SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 314 // श्रुतस्कन्धः१ चतुर्थमध्ययनं सम्यक्त्वं, प्रथमोद्देशकः सूत्रम् 128-129 सर्वप्राणाद्यहिंसादिः तं आइत्तु न निहे न निक्खिवे जाणित्तु धम्मं जहा तहा, दिढेहिं निव्वेयंगच्छिज्जा, नोलोगस्सेसणं चरे॥सूत्रम् 128 // तत् तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमादाय-गृहीत्वा तत्कार्याकरणतो न निहे ति न गोपयेत् तथाविधसंसर्गादिनिमित्तोत्थापितमिथ्यात्वोऽपिजीवसामर्थ्यगुणान्न त्यजेदपि, यथा वा शैवशाक्यादीनांगृहीत्वा व्रतानि पुनरपिव्रतेश्वरयागादिविधिना गुरुसमीपे निक्षिप्योत्प्रव्रजनम्, एवं गुर्वादेः सकाशादवाप्य सम्यग्दर्शनं न निक्षिपेत् न त्यजेत्, किं कृत्वा?- यथा तथाऽवस्थितं धर्मं ज्ञात्वा श्रुतचारित्रात्मकमवगम्य, वस्तूनां वा धर्म- स्वभावमवबुध्येति / तदवगमे तु किं चापरं कुर्यादित्याह- दिटेहिं इत्यादि, दृष्टैरिष्टानिष्टरूपैर्निर्वेदं गच्छेद्, विरागं कुर्यादित्यर्थः, तथाहि शब्दैः श्रुतैः रसैरास्वादितैर्गन्धैराघ्रातः स्पर्शः स्पृष्टः सद्भिरेवं भावयेत्- यथा शुभेतरतापरिणामवशाद्भवतीत्यतः कस्तेषु रागो द्वेषो वेति / किं च-नो लोयस्स इत्यादि, लोकस्य प्राणिगणस्यैषणा- अन्वेषणा इष्टेषु शब्दादिषु प्रवृत्तिरनिष्टेषु तु हेयबुद्धिस्तांन चरेत् न विदध्यात् // 128 // यस्य चैषा लोकैषणा नास्ति तस्यान्याप्यप्रशस्ता मतिर्नास्तीति दर्शयति जस्स नत्थि इमाणाती अण्णा तस्स कओ सिया?, दिटुंसुयं मयं विण्णायं जं एवं परिकहिज्जइ, समेमाणा पलेमाणा पुणो पुणो जाईपकप्पंति ॥सूत्रम् 129 / / यस्य मुमुक्षोरिमा ज्ञाति:- लोकैषणाबुद्धिःनास्ति न विद्यते, तस्यान्या सावद्यारम्भप्रवृत्तिः कुतः स्यात्?, इदमुक्तं भवतिभोगेच्छारूपां लोकैषणां परिजिहीर्षा व सावधानुष्ठानप्रवृत्तिरुपजायते, तदर्थत्वात्तस्या इति, यदिवा इमा अनन्तरोक्तत्वात् प्रत्यक्षा सम्यक्त्वज्ञातिः प्राणिनो न हन्तव्या इति वा यस्य न विद्यते तस्यान्या विवेकिनी बुद्धिः कुमार्गसावद्यानुष्ठानपरिहारद्वारेण 0 व्रतेश्वरयोगादि (प्र०)10न चरेत् नाचरेन्न विदध्यात् (प्र०)।
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy