SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 43 // निश्चयः णान्मोक्ष्यते, इतरस्य तु विपाकान् दर्शयितुमाह श्रुतस्कन्धः१ ___ अपिरिण्णायकम्मे खलु अयं पुरिसे जो इमाओ दिसाओ वा अणुदिसाओ वा अणुसंचरइ, सव्वाओ दिसाओ सव्वाओ प्रथममध्ययनं शस्त्रपरिज्ञा, अणुदिसाओ सहेति / / सूत्रम् 8 // प्रथमोद्देशकः योऽयं पुरि शयनात्पूर्णः सुखदुःखानांवा पुरुषो-जन्तुर्मनुष्यो वा, प्राधान्याच्च पुरुषस्योपादानम्, उपलक्षणंचैतत्, सर्वोऽपि सूत्रम् 8 चतुर्गत्यापन्नः प्राणी गृह्यते, दिशोऽनुदिशो वाऽनुसञ्चरति, सः अपरिज्ञातकर्मा अपरिज्ञातं कर्मानेनेत्यपरिज्ञातकर्मा, खलु क्रियापरिमाण खधारणे, अपरिज्ञातकमैव दिगादौ भ्राम्यति नेतर इति, उपलक्षणं चैतद्, अपरिज्ञातात्मापरिज्ञातक्रियश्चेति, यश्चापरिज्ञातकर्मा सूत्रम् 9 स सर्वा दिशः सर्वाश्चनुदिशः सहैति स्वयंकृतेन कर्मणा सहानुसञ्चरति, सर्वग्रहणं सर्वासां प्रज्ञापकदिशां भावदिशां योनिभ्रमणम् चोपसङ्गहार्थम्॥८॥स यदाप्नोति तद्दर्शयति अणेगरूवाओ जोणीओ संधेइ, विरूवरूवे फासे पडिसंवेदेइ / / सूत्रम् 9 // अनेक संकटविकटादिकं रूपं यासांतास्तथा, यौति-मिश्रीभवत्यौदारिकादिशरीरवर्गणापुद्गलैरसुमान् यासु ता योनयःप्राणिनामुत्पत्तिस्थानानि, अनेकरूपत्वंचासांसंवृतविवृतोभयशीतोष्णोभयरूपतया, यदिवा चतुरशीतिलक्षभेदेन, ते चामी चतुरशीतिलक्षाः पुढवीजलजलणमारुय एक्कक्के सत्त सत्त लक्खाओ।वण पत्तेय अणते दस चोद्दस जोणिलक्खाओ॥१॥विगलिंदिएसुल दो दो चउरो चउरो य णारयसुरेसुं / तिरिएसु हुति चउरो चोद्दस लक्खा य मणुएसु // 2 // तथा शुभाशुभभेदेन योनीनामनेकरूपत 0शीतिर्लक्षाः (मु०)10 पृथ्वीजलज्वलनमारुतेषु एकैकस्मिन् सप्त सप्त लक्षाः / प्रत्येकवने अनन्ते दश चतुर्दश योनिलक्षाः // 1 // विकलेन्द्रियेषु दे दे चतस्रश्चतस्रश्च नारकसुरेषु / तिरश्चि भवन्ति चतस्रश्चतुर्दश लक्षाश्च मनुष्येषु // 2 // // 43 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy