________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 474 // नानाविधोपसर्गजनितान् स्पर्शानधिसहेत, अथवा साधूनामाचारगोचरं-आचारानुष्ठानविषयं मूलोत्तरगुणभेदभिन्नमाचक्षीत, श्रुतस्कन्धः१ न पुनर्नयैर्द्रव्यविचारम्, तत्रापिमूलगुणस्थैर्यार्थमुत्तरगुणान् तत्रापि पिण्डैषणाविशुद्धिमाचक्षीत, अत्र च पिण्डैषणासूत्राणि अष्टममध्ययनं विमोक्षम्, पठितव्यानि, अपि च यत्स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि / केवलमुपग्रहकर धर्मकृते तद्भवेद्देयम् // 1 // किं सर्वस्य द्वितीयोद्देशकः सर्वं कथयेत्? नेति दर्शयति- तर्कयित्वा पर्यालोच्य पुरुषम्, तद्यथा-कोऽयं पुरुषः कञ्चनतोऽभिगृहीतोऽनभिगृहीतोमध्यस्थः सूत्रम् 202 अकल्पितप्रकृतिभद्रको वेत्येवमुपयुज्य यथार्ह यथाशक्ति चावेदयेत्, सत्यांच शक्तौ पञ्चावयवेनान्यथा वा वाक्येनानीदृशं- अनन्यसदृशं त्यागः स्वपरपक्षस्थापनाव्युदासद्वारेणावेदयेदिति, अथ सामर्थ्यविकल: स्यात् कुप्यति वा कथ्यमानेऽसावनुकूलप्रत्यनीकस्ततो वाग्गुप्तिर्विधेयेत्याह- सति सामर्थ्य शृण्वति वा दातरि आचारगोचरमाचक्षीत, अथवे त्यन्यथाभावे तु वागुप्त्या व्यवस्थितः सन्नात्महितमाचरन् गोचरस्य पिण्डविशुद्ध्यादेराचारगोचरस्य आनुपूर्व्या उद्गमप्रश्नादिरूपया सम्यक् शुद्धिं प्रत्युपेक्षत, किम्भूतः?- आत्मगुप्तः सन्, सततोपयुक्त इत्यर्थः, नैतन्मयोच्यत इत्याह-बुद्धैः कल्प्याकल्प्यविधिज्ञैः एतत् पूर्वोक्तं प्रवेदितम् / // 201 // एतद्वा वक्ष्यमाणमित्याह सेसमणुन्ने असमणुन्नस्स असमणं वा जाव नो पाइजा नो निमंतिज्जा नो कुज्जा वेयावडियं परं आढायमाणे त्तिबेमि // सूत्रम् 202 // न केवलं गृहस्थेभ्यः कुशीलेभ्यो वा अकल्प्यमितिकृत्वाऽऽहारादिकं न गृह्णीयात्, स समनोज्ञोऽसमनोज्ञाय तत् पूर्वोक्तमशनादिकं न प्रदद्यात्, नापि परं-अत्यर्थमाद्रियमाणोऽशनादिनिमन्त्रणतोऽन्यथा वा तेषां वैयावृत्त्यं कुर्यादिति, ब्रवीमीतिशब्दावधिकारपरिसमाप्त्यर्थौ / 202 / / किम्भूतस्तर्हि किम्भूताय दद्यादित्याह® सम्यगशुद्धिं (मु०)। // 474 //