SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्ध:१ / / 367 // स्वरूपः निव्रतानां च नरकादिपातविपाकमाकागमात्, भवेत् स्यात् अकाम इच्छामदनकामरहित इति, तथा नास्य झञ्झा माया श्रुतस्कन्ध:१ लोभेच्छा वा विद्यत इत्यझञ्झः, कामझञ्झाप्रतिषेधाच्च मोहनीयोदय:प्रतिषिद्धः, तत्प्रतिषेधाच्च शीलवान् स्यादिति, एतदुक्तं पञ्चममध्ययनं लोकसारः, भवति-धर्मं श्रुत्वा स्यात् अकामोऽझञ्झश्चेत्यनेन चोत्तरगुणा गृहीताः, उपलक्षणार्थत्वाच्च मूलगुणा अपि गृहीताः, ततः | तृतीयोद्देशक: स्यात् अहिंसकःसत्यवादीत्याद्यपि द्रष्टव्यम्। ननु चान्यज्जीवाच्छरीरमित्येवंभावनायुक्तस्यानिगूहितबलवीर्यस्य पराक्रममाण- सूत्रम् 155 अपरिग्रहस्याष्टादशशीलाङ्गसहस्रधारिणोऽपि मे यथोपदेशं प्रवर्त्तमानस्यापि नाशेषकर्ममलापगमोऽद्यापि भवतीत्यतस्तथाभूतमसाधारणकारणमाचक्ष्व येनाहमाश्वेवाशेषमलकलङ्करहितः स्याम्, अहं च भवदुपदेशाद् अपि सिंहेनापि सह युद्ध्ये, न मे कर्मक्षयार्थं प्रवृत्तस्य किञ्चिदशक्यमस्तीत्यत्रोत्तरं सूत्रेणैवाहअनेनैवौदारिकेण शरीरेणेन्द्रियनोइन्द्रियात्मकेन विषयसुखपिपासुना स्वैरिणा सार्द्ध युध्यस्व, इदमेव सन्मार्गावतारणतो वशीकुरु, किमपरेण बाह्यतस्ते युद्धेन?, अन्तरारिषवर्गकर्मरिपुजयाद्वा सर्वंसेत्स्यति भवतो, नातोऽप्यपरंदुष्करमस्तीति // 154 // किंत्वियमेवसामग्री अगाधसंसारार्णवे पर्यटतो भवकोटिसहस्रेष्वपि। दुष्प्रापेति दर्शयितुमाह जुद्धारिहं खलु दुल्लहं, जहित्थ कुसलेहिं परिनाविवेगे भासिए, चुए हु बाले गन्भाइसु रज्जइ, अस्सिं चेयं पवुच्चइ, रूवंसि वा छणंसि वा, से हु एगे संविद्धपहे मुणी, अन्नहा लोगमुवेहमाणे, इय कम्म परिण्णाय सव्वसो से न हिंसइ, संजमई नो पगन्भइ, उवेहमाणो पत्तेयं सायं, वण्णाएसी नारभे कंचणं सबलोए एगप्पमुहे विदिसप्पइन्ने निविण्णचारी अरए पयासु॥सूत्रम् 155 // एतदौदारिकं शरीरं भावयुद्धार्हम्, खलुरवधारणे, स च भिन्नक्रमो, दुर्लभमेव- दुष्प्रापमेव, उक्तं च- ननु पुनरिदमतिदुर्लभमगाधसंसारजलधिविभ्रष्टम् / मानुष्यं खद्योतकतडिल्लताविलसितप्रतिमम् // 1 // इत्यादि, पाठान्तरं वा जुद्धारियं च दुल्लहं तत्रानार्य / // 367 //
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy