________________ | श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ श्रुतस्कन्धः 1 प्रथममध्ययन शस्त्रपरिज्ञा, द्वितीयोद्देशकः सूत्रम् 17 पृथिवीहिंसकाः| तत्र पृथिवीकायसमारम्भे खलुशब्दो वाक्यालङ्कारे भगवता श्रीवर्द्धमानस्वामिना परिज्ञानं परिज्ञा सा प्रवेदितेति, इदमुक्तं भवति- भगवतेदमाख्यातं-यथैभिर्वक्ष्यमाणैः कारणैः कृतकारितानुमतिभिः सुखैषिणः पृथिवीकार्य समारभन्ते, तानि चामूनि-अस्यैव जीवितस्य परिपेलवस्य परिवन्दनमाननपूजनार्थम्, तथा जातिमरणमोचनार्थं दुःखप्रतिघातहेतुं च स सुखलिप्सुर्दुःखद्विट् स्वयमात्मनैव पृथिवीशस्त्रं समारभते, तथाऽन्यैश्च पृथिवीशस्त्रं समारम्भयति, पृथिवीशस्त्रं समारभमाणानन्यांश्च स एव समनुजानीते, एवमतीतानागताभ्यां मनोवाक्कायकर्मभिरायोजनीयम् // 16 // तदेवं प्रवृत्तमतेर्यद्भवति तद्दर्शयितुमाह तं से अहिआए तं से अबोहीए से तं संबुज्झमाणे आयाणीयं समुट्ठाय सोच्चा खलु भगवओ अणगाराणं इहमेगेसिं णातं भवति- एस खलु गंथे, एस खलु मोहे, एस खलु मारे, एस खलु णरए, इच्चत्थं गड्डिए लोए जमिणं विरूवरूवेहिं सत्थेहिं पुढविकम्मसमारंभेण पुढविसत्थं समारंभमाणे अण्णे अणेगरूवे पाणे विहिंसइ, से बेमि अप्पेगे अंधमब्भे अप्पेगे अंधमच्छे अप्पेगे पायमन्भे अप्पेगे पायमच्छे अप्पेगे गुप्फमब्भे अप्पेगे गुप्फमच्छे अप्पेगे जंघमन्भे 2 अप्पेगे जाणुमन्भे 2 अप्पेगे ऊरुमब्भे 2 अप्पेगे कडिमन्भे 2 अप्पेगे णाभिमब्भे 2 अप्पेगे उदरमब्भे 2 अप्पेगे पासमन्भे 2 अप्पेगे पिट्ठमब्भे 2 अप्पेगे उरमब्भे 2 अप्पेगे हिययमन्भे 2 अप्पेगे थणमब्भे 2 अप्पेगे खंधमब्भे 2 अप्पेगे बाहुमब्भे 2 अप्पेगे हत्थमन्भे 2 अप्पेगे अंगुलिमब्भे 2 अप्पेगे णहमब्भे 2 अप्पेगे गीवमब्भे 2 अप्पेगे हणुमब्भे 2 अप्पेगे हो?म्भे 2 अप्पेगे दंतमब्भे 2 अप्पेगे जिब्भामब्भे 2 अप्पेगे तालुमब्भे 2 अप्पेगे गलमन्भे 2 अप्पेगे गंडमब्भे 2 अप्पेगे कण्णमब्भे 2 अप्पेगे णासमब्भे 2 अप्पेगे अच्छिमन्भे 2 अप्पेगे भमुहमन्भे 2 अप्पेगे णिडालमन्भे 2 अप्पेगेसीसमन्भे 2 अप्पेगे संपसारए अप्पेगे उद्दवए, इत्थं सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाता