________________ श्रीआचाराङ्ग नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 359 // अतोऽन्येनाप्यसातावेदनीयोदये सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति, उक्तंच-स्वकृतपरिणतानां श्रुतस्कन्धः१ दुर्नयानां विपाकः, पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य / स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते // 1 // पञ्चममध्ययनं लोकसारः, अपि च- एतदौदारिकं शरीरं सुचिरमप्यौषधरसायनाडुपबृंहितं मृन्मयामघटादपि नि:सारतरं सर्वथा सदा विशराविति द्वितीयोद्देशकः| दर्शयन्नाह- भेदुरधम्म मित्यादि, यदिवा पूर्वं पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्मस्वभावमित्याह-भेदुरधम्म' मित्यादि, सूत्रम् 148 मुनिभावः स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भेदुरधर्मम्, इदमौदारिकं शरीरं सुपोषितमपि वेदनोदयाच्छिरोदरचक्षुरुर:प्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरम्, तथा विध्वंसनधर्मं पाणिपदाद्यवयवविध्वंसनात्, तथा अवश्यंभावसम्भावित त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदध्रुवम्, तथा अप्रच्युतानुत्पन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततोऽन्यदशाश्वतम्, तथेष्टाहारोपभोगतया धृत्यु - स्थितिः, मोहनीये सप्ततिकोटाकोट्यः, नामगोत्रयोविंशतिः, आयुषि 33 सागरोपमाणि पूर्वकोटित्रिभागोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्ताः, वेदनीयस्स बारसमुहुत्ता, अंतोमुहुत्ता सेसाणं इति स्थितिबन्धः, शुभाशुभकर्मपुद्गलेषु- जो रसो अणुभागो वुच्चइ तत्थ सुभेसु महुरो असुभेसु अमहुरो रसो तस्स बन्धो अणुभागबंधो अणुभागबंधो स्थितिः, मोहनीये सप्ततिकोटाकोट्यः, नामगोत्रयोविंशतिः, आयुषि 33 सागरोपमाणि पूर्वकोटित्रिभागोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्ताः,8 वेदनीयस्स बारसमुहुत्ता, अंतोमुहुत्ता सेसाणं इति स्थितिबन्धः, शुभाशुभकर्मपुद्गलेषु- जो रसो अणुभागो वुच्चइ तत्थ सुभेसु महुरो असुभेसु अमहुरो रसो तस्स बन्धो अणुभागबंधो अणुभागबंधो समत्तो / प्रदेशा:-कर्मवर्गणास्कन्धा: तेषां बन्ध: जीवप्रदेशैः समं वयय:पिण्डवत्क्षीरनीरसम्बन्धवद्वा, उक्तंच - जीवकर्मप्रदेशानां, य:8 सम्बन्ध: परस्परम् / कृशानुलोहवद्धेतोः, ते बन्धं जगदुर्बुधाः / / 1 // स्पृष्टबद्धनिधत्तनिकाचितकारणभेदात् स पुनश्चतुर्विधः, तथाहि-समूहगताय:सूचिसम्बन्धवत् स्पृष्टकर्मबन्धः, दवरकबद्धसूचिसम्बन्धवद्बद्धकर्मबन्धः, वर्षान्तरितदवरकबद्धसूचिकासम्बन्धवन्निधत्तकर्मबन्धः, अग्निध्मातसूचिकासमवायमेलकवनिकाचितकर्मबन्धः। BOच्छिरोऽक्ष्युरःप्रभृत्य (प्र०)। // 359 //