SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 147 // श्रुतस्कन्ध:१ द्वितीयमध्ययनं लोकविजयः, प्रथमोद्देशकः नियुक्तिः |174-176 लोकविजय गुणमूलानां निक्षेपा: नि०- लोगोत्ति य विजअत्ति य अज्झयणे लक्खणं तु निष्फण्णं / गुणमूलठाणंति य सुत्तालावेण निप्फण्णं // 174 // कण्ठ्या // 174 // तत्र यथोद्देशस्तथा निर्देश इति न्यायाल्लोकविजययोनिक्षेपमाह नि०- लोगस्स य निक्खेवो अट्ठविहो छविहो उ विजयस्स।भावे कसायलोगो अहिगारो तस्स विजएणं // 175 // तत्र लोक्यत इति लोकः, लोक दर्शन इत्यस्माद्धातो: अकर्तरि च कारके संज्ञाया (पा० 3-3-19) मिति घञ्, स च धर्माधर्मास्तिकायव्यवच्छिन्नमशेषद्रव्याधारं वैशाखस्थानस्थकटिन्यस्तकरयुग्मपुरुषोपलक्षितमाकाशखण्डं पञ्चास्तिकायात्मको वेति, तस्य निक्षेपोऽष्टधा-नामस्थापनाद्रव्यक्षेत्रकालभवभावपर्यवभेदात्, छविहो उ विजयस्सत्ति विजयः अभिभवः पराभवः पराजय इति पर्यायाः, तस्य निक्षेपः षड्डिधो वक्ष्यते, तत्राष्टप्रकारे लोके येनात्राधिकारस्तमाह- भावे कसायलोगो त्ति भावलोकेनात्राधिकारः, स च भावः षट्प्रकार औदयिकादिः, तत्राप्यौदयिकभावकषायलोकेनाधिकारः, तन्मूलत्वात् संसारस्य, यद्येवं ततः किमत आह- अहिगारो तस्स विजएणं ति अधिकारो-व्यापारः, तस्य-औदयिकभावकषायलोकस्य 'विजयेन' पराजयेनेति गाथार्थः // 175 // तत्र लोकोऽष्टधा निक्षेपार्थं प्रागुपादेशि विजयश्च षोढा, तन्निक्षेपार्थमाह नि०- लोगो भणिओ दव्वं खित्तं कालो अभावविजओ ।भव लोग भावविजओ पगयं जह बज्झई लोगो॥१७६॥ तत्र लोकश्चतुर्विंशतिस्तवे विस्तरतोऽभिहितः, ननु च केयं वाचो युक्तिः? लोकश्चतुर्विंशतिस्तवेऽभिहित इति, किमत्रानुपपन्नं?, उच्यते, इह ह्यपूर्वकरणप्रक्रमाधिरूढक्षपकश्रेणिध्यानाग्निदग्धघातिकर्मेन्धनेनोत्पन्ननिरावरणज्ञानेन विपच्यमानतीर्थकरनामाविर्भूतचतुस्त्रिंशदतिशयोपेतेन श्रीवर्द्धमानस्वामिना हेयोपादेयार्थाविर्भावनाय सदेवमनुजायां परिषद्याचारार्थो 7 जइ (प्र०)। // 147 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy