SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराचं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 432 // यः पुनराचार्योपदेशमुल्लङ्घय स्वैरित्वाद्यथा कथञ्चित्क्रियासु प्रवर्त्तते स उज्जयनीराजपुत्रवद्विनश्यति, तद्यथा-उज्जयन्या श्रुतस्कन्धः१ जितशत्रो राज्ञो द्वौ पुत्रौ, तत्र ज्येष्ठो धर्मघोषाचार्यसमीपे संसारासारतामवगम्य प्रवव्राज, क्रमेण चाधीताचारादिशास्त्रोऽ-2 षष्ठमध्ययनं द्युतं, वगततदर्थश्च जिनकल्पं प्रतिपित्सुः द्वितीयां सत्त्वभावनां भावयति, सा च पञ्चधा-तत्र प्रथमोपाश्रये द्वितीया तद्वहिस्तृतीया तृतीयोद्देशकः चतुष्के चतुर्थी शून्यगृहे पञ्चमी श्मशाने, तत्र पञ्चमी भावनांभावयतःस कनिष्ठो भ्राता तदनुरागादाचार्यान्तिकमागत्योवाच- सूत्रम् 184 उपकरणशरीर मम ज्यायान् भ्राता वास्ते?, साधुभिरभाणि-किं तेन?, स आह- प्रव्रजाम्यहम्, आचार्येणोक्तो- गृहाण तावत् प्रव्रज्यां धूननम् पुनर्द्रक्ष्यसि, स तु तथैव चक्रे, पुनरपि पृच्छत आचार्या ऊचुः- किं तेन दृष्टेन?, नासौ कस्यचिदुल्लापमपि ददाति, जिनकल्पं प्रतिपत्तुकाम इति, असावाह- तथाऽपि पश्यामि तावदिति, निर्बन्धे दर्शितः, तूष्णीभावस्थित एव वन्दितः, तदनुरागाच्च निषिद्धोऽप्याचार्येण निवार्यमाणोऽप्युपाध्यायेन ध्रियमाणोऽपिसाधुभिरसाम्प्रतमेतद्भवतो दुष्करंदुरध्यवसेयमित्येवं कथ्यमानेऽप्यहमपि तेनैव पित्रा जात इत्यवष्टम्भेन मोहात्तथैव तस्थौ यथा ज्येष्ठो भ्रातेति, इतरो देवतयाऽगत्य वन्दितः, शिक्षकस्तु न वन्दितः ततोऽसावपरिकर्मितमतित्वात्कुपितः, अविधिरितिकृत्वा देवताऽपि तस्योपरि कुपिता सती तलप्रहारेणाक्षिगोलको बहिनिश्चिक्षेप, ततस्तस्य ज्यायान् भ्राता हृदयेनैव देवतामाह-किमित्ययमज्ञस्त्वया कदर्थितः, तदस्याक्षिणी पुनर्नवीकुरु, सा त्ववादीत्- जीवप्रदेशैर्मुक्ताविमौ गोलको न शक्यौ पुनर्नवीकर्तुं इत्युक्त्वा ऋषिवचनमलङ्घनीयमित्यवधार्य तत्क्षणश्वपाकव्यापादितैलाक्षिगोलको गृहीत्वा तदक्ष्णोश्चकार / इत्येवमनुपदेशप्रवर्त्तनं सापायमित्यवधार्य शिष्येण सदाऽऽ 8 // 432 // चार्योपदेशवर्तिना भाव्यम्, आचार्येणापि सदा स्वपरोपकारवृत्तिना सम्यक्स्वशिष्या यथोक्तविधिना प्रतिपालनीया इति (r) शमतिलच्य (प्र०)। 0 उज्जयिनीराजपुत्रवद्विनश्येदिति तद्यथा उज्जयिन्यां (मु०)। ॐ ततस्तज्यायान् हृदये० (मु०)। 0 शिष्येणापि सदा (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy