________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला वृत्तियुतम् श्रुतस्कन्धः१ // 5 // श्रीआचाराङ्गसूत्रस्य विषया 1.3 नुक्रमः 1.3 क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः भोग्यफलप्राप्तिः पृथिवीदण्डविरतो मुनिः। 14-18 - 62-70 प्रथमाऽध्ययने तृतीयोद्देशकः (अप्कायजीवसिद्धिः ) 19-31 106-115 70-86 अप्कायद्वाराणि भेदपरिमाणोपभोगशस्त्रलक्षणेषु विशेष: अप्कायस्य भेदनानात्वं बादरे पञ्च शुद्धोदकाद्या भेदाः अप्कायपरिमाणद्वार अप्कायलक्षणद्वारं अप्कायोपभोग (7) द्वार अप्कायवधप्रवर्तने हेतुः अप्काये शस्त्रद्वारं (उत्सिञ्चनादि 6) विभागतो द्रव्यभावशस्त्रं पृथिवीवदप्कायस्य शेषद्वाराणि / 19 106-115 70-75 अनगारस्वरूपम् निष्क्रमणश्रद्धारक्षोपदेशः महापुरुषैः कृतपूर्वो मार्गः आज्ञयाऽप्कायज्ञाने संयमः क्रमः विषयः सूत्रम् नियुक्तिः पृष्ठः अप्कायलोकात्माभ्याख्यानव्याप्तिः शाक्यादिदृष्टान्तेनाप्कायसमारम्भे दोषप्रदर्शनं जिनप्रवचने उदकजीवोपदेशः अप्कायस्य नानविधशस्त्रप्रदर्शनं अशस्त्रोपहताप्कायपरिभोगेऽदत्तादानदूषणं पानविभूषार्थमशस्त्रोपहताप्कायपरिभोगेऽन्यमतानि अन्यमतेऽप्कायजीवच्छेदनत्वं अन्यागमासारत्वम् अप्काय वधविरतो मुनिः। 20-31 - 76-86 1.4 प्रथमाऽध्ययने चतुर्थोदेशकः (तेजोजीवसिद्धिः) 32-39 116-125 86-98 1.4.1 तेजसो द्वारातिदेशः विधानादिषु भेदः तेजोजीवानां द्वैविध्यं बादरपञ्चभेदप्रतिपादनं च खद्योतकज्वरोष्मदृष्टान्तेन तेजसो जीवत्वं तेजोजीवपरिमाणद्वारं तेजस उपभोगद्वारं (5) तेज:कायिकहिंसने हेतुः तेजःकायिकानां समासतो द्रव्यशस्त्रं तेज:कायिकानां