________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 370 // पापारम्भमारभेत इति, किं च-मोक्षसंयमाभिमुखा दिक् ततोऽन्या विदिक् तां प्रकर्षेण तीर्णो विदिक्प्रतीर्णः, स चैवम्भूतः श्रुतस्कन्धः१ सन्नारम्भी स्यात्, कुमार्गपरित्यागेन न पापारम्भान्वेषी भवतीत्यर्थः, किं च-चरणं चार:- अनुष्ठानं निर्विण्णस्य चारो पञ्चममध्ययनं लोकसारः, निर्विण्णचारः सोऽस्यास्तीति निर्विण्णचारी, कुत इति चेत्, यतः प्रजास्वरत: प्रजायन्त इति प्रजा:-प्राणिनस्तत्रारत:-तदारम्भा तृतीयोद्देशकः प्रवृत्तो निर्ममत्वोवा, यश्च शरीरादिष्वपि ममत्वरहितःस निर्विण्णचार्येव भवति, यदिवा प्रजा:- स्त्रियस्तास्वरत: आरम्भेऽपि सूत्रम् 156 अपरिग्रहनिर्वेदमागच्छति, कारणाभावे कार्यस्याप्यभावादिति // 155 // यश्च प्रजास्वरक्तः आरम्भरहितः स किम्भूत: स्यादित्याह-8 स्वरूप: से वसुमं सव्वसमन्नागयपन्नाणेणं अप्पाणेणं अकरणिज्जं पावकम्मंतं नो अन्नेसी, जसमंति पासहा तं मोणंति पासहा जंमोणंति पासहा तं संमंति पासहा, न इमं सक्कं सिढिलेहिं अद्दिज्जमाणेहिं गुणासाएहिं वंकसमायारेहिं पमत्तेहिं गारमावसंतेहिं, मुणी मोणं समायाए धुणे सरीरगं, पंतं लूहं सेवंति वीरा सम्मत्तदंसिणो, एस ओहन्तरे मुणी, तिण्णे मुत्ते विरए वियाहिए। सूत्रम् १५६॥त्तिबेमि ॥लोकसारे तृतीयोद्देशकः॥५-३॥ वसु-द्रव्यम्, सचात्र संयमस्तद्विद्यते यस्य स निवृत्तारम्भो मुनिर्वसुमान्सर्वंसम्यगन्वागतं प्रज्ञानं पदार्थाविर्भावकं यस्यात्मनस्तेनात्मना सर्वसमन्वागतप्रज्ञानरूपापन्नेन यदकर्त्तव्यं पापकर्मतन्नो कदाचिदप्यन्वेषयति, उपलब्धपरमार्थरूपेणात्मना न सावद्यानुष्ठानविधायी स्यादिति भावार्थः / यदेव सम्यक् प्रज्ञानं तदेव पापकर्मवर्जनम्, यदेव च पापकर्मवर्जनं तदेव च सम्यक् / प्रज्ञानमित्येतद्गतप्रत्यागतसूत्रेणैव दर्शयितुमाह- सम्यगिति-सम्यग्ज्ञानं सम्यक्त्वंवा तत्सहचरितम्, अनयोः सहभावादेकग्रहणे // 370 // द्वितीयग्रहणं न्याय्यम्, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत्पश्यत तन्मने वो मौनं-संयमानुष्ठानमित्येतत्पश्यत, यच्च मौनमित्येतत् 0 तदारम्भानिवृत्तो (प्र०) / तदारम्भनिवृत्तो (प्र०)। 0 पापं कर्म (प्र०)।