2 // दुःखसमुद्रं प्राज्ञास्तरन्ति पात्रार्पितेन दानेन / लघुनेव मकरनिलयं