________________ श्रुतस्कन्धः 1 // 44 // योनिभ्रमणम् श्रीआचाराङ्ग गाथाभिः प्रदर्श्यते सीयादी जोणीओ चउरासीती य सयसहसाई / असुभाओ य सुभाओ तत्थ सुभाओ इमा जाण // 1 // श्रुतस्कन्धः 1 नियुक्तिअस्संखाउमणुस्सा राईसर संखमादिआऊणं। तित्थगरनामगोत्तं सव्वसुहं होइ नायव्वं // 2 // तत्थवि य जाइसंपन्नतादि सेसाउ हुति प्रथममध्ययनं श्रीशीला० शस्त्रपरिज्ञा, वृत्तियुतम् असुभाओ। देवेसु किव्विसादी सेसाओ हुंति उ सुभाओ॥३॥ पंचिंदियतिरिएसुं हयगयरयणे हवंति उ सुभाओ। सेसाओ असुहाओ प्रथमोद्देशकः हवंति एगिंदियादीया // 4 // देविंदचक्कवट्टित्तणाई मोत्तुं च तित्थगरभाव / अणगारभाविताविय सेसा उ अणंतसो पत्ता // 5 // सूत्रम् 9 एताश्चानेकरूपा योनिर्दिगादिषु पर्यटन्नपरिज्ञातकर्माऽसुमान् संधेइ त्ति सन्धयति-सन्धिं करोत्यात्मना, सहाविच्छेदेन / संघटयतीत्यर्थः, संधावई'त्ति वा पाठान्तरम्, 'सन्धावति पौनःपुन्येन तासु गच्छतीत्यर्थः, तत्सन्धाने च यदनुभवति तदर्शयति-विरूपं- बीभत्सममनोज्ञं रूपं- स्वरूपं येषां स्पर्शानां दुःखोपनिपातानां ते तथा, स्पर्शाश्रिता दुःखोपनिपाताः स्पर्शा इत्युक्ताः, तात्स्थ्यात्तव्यपदेश इतिकृत्वा, उपलक्षणं चैतन्मानस्योऽपि वेदना ग्राह्याः, अतस्तानेवम्भूतान् स्पर्शान् / प्रतिसंवेदयति अनुभवति, प्रतिग्रहणात्प्रत्येकं शारीरान्मानसांश्च दुःखोपनिपाताननुभवतीत्युक्तं भवति, स्पर्शग्रहणं चेह सर्वसंसारान्तर्वर्तिजीवराशिसङ्गहार्थम्, स्पर्शनेन्द्रियस्य सर्वजीवव्यापित्वाद्, अत्रेदमपि वक्तव्यं- सर्वान्विरूपरूपान् / रसगन्धरूपशब्दान् प्रतिसंवेदयतीति, विरूपरूपत्वं च स्पर्शानां कार्यभूतानां विचित्रकर्मोदयात्कारणभूताद्भवतीति Oशीताद्या योनयश्चतुरशीतिश्च शतसहस्राणि / अशुभाः शुभाश्च तत्र शुभा इमा जानीहि // 1 // असंख्यायुर्मनुष्याः संख्यायुष्काणां राजेश्वराद्याः। तीर्थकरनामगोत्रं सर्वशुभं भवति ज्ञातव्यम् // 2 / / तत्रापि च जातिसम्पन्नताद्याः शेषा भवन्त्यशुभाः। देवेषु किल्बिषाद्याः शेषा भवन्ति च शुभाः॥३॥ पञ्चेन्द्रियतिर्यक्षु हयगजरत्नयोर्भवति // 44 // शुभा / शेषाश्च शुभाः शुभवर्णैकेन्द्रियाद्याः / / 4 / / देवेन्द्रचक्रवर्तित्वे मुक्त्वा तीर्थकरभावं च। भावितानगारतामपि च शेषास्त्वनन्तशः प्राप्ताः॥५॥® ताः(प्र०) तत्रे०(प्र०)