________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 435 // सूत्रम् 185 क्षुल्लको नयति // 2 // इत्यादि, पाठान्तरं वा हेचा उवसमं अहेगे फारुसियं समारभंति त्यक्त्वोपशमं अथ अनन्तरं बहुश्रुतीभूताः श्रुतस्कन्धः१ एके न सर्वे परुषतामालम्बन्ते, ततश्चालप्ताः शब्दिता वा तूष्णीभावं भजन्ते हुङ्कारशिर:कम्पनादिना वा प्रतिवचनं ददति / षष्ठ षष्ठमध्ययनं द्युतं, किंच-एके पुनर्ब्रह्मचर्य-संयमस्तत्रोषित्वा आचारोवा ब्रह्मचर्यं तदर्थोऽपि ब्रह्मचर्यमेव तत्रोषित्वा आचारार्थानुष्ठायिनोऽपि चतुर्थोद्देशकः तद्भर्त्तितास्तामाज्ञां- तीर्थकरोपदेशरूपां नो इति मन्यमानाः नोशब्दो देशप्रतिषेधे देशतस्तीर्थकरोपदेशं न बहु मन्यमानाः गौरवत्रिकसातागौरवबाहुल्याच्छरीरबाकुशिकतामालम्बन्ते यदिवा अपवादमालम्ब्य प्रवर्त्तमाना उत्सर्गवेदिना चोदिताः सन्तः नैषा धूननम् तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहियं इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकांद्यपि कार्यम्, स्यादेतत्-किं तेषां नाख्याता: कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति?, तदुच्यते- तुः अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा निशम्य अवबुध्य च शास्तारमेव परुषं वदन्तीति सम्बन्धः। किमर्थं तर्हि शृण्वन्तीति चेत्तदाह-समनोज्ञा लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शास्त्राण्यधीयते, यदिवा अनेनोपायेन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्रम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः- ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तो-नोपदेशे वर्तमाना विविधं दह्यमानाः कामैगुद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु समाधि' इन्द्रियप्रणिधानमाख्यातं तीर्थकृदादिभिः य:(आ)वेदितं (त:) अजोषयन्तः असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुषं वदन्ति- नास्मिन्विषये भवान् किञ्चिजानाति, यथाऽहं सूत्रार्थं शब्द (r) कुर्याद्भिक्षुर्लानस्य अग्लान्या समाहितम् / ॐ दिभिः ममावेदितं, तं (प्र०)।