SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ नयविचारः। श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीनश्रीशीलाचार्येण तत्त्वादित्यापरनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति / / श्लोकतो ग्रन्थमानम् / / 976 // द्वासप्तत्यधिकेषु हि शतेषु सप्तसु गतेषु गुप्तानाम् / संवत्सरेषु मासि च भाद्रपदे शुक्लपञ्चम्याम्॥१॥ शीलाचार्येण कृता गम्भूतायां स्थितेन टीकैषा / सम्यगुपयुज्य शोध्यं मात्सर्यविनाकृतैरायः // 2 // कृत्वाऽऽचारस्य मया टीका यत्किमपि संचितं पुण्यम् / तेनाप्नुयाज्जगदिदं निर्वृतिमतुलांसदाचारम्॥३॥ वर्ण: पदमथ वाक्यं पद्यादिच यन्मया परित्यक्तम् / तच्छोधनीयमत्र च व्यामोहः कस्य नो भवति?॥४॥ तत्त्वादित्यापराभिधानश्रीमच्छीलाचार्यविहिता वृत्तिर्ब्रह्मचर्यश्रुतस्कन्धस्य आचाराङ्गस्य समाप्ता // 5 // // 547 // // इति श्रीश्रुतकेवलिभद्रबाहुस्वामिसन्हब्धनियुक्तियुतं श्रीशीलाङ्काचार्यविहितविवरणसमन्वितं श्रीआचाराङ्गप्रथमश्रुतस्कन्धवृत्तौ नवममध्ययनमुपधानश्रुताख्यं समाप्तम्, तत्समाप्तौ च प्रथमश्रुतस्कन्धः समाप्तः॥ // 547
SR No.600430
Book TitleAcharang Sutram Pratham Shrutskandh
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages586
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy