SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 461 // से बेमिसमणुन्नस्स वा असमणुनस्स वा असणं वा पाणंवाखाइमंवा साइमंवा वत्थं वा पडिग्गहंवा कंबलं वा पायपुंच्छणंवा श्रुतस्कन्धः१ नोपादेजा नो निमंतिजा नो कुज्जा वेयावडियं परं आढायमाणे त्तिबेमि // सूत्रम 194 // अष्टममध्ययनं विमोक्षम्, सोऽहं ब्रवीमि योऽहं भगवतः सकाशात् ज्ञातज्ञेय इति, किं तद्ब्रवीमि?- वक्ष्यमाणम्, तद्यथा- समनोज्ञस्य वा वाशब्द प्रथमोद्देशक: उत्तरापेक्षया पक्षान्तरोद्योतकः, समनोज्ञो दृष्टितो लिङ्गतोन तु भोजनादिभिस्तस्य, तद्विपरीतस्त्वसमनोज्ञ:- शाक्यादिस्तस्य सूत्रम् 194-195 वा, अश्यत इत्यशनं- शाल्योदनादि, पीयत इति पानं- द्राक्षापानकादि, खाद्यत इति खादिम- नालिकेरादि, स्वाद्यत इति पार्श्वस्थत्यागः स्वादिम- कर्पूरलवङ्गादि, तथा वस्त्रं वा पतद्हं वा कम्बलं वा पादपुञ्छनं वा, नो प्रदद्यात्- यत्प्रासुकमप्रासुकं वा तदन्येषांक कुशीलानामुपभोगाय नो वितरेत्, नापि दानार्थं निमन्त्रयेत्, न च तेषां वैयावृत्त्यं कुर्यात्, परं- अत्यर्थमाद्रियमाण इति, अत्यर्थमादरवान तेभ्यः किमपि दद्यात् नापि तानामन्त्रयेत् न च तेषां वैयावृत्त्यमुच्चावचं कुर्यादिति, ब्रवीमीत्यधिकारपरिसमाप्तौ // 194 // एतच्च वक्ष्यमाणमहं ब्रवीमीत्याह धुवं चेयं जाणिज्जा असणं वा जाव पायपुंछणं वा लभिया नो लभिया भुंजिया नो भुंजिया पंथं विउत्ता विउक्कम्म विभत्तं धम्म जोसेमाणे समेमाणे चलेमाणे पाइजा वा निमंतिज वा कुजा वेयावडियं परं अणाढायमाणे त्तिबेमि // सूत्रम् 195 / ते हि शाक्यादयः कुशीला अशनादिकमुपदश्यैवं ब्रूयुः, यथा- ध्रुवं चैतज्जानीयात्- नित्यमस्मदावसथे भवति लभ्यते वाऽतो भवद्भिरेतदशनादिकमन्यत्र लब्ध्वा वाऽलब्ध्वा वा भुक्त्वा वाऽभुक्त्वा वा अस्मद्धतयेऽवश्यमागन्तव्यम्, अलब्धे लाभाय / लब्धेऽपि विशेषाय भुक्तेपुनर्भोजनायाभुक्तेऽपि प्रथमालिकार्थमस्मद्धतये यथाकथञ्चिदागन्तव्यम्, यद्यथा वा भवतां कल्पनीयं भवति तत्तथा दास्याम इति, अनुपथ एवास्मदावसथो भवतां वर्त्तते, अन्यथाऽप्यस्मत्कृते पन्थानं व्यावापि वक्रपथेना
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy