SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 341 // अर्थाधिकारः ॥अथ पञ्चममध्ययनं लोकसाराख्यम् // | श्रुतस्कन्धः१ ॥प्रथमोद्देशकः॥ पञ्चममध्ययनं लोकसारः, उक्तं चतुर्थमध्ययनम्, साम्प्रतं पञ्चममारभ्यते, अस्य चायमभिसम्बन्ध:-इहानन्तराध्ययने सम्यक्त्वं प्रतिपादितं तदन्तर्गत प्रथमोद्देशकः च ज्ञानम्, तदुभयस्य च चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन / नियुक्तिः सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्था |235-237 धिकारोऽभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारः प्रतिपिपादयिषुराह नि०-हिंसगविसयारंभग एगचरुत्ति न मुणी पढमगंमि। विरओ मुणित्ति बिइए अविरयवाई परिग्गहिओ॥२३५॥ नि०- तइए एसो अपरिग्गहोय निव्विन्नकामभोगोय। अव्वत्तस्सेगचरस्स पच्चवाया चउत्थंमि // 236 // नि०- हरओवमो य तवसंयमगुत्ती निस्संगया य पंचमए। उम्मग्गवजणा छट्ठगंमि तह रागदोसे य॥२३७॥ हिनस्तीति हिंसक: आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः, व्यधिकरणस्यापि गमकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भको विषयारम्भक इति, हिंसकश्च विषयारम्भकश्चेति विगृह्य समाहारद्वन्द्वः, प्राकृतत्वात्पुंल्लिङ्गता, अयमों-हिंसकः प्राणिनां विषयारम्भकश्च विषयार्थं सावद्यारम्भप्रवृत्तश्च न मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमोद्देशके 1, द्वितीये तु हिंसादिपापस्थानकेभ्यो // 341 // विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान् भवतीत्येतच्चात्रोद्देशके प्रतिपादयिष्यत इति 2, तृतीये त्वेष एव विरतो मुनिरपरिग्रहो भवतीति निर्विणकामभोगश्चेत्ययमर्थाधिकारः 3, चतुर्थे
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy