________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ // 354 // श्रुतस्कन्ध:१ पञ्चममध्ययनं लोकसारः, प्रथमोद्देशकः नियुक्ति: 248 चारशब्दस्य निक्षेपादिः स्येत्यपरिग्रहः, पापोपरतोऽपरिग्रहश्चेति द्रव्यचारः, क्षेत्रचारमाह-गुरोः कुलं गुरुकुलं-गुरुसान्निध्यं तत्सेवको-युक्तः समन्वितो यावज्जीवं गुरूपदेशादिनेति, अनेन कालचारः प्रदर्शितः, सर्वकालं गुरूपदेशविधायित्वोपदेशाद्, भावचारमाह- उद्गतो मार्गादुन्मार्गः- अकार्याचरणं तद्वर्जकः, तथा रागद्वेषविरतः स साधुर्विहरेत्- संयमानुष्ठानं कुर्यादिति, गता नियुक्तिः / साम्प्रतं सूत्रमनुश्रियते-तत्र विषयकषायनिमित्तं यस्यैकचर्या स्यात् स किम्भूत: स्यादित्याह-से बहुकोहे इत्यादि, 'स' विषयगृध्नुरिन्द्रियानुकूलवर्येकचर्याप्रतिपन्नस्तीर्थिको गृहस्थो वा परैः परिभूयमानो बहुः क्रोधोऽस्येति बहुक्रोधः, तथा वन्द्यमानोमानमुद्वहत इति बहुमानः, तथा कुरुकुचादिभिः कल्कतपसा च बहुमायी, सर्वमेतदाहारादिलोभात्करोतीत्यतो बहुलोभः, यत एवमतो बहुरजा:-बहुपापो बहुषु वाऽऽरम्भादिषु रतो बहुरतः, तथा नटवद्भोगार्थं बहून् वेषान् विधत्त इति बहुनटः, तथा बहुभिः प्रकारैः शठो बहुशठः, तथा बहवः सङ्कल्पा:- कर्त्तव्याध्यवसाया यस्य स बहुसङ्कल्पः, इत्येवमन्येषामपि चौरादीनामेकचर्यावाच्येति, स एवम्भूतः किमवस्थ:स्यादित्याह- आसव इत्यादि, आम्रवा:- हिंसादयस्तेषु सक्तं-सङ्गं आश्रवसक्तं तद्विद्यते यस्यासावाश्रवसक्ती-हिंसाधनुषङ्गवान् पलितं-कर्म तेनावच्छन्नः, कर्मावष्टब्ध इतियावत्, स चैवम्भूतोऽपि किं ब्रूयादित्याह-उट्ठिय इत्यादि, धर्माचरणायोद्युक्तः उत्थितस्तद्वाद उत्थितवादस्तंप्रवदन् , तीर्थकोऽप्येवमाह- यथा अहमपि प्रव्रजितो धर्मचरणायोद्यत इत्येवं प्रवदन् कर्मणाऽवच्छाद्यत इति / स चोत्थितवादी आम्रवेषु प्रवर्त्तमान आजीविकाभयात् कथं प्रवर्तत इत्याह- मा मे इत्यादि, मा मां केचन अन्येऽद्राक्षुरवद्यकारिणमित्यत: प्रच्छन्नमकार्यं विदधाति, एतच्चाज्ञानदोषेण प्रमाददोषेण वा विधत्त इति / किं च-सयय मित्यादि, 'सततं' अनवरतं मूढो मोहनीयोदयादज्ञानाद्वा धर्मं श्रुतचारित्राख्यं नाभिजानाति, न विवेचयतीत्यर्थः / यद्येवं ततः किमित्याह- अट्टा इत्यादि, आर्ता विषयकषायैः प्रजायन्त इति प्रजा:-जन्तवः हे मानव!, // 354 //