SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ नयविचार: श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 545 / / प्रधानमैहिकामुष्मिकफ लप्राप्तिकारणम्, युक्तियुक्तत्वादिति / अधुना क्रियानयाभिप्रायोऽभिधीयते, तद्यथा- क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणम्, युक्तियुक्तत्वात्, यस्माद्दर्शितेऽपि ज्ञानेनार्थक्रियासमर्थेऽर्थे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरूपांप्रवृत्तिक्रियां न कुर्यात् ततो ज्ञानं विफलतामियात्, तदर्थत्वात्तस्येति, यस्य हि यदर्थं प्रवृत्तिस्तत्तस्य प्रधानमितरदप्रधानमिति न्यायात्, संविदा विषयव्यवस्थानस्याप्यर्थक्रियार्थत्वात्क्रियायाः प्राधान्यम्, अन्वयव्यतिरेकावपि / प्रयोजनक्रियायां समुपलभ्येते, यत:- सम्यक्-चिकित्साविधिज्ञोऽपि यथार्थोषधावाप्तावपि उपयोगक्रियारहितो नोल्लाघतामेति, तथा चोक्तं- शास्त्राण्यधीत्यापि भवन्ति मूर्खा, यस्तु क्रियावान् पुरुषः स विद्वान् / संचिन्त्यतामौषधमातुरं हि, किं ज्ञानमात्रेण करोत्यरोगम्?॥१॥तथा क्रियैव फलदा पुसां, न ज्ञानं फलदं मतम् / यत: स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेत् ॥१॥इत्यादि, तक्रियायुक्तस्तु यथाऽभिलषितार्थभाग्भवत्यपि, कुत इति चेत्, न हि दृष्टेऽनुपपन्नं नाम, न च सकललोकप्रत्यक्षसिद्धेऽर्थेऽन्यत्प्रमाणान्तरं मृग्यत इति, तथाऽऽमुष्मिकफ लप्राप्त्यर्थिनाऽपि तपश्चरणादिका क्रियैव कर्तव्या, मौनीन्द्रं प्रवचनमप्येवमेव व्यवस्थितम्, यत उक्तं- चेइयकुलगणसङ्के आयरियाणं च पवयण सुए य। सवेसुऽवि तेणू कयं तवसञ्जममुज्जमन्तेणं॥१॥ इतश्चैतदेवमङ्गीकर्तव्यम्, यतस्तीर्थकृदादिभिः क्रियारहितं ज्ञानमप्यफलमुक्तम्, उक्तं च सुबहु पि सुअमधीतं किं काहि चरणविप्पहीण(मुक्क)स्स?। अंधस्स जह पलित्ता दीवसतसहस्सकोडीवि // 1 // दृशिक्रियापूर्वकक्रियाविकलत्वात्तस्येति भावः, न केवलं क्षायोपशमिकाज्ज्ञानाक्रिया प्रधाना, क्षायिकादपि, यतः सत्यपि जीवाजीवाद्यखिलवस्तुपरिच्छेदके ज्ञाने समुल्लसिते न 7 चैत्यकुलगणसङ्घ आचार्ये च प्रवचने श्रुते च। सर्वेष्वपि तेन कृतं तपःसंयमयोरुद्यच्छता / / 1 // ॐ सुबह्वपि श्रुतमधीतं किं करिष्यति विप्रहीणचरणस्य? / अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोट्यपि // 1 // // 545 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy