SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 291 // लक्षणम् द्वाभ्यामन्ताभ्यामदृश्यमानाभ्यामनपदिश्यमानाभ्यां वा, क्त्वाप्रत्ययस्योत्तरक्रियामाह-से इत्यादि, सः- आगतिगतिपरिज्ञाता श्रुतस्कन्धः१ रागद्वेषाभ्यामनपदिश्यमानो न छिद्यतेऽस्यादिना न भिद्यते कुन्तादिना न दह्यते पावकादिना न हन्यते नरकगत्यानुपूर्व्यादिना बहुशः, तृतीयमध्ययन शीतोष्णीयं, अथवा रागद्वेषाभावात् सिद्ध्यत्येव तदवस्थस्य चैतानि छेदनादीनि विशेषणानि कंचण मिति विभक्तिपरिणामात् / तृतीयोद्देशकः केनचित्सर्वस्मिन्नपि लोके न छिद्यतेनापि भिद्यते रागद्वेषोपशमादिति, तदेवमागतिगतिपरिज्ञानाद्रागद्वेषपरित्यागस्तदभावाच्च सूत्रम् 117 प्रमत्ताप्रमत्त छेदनादिसंसारदुःखाभावः / अपरे च साम्प्रतक्षिणः कुतो वयमागताः? क्व यास्यामः? किं वा तत्र नः सम्पत्स्यते?, नैवं भावयन्त्यतः संसारभ्रमणपात्रतामतनुभवन्तीति दर्शयितुमाह अवरेण पुल्विंन सरंति एगे, किमस्स तीयं किंवाऽऽगमिस्सं।भासंति एगे इह माणवाओ,जमस्स तीयं तमागमिस्सं॥सू०गा०११॥ नाईयमटुं न य आगमिस्सं, अटुं नियच्छन्ति तहागया। विहुयकप्पे एयाणुपस्सी, निज्झोसइत्ता खवगे महेसी।सू०गा०१२॥ ___ रूपकम्, अपरेण पश्चात्कालभाविना सह पूर्वमतिक्रान्तं न स्मरन्त्येकेऽन्ये मोहाज्ञानावृतबुद्धयो यथा किमस्य जन्तोर्नरकादिभवोद्भूतंबालकुमारादिवयोपचितंवा दुःखाद्यतीतं किंवाऽऽगमिष्यति आगामिनि काले किमस्य सुखाभिलाषिणो दुःखद्विषो. भावीति, यदि पुनरतीतागामिपर्यालोचनं स्यान्न तर्हि संसारे रतिः स्यादिति, उक्तं च- केणं ममेत्थुप्पत्ती कहं इओ तह पुणोऽवि / गंतव्वं? / जो एत्तियपि चिंतइ इत्थं सो को न निविण्णो?॥१॥एके पुनर्महामिथ्याज्ञानिनो भाषन्ते- इह अस्मिन् संसारे मनुष्यलोके वा मानवा- मनुष्या यथा यदस्य जन्तोरतीतं स्त्रीपुंनपुंसकसुभगदुर्भगश्वगोमायुब्राह्मणक्षत्रियविट्शूद्रादिभेदावेशात् पुनरप्यन्यजन्मानुभूतं तदेवागमिष्यं- आगामीति, यदिवा न विद्यते पर:- प्रधानोऽस्मादित्यपरः- संयमस्तेन वासितचित्ताः सन्तः पूर्वं 8 0 केन ममात्रोत्पत्तिः क्वेतः तथा पुनरपि गन्तव्यम्। य इयदपि चिन्तयति अत्र स कः न निर्विणः? // 1 // // 291 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy