Page #1
--------------------------------------------------------------------------
________________
11160
सारस्वतं व्याकरणम्
TER483
AKAcca. No. --- वृत्तित्रयसहितमा
*
*
G
चन्द्रकीर्तिप्रणीतया सुबोधिकानाम्न्या टाकया
संवलितम्,
विद्वद्भिः संशोध्य
शा. भीमसिंहमाणकेन
जगदीश्वराख्ययंत्रालये
मुद्रापितम्
संवत् १९४७
Page #2
--------------------------------------------------------------------------
Page #3
--------------------------------------------------------------------------
________________
जयतितरां मुनित्रयम. विदितमेतदशेषाणां विदुषां यदेतव्याकरणं नाम वाक्काळुष्यापनयने कतकबीना यत इति । एकस्य शब्दस्यापि यथावत्परिझानेन स्फोटब्रह्मप्राप्तिरप्युक्तात्रैव भाष्यकारादिभिः । व्याकरणविषयेऽनेके ग्रन्था उपलभ्यन्ते । तत्र चैतत्सारस्वत नाम प्रायश उदीच्यविषयेषु बहुशः प्रचलति । एतच्च सटीक केवलं च बहुशो बहुभिरङ्कितं प्रथितं च सर्वत्र । चन्द्रकीविटीकासंवलितोऽस्य पूर्वाधोऽपि नूलतयैकेन प्राकाशि । इयं चन्द्रकीर्तिप्र. णीता टीका अत्राणामतीवोपकारिणी । यतोऽत्र सूत्रस्थानामन्येषां च शब्दाना यावत्प्रयोजन साधनिका विशदतयाकारि । अध्येतृभिरेषा प्रतिपदं निरीक्षिताचेदल्पायासेन महतेऽर्थलाभाय . स्यात् । इत्याखालोच्यतत्पुस्तकमस्माभिः प्रादुरकारि । अत्र च सारस्वतमूलपाठ स्थूलाक्षरेखवार्य तदधश्चन्द्रकीविटीका सूक्ष्माक्षरैरवतारिता । विषमपदबोधिनी टिप्पणी च तदधः सूक्ष्मतराक्षरैः स्थापिता। अतितपूर्व पुस्तके चन्द्रकीर्तिटीकायाः पूर्वार्ष एवोपलभ्यते । परमस्माभिः सा समया समगृह्यत । एतरपरिशोधनं च यावच्छक्यं निपुणया शाकारि । छात्राश्चैतदभ्यस्य वाङ्मयं परिनाय सफलीकुर्वन्त्वस्मदभिलषितम् । यदनाबद्धमपतत्तञ्च सुधीभिः क्षन्तव्यमित्यलं बहुना।
मोहमयी. शुद्धा सप्तमी श्रावणस्य बुधवासरः शकान्दाः1601
संस्कर्ता दामोदराचार्यः
Page #4
--------------------------------------------------------------------------
________________
क्रमाङ्काः विषयनामानि. ( प्रथमवृत्तिः )
१ मंगलम्
२ संज्ञाप्रक्रिया
३ स्वरसंधि०
४ प्रकृतिभाव •
५ हससंधि०
६ विसर्गसंधि०
७ स्वरात पुंलिंग ०
८ स्वरांतस्त्रीलिंग०
९ स्वरातक्लीवलिंग ०
१० हसांत पुंलिंग ०
११ हसांत स्त्रीलिंग ०
१२ हसतक्लीवलिंग ०
१३ युष्मदस्मत्प्र०
१४ अन्ययसंग्रहः
१५ स्त्रीप्रत्ययाः
१६ विभक्त्यर्थः
५७ समामप्र०
१८ हितप्र
अथास्य ग्रंथस्यानुक्रमणिका.
( द्वितीयवृत्तिः )
१९ वादिप्रक्रिया
२० अदादिप्र०
२१ होत्यादि २२ दिनानि
J
पृष्ठांकाः । क्रमाङ्काः विषयनामानि. २३ स्वादि ०
२४ रुधादि०
१
५
१५
२७
२९
३८
४६
८१
९२
१०१
१३९
१४७
१५३
१६४
१७३
१८२
२१०
२४५
२७९
३६६
३९१
४१२
२५ तनादि ०
२६ तुदादि ०
२७ क्रयादि०
२८ चुरादि
२९ सप्रक्रिया
३० यङ् क्रिया
३१ य लुक्प्र ०
O
३२ नामचातुप्र०
३३ आत्मनेपद०
३४ भावकर्म ०
३५ लकारार्थं ०
(तृतीयवृत्तिः )
३६ कर्त्रर्थप्रक्रिया
३७ निष्ठाप्रक्रिया
३० वस्त्रादिप्र०
३९ शीलार्थप्र०
४० उणादयः
४१ भावाविकार०
४२ कृत्यप्रक्रिया
इत्यनुक्रमणिका.
४३ रूपधिकारप्र०
४४ स्त्वादिप्र०
४५ उपसंहारः
पृष्ठांकाः
४२४
४३०
४३६
४३९
४५०
४५७
४७५
૪૪
४९३
४९९
५०५
५०
५२१
५२३
५५२
५५७
५६२
५६८
५७५
५८२
५८२
५९४
५९९
Page #5
--------------------------------------------------------------------------
________________
अर्थ सारस्वतं प्रारभ्यते.
208*802
श्रीगणेशायनमः। प्रणम्य परमात्मानं वालधीवृद्धिसिद्धये ॥
सारस्वतीमृगँ कुर्वे प्रक्रियां नातिविस्तराम् ॥१॥ नमः श्रीविघ्नराजाय ॥ नमोऽस्तु सर्वकल्याणपकाननभास्वते ॥ जगत्रितयनाथाय पराय परमात्मने ॥ १॥ नमः श्रीगुरवे चारुबुद्धये दचसिद्धये ॥ मविपदानशीलायै सरस्वत्यै नमो नमः॥ २॥ अथ श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमाननुभूविस्वरूपो निःशेषविघ्नसचातशान्त्यर्थ सत्स्वपि देवेष्वपरेवैहिकामुष्मिकाललिप्मुस्तांश्च फलदानाक्षमानपास्प भगवन्नमस्कृतिपूर्वकं सारस्वती प्रक्रियां चिकीपुः सरस्वतीदचवर आदावेव प्रस्तावनाश्लोकमाह प्रणम्येत्यादि । अथैतस्प साधनापूर्व व्याख्यालेशः प्रारभ्यते । णम् महीभावे, णम् । आदेः ष्णः नः। नम् प्रपूर्वः । समासे क्यप् । इति क्यम्प्रत्ययः । स्वरहीनं परेण संयोज्यम्। प्रादेश्व तथा तौ सुनमाम् । इति नकारस्य णकारः । प्रथमैकवचनं सि । अव्ययाविभकेलक । इति सिलोपः। प्रणम्येति सिद्धम् । अग्रे, परमात्मानम्, परा प्रकृष्टा मा लक्ष्मीः कान्तिा यस्य स परमः, यद्वा पर्योगिभिर्मीयते ज्ञायते इति परमः, यद्वा परान् शबून रागद्वेषादीन मिनाति हिनस्तीति परमः, यद्वा मा मानं ज्ञानं । परं प्रकृष्टं मा ज्ञानं यस्य स परमः। अत सातत्यगमने । अतति सातत्येन गच्छति तांस्तान् भावानित्यात्मा। अतिवहिन्यां मनिण। इति मनिण् प्रत्ययामनो णित्त्वात् आदिस्वरस्य णिति वृद्धिः परमश्वासावात्मा च परमात्मा त परमात्मानम् (द्वि.ए.) अम् नोपधायाः। इति दीर्घः।त्म इत्यस्य स्मा। स्वरहीनं० । मोऽनुस्वारः परमात्मानं । अग्रे,बालधीवृद्धिसिद्ध कल बलू कामधेन वल् । बलंति दीव्यंति गृहेविति वालाः, यद्वा वलंति चलंति दुर्वाधादिवि वालाः। ज्वलादेर्णःणमत्ययः। अतउपधायाः। इति वृद्धिः वइत्यस्य वा। स्वरहीनं० अग्रे।ध्यै चिन्तायाम् । ध्यायत इति थी।किप। इति क्विम् प्रत्ययः। वि। पायतेः किपि संप्रसारणम्। ध्यै इत्यस्य धी, किम् , सर्वापहारी लोपः,धी इति
Page #6
--------------------------------------------------------------------------
________________
सारस्वते प्रथमवृत्तौ। सिद्धम्।अग्रे, वृध्र वर्धने वर्धनं वृद्धिः स्त्रियां भावे क्तिः।इतिक्तिमत्ययः ति। तयोःति स्थाने पिझबे जवाः। इति धस्य दः स्वर अग्रेषिवू माङ्गल्यापिए। आदेष्णः स्नः। सिध सेधनं सिद्धिः क्तिमत्ययादिकं प्राग्वत् । शब्दापशव्दानभिज्ञा वाला नतु स्तनन्धयाः, यद्वा अधीतान्यशास्त्रा अप्पनभ्यस्तशब्दशास्त्रा वालाः । सर्वशास्त्रेषु शब्दशास्वं प्रधानं । यतः, 'अनधीत्य शब्दशावं, योऽन्यच्छास्त्रं समीहते मूढः । सोऽहः पदानि गणयति, निशि तमसि जले चिरगतस्य । इति वचनात्, धियो वृद्धिः धीवृद्धिः तेषां वालानां या धीवृद्धिः बुद्धिः तस्याः सिद्धिः वालधीवृद्धि सिद्धिस्तस्यै वालधीवृद्धिसिद्धये चतुफैकवचने ए डिति दिइत्यस्य हे एऽय स्वर० वालधीवृद्धिसिद्धये। अग्रे सारस्वती सृगवौ सावचादेरस् । गुणः स्वर० सरः प्रसरणं मुखे ऽस्त्यस्या इति । अस्त्यर्थे मतुः। इति मतुः ततः ।मान्तोपधा इत्विनौ।इति मकारस्य वः वत्। द्वितः इति ईए स्वर० ततः, सरस्वत्या प्रणीतानि सूत्राणि सारस्वतानि ततः सारस्वतेभ्यः सूत्रेभ्यो जाता सारस्वती। कारका क्रियायुक्त। इति अण् प्रत्ययः अ आदिस्वरस्य णिति वृद्धिः सइत्यस्य सा। यस्य लोपः। इति ईकारलोपः स्वरहीनत्रण ईपाइति ईपू मत्ययः यस्प लोपास्वर० (द्वि.ए.) अम् अम्शसोरस्य लोपः सरस्वतीप्रणीतानि सूत्राणीति युक्पा वृद्धाच्छ इति पाणिनीयछमत्ययस्य संभवाच्छस्य ईयादेशः तदा सारस्वतीया इति भन वति । तेन सरस्वत्या प्रणीता या सा सारस्वती तां सारस्वतीमित्येके । अग्रे ऋजु (दि.ए.) अम्शसोरस्य । इत्यकाररप लोपः। मोऽनुस्वार हुक करणे कुन आत्मनेपदे वर्तमानादुत्तमपुरुपैकवचनं ए । तनादेरुः । इति उप् प्रत्ययः ।उ गुणः कर स्वरहीनं० करु |दित्यदुः। क इत्यस्य कु । उवं । राधपोद्विः जलतुम्बिफा० स्वर पुनः दुकून करणे प्रपूर्वः । प्रक्रियन्ते व्युत्पाद्यन्ते साध्यन्ते शब्दाः भनयेवि मफिया सदोणादय इति अप्रत्ययः । अयकिाक इत्यस्य क्रि । नुधातोः इति पर किए स्वराआवन्तः विपासवर्णवां मक्रिया (द्वि.ए.) दीर्घः अमाअम्शसोरस्य । मोनुस्वारः । कृग्निपायजाभावे । नोवारि । क्रिया कृत्याः अथवा शान्ताः क्रियादयः शान्ता निपात्याः प्रक्रियायां तु नःश च कृतो भावादी शः स्पाद क्या च त्रियां शिचात भावे यक रिहादेशः अपूर्व प्रक्रिया। अग्रे,रनृविस्तारे स्तृ विपर्वः विस्तरनीति विरतरः। पचनन्दिग्रहादरयुणिनि । अमत्ययः गुणस्तर स्वर०
आतपर्वः भातविस्तरः नपर्वः न विद्यते अतिविम्तरः शम्ब्याहुन्यं यस्यां मा नातिविस्तरा तां नातिविरतरान नावांवरतरामित्पत्र नाकादित्वात् नमोऽना.
Page #7
--------------------------------------------------------------------------
________________
संज्ञामक्रिया ॥ १ ॥
(३) देशमतिषेधः । यहा केचिसु बहुव्रीहौ नमोऽनादेशमेव नेच्छन्ति । सवर्णै० आवतस्त्रियां आप प्रत्ययः सवर्णे ० ( द्वि. ए . ) अम् । अम्शसोरस्य | मोनुस्वारः । इति प्रथम लोकसाधना || अथ व्याख्या ॥ प्रणम्य १ परमात्मानं २ बालधीवृद्धिसिद्ध ये ३ | सारस्वतीम् ४ ऋजुं ५ कुर्वे ६ प्रक्रियां ७ नातिविस्तराम् ८ एवमस्मिन् श्लोकेऽष्टौ पदानि सन्ति । अथान्वयः । अहमनुभूतिस्वरूपाचार्यः सारस्वतीं प्रक्रियाम् ऋ सरलां कुर्वे विदधे, लोकप्रसिद्धशब्दव्युत्पादनार्थम् ईषद्रचयामीस्पर्थः । कुर्वे इत्यत्र पठनपाठनादुत्पन्नस्य पुण्यरूपफलस्य कर्तृगामित्वादात्मनेपदप्रयोगो युक्त एव । किंनामधेयां प्रक्रियां सारस्वतों सरस्वतीप्रणीतसूत्रसम्बिन्धिनी मित्यर्थः । ननु शास्त्रादौ मङ्गलाचरणं विना शास्त्रसमाप्तिर्न स्यादत आह । किं कृस्वा, परमात्मानं परमेश्वरं प्रणम्य प्रकर्षेण कायवाङ्मनोभिर्नत्वा परमात्मनि न मस्कृते सर्वेऽपि देवा नमस्कृताः स्युः, यतः, ' यथातरो मूलनिषिञ्चनेन तृप्यन्ति तंत्रस्कन्धभुजोपशाखाः || माणोपहाराच्च यथेन्द्रियाणि तथैव सर्वार्हणमच्युतेज्यया ॥ १ ॥ इति । तथा च मशब्दस्य माङ्गलिकार्थत्वात् आदौ प्रयोगः । यतः, 'प्रशब्दवाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ॥ कंठं भिन्त्वा विनिर्यातौ तस्मान्माङ्गलिकाभौ ॥ १ ॥ इति । ननु प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । अतः प्रक्रियाया ऋजुकरणे किं प्रयोजनमित्यत आह । कस्यै बालधी वृद्धि सिद्धये, सत्स्वपि महाभाप्यादिषु तेषां गहनत्वेन बालानां सम्यगमबोधात् स्वल्पबुद्धीन् जनांस्तेषु चानादरं कुर्वाणान् संभाव्येमां प्रक्रियां वैयाकरणजनबुद्धिवर्धन निष्पत्त्यर्थं कुर्वे इत्पथेः । चिकिर्षितायामपि प्रक्रियायां वक्रत्वकरणे भूयांसो जना निरादरा बोभूयं तन्निरासार्थमाह । ऋजुमिति । सरलामित्यर्थः । सरस्वतीदत्तसूत्राणां क्रममुत्सृज्य योगसाधनार्थं यत्र तत्र स्थितानां सूत्राणामनुक्रममेलनेन ऋजुं सरलां कुर्वे इत्यर्थः । ऋजुरपि प्रक्रिया विस्तरबाहुल्यादृष्येतुमशक्या, अत आह । नातिविस्तरां । विस्तरः शब्दबाहुल्यं तेन रहितां स्वल्पग्रन्थां प्रचुरार्थामित्यर्थः । एतावता सवयपि सूत्राण्पादाय उदाहरणसाधनार्थं बालव्युत्पत्त्यर्थं च दीपिकाकल्पामिमां प्रक्रियां कुर्वे इति भावः । अत्र बालधीवृद्धिः प्रयोजनं १ | शब्दा विषयाः २ । अधिकारिणो बालाः । ३ । प्रतिपाद्यप्रतिपादकभावः संबंधः ४ ॥ इति प्रथमश्लोकस्य व्याख्या ॥ १॥
॥ इन्द्रादयोऽपि यस्यान्तं न ययुः शब्दवारिधेः॥
॥ प्रक्रियां तस्य कृत्स्नस्य क्षमो वक्तुं नरः कथम्॥२॥
ननु विस्तरः कथं निरस्त इत्या शंकानिवारकं स्वगपहारसूचकं च द्वितीय
Page #8
--------------------------------------------------------------------------
________________
सारस्वते प्रथमवृत्तौ । श्लोकमाह इन्द्रादयइति । अथैतस्य साधना । इदि परमैश्वर्य इन्दति ईष्ट इती न्द्रः। इदिचदिशकिरुदिन्यो रसइद अग्रे रसत्ययः इदितो०इति नुमागंमः इ अग्रे न् ।नस्थापदांते झसो इति नकारस्यानुस्वारः स्वर० अग्रेडदा दाने था आपूर्वः आदीयतइत्यादि. नट्की इत्यादिकिमत्ययः । इ आतोनपि इत्पाकारलोपः स्वर सवर्णे इन्द्र आदिपेषां तेइन्द्रादयः(प्र.ब.)जस एओजसि दि इत्यस्य दे ए अय् स्वर लो। इन्द्रादयः । अने, अपि (म. ए.) अव्यपाच सिलोपः यद् (प. ए. त्यदादेष्टरः स्यादौ । इति यद् इत्यस्य यः। उसूस्य । अग्रे, अंतः अम् अम्शसोरस्य । मोऽनुस्वारः। अग्रे, न (म. ए. अव्ययाद्वि० । अग्रे, या पापणे या परोक्षप्रथमपुरुषबहुवचनं उम् । विश्व, द्वित्वं था या उस इवि स्थिते इस्वः पूर्वयास्थाने यः। आतोनपीत्याकारलोपः । स्वर० स्रो। अग्रे । शब्दवारिधः । शप आक्रोशे शपति आक्रोशति जिह्वामिति शब्दः । उणादिषु दप्रत्ययः। चपा अबे जबाः इति पस्य वः स्वर० लोक अग्रे, दुधास धारणपोषणयोः धा वारिपूर्वः । वारि धीयते यत्र सवारिधिः उपसर्गकर्माधारषु दाधो किः । इति किमत्ययः इ अतोनपीत्याकारलोपस्वर० शब्दानां वारिधिः शब्दवारिधिः। यद्वा शब्दा एव वारीणिधीयन्ते अस्मिनिनि शब्दवारिधिः (प.ए.) किति घि स्थाने धे। उस्य इत्यकारलोपः स्रो० अग्रे, प्रक्रियां (द्वि. ए.) अम् । अम्शमोरस्य। अग्रे तद् त्यदादेष्टे० उस स्य । अग्रे कृत्स्नस्य (प.ए.) उस्स्याअग्रे, क्षमू सामर्थ्य क्षम् क्षमते इति क्षमः पचिनंदिग्रहादेरयुणिनि अपत्ययः स्वर० स्रो०। वच परिभाषणे वच् । तुम तदर्थायां भविष्यति । इति तुम् प्रत्ययः, चोःकु, स्वर० (प्र.ए) अव्यय० अग्रे, नू विक्षेपे नृ वियते विक्षिप्यते कामादिभिः नरः । स्वरा देःअमत्ययः गुणः नर् स्वर० (प्र.ए.) सोअग्रेकिम (वृ.ए.)याआ। तत्रादिगणो विभक्त्यर्थे निपात्यते इति विभक्तिसहितस्य किम् इत्यस्य कथं इति निपातः। इति द्वितीयश्लोकसाधना||अथ व्याख्या।। इन्द्रादयोऽपि० । इन्द्रादयः १ अपि २ यस्य ३ अन्वं ४ न ५ ययुः ६ शब्दवारिधेः ७॥ प्रक्रियां ८ तस्य ९ कृत्स्नस्य १० क्षमः ११ वक्तुं १२ नरः १३ कथम् १४ ॥ एवमस्मिन् श्लोके चतुर्दश पदानि ॥ अथान्वयः। इन्द्रादयोऽपि देवा अथवा इन्द्रादयोऽष्टौ महाव्याकरणकतारोऽपि यस्य शब्दवारिधेः शब्दसमुद्रस्य अन्तं पारं न ययुनं प्रापुः तस्य - स्नस्य समग्रस्य शब्दवारिधेः प्रक्रियां शब्दव्युत्पादनविधां वक्तुं नरः मल्लक्षणों मनुष्यः कथं क्षमः कथं समर्थों भवति, अपितु न समर्थों भवतीत्यतः कारणात्संक्षेपतः कथयामीत्यर्थः । इन्द्र आदिपेषां ते इन्द्रादयः, यतः, ' इन्द्रश्चन्द्रः काश
Page #9
--------------------------------------------------------------------------
________________
संज्ञापक्रिया ॥ १॥ .. (५) कृत्स्नापिशलीशाकटायनः। पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥१॥ .इति द्वितीयश्लोकस्य व्याख्या ॥२॥
तत्र तावत्संज्ञा संव्यवहाराय संगृह्यते ॥ ' अथ प्रथमं संज्ञामक्रियायां विवक्षितायां संज्ञाव्याख्यानसूचिका फकिकामाह तत्रतावदिति । तत्र तस्यां सारस्वतीप्रक्रियायां तावत् आदौ प्रथममेव स्वरादीनां संज्ञा नाम संगृह्यते । कस्मै संव्यवहाराय सम्यक शास्त्रव्यवहाराय शाबं हि संज्ञां विना न सम्यगवबुध्यते, यथा किल, लोकेऽपि श्रूयते; अयं राजा, अयममात्यः, अयं देवदत्तः, अयं यज्ञदत्तः, इत्यादि, तथात्रापि समानादिसंज्ञा शास्त्रं व्यवहाराय संगृह्यत इति भावः। तत्र मातृकायां प्रथमं पठितत्वात प्रथम स्वराणामेव संज्ञामाह । सूत्रम् ।
अइउऋलसमानाः । . अनेन प्रत्याहारग्रहणाय वर्णाः परिगण्यन्ते । तेषां ।
समानसंज्ञा च विधीयते । नैतेषु सूत्रेषु संघिरनुसंधेयोऽविवक्षितत्वात्। विवक्षितस्तु संधिर्भवतीति नि
यमात् । लौकिकप्रयोगनिष्पत्तये समयमात्रत्वाञ्च ॥ अश्व इश्च उचाच लश्च अइउल (प्र.ब.) साङ्केविकत्वाजस्लोप यतः 'सूत्रे विभक्ति वास्ति वृत्तौ यत्रोपलभ्यते॥ एकत्वं च बहुत्वं च तत्साङ्केविकमुच्यते॥१॥' समानाः, समानं मान तुल्यं परिमाणं येषां ते समानाः(म.ब.) सवर्णदीर्घीयता। भइ उ ल इति प्रत्येकं प्रथमैकवचनान्तानि साङ्केतिकानि पञ्चैव भिन्नानि पदानि समाना इति प्रथमाबहुवचनान्तम् एवं षट्पदमिदं सूत्रं षट्पदत्वमेव युक्तं यतः'संहितैकपदे नित्या नित्या धातूपसर्गयोः॥ नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥' इति । यद्यपि अइको चं मत्वर्थे इत्यादौ च समासेऽपि सन्धिन तथाप्यसावैत्रिकोप विधिरिति । कचित्तु एकाविवि सन्धिरेव दृश्यते । एतत्सूत्रं कार्यद्वयविधायकं वर्णपरिगणनानिरूपकं समानसंज्ञानिरूपकं वेत्यर्थः। तदेवाह । अनेनेति। अनेनोववक्ष्यमाणसूत्रसमुच्चयेन प्रत्याहारग्रहणाय वर्णा अक्षराणि परि सामस्त्येन गण्यन्ते संख्यायन्ते परिपाट्या प्रकाश्यन्ते, च पुनस्तेषां पूर्वोकानाम् अइउऋल अक्षराणां समानसंज्ञा समानइति नाम विधीयते क्रियतेऽथवाऽभिधीयते कथ्यते ननु पंचानामकारादीनां न्यासर्वसदृश्ये कथं समानसंज्ञा संजाघटीतीत्पमोच्यते ।
Page #10
--------------------------------------------------------------------------
________________
सारस्वते प्रथमवृत्तौ। एकमात्रवेन समानत्वमेतेषाम् । ननु अ इ उ ल इत्यादिसूत्रेषु सन्धिः कथं न कृतस्तत्राह नैतविति । एतेषूक्तवक्ष्यमाणसूत्रेषु संधि नुसन्धेयो न कर्तव्यः, कस्मात् अविवक्षितत्वात् वक्तुमिष्टो विवक्षिता, यद्वा वतुमिच्छा विवक्षा, विवक्षा जाता यस्येति विवक्षितः न विवक्षितोऽविवक्षितः तस्य भावोऽविवक्षितत्वं तस्मादविवक्षिवत्वात् वक्तुरवाञ्छितत्वात् । हेवन्तरमाह विवक्षितस्त्विति । तु पुनर्विवक्षित एव सन्धिर्भवति नाविवक्षित इति नियमात गुर्वान्नायनिश्चयात् यत्र सन्धौ कृते कार्यशो भवति सोऽविवक्षितः सन्धिः यथा अ इ उ ऋल । यत्र च सन्धौ कृते कार्यसिद्धिर्भवति स विवक्षितसंधिः ईच ऊच एच वे इत्यादि । पुननिषेधहेतुमाह लौकिकेति । लोक्यन्ते विलोक्यन्ते शब्दापशब्दा अनेनेति लोको व्याकरणं लोके भवा लौकिका अनादिसिद्धास्ते च वे प्रयोगाश्च लौकिकपयोगास्तेषां निष्पचिः सिद्धिस्तस्यै शैकिकमयोगनिष्पतये समयमात्रत्वात्सूचनामात्रकृवत्वात् विभक्यादिसंकेतरूपत्वात् शास्त्रस्येवि सन्धिन कृतःच शब्दो हेत्वन्तरसूचकः । अत्र केप्याहुः । लौकिकेति। - किका बालास्तेषां प्रयोगनिष्पत्तिस्तस्यै सूचनमेवोकमत्रास्तीति भावः । अस्य व्याकरणस्य संकेतरूपत्वाद्विभत्त्यनुपलम्भेऽपि अर्थानुसारेण सांकेतिकं पदं व्यवहर्तव्यं, कृते हि सन्धिकार्य अवृतइति पदं भवति, तत्पाठे मन्दबुद्धयोजनाः सायासा जायन्ते, यकारादीनां च स्वरसंज्ञाप्रसक्तिर्भवति, अतोऽत्र संधिर्न कृतः॥१॥ . अथैवानेव भिनवया विवृण्वन्नाह -हस्वेति ।
हस्वदीर्घजुतभेदाः सवर्णाः। एतेषां हस्वदीर्घप्लुतभेदाः परस्परं सवर्णा भण्यन्ते। . लोकाच्छेषस्य सिद्धिरिति वक्ष्यति।ततो लोकत एवन्हस्वादिसंज्ञा ज्ञातव्याः। एकमात्रो हस्वः । द्विमानो
दीर्घः। त्रिमात्रः प्लुतः । व्यञ्जनं चार्धमात्रकम् ॥ व्हियते दीर्घापेक्षयेति हस्वः, दृणाति विदारयति उच्चार्यमाणो मुखमिति दीघः पवते लंघते इस्वदीर्णविवि मुता, वतो हस्खाश्च दीर्घाश्च मुवाच हस्वदीर्घ सुतास्ते च ते भेदाश्च -हस्वदीर्घछुतभेदाः (प्र.ब.) सवर्णै० स्रो० सहशा वर्णाः सवर्णाः (म.ब.) सवर्ण स्रो०।। १ अल्पकालसापेक्षो भवति।
Page #11
--------------------------------------------------------------------------
________________
. संज्ञामक्रिया ॥२॥ एतेषां समानानां हस्वदीर्घटतभेदाः परस्परमन्योन्य सजातीयेन सह सवर्णा भण्यन्ते कथ्यन्ते। यथा अ१-हस्वः, आ२दीर्घः, ३ मुतः, इ१-हस्वः, ई २ दीर्घःई ३ लुतः उ१ -हस्वः, ऊ२ दीर्घः, ऊ ३ छुतः,१ प्हस्वः, ऋ२ दीर्घः, ऋ ३ मुता, ल १ -हस्वः, ल २ दीर्घः, ल लुतः एतेषां समानामेव सवर्णत्वं नतु सन्ध्यक्षराणां तेन हरे ए इत्यत्र । सवर्णे दीर्घः सह इति न भवति । ननु सरस्वती दत्तसूत्रेष्वनुक्तं हस्वादीनां लक्षणं कुत्तो ज्ञायते इत्यत आह लोकादित्यादि। शेषस्य इह व्याकरणे अनुक्तस्य सिद्धिनिष्पचिर्लोकादन्यव्याकरणाज्ज्ञया, लोकाहरुपारंपर्याद्वाऽवगंतव्येति शेषः । अस्य ग्रन्थस्यान्ते इति पदं वक्ष्यति कथयि व्यति । तत इति । ततस्तस्मात्कारणाल्लोकतोऽन्यव्याकरणादेव म्हस्वादिसंज्ञा ज्ञातव्यावथाहि लोकोक्तमेव हस्वादीनां लक्षणमाह ।
एकमात्रो भवेड्स्वो द्विमात्रो दीर्घ उच्यते ।। त्रिमात्रस्तु लुतो शेती व्यञ्जनं चार्धमात्रकम् ॥ चाषस्त्वेका वदेन्मात्रां द्विमानं वायसो वदेत् ॥
त्रिमात्रं तु शिखी बयानकुलश्वार्धमात्रकम् ॥ एका मात्रा उच्चारण कालविशेषो यस्य स एकमात्रो प्हस्व उच्यते ' मात्रा कालविशेषः स्यात, (इत्यभिधानम् ), द्विमानो दीर्घः द्वे माने उच्चारणकालविशेषौ यस्य स द्विमात्रो दीर्घः । तिस्रो मात्रा उच्चारणकालविशेषा यस्य स त्रिमाप्रः सुतः । अर्धमात्रायां भवम् आर्द्धमात्रकं व्यञ्जनमुच्यते । केचियञ्जनं चाई मात्रकमिति नोचरन्ति व्यंजनस्यात्रानधिकारित्वात् । यतः 'चाषो वदत्येकमात्री द्विमानं वापसो वदेत् । त्रिमानं च शिखी बयानकुलश्चार्द्धमात्रकम्, इति ॥ किमेल तावन्त एव भेदा इत्याशंक्याह । ।
एषामन्येऽप्युदाचादिभेदाः सन्ति । उचैरुपलभ्यमान उदात्तः।नीचैरनुदात्तः समवृत्त्या स्वरि
तः । स पुनः सानुनासिको निरनुनासिकश्च । एषां समानानां हस्वादिमिन्नानामप्यन्येऽपि लोकगम्या उदाचादयः'उदातः१ अनुदात्तः २ स्वरितः ३ इति, त्रयो भेदाः सन्ति । उदाचादीनां लक्षणमाह उरित्यादि । वेदपाठकरन्यासे उच्चैःस्थाने उपलभ्यमानः उच्चार्यमाणो वा
-
माप्यमाण:
Page #12
--------------------------------------------------------------------------
________________
(८)
सारस्वते प्रथमवृत्तौ ।
उदान्तः प्रोच्यते । नीचैः स्थाने उच्चार्यमाणोऽनुदात्तः । नोचैर्न नीचैरिति समवृस्था स्वरितः । उदात्तादीनां तु प्रयोजनं वेदेष्वेव, अत्र तु प्रसंगादुक्तं । मुखनासिकाभ्यां कृत्वा उच्चार्यमाणो वर्णः सानुनासिकः तद्विपरीतो निरनुनासिकः, निर्गता नासिका उच्चारणकाले यस्मात्स निरनुनासिकः किंतु केवलेन मुखेनैवोच्चार्यमाण इत्यर्थः । सानुनासिको निरनुनासिकश्चेति पदे वचित्र दृश्येते अनयोरत्र लक्षणस्पानुक्तत्वात् । अथैतेषां समाहारकथनम् । यथा पंच समाना -हस्वदीर्घप्लुतभेदात् पंचदश तेऽप्युदात्तानुदात्तस्वरितभेदात् पंचचत्वारिंशत् भवन्ति ते च सानुनासि कनिरनुनासिकभेदानवतिः । एवं नवतिर्भेदाः समानानां ॥ एऐओओ संध्यक्षराणि । एषां स्वा न सन्ति ।
द्विपदमिदं सूत्रम् । एऐओओ सांकेतिकत्वाज्जसो लोपः । यद्वा ए ऐ ओ औ सांकेतिकानि चत्वारि पदानि । सन्धावक्षराणि । सन्ध्यक्षराणि यद्वा समानानामेव सन्धिना कृत्वा एषां निष्पत्तिः । यथा अकारेकारयोगे एकारः । अकारैकारयोगे ऐकारः । अकारोकारयोगे ओकारः अ ओ योगे औ यद्वा समानानां व्यंजनानां च सन्धौ मध्ये वर्तन्त इति सन्ध्यक्षराणि इति सन्ध्यक्षरसिद्धिः । सन्ध्यक्षर (प्र.ब.) जशशसोः शिः, इ । नुमयमः । इकारात्पूर्वं नकारागमः । नोपधायाः रस्य स्थानेरा पुणाऽनन्ते । स्वर० ए ऐ ओ औ एतानि चत्वार्यक्षराणि सन्ध्यक्षरसंज्ञानि भवन्ति, ततश्च एषां संध्यक्षराणां दस्वमेदा न भवन्ति दीर्घप्लुता भवन्ति परं सवर्ण स्वं न, एतेषां अष्टचत्वारिंशद्भेदा भवन्ति ४८ । यथा चतुर्णां सन्ध्यक्षराणां दीर्घप्लुत भेदात् अष्टौ तेषां चाष्टानां प्रत्येकयुदात्तानुदात्तस्वरितभेदाच्चतुर्विंशतिः, तेषां च सानुनासिकनिरनुनासिक भेदादष्टचत्वारिंशदिति ॥ ३ ॥ अथ समानसन्ध्यक्षराणां मिलितानां संज्ञामाह । सूत्रम् ।
उभये स्वराः । अकारादयः पञ्च एकारादयश्चत्वारश्चाभये स्वरा उच्यन्ते । अइउकल एएओओ ॥
द्विपदं सूत्रं । उभौ अवयवो येषां ते उभये उभय (प्र. व . ) जसी । अ इ ए| स्वर० स्वय मनाश्रितत्वेन राजन्ते शोभन्ते इति स्वराः । सवर्णै० अकारादयः पञ्च अ इ उ ऋ
१ स्मृतस्योपेक्षानर्हल मसङ्गः ।
Page #13
--------------------------------------------------------------------------
________________
संज्ञामक्रिया ॥ १ ॥
( ९ )
2
ऌ चत्वार एकारादयश्च ए ऐ ओ औ एते उभये मिलिता नव संख्याः स्वरा उच्यन्ते कथ्यन्ते दीर्घभेदमेलने चतुर्दश स्वरा भवन्ति यथा अ आ इ ई उ ऊ ऋ ऋ ऌ ऌ ए ऐ ओ औ । केचित्तु अकारादयः पंच उभये उभयप्रकाराः हस्वदी घी इति चत्वार एकारादयश्च स्वरा उच्यन्त इति व्याकुर्वन्ति परं तत् सूत्रानुसारि न यत उभये इत्यनेन अकारादय एव उभयप्रकारा गृह्यन्ते तदा चत्वार एकारादय इति कुतः प्राप्यते ॥ अथैष्वेवं विशेषमाह । सूत्रम् अवर्जा नामिनः ।
अवर्णवर्ज्याः स्वरा नामिन उच्यन्ते ॥ अनुक्रान्तास्तावत्स्वराः ।
द्विपदमिदं सूत्रं । अं अवर्ण वर्जयन्तीत्यवर्णाः सवर्णे ० स्रो० नामिनः स्वर० अवर्णवजी अकाessकाररहिताः स्वराः इ ई उ ऊ ऋ ऋ ऌ ऌ ए ऐ ओ औ एते नामिन उच्यन्ते नमनं नामः तदस्त्येष्विति नामिनः । अवर्णो नामी नोच्यते लिपिन्यासे तस्य सरलत्वाद || अथ स्वरोपसंहारमाद अनुक्रान्ता इत्यादि । तावदादौ स्वरा अनुक्रान्ता अनुक्रमेण कथिताः ॥ अथ व्यञ्जनान्याह । प्रत्याहारजिग्राहविषया व्यञ्जनान्यनुक्रामति ॥
प्रेति । व्यज्यन्ते प्रकटी क्रियन्ते अर्थाः प्रत्याहारा वा एभिरिति व्यञ्जनानि प्रत्याहारजिग्राह विषया ग्राहयितुमिच्छा निग्राहविषा प्रतिकार्य कार्यकार्यमति आन्दियन्ते आनीयन्ते इति प्रत्याहारा अबादयः तेषां प्रत्याहाराणां जिग्राहयिषा प्रत्याहार जिग्राहयिषा तथा प्रत्याहार जिग्राहयिषया कृत्वा व्यञ्जनानि अनुक्रामति अनुक्र मेण कथयति । सूत्रम् ।
हयरलव ञणनङम झढधवभ जडदगब ख फछठथ चटतकप - शषस आद्यन्ताभ्याम् । प्रत्याहारं जिघृक्षताद्यन्ताभ्यामेते वर्णा ग्राह्याः आदिवर्णोऽन्त्ये न गृह्यमाणस्तन्नामा प्रत्याहारः । तथाहि । अकारो बकारेण गृह्यमाणोऽप्रत्याहारः । स च अइउॠलए ऐओओहयरलव ङणनङमझढघघभजडदब इति अवप्रत्याहारः । झढवघभ इति झभप्रत्याहारः । एवं यत्र यत्र येन येन प्रत्याहारेण कल्यं भवति स स तत्र तत्र ग्राह्यः प्रत्याहाराणां संख्यानियमस्तु नास्ति ।
२
Page #14
--------------------------------------------------------------------------
________________
(१०)
सारस्वते प्रथमवृत्तौ । हयरलवेति । हश्च यश्च यावत् सश्च इति द्वंद्वः (म. ब.) सांकेतिक हय. यावदाधन्ताभ्यां द्विपदं आदिश्च अन्तश्च माद्यन्तौ ताभ्यां (तृ. वि. ) अदि पद्वा हयरलेति त्रयस्त्रिंशदपि प्रथमैकवचनान्तानि सांकेतिकानि पदानि आयन्ता भ्यो तृतीयाद्विवचनान्तं एवं चतुर्विंशत्पदं सूत्रं । केचित्तु आद्यन्ताभ्यां इत्येकपदं सूत्रं पृथक् मन्यन्ते । क ख ग घ ङ इति क्रमं विहाय ह य व र लेति क्रमः प्रत्याहारग्रहणार्थ कृतः।प्रत्याहारमिति प्रतिकार्यमाव्हियत इति प्रत्याहारस्तं प्रत्याहारं जिघृक्षता ग्रहीतुमिच्छता छात्रेण पुरुषेण वा आद्यन्ताभ्यां कृत्वा आवन्तवर्णाभ्यां सह एते हकारादयः सकारपर्यन्ता वर्णात्रयविशद्धसा ग्राह्याः ॥ प्रत्याहारं व्यन्जयबाह आदिवर्ण इति आदौ वर्ण आदिवर्णः सोऽन्तस्थेन वर्णन अक्षरेण सह गृह्यमाणो अबप्रत्याहारादिस्तन्नामा प्रत्याहार उच्यते । अकार इत्यादि। सुमम । स च अबप्रत्याहारः इत्येतावत्संख्याक इति इत्यमुना प्रकारेण एवावती एकोनत्रिंशद्वर्णपरिमाणां संख्यां यावत् सम्पद्यते एवं च ट त कप इति पञ्चमिरक्षरैश्चपप्रत्याहारो भवति आधन्वयोश्चकारपकारपोर्ग्रहणेन चपः एवं ज ड द ग ब इत्यत्र जकारबकारयोर्ग्रहणेन जबः । एवं झढ ध घ भ इत्याद्यन्तयोझंकारभकारयोग्रहणेन झभः। एवं अमुना प्रकारेण यत्र यत्रोदाहरणे येन येन प्रत्याहारण सह कृत्यं कार्य भवति स स प्रत्याहारस्तत्र तत्रोदाहरणे ग्रामः संख्यानियमस्तु नास्ति । यत इयन्त एव प्रत्याहाराः सन्तीति केप्याहुः। अनियम व्यावर्तयितमाह । संख्यति । अयमर्थः । न नियमः अनियमः संख्पाया अनियमः संख्यानियमः प्रत्याहाराणां संख्याया अनियमो नास्ति किं तहि नियम एव, कथम् । इसो १ झबो २ जबश्चैव ३ यपो ४ अब ५ इल ६ श्वपः ॥७॥ अमो ८ झभः ९ खशः १० मोको झस ११ श्च छत ईरितः ॥१॥ यमो १३ हबः १४ खप १५ श्वोक्तो डबश्च १६ ढम १७ इण्यने । रसो १८ वस: १९ शसः २० ख्यातो झपो २१ जस २२ उदाहृतः॥ २ ॥ औ २३ उच्यते ततः प्राज्ञः प्रत्याहारा उदीरिताः ॥ सौना एते स्फुटं ज्ञेयास्तथान्ये च यथामति ॥ ३॥ यदि वा भ १ वल एकैकस्मात् द्वाभ्यां मः २ स्यात् प बौ ४ चतुर्दास्तु ॥ सः ६ वड्भ्यः स्यादित्थं प्रत्याहारास्तु विशति याः॥ १ ॥ झम १ अव २ इल ३ छत ४ यम ५ त्रम ६ यप ७ झप ८ खप ९ चप १० अब ११ हब १२ झब १३ जब १४ इस १५ बस १६ रस १७ झस १८ घस १९ शस २० एवं विशतिः प्रत्याहारा: ॥६॥ अथ हसानां संज्ञामाहं । सूत्रम् ।
Page #15
--------------------------------------------------------------------------
________________
संज्ञाप्रक्रिया ॥१॥
(११) हसाव्यञ्जनानि । हकारादयः सकारान्ता वर्णा हसा व्यञ्जनानि भवन्ति । स्वरहीनं व्यञ्जनम् । स्वरेभ्योऽन्यस्वरहीनम् । अन्यथा स्वरेषु स्वरो नास्तीति तेषां स्वराणामपि व्यञ्जनता स्यात् । यद्दा भावप्रधानो निर्देशः स्वरत्वहीनमित्यर्थः । तेष्वकारः सुखोच्चारमा
र्थत्वादिसंज्ञक हसाः सवर्णे सोपज्यन्ते मकटीक्रियन्ते अर्था यैस्तानि व्यसनानि जस् । नश्श सोशिः। इनुमयमानोपधायाः स्वर हकारमारभ्य सकारंयावत् प्रपत्रिशदक्षराणि हसा इससंज्ञानि मोच्यन्ते द्वितीयनाम्ना व्यञ्जनानि सोच्यन्ते।व्यन्जनलक्षणमाह । स्वरहीनमिति । तव्यानं यत्वरेण हीनं रहित । यता स्वरम्पो हीनं व्यतिरिक्तमन्यत् । यता स्वरत्वहीन अपरं यदक्षरं तद्वचलनसंज्ञं कथ्यते । ननु हका: रादयः सस्वरवर्णाः कथं व्यञ्चनसंज्ञाः इत्याह। तेष्विति । तेषु व्यञ्जनेषु अकार: सुखोचारणार्थत्वात् सुखेनोधारणमेव अर्थः प्रयोजनं यस्य स मुखोचारणार्थ स्तस्य भावस्तस्मात् इत् ' संज्ञकः ॥
कार्यायेत् प्रत्ययायतिरिक्त कस्मैचित्कार्यायोचार्यमाणो वर्ण इत्संज्ञोभवति।
इनो लक्षणमाह। द्विपदं ।कार्य (च.ए.) रक् । ए अय् सवर्णे | स्वर । इत् एति गच्छति इत् हसेनः पदद्वयन सन्धिः । अइए । प्रत्ययादीति । आदिशब्दात् प्रत्ययागमादेशोपदेशेभ्योऽतिरिक्तः अधिकः प्रत्ययातिरिक्तः अप्प्रत्ययादि आगमातिरिक्तो नुहादिः उपदेशः शिक्षारूप: हयवरलेत्यादिः । आदेश: पुंसोऽमुखादिरूपः एषु कस्मैचित्कार्यायोचार्यमाणो वर्ण इत्संज्ञको भवति । यस्येत्संज्ञा तस्य लोपः। वर्णादर्शनं लोपः वर्णविरोधो लोपश् । एकं वर्ण नाशयति अन्यस्योत्पत्तिं प्रतिबध्नाति स वर्णविरोधः
मित्रवदागमः शवदादेशः । स्वरानन्त. रिता हसाः संयोगः । कुचुटुतुपुवः। उकारः पञ्चवर्णपरिग्रहणार्थः।
Page #16
--------------------------------------------------------------------------
________________
(१२)
सारस्वते.प्रथमवृचौ। इत्कृत्यमाह। यस्येत्संज्ञा तस्य लोप उच्यते उच्चरितप्रध्वंसिनो बनुबन्धा इति । लोपलक्षणमाह । वर्णति । वर्णानामक्षराणामदर्शनमनवलोकनं पध्वंसामावो लोप उच्यते ॥ वर्णानां विरोधः सन्धिकार्यवर्जन यस्मिन् स लोप एव लोपश् कथ्यते। एक वर्ण विनाशयति अन्यस्योत्पति प्रतिबन्धातीति लोपश् तत्काय लोपशि पुनर्न संधिः यथा त आगता इत्यादि । मित्रवदागम इति । आगमो मि प्रवत् । यथा मित्रं मित्रस्य समीपे आगत्योपविशति तथा आगमोप्यायावि यथा सगादिः शत्रुवदादेशः॥ आदेशः शत्रुवत् । यथा शत्रुः शत्रु विनाश्य तत्स्थाने तिष्ठति तथा आदेशोऽपि आदेशिनं विनाश्य तत्स्थाने भवति शकारादेशवत् ।। अथ संयोगसंज्ञामाह । स्वरेति । अन्तरं जातं येषां ते अन्तरिताःन अंतरिता: अनंतरिताः स्वरैरनन्तरिताः स्वरानन्वरिताः स्वरान्तररहिता ईदृशा हसा व्यञ्जन वर्णाः संयोगसंज्ञया उच्यन्ते। अत्र बहुवचनं जात्यभिप्रायेण तेन द्वयोरपि हसयोः संयोगसंज्ञा स्यात् । यद्वा हसौ च हसाच हसाः एकशेषसमासः संयोगकार्य 'संयोगान्तस्य लोपः' इत्यादि ॥ वर्ग संज्ञामाह । कुञ्चिति । कुश्च चुश्च टुच तुश्च पुश्च कुचु टुतुपु(म.ब)सांकेविका वर्ग (प.ब.) सवर्णेसो० । एते पञ्च वर्गसंज्ञका भवन्ति तत्कार्य स्तोश्रुभिश्चः। टुभिधुः । कुप्वोः क पौ वा । इत्यादि । उकारहेतुमाह । उकार इति । स्वरेषु पञ्चमी मात्रा उकारः वेन 'कु' इत्युक्त कखगघङ । 'चु' इत्युक्त चछजझन।'टु' इत्युक्ते टठडढण। 'तु' इत्युक्ते तथदधन । 'पु' इत्युक्ते पफबभम । इति पञ्च पञ्चाक्षसणि गृह्यन्ते ॥ गुगलक्षणमाह ।
अरेदो नामिनो गुणः ।। नामिनः स्थानका अर् ए ओ एते गुणसंज्ञका भवन्ति । अरच एच ओर च अरेदोत् साङ्केतिकं अन तपरकरणमसन्देहाथ नामिनः(प.ए.) स्वरसोव्हबे उओगुणः (प.ब.)स्रो० नामिनः स्थानका नामिनः स्थाने जाताः। ऋकारस्य ऋकारस्य च अर्इकारस्य ईकारस्यच ए, उकारस्प ऊकारस्य च ओ, एवे अयोऽपि गुणसंज्ञका भवन्ति । लकारस्य तु अल। ल तु सावाद्वाह्यः तत्कार्याणि गुणः । उपधाया लघोः इत्यादीनि ॥ अथ वृद्धिसंज्ञामाह
आरैऔ वृद्धिः।
आ आर ऎ औ एते वृद्धिसंज्ञा भवन्ति। आच आर्च ऐच औच आरैौ । सांकेतिकत्वाद्विभकिलोपः। द्धिः (म.ए.) सोग
Page #17
--------------------------------------------------------------------------
________________
संज्ञामक्रिया ॥१॥
(१३) अस्य आ वृद्धिः । ऋवर्णस्य आर् इवर्णस्य एकारस्य च ऐ उवर्णस्य ओकारस्य च औ। एते चत्वारो वृद्धिसंज्ञा भवन्ति ऋकारलकारयोः सावपादेव लकारस्य वृद्धिः आल तत्कर्याणि आदिस्वरस्य णिति वृद्धिः । धातोनामिनः । अवउपधायाः। इत्यादीनि ॥ अथ टिसंज्ञामाह।।
अन्त्यस्वरादिष्टिः। अन्त्यो यः स्वरस्तदादिवर्णीष्टसंज्ञो भवति । अन्त्यस्वरादि (प्र.ए.) टि (प्र.ए.) द्विपदं अन्वे भवो अन्त्यः अन्त्यो योऽसौ स्वरः स आदिर्यस्य सोन्त्यस्वरादिः ( म. ए.) टिः ( म. ए. ) । स्रो०मध्ये । विसर्जनीयस्यलःष्टभिः ष्टुः । स्वर० । अन्त्यो यः स्वरस्तदादिवर्णश्च सोऽन्त्यस्वर एव आदौ यस्य सोऽपि वर्णष्टिसंज्ञको भवति स्वरान्तशब्दस्प अन्तिमस्वर एव ठिसंज्ञः हसान्तशब्दस्य अन्त्यो हसस्तत्वाश्चात्यःस्वरश्चेति द्वावपि टिसंज्ञौ इत्यर्थः । तत्कार्य । डितिटेलोपः । इत्यादि यथा अचिन्त्यमहिमः ॥अयोपघासंज्ञामाह । सूत्रम् ।
___ अन्त्यात्पूर्व उपधा। अन्त्यावर्णमात्रात्पूर्वी यः स उपधासंज्ञो भवति ॥ अन्त्येति।सिर । सवर्णे । पूर्व (म.ए.) उपधा(म.ए.) आपः। त्रिपदं अन्त्यावर्ण मात्रादक्षरात्पूर्वो यो वर्णः स उपधासंज्ञो भवति । तत्काणि । नोपधायाः। अत उपधायाः । इत्यादीनि । राजनशब्दवत् ॥ अथ लघुसंज्ञामाह ।
असंयोगादिपरो हस्खो लघुः। __असंयोगति असंयोगादीनि संयोगादयः । संयोगविसर्गानुस्वाराः परे यस्मा
स संयोगादिपरः न संयोगादिपरः असंयोगादिपरः एवंभूतो इस्त्रो वर्णों लघुरुच्यते । तथाचोक्तं पाकृतछंदोग्रंथे । पछीउडीलहुवं कुडो केवलो वन्नोजई ॥ एतीन्युलघुजानीयहुंअवरसवेगुरहोई ॥ १॥ यथा । क कि कु तथा अ इ उ ऋ ल ऐतेषामने विसर्गानुस्वारसंयोगा न भवन्ति तदा एवे षां लघुसंज्ञा ॥ अथ गुरुसंज्ञामाह ।।
विसर्गानुस्वारसंयोगपरो दीर्घश्व गुरुः । विसर्गानुस्वार इति विसर्गानुस्वारसंयोगाः परे अग्रे वर्तमाना यस्मात्स विसर्गानुस्वारसंयोगपरः विसर्गपरो यथा अः । अनुस्वारपरः अं । संयोगपरो यथा अस्य । दीर्घो यथा आभू एवंभूतो इस्वोऽपि पुनर्घिश्च गुरुरुच्यते ॥
Page #18
--------------------------------------------------------------------------
________________
सारस्वते प्रथमवृत्ती ।
मुखनासिकाभ्यामुञ्चार्यमाणोऽनुनासिकः । मुखेनोच्चार्यमाणो निरनुनासिकः । अः इति विसर्जनीयः । वर्णशिरोबिन्दुरनुस्वारः । अं अः इति अचः परावनुस्वारविसग । अकुहविसर्जनीयानां कण्ठः । इचुयशानां तालु । ऋटुरषाणां मूर्धा । लतुलसानां दन्ताः । उपूपध्मानीयानामोष्ठौ । ञमङ्गनानां नासिका च । एदैतोः कण्ठतालु । ओदौतोः कण्ठोष्ठन् । वकारस्य दन्तोष्ठम् जिव्हामूलीयरूप जिव्हामूलम् । नासिकाऽनुस्वारस्य । क
ख इति कखाभ्यां प्रागर्धविसर्गसदृशो जिव्हामूलीयः । पफ इति पफाभ्यां प्रागर्धविसर्गसदृश उपध्मानीयः । शबसहा ऊष्माणः । कादयो मावसानाः स्पर्शाः । यरलवा अन्तस्थाः ॥
( १४ )
हकारं पञ्चभिर्युक्तमन्तःस्थैश्वाभिसंयुतम् ॥ उरःसंस्थं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥ अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ॥ जिह्वामूलं च दन्ताश्व नासिकोष्ठौ च तालु च ॥ इति संज्ञाप्रक्रिया ॥ १ ॥
सुखनासिकाभ्यामिति । रूढं पदं अन्यथा द्विवचनं न संभवति । पथो तं मक्रियाकौमुद्यां ' द्वन्द्वश्च प्राणितूर्यसेनाङ्गानां । एषां द्वन्द्व एकवत्साध्यः एकवचनं भवतीत्यर्थः । माण्यङ्गे दन्तोष्ठं मुखनासिकं तूर्याने माकपाणविक सेनाङ्गे रथिकाश्वारोहं इति वचनात् मुखनासिकाभ्यामुच्चार्यमाणो वर्णोंऽनुनासिक संज्ञउच्यते ज्यणनमा अनुनासिका इति । मुखात् अनु पश्चात् नासिकां स्पृशतीत्यनुनासिकः । चतुर्दश १४ स्वराः त्रयत्रिंशद्धसाः ३३ अनुस्वारः, विसर्गः, जि ह्वामूलीयः, उपध्मानीयः १ सुतश्च, एवं द्विपञ्चाशदक्षराणि । एतेषामष्टौ स्थानानि सन्ति तान्याह अकुहविसर्जनीयानां कण्ठः १ | इचुयशानां तालु २ । उपूपध्मानीयानामोष्ठौ ३ । ऋटुरपाणां मूर्धा ४ | ऌतुलसानां दन्ताः | ५ | जिह्वामूलस्प
Page #19
--------------------------------------------------------------------------
________________
(१५)
स्वरसंधिप्रक्रिया || २॥ जिह्वामूलं ६ । अनुस्वारस्य नासिका ७ । एदैतोः कण्ठतालु ८ | भोदौतोः कण्ठोष्ठं ९।वकारस्य दन्तोष्ठं १० । आ ई ऊ ऋ हुताश्च एते एतेषां सवर्णग्रहणेनैव गृह्यन्ते सवरलैणनङमैश्च संयुक्कस्प हस्पोरः स्थानं यतः । अष्टौ स्थानानि वर्णानामुरः १ कण्ठः २ शिरस्तथा ३ ॥ जिह्वामूलं च ४ दन्ताश्च ५ नासिको ६ ष्ठौ ७ च तालुच ८ ॥
इति संज्ञामक्रिया ॥ १ ॥
अधाधुना स्वरसंधिरभिधीयते ॥ दधि आनय इति स्थिते । वर्णग्रहणे सवर्णग्रहणं कारग्रहणे केवलग्रहणं तपरग्रहणे तावन्मात्रग्रहणमिति शिष्टसंकेतः । तस्मिन्निति निर्दिष्टे पूर्वस्य । सप्तमी निर्देशेन विधीयमानं कार्यं वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् । अतो वृत्तौ परे इति व्याचष्टे । एवमन्यत्रापि ज्ञेयम् ॥ अधुनेति । संज्ञाकथनान्तरं सन्धिरभिधीयते कथ्यते । अक्षराणामन्योन्यं संधानं मेलनं सन्धिः । तत्राप्यादौ स्वरसन्धिः स्वराणां सन्धिः स्वरसन्धिः । ननु सति अकारे इकारसन्धिरेवादौ कथं प्रतिपादितः तत्रोच्यते । इकारः सावित्रीरूपः सा च सर्वजगत्पष्टिकत्रीं तस्मात्पूर्वं प्रत्यपादि । सूत्रम् ।
इयं स्वरे ।
इवर्णो यत्वमापद्यते स्वरे परे । दधू य् आनय इति तावद्भवति । इयमिति इ (प्र. ए. ) साङ्केतिकं य (द्वि.ए.) अम्मशसो० मोनुस्वारः । स्वर० अइए । सिद्धं यद्वा इश्व ईश्व ई: नपुंसकस्येति -हस्वः । नपुंसकात्स्पमोर्लुक् वर्णग्रहणे सवर्णग्रहणमिति वचनात् । इकार ईकाररूपो यत्वं यकारत्वमापद्यते प्राप्नोति स्वरे परे । हस्वदीर्घतभेदा इति अकारस्य स्वरत्वे आकारस्यापि स्वरत्वं सिद्धमेव । दधिः आनय ।' इयंस्वरे ' अनेन सूत्रेण इकारस्प यकारः दध÷८÷ आनय इति जातं । ननु दधि आनयेत्यत्र । नामिनः स्वरेति नुमागमः कथं न क्रियते तत्राह । नामिनः स्वरे तु विभक्तिसक्तस्वरे परे भवति । नन्वत्र तर्हि यस्प लोपः कथं न क्रियते तत्राह यस्प लोपस्तु ईपि तद्धिते कृते स्वरे यकारे च परे भवति नत्वन्यत्र । दूध : यः आनयेत्यत्र संयोगान्तस्य लोपः इत्यस्य प्राप्तौ । असिद्धं बहिरङ्गमन्तरङ्गे इति यलोपनिषेधः ॥ १ ॥ कृल्पान्तरमाह । सूत्रं ।
Page #20
--------------------------------------------------------------------------
________________
(१६)
सारस्वते प्रथमवृत्तौ. .
हसेहंसः । स्वरात्परो रेफहकारवर्जितो हसो हसे परे दिर्भवति । स्वरे परे इति वक्तव्यम् । तेन धकारस्य
न पुनर्दित्वम् । इति धकारस्य द्वित्वम् ॥ हसेहसः त्रिपदं हस (म. ए.)। अइए । चहच ई न ई अह । इसे पः०। हस(म.ए.) लोग हसेभह । एदोतावः इति । अकारलोपः। स्वर । सिद्धं । स्वरात् हस्वस्वरास्परोऽग्रे वर्तमानो रेफहकारवर्जितोऽन्यो हसो हसमत्याहारसबन्धी वर्गों हसे परे सति द्विर्भवति द्वयोर्भावः द्वित्वं एकस्य द्वौ भवत इत्यर्थः । इति धकारस्प द्वित्वं द्वित्वे कृते पुनर्वित्वं न भवति अनवस्थादोषप्रसंगात् द्वित्वविधानात् द्वावेव शि. ण्येते। दxxxआनय इति जातं ॥
झबे जबाः इसानां झबे परे जबा भवंति । इति पूर्वधकारस्य दकारः सवर्णत्वात् । वयों वर्येण सर्व इति वचनात् । यथासंरव्यं वक्तव्यम् । दद् ध य आनय इति सिद्धम् । पश्चात् ॥ सूत्रं झबइति । अइए । जब सवर्णदीर्घः । स्रो० वृत्तिः सुगमा । अत्र सूत्रे असानामिति पदं 'खसे चपा झसानाम् ' इति सूत्रादनुवर्तते अन्यत्राप्यनुवृत्तिः सरस्वतीदत्तसूत्रपाठक्रमादवगन्तव्या अत्र तु मया न कथ्यते । अनेन सूत्रेण पूर्वधकारस्य दकारः । ननु झसास्त्रयोविंशतिः जबाः पञ्चैव तेन यथासंख्यमिति धकारस्य दकार एव कथं क्रियते वनाह । सवर्णत्वात् धकारस्य दकारो भवति । ननु धकारदकारयोः सवर्णत्वं कथमित्याह वयोवग्र्येणेति । वर्गे भवः वर्यः वो वर्णः वग्र्येण स्ववर्गान्ततिना अक्षरेणसह सवर्णो भवति इति सवर्ण खाद्धस्य दः । यद्वा यथासंख्यं झढधजहद इत्येननापि घस्य दः अत्र तु सवर्ण त्वात् पथासंख्यमित्युभयथापि धस्य दकारो भवति परं, अग्निमभ्यामित्यत्र सवर्णत्वादेव थकारस्प दकारो भवति ननु यथासंख्पम् ॥
स्वरहीनं परेण संयोज्यम् । श्लिष्टोचारणं कर्तव्यम् । दद्धयानय ।। तकं न रोचतेऽस्माकं दुग्धं वा मधुरप्रिये ॥
Page #21
--------------------------------------------------------------------------
________________
स्वरसंधिमकियां ॥२॥
(१७) अन्नप्ररोचनार्थाय दयानय वरानने ॥ कृतस्य कारणं नास्ति मृतस्य मरणं नहि ॥ पिष्टस्य पेषणं नास्ति द्वितये त्रितयं नाहे ॥ गौरी अत्र इति स्थिते । इयं स्वरे गौर य् अत्र तावद्भवति । यत्वे कृते अर्ह
इति विशेषणान्न रेफस्य द्वित्वं । किंतु स्वरहीनमिति । स्वरेण हीनं रहितं यदक्षरं तत् परेण अग्रस्थिवेन सस्वरेण वर्णेन सहसंयोज्यं दयानयेति सिद्धं । ईकारोदाहरणमाख्याय ईकारोदाहरणमाह । गौरी+ अत्र । इयं स्वरे । गौर+य+अत्र इति जातं । ततोऽर्ह इति सूत्रोक्तहसविशेषणात रेफहकारयोविवर्जनात्र रेफस्य द्वित्वं न भवति । ततः किं कर्तव्यमित्याह सूत्रम्।
- राधपो दिः। . स्वरपूर्वाद्रेफात्परो यपो विर्भवति । इति यपस्य द्वित्वं । गौर य य् अत्र । स्वरहीनं परेण संयोज्यम् । जलतुम्बिकान्यायेन रेफस्योर्ध्वगमनम् ॥
तुम्बिका तृणकाष्ठं च तैलं जलसमागमे ॥ ऊर्ध्वस्थानं समायान्ति रेफाणामीदृशी गतिः॥ रेफः स्वरपरं वर्ण दृष्ट्वारोहति तच्छिरः॥
पुरः स्थितं यदा पश्येदध-संक्रमते स्वरम् ॥ गौयंत्र। स्वर इत्यनुवर्तते । एवमन्यत्रापि यत्र न सूत्राक्षरः कार्यसिद्धिस्तत्र सर्वत्र सूत्रान्तरात्पदान्तरानुवनिातव्या । यन्यभूयस्त्वभयान लिख्यतेऽस्माभिः। रात् (पं.ए.)। सिरत सवर्णे। यपष. ए.)।स्रोद्विः । द्वित्रिभ्यांमः।समो. अव्ययाद्विभक्तेलुकमध्ये चपाअबेजबाःयपः अग्रे दिः सिद्धं स्वर० पूर्व आदौ स्वरोयस्य स स्वरपूर्वस्तस्मात्स्वरात्परस्तस्माद्रेफात्परोऽग्रस्थोयपो द्विर्भवति इतियकारस्प द्वित्वं ।जलेति। यथा तुम्बीजलस्योपरि विष्ठति तथा रेफोऽपि वर्णस्योपरि गच्छति न अधः । स्वर गौयंत्र इति सिद्धं । केचित्तु दीर्घस्वरामस्थात् रेफात्परस्प यपस्य
Page #22
--------------------------------------------------------------------------
________________
(१८)
सारस्वत प्रथमवृत्तौ । द्वित्वं नेच्छन्ति तन्मते गौर्यत्रेति सिध्यति । स्वरइति । इतोऽग्रे स्वरसन्धि यावत् सर्वेध्वपि सूत्रेषु 'स्वरे' इति पदमनुवर्तते अन्वागच्छति अनुक्तमपि शेयमित्यर्थः । यथा इयंस्वरे इत्यंत्र स्वरे इति पदं तथा उवमित्यादिषुप्राग्वत् इति ज्ञेयम् । एवमिति। एचममुना मकारेण अन्यमयोगेष्वपि यत्र केवलसूत्राक्षः कार्यसिद्धिर्न भवति तत्र भयोगे सूत्रान्तरादन्यसूत्रात पदान्तरस्यान्यपदस्यानुत्तिर्जेया । ननु बालानां बोधाय भवद्भिरनुवृचिरपि कुतो न लिख्यत इति चेत्तत्राहग्रन्थति । ग्रन्थस्य शास्त्रस्य भूयस्त्वमयात्माचुर्यभयात् सूत्रे सूत्रे तत्चत्सदमस्माभिर्न लिख्यते । केचित्तु आमिः सरस्वतीभिर्न लिख्यन्ते स्म इति व्याकुर्वन्ति । शेषं सुगमम् ॥ सूत्रम् ।
. उवम्। उवर्णों वत्वमापद्यते स्वरे परे । हसेहंसः । झबेजबाः। मधु+ अत्रामध्वत्र । मधु+अरिसमध्वरित मधु आसनं मध्वासनम्।
उसाङ्के । यद्वा उश्च ऊश्च ऊो नपुंसकस्येति हस्वः । नपुंसकात् स्यमो क । व (वि.ए.) अम्शसो। मोऽनुस्वारः। तपरग्रहणं कारग्रहणं च विना वर्ण एव गृह्यते तेन उइत्युक्ते उवर्णः उकारोकाररूपः वत्वं वकारत्वमाप्नोति स्वरे परे । मधु+अत्र । अत्र उ वमिति उकारस्य वकारः। हसेहसः । इति धकारस्य द्वित्वं । झबे जबाः। इति पूर्वधकारस्य दकारः। स्वर। मध्वत्रेति सिद्धं । एवं मधु+आसनं मध्वासनं ॥
ऋरम्। ऋवौँ रत्वमापद्यते स्वरे परे। पितृ+अर्थः पित्रर्थः। ऋरम् । ऋ (म.ए.) स साङ्केतिकत्वात्सिलोपः ।र(द्वि ०ए०) अमशसो० मोनुस्वारः । प्रवर्णस्य रकारो भवतीत्यर्थः स्वरे परे । पितृ अर्थः । ऋरम् । इसईसः । स्वर० । पित्रर्थः । सूत्रम् ।।
ललम् । लवर्णी लत्वमापद्यते स्वरे परे । ल+अनुबन्धः । लनुबन्धः । ललम् । ल (म. ए.) साङ्केतिकम् । ल (द्वि. ए.) लवर्णस्य लकारो भवति स्वरे परे । ल+ अनुबन्धः । ल लम् । स्वर० । लनुबन्धः । ल लकारोऽनुवन्ध इत्संज्ञको यस्य स लनुबंध उच्यते । सूत्रम् ।
ए अय्। एकारः अय् भवति स्वरे परे । ने अनं नयनम् ।
Page #23
--------------------------------------------------------------------------
________________
स्वरसंधिप्रक्रिया ॥२॥ ए (म० ए० ) साङ्केतिकं । अय् । (म० ए०) हसे पः । एकारस्य अय् भवति । णी पापणे। णी। आदेःण्णास्नः । नी । भावे युद्ध । यु । युवोरनाको । इति युस्थाने अन । गुणः। ततः। ए अय् अनेन एकारस्य अय् । स्वर० । अतोऽम् । अम्शसो० । मोनुस्वारः।' नयनम् ' इति सिद्धम् ॥
- ओ अन् । ओकारो अव भवति स्वरे परे । भो अति भवति । गवादेर वर्णागमोऽक्षादौ वक्तव्यः। गो+अक्षः गवाक्षः गो+इन्द्रः।
गव+इन्द्र इति स्थिते । ओभ ओपि.ए.)साङ्केतिकम् । अव् । हसेपः वृचिः सुगमा। भो+ अतिाओ अत् । स्व २०॥ भवति' इति सिद्धम् । गवादेरिति । गौः आदिर्यस्य स गवादिस्वस्मात् । गवादि (पं.ए.) डिति । दे। अवर्णस्पागमः अवर्णागमः। सो अक्ष आदिर्यस्यासौ अक्षादिः तस्मिनाक्षादि रौ दिनाडिवाहिलोपः। स्वर वकव्यः(म.ए.)लो। सिद्धम् । अत्र अकारागमे एवं रूपसिद्धिः। वर्णग्रहणं तु चिन्त्यम् । यद्वा अश्चासौ वर्ण श्व अवर्णः अकार एवेत्यर्थः । गो+ अक्षः अवर्णागमः। ओ अव् । स्वर० । सवर्णे० गवाक्षः ॥ गो+ इन्द्रः। अवर्णागमः । ओअन् । स्वर० । गव+ इन्द्र इति स्थिते ॥ सूत्रम् ।।
अइए। अवर्ण इवणे परे सह ए भवति । तव इदं तवे ।
मम इदं ममेदं । इति सूत्रेण ए गवेन्द्रःोगो+अयं। गव+अयं। अइए । अ (म० ए० ) साङ्केतिकम् । इ ( स० ए. ) साङ्के । ए (म० ए०) साङ्केति० [अ इ ए । अवर्ण इवणे परे सह उभयोयॊगेन ए भवति । तव+इदम् । तवेदमित्युदाहरणम् । गङ्गा+ इयम् । गङ्गेयम् । अनेन सूत्रेण ए गवेन्द्रः। ॥ गो+ अग्रम् । गवादित्वादवांगमः। गव+ अग्रम् । सूत्रम् ।
सवणेदीर्घः सह । समानस्य सवर्णे परे लह दीर्थों भवति । श्रद्धा+अत्र श्रद्धात्र ॥ अदी! दीर्घतां याति नास्ति दीर्घस्यदी घेता ॥ पूर्वदीर्घस्वरं दृष्ट्वा परलोपो विधीयते ॥ दधि+इह दधीह । मधु'उदकं मधूदकं ॥ सामान्यशास्त्रतो नूनं विशे
Page #24
--------------------------------------------------------------------------
________________
(२०)
सारस्वते प्रथमवृत्तौ। षो बलवान्भवेत् ॥ परेण पूर्वबाधो वा प्रायशो दृश्यतामिह . बहुव्यापकं सामान्यम् । अल्पव्यापको विशेषः । इति
सूत्रेण सवर्णदीर्घः। गवायं गवाजिनं । स्व+ईरिणी । अव
र्णागमः । अ इ ए।स्व+एरिणी। सवर्णेदीर्घ सह सवर्ण ( स. ए.) अइए । सहशो वर्णः सवर्णः। दीर्घः । स्रो० । सह (म. ए. ) अव्ययम् । पूर्वोचरयोः सशस्वरयोर्मीलनेनाद्यो दी| भवति । श्रद्धा+ अत्र । श्रद्धात्र । यदुक्तम् । क्रमेण वैपरीत्येन गुरूणां गुरुभिः सह ॥ लघूनां लघुभिः साद्धं गुरूणां लघुमिः सह ॥ लघूनां गुरुभिः साई चतुर्धेति सवर्णता ॥ १॥ अदीर्घो दीर्घतो याति नास्ति दीर्घस्य दीर्घता । पूर्वदीर्घस्वरं दृष्ट्वा परलोपो विधीयते ॥ २॥ दधि + इह । दधीह । भानु+उदयः। मानूदयः। पितृ+ ऋणं । पितृणम् । दण्ड +अग्रम् दण्डानम् । दधि+यह अत्र कथम् ' इयं स्वरे' इति न यत्वं भवतीत्याह । सामान्यशास्त्रतो नित्यं विशेषो बलवान् भवेत् ॥ परेण पूर्वबाधो वा पायशो हश्यतामिह ॥१॥ नूनं निश्चितं सामान्यशास्त्रतः सामान्यसूत्रात् विशेषो विशेषशास्त्रं विशेषसूत्रं बलवान् भवेत् तत्र । बहुव्यापकं सामान्यं अल्पव्यापको विशेषः। दधि+इह इत्यत्र इयं स्वरे इति सूत्रं सामान्य स्वराणां बहुत्वात् 'सवणे दीर्घ इति विशेषसूत्रं तस्य सर्वस्पैकलात् ।पक्षान्तरमाह।
परेणेति । वा अथवा परेण अग्रकेण सूत्रेण पूर्वसूत्रस्य बाधः । यथा । 'इयं स्वरे, इति सूत्रं माक् प्रतिपादितं तस्य हि 'सवणे, इति सूत्रेण बापः । वदेवाह ।
प्रायश इति। पायशो बाहुल्येनेह व्याकरणे एवं दृश्यते । इत्यनेन उत्सर्गा पवादावुक्तौ । ततः 'उत्सर्गापवादयोरपवादो विधिबलवान् इति न्यायो दर्शितः। एकस्मिन्नेवोदाहरणे सूत्रद्वयसंभवे सामान्यविशेषयोर्य विशेषसूत्रं वल्लगति 'पूर्वोक्तपरोक्तयोः सूत्रयोयत् परोक्तं सूत्रं तत्माप्नोति न तु पूर्वोक्तमिति भावः । एवं भा
नु+उदयः । अत्र ' उवम्, इति सामान्यं ' सवर्णे दीर्घः सह ' इति विशेषः एवमन्य • त्रापि श्लोकार्थोऽयम् । सूत्रम् ।
अवर्ण एकारे ऐकारे च परे सह ऐकारो भवति । तव+ एषा तवैषां । तव ऐश्वर्यम् तवैश्वर्यम् । इति सूत्रेण ऐ। स्वैरिणी । अवर्णागमः । अक्ष+हिनी ।
Page #25
--------------------------------------------------------------------------
________________
स्वरसंधिप्रक्रिया ॥२॥
(२१) ए ऐ ऐ । ए ( स. ए.) साङ्केति०। ऐ( स०ए०)ऐ (प्र. ए) साङ्के । तव+ एषा। ए ऐ ऐ । तवैषा । तव +ऐश्वर्यम् । ए ऐ ऐ । तवैश्वर्यम् । इति सूत्रेण ' स्व+ एरिणी' इत्यत्र ऐ । स्वैरिणी ॥ अक्ष+हिनी । अवागमे । अक्ष+ अ+ ऊहिनी इति स्थिते । सूत्रम् ।
उओ। अवर्ण उवणे परे सह ओ भवति । गङ्गा उदकम् । गङ्गोदकम् ।
उ ओ । उ (स.ए. ) साङ्के । ओ (म. ए. ) साङ्के । अर्थो वृत्तः सका. शाज्ञयः ! उदा० । तव उदकम् । तवोदकम् । उ ओ इति सूत्रेण प्रस्तुनोदाहणे 'अ+ऊ' इत्यत्र 'ओ' इति जाते । अक्ष+ओहिनी इत्यत्र । सूत्रम् ।
ओ औ ो। अवर्ण ओकारे औकारे च परे सह औकारो भवति । तव ओदनः तवौदनः। तव औन्नत्यं तवोन्नत्यम् । अक्ष ऊहिनी अक्षौहिणी । प्र+ऊढः प्रौढः । इति गवादयः। अविहितलक्षणप्रयोगोगवादौ द्रष्टव्यः। 'गवाक्षश्च गवेन्द्रश्च गवायं च गवाजिनम् ॥
स्वैरमक्षौहिणी प्रौढ एते प्रोक्ता गवादयः ।, कचित्स्वरवद्यकारः। यथाध्वपरिमाणे गो यूतिः गम्यूतिः क्रोशयुगलम् । अन्यथाध्वनः परिमाणाभावे गवां मिश्री भावो गोयूतिः॥
ओ औ औ भो (स. ए.) साङ्के ।औ (स. ए.) साङ्के । औ( म. ए.) साङ्के । अर्थों वृत्तयः । उदा तव+ओदनम्। तवौदनम् । तव+ औनत्यम् । तबौनत्यम् । इति सूत्रेण प्रस्तुतोदाहरणे 'अ+औ' इत्यस्य स्थाने 'भी' इति जाते । अक्षौहिणी इति सिद्धम् । प्र+ऊदः ।अवर्णागमः।उ ओ। ओ औ और प्रौ. ढः । कचिदिति । कचित्मयोगान्तरे यकारः स्वरवत् स्वरेण तुल्पः स्वरवन
Page #26
--------------------------------------------------------------------------
________________
(२१)
सारस्वते प्रथमवृचौ। स्वरे परे सति यत्कार्यं भवति तत् यकारे परेऽपि भवतीत्यर्थः । यथा अध्धपरि माणे मार्गपरिमाणे वाच्ये सति गो+यूतिः अत्र यकारस्य स्वरवत्त्वात्। ओ अत् । स्वर० । गव्यूतिः क्रोशद्वयं । अन्यत्र तु गवां मिश्रीभाव एकीभावो गोयूतिरित्येव तिष्ठतीति सिद्धम् । एवं पितृ +यं पित्र्यं इत्यपि ज्ञेयम् ।
- ऐ आय। ऐकार आय् भवति स्वरे परे । नै अकः नायकः । ऐ आय । ऐ (म. ए.) साङ्केविकम् । आय (म. ए.) हसेपः । ऐकार आय भवति स्वरे परे । नै +अकः । ऐ आय । स्वर०। नायकः । सूत्रम् ।
औ आत् । औकार आव् भवति स्वरे परे । तो इह ताविह। औ आव । औ (-म. ए.) साङ्के । आव (म. ए.) हसेपः । ओकार आव भववि स्वरे परे । नौ + इह । औ आ । स्वर । वाविहेति सिद्धम् । सूत्रम् ।
वोर्लोपश् वा पदान्ते। पदान्ते स्थितानामयादीनां यकारवकारयोलौपश् वा भवति। ते आगताःत आगताः। तयागताः। पटोइह पट इह पटविह । तस्मै आसनं। तस्मा आसनम् । तस्मायासनम् । असौ इन्दुः । असा इन्दुः असाविन्दुः।
वोर्लोपश् वा पदान्ते । य च व् च य्वौ तयोः वोः (प.द्वि०) स्वर० स्रो० लोपश (म. ए.) हसेपः । वा (प.ए.) अव्यया० पदान्ते (स. ए.) अइए। मिद्धं । पदान्ते आदिशब्दार 'ए अय्' 'ऐ आय" ओ अ औ आय ' एभिः सूत्र जीतानां अयादीनां संबन्धिनोर्यकारवकारयोर्वा लोप भवति । ते+आगताः । उभयत्रापि ए अयू एकत्र यकारलोपः। अन्यत्र स्वरात आगतः। तथागता: । पटो+इह उभयत्रापि। ओ अत् । शेषं माग्वत् । एवं तस्मै+आसनम् तस्मा भासनम् तस्मायासनं । तस्मै+इदं तस्माइदं तस्मायिदम् । असो+इन्दुः। असा इन्दुः । असाविन्दुः । तौ+इमौ ता इमौ ताविमौ । ननु त+आगता इत्यत्र सवण दीर्घः। तथा पट +इह इत्यत्र अइए इति सन्धिः कथं न क्रियते तत्राह!
Page #27
--------------------------------------------------------------------------
________________
स्वरसंधिमक्रिया ॥२॥ (२३)
लोपशि पुनर्न संधिः। छन्दसि तु भवति । हे सखे इति हे सखेति । हे सखयिति ॥
लोपशीति। लोपशि कृते पुनः पूर्वापरवर्णयोर्मियो घटनरूपः सन्धिः कार्यान्तरसन्धानं च न भवति 'नोतमनित्यम्' इति वापि लोपशि कृतेऽपि सन्धिर्भवति । यद्वा छंदसि तु भवतीति तु शब्दात कुत्रचिल्लौकिकोदाहरणे लोपशि कृतेऽपि सन्धिर्भवतीति यथा दामोदरः, राजाश्या, पञ्चामिः इत्यादि । पुनर्विशेषमाह छन्दसीति । छन्दसि वेदे लोपशि कृतेऽपि सन्धिर्भवति । यथा हे सखेति । सखे इति । ए अय् । बोर्लोपश्चेवि यकारलोपः छान्दसिकत्वान सन्धिनिषेधः तेन भइए । सूत्रम् ।
एदोतोऽतः। । पदान्ते स्थितादेकारादोकाराच परस्याकारस्य लोपो भवति । ते अत्र तेऽत्र । पटो अत्र पटोऽत्र सर्वविधियो लोपविधिर्बलवान । एदोतोऽवः । एच ओच्च पदोत(प.ए.) स्वरसो एदोतः अग्ने अतःमध्ये । अतोत्युः एदोतोतःइत्यकारलोपः । अत् (ष.ए.)स्वरात्रो०। एदोतः अत्र तपरकरणमसन्दे होच्चारणार्थ अतः अत्र तपरकरणं वावन्मात्रग्रहणार्थ । पदान्ते स्थितात् एकारात् ओकारात्परस्याकारस्य लोपो भवति । ते अत्र । पदान्ते स्थिती यावकारोकारो ताभ्यां परस्याकारस्य लोपो भवति च । एकपटवासन्यायादखण्डाकारास्ति ष्ठन्ति । एवं पो अन पोऽत्र । अत्र 'सामान्पशास्त्रतो विशेषो बलवान, इति न्यायोऽङ्गीकर्तव्यस्तेन ए अय् ओ अत् इति न भवति । सूत्रम् ।
हलादेरीषादौ टेलोपो वक्तव्यः । कचित्तदादिवर्णाभावे केवलस्वरस्यापि टिसंज्ञा वक्तव्या । हल ईषा हलीषा । लांगल ईषा लांगलीषा । मनस् ईषा मनीषा। शक अन्धुः शकन्धुः कर्क अन्धुः कर्कन्धुःसीमन . अन्तः सीमन्तः केशवेशे । अन्यत्र सीमान्तः । कुल अटा कुलटा । पतत् अञ्जलिः पतञ्जलिः।सार अङ्गः सारङ्गः पशुपक्षिणोः। अन्यत्र साराङ्गः ॥
Page #28
--------------------------------------------------------------------------
________________
१२४)
सारस्वते प्रथमवृत्तौ। अन्यत्रापि विशेषमाह । हलादेरिति । हल आदिर्यस्य स हलादिः तस्योहलाह (प.ए.) डि.ति उस्येत्यकारलोपः। स्रो। ईषा आदिर्यस्य स ईषादिः तस्मिश्रीषादौ (स. ए.) डि रीडित् डिवाडिलोपः । स्वर । टि । अस् (प.) किति स्स्य खो० नामिनोरः । राधपोद्विः लोपः: म. ए.) स्रो० वक्तव्यः (प.ए.) स्रो० हलादिशब्दगणस्य ईषादौ गणे परे है अन्त्यस्वरादिष्टिरिति टेलोपो वक्तव्यः । हल x ईषा । अनेन टेलोपः । स्वर । हलीषा आदिशब्दात् मनस ईषा मनीषा । लाडल ईषा लागलीषा। अचxॐ अधोम् । शक अन्धुः शकन्धुः। कुल अटा कुलटा। सीमन् अन्तः सीमन्तः पतत् अञ्जलिः पतञ्जलिः। सार अङ्गः सारङ्गः । इत्यादयोऽपि तथैव ज्ञेयाः ॥
हलीषा लागलीषा च मनीषाद्यास्तथैव च ॥ शकन्धुरथ कर्कन्धुः सीमन्तः कुलटा तथा ॥ पतञ्जलिश्च सारङ्ग एते प्रोक्ता हलादयः॥
ओमाडावपि। अवर्णात्परौ ओमाडौ टिलोपनिमित्तौ स्तः। अद्य ओम् अद्योम् । शिव आ इहि शिवेहि ।
ओमि नियम् । ओमि परे नित्यमवर्णस्य लोपो भवति । स्वर ओम स्वरोम्। ओमानवपि । ओमि नित्यम् । इति सूत्रद्वयं सवृत्तिकं सुगमम् । सूत्रम् ।
ऋअर्। अवर्ण ऋवणे परे सह अर् भवति । तव ऋद्धिः ताई। राद्यपो दिः। * अर् । (स. ए.) साङ्के० । अम.ए.) हसेपः। अर्थों वृचितो ज्ञेयः। तव ऋद्धिः । ऋअर् । जलतुंबि० तवदिः ।
क्वचिदार । अवर्ण ऋवणे परे सह आर् भवति । ऋण ऋणम् । ऋणार्ण । शीत ऋतःशीतातः ।
Page #29
--------------------------------------------------------------------------
________________
स्वरसंधिमक्रिया ॥२॥
(२५) कचित् (म. ए.)अव्ययाद्वि० । आर् (म. ए.) हसेपः। चपाबे० समासान्तपद इत्यर्थः । कचित्पयोगान्तरे अवर्ण ऋवणे परे सति सह उभयोः योगेन आर भवति । ऋण ऋणम् । ऋणार्णम् । कचिदार् । राधपो० । स्वर० । एवं शीताः । दुःखातः॥ ऋते च तृतीयासमासे एवाऽऽर ।
अन्यत्र परमतः उपसर्गादवर्णान्ताकारादौ धातौ आर् भवति।
उपार्छति । प्रार्छति।
ऋकारादौ नामधातौ वा। उपार्षभीयति । उपर्षभीयति पार्षभीयति । प्रर्षभीयति॥
ऋकारादौ आर नेति वाच्यम् । उप ऋकारीयति उपर्कारीयति ।
लअल्। अवर्ण लवणे परे सह अल् भवति । तव लकार तवल्कारः। ल अल् । ल (स.ए.) सांके० । अल् (म. ए.) सेपः । वृत्तेरयों ज्ञेयः । तव+लकारः। ल अल् । राधपो द्विः । स्वर।
ऋलवर्णयोः सावये वक्तव्यम् । ऋलवर्णस्थानिकत्वाद्रलयोरपि सावण्ये वाच्यम् । होतृ लकारः होतकारः । होलकारः । परि अङ्कः । इयं स्वरे । रायपो हिः। पर्यकः । पल्यंकः। रलयोर्डलयोश्चैव शसयोर्बवयोस्तथा ॥
वदन्त्येषां च सावर्ण्यमलंकारविदो जनाः॥ नन्वत्र लकारोऽस्ति रकारो नास्तीति 'राधपो द्विः' कथं लगति तबाह । रलयोरिति । रकारलकारयोः सावयं सहशत्वं विज्ञेयं । तेन राधपो द्विः। तवल्कारः । इति सिद्धम् । रकारलकारयोः उपचारात् वा ग्रहाद्वा वेदे प्रकारलकारयोरपि सावण्यं वक्तव्यम् । होतृ+लकारः । सवर्णे होतृकारः । भत्र प्रलवर्णयोरसवर्णत्वेऽपि रलपोरित्यनेन सावर्ण्यम् । अलवर्णस्थानिनो
Page #30
--------------------------------------------------------------------------
________________
सारस्वते मथमवृत्तौ । मायः सावण्यं रलयाभवेत् तथा सवर्णत्वं स्यात् ऋकारलकारयोः। परि+अङ्गः । पर्यकः । एवं पलि+अंकः । पल्पङ्कः । उभयत्रापि इयं स्वरे । राधपो द्विः। स्वर० । सिद्धम् । सूत्रम्। . ओष्ठोखोर्वी समासे।
अवर्णस्य ओष्ठोत्वोः परयोः समासे सति सह वाओ भवति बिम्ब ओष्ठः। बिम्बोष्ठः। बिम्बोष्ठः । स्थूल ओतुः स्थूलोतुः। स्थूलौतुः । असमासे किम् । तव ओष्ठः तवौष्टः ।
॥ इति स्वरसंधिप्रक्रिया ॥२॥ ओष्ठति । ओष्ठश्च ओतुश्च ओष्ठौतू तयोः ओष्ठौत्वोस. द्वि.)उवम् । स्वर०ावा [म.ए.] अव्याओ (म.ए. साले ओचौ च औ। अवर्णस्य ओौत्वोःशब्दयोः. परयो ओकारेण सह वा अकारस्य ओकारी भवति । पक्षे ओ औ औ । समासे सति । यदा 'ओष्ठोवोवा' इति सूत्रं तदा ओठोयोः परयोः अवर्णस्य वा लोपो भवति इात व्याख्या । बिम्ब+ ओष्ठः । बिम्बाकारावोष्ठौ यस्य स बिम्बो
। बिम्बोष्ठः । स्त्री चेत् बिम्बोष्ठी । बिम्बोष्ठी । अनेन एकत्र अकारलोपः। स्वर। द्वितीये । ओ औ औ । तथैव स्थूलश्वासावातुश्च स्थूलोतुः । स्थूलोतु । स्थूलमानार इत्पथः । समास इति किम् । हे छात्र ओष्ठं पश्य छात्रौष्ठं पश्येत्येकमेव रूपम् । तवौष्ठः॥ इति स्वरसन्धिः ॥
अथ प्रतिभाव उच्यते। प्रकृतेर्यथास्थितस्य रूपस्य भवनं प्रकृतिभावः । अथ स्वरसन्धिकथनानन्तरं प्रकृतिभाव उच्यते । प्रकृतेर्भावो भवनं सचा प्रकूतिभावः। प्रकृतेर्यथावस्थितस्वरूपस्य भावोऽवस्थिति प्रतिभावः । सन्धियोग्या अपि स्वराः केचित्यकृतिस्था एव तिष्ठन्ति तस्मात प्रकृतिरुच्यते। एक्सन्धेरादिम सूत्रम् ।
नामी। अदसोऽमी संधि न प्रामोति । अमी आदित्याः। नामी।न(म.ए.) अव्यया। अदस्(म.ब.) त्यदादेष्टे०। सकारलोपः।जसीदस्प मा। अइए । एरी बहुल्वे । एकारस्य ईकारः। अमी (प.ब.) साङ्केतिकम् । सवणे । नामीति सिद्धम् । अदस् शब्दस्य जसि यो अमीशब्दो निष्पन्नः स सन्धि न मानोति । अमशिब्देन रोगवानप्युच्यते तनिरासार्थ अदस् 'इति पदं प्रयुक्तम् । तत्र सन्धिः ।
Page #31
--------------------------------------------------------------------------
________________
प्रकृतिभावमक्रिया ॥३॥
(२७) अभ्यसो । अमी+आदित्या। इयं स्वरे इति सूत्रमाप्तावपि सन्धिप्रतिषेधः । अमी+ उष्ट्राः । सन्धिमतिषेधः । एवममी+एडकाः ।' अदस्' इति किम् । अमी+असौ अम्पसौ । सूत्रम् । ।
वे द्वित्ते। ईच ऊ च ए च य्वे द्वित्वे ईकारान्त ऊकारान्त एकारान्तश्च शब्दो द्वित्वे वर्तमानः संधि न प्राप्नोति । मणीवादिवर्ज म् । अग्नी अत्र । पटू अत्र । माले आनय । मणी इव, मणीव ।
मणीवोष्ठस्य लम्बेते प्रियौ वत्सतरौ मम ॥ हियमाणौ तु तौ दम्यौ मकिस्तत्रेदमब्रवीत् ॥ रोदसी इव रोदसीव । दंपती इव दंपतीव । जं
पती इव जंपतीव । जायापती इव जायापतीव । ई च क च ए च वे(म. ए.) साङ्केतिकम्। द्वित्वे (स.ए.) अ इ ए इति सिद्धम् । ईकारोकारैकाराः त्रयः सिद्धा एव गृह्यन्ते परं द्विवचने द्विवचनान्तः सन् ईकारान्त ऊकारान्त एकारान्तः सन्धिन प्राप्नोतीत्यर्थमण्पादयो न निषिद्धामण्यादीनां तु द्विवचने ईराकान्तत्वेऽपि सन्धिर्भवति अग्नी । (म द्वि.) औ यू । सवर्णे। अनी+अत्र । द्वित्वात् 'इ यं स्वरे' इति यत्वनिषेधः। एवं पटू+अत्र । वत्वनिषेधः।माला (प.द्वि.) औरी । इति ईकारः । अइए । माले+आनय । एअनिषेधः । एवं हरी+एतौ, विष्ण+इमो, गंगे+अमू, कुले+अमू इत्यादि । मणीवादिवर्जमिति किं । मणी+इव, दम्पती+इव, रोदसी+इव, सर्वत्र सवर्णेदीर्घः। द्वित्वेऽपि मणीवादीनां निषिद्धवात्सन्धिः कार्यः॥ सूत्रम्।
___ौनिपातः। आ च औच अच इच उच ऋचलच एच ऐच ओच औ आ ओ इति पृथक् पदं वा निपातः।आकारनिपात ओकारनिपात एकस्वरश्च संधि न प्राप्नोति । भा एवं मन्यसे । नो अत्र स्थातव्यम् । उ उत्तिष्ठ । इ इन्द्रं पश्य । अ अपेहि । आग्रहणादाडो न निषेधः । तथा चोक्तम् ।
Page #32
--------------------------------------------------------------------------
________________
सारस्वते प्रथमवृत्तौ ।
ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ॥ एतमातं ङितं विद्याद्वाक्यस्मरणयोरेङिव ॥ ओत्तमैरेक्षसे न त्वमामृतादेन्द्रतोऽखिलैः ॥ आ एवं सर्ववेदार्थ एवं सहचो हरेः ॥
1
औ निपातः आ (प्र.ए.) साङ्केतिकं । औ (प्र.ए.) निपात्यते सिद्ध एव इति निपातः (म.ए.) साङ्के० । स्रो० । ननु एकस्वरश्चेति पदं सूत्रे नास्ति वृत्तौ कुतो लभ्यते तदर्थं अकारादारभ्य ओकारं यावत् ' औ' इति प्रत्याहारमङ्गीकुर्वन्ति केचित् । औ (म. ए. ) साङ्केतिकम् । आकार, ओकार, प्रकार, स्वरा अत्र निपाता एव गृह्यन्ते । 'आहू "उपसर्गवर्जः । वाक्ये स्मरणे च यो निपातरूप ' आ इति वर्णः स सन्धि न प्राप्नोति । तथा ओकारः आहो, अहो, उताहो, नो, हो, हो, अघो, भोभो इत्यादिषु निपातरूपः सोऽपि सन्धि न प्राप्नोति । हे अम्ब । हे ईश । तथा एकस्वरः एक एव स्वरः एकस्वरः यथा केवलस्वरमात्र एव न तु हसा युक्तः । यद्वा सदृशस्वरः अकारेकारोकाराणां निपातरूपाणां यः कश्चिदादौ भवति तादृश एव स्वरोऽग्रेऽपि भवति तदा सन्धि न प्राप्नोति । यथा । अ अपेहि । इ इन्द्रं पश्य । उ उत्तिष्ठ । 'अ' इति निर्भत्सने । अपेहि दूरीकुरु । 'इ' इति सम्बोधने विस्मये वा इन्द्रं पश्य । 'उ' इति सम्बोधने रोषोको वा उत्तिष्ठ । आग्रहणादादुपसर्गेण सह सन्धिर्भवति । उदाहरणं कण्ठ्यम् । तत्र आकारनिपातस्तु दिदितो द्विधा । तत्र यः स्यात् ङित् स एव सन्धि प्राप्नोति नत्वति । ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः ॥ एतमात हितं विद्याद्वाक्यस्मरणयोरङित् ॥ १ ॥ आ+उतमः ओत्तमः । ईषदर्थे आढन सह सन्धिः । आ + ईक्षसे एक्षसे । आ + इहि एहि । इत्यादौ क्रियायोगे आङा सह सन्धिः । अमृतात् अमृतं मर्यादीकृत्य इति मर्यादायाम् । आ + इंद्रतः एन्द्रतः । इन्द्रमभिव्याप्य इति अभिविधौ च भाडा सह सन्धिः । मर्यादा सीमा अभिविधिः अभिव्याप्तिः मर्यादा च अभिविधिश्व मर्यादा भिविधिस्तस्मिन् ।' सर्वोऽपि द्वन्द्वो विभाषयैकवचनान्तः स्यात् । तत्र ' एकत्वे द्विगुद्वन्द्वौ ' इति नपुंसकत्वम् । अनित्यमागमानुशासनमिति भावः । नामिनः स्वरे इति नुमागमो न किन्तु ङेरौहित् । तथा आ इति आक्षेपे आ एवं किल मन्यसे इति वाक्ये आ एवं ईश्वरवचनमिति स्मरणे अनाङ् आकारः सन्धि न प्राप्नोति ॥
(२८)
पुतः । हृतः संधिं न प्राप्नोति । देवदत्त ३ एहि । देवदत्त ३ अत्र गौश्वरति ॥
Page #33
--------------------------------------------------------------------------
________________
प्रकृतिभावप्रक्रिया ॥३॥
(२९) सुतः। पूत (म.ए.) । स्रो०। यत्र छुत्तस्तत्र सन्धिन भवति ।मो देवदत्त पहि। . अत्र लुतखान सन्धिः । * का एषा प्रस्तुतांगी अत्र विचारे टेः मुतत्वं वेन सन्धिर्न । अत्र छुतत्वान सन्धिः । कचित्तु 'मुत्तोऽनितौ' इति सूत्रं पठन्ति । तेन छुत इति शब्दे परे सन्धि मानोति । यथा हातात ३ इति । हा वातेति । देवदचेत्यादौ सन्धिर्भवति । सुवलक्षणमाह।
दूरादाबाने च टेः सुतः।। दूरादाव्हाने गाने रोदने विचारे गम्यमाने च टेः लुतो भवति । दूरादित्यत्र चकारग्रहणादा तातेतीत्यादौ संधिः स्यात् ।
हैहयो स्वर संधिर्न वक्तव्यः ।
हे अनड्वन् ॥
ऋतौ समानो वा। ऋतौ परे समानः संधि न प्राप्नोति वा । हिम ऋतुः हिमतुः हिमनातुः ॥ इति प्रकृतिभावप्रक्रिया ॥३॥
दूरादाव्हाने । दूर (पं.ए.) इसका सिरत्। सवर्णे। आह्वाने (स.ए.) म एठि (प.ए.)हिति उस्येत्यकार लोपः। स्रो। लुतः (म.ए.)स्रोगपृत्तिः कंग्या। मुतस्तु उच्चारमात्र एव नतु लिखितरूप इति सुतलक्षणम् । इति प्रकृति भावः ।
अथ व्यञ्जनकार्यमुच्यते । अथेति । अथमकृविभावकथनानन्तरं व्यञ्जनकार्यमुच्यते व्यञ्जनानां सन्धिः कथ्यते इत्यर्थः । सूत्रम् ।
चपा अबे जबाः। पदान्ते वर्तमानाश्चपा जबा भवन्ति अबे परे । षट्+अत्र षडत्र । वाक्+यथा वाग्यथा ॥ चपा अबे जबाः चकारपकाराभ्यां गृह्यमाणा वर्णाश्चपाः चप (साब.) सव णे० स्रो। कारबकाराभ्यां नमाणः प्रत्याहारो अबस्वस्मिन् स.ए.)अब अाइए। जकारंबकाराभ्यां गृह्यमाणा वर्णा जबाः। जब (प.ब.)सवण० स्रो• सिद्धम् 'चपा * एष धिक् ता च तं च मदनं च इमा च मा च इत्यादावपि ।
Page #34
--------------------------------------------------------------------------
________________
(३०)
सारस्वते प्रथमवृत्ती। जबा अबे इति वक्तव्ये चपा अबे जबा इत्युक्तं वेन कचित्पदान्तं विनापि जबा भवन्ति । यथा सद्गुरुः भवदीयः इत्यादि । कचिन्न भवति वैवस्वतः, मरुत्वान, तडित्वान, वाचाल, वाचाटः इत्यादौ न* पदान्ते स्थिताश्चपा जबा भवन्ति च १ ११ त ३ क ४ पानां क्रमेण न १२६३ग ४ बा ५ भवन्ति अबे परे षट् + अत्र, वा+ यथा उभयत्रापि सूत्रमिदम् । टस्य डा, कस्प गः । स्वर० । षडन । वाग्यथा। एवं अच+अन्तं अजन्तम् हरित+अश्वः हरिदश्वः । ककुप एषा ककुबेषा । विश्-अम्बरः। विश्+अन्तः। अत्र पदान्ताश्रयणाव दिशाम इति का । पश्चाचपा अबे जबाः । वाच+ ईश अत्रापि पदान्ताश्रयणात् चोः कुः। पश्चासपा अबे जबा इति सिद्धम् । अबे इति किम् । वाक् पूतः, षट् कुर्वन्ति । सूत्रम् ।
जमे जमा वा। पदान्ते वर्तमानाश्चपा अमे परे त्रमा वा भवन्ति । वाक्: मात्रं वाइमात्रम् । वाग्मात्रम् । षट्मम षण्मम षड्मम ।
अमेत्रमा वा । प्रकारमकाराभ्यां गृह्यमाणः प्रत्याहारो नमस्तस्मिन् समस. प.) अइए। भकारमकाराभ्यां प्रमाणा वर्णाश्रमाः मम(प्र.ब.)सवणे सोगवा (अ.ए.)भव्य आदबे लोपश्च पानां जमे परे विकल्पेन जमा भवन्ति । च१८२२३ क ४ पा ५नां क्रमेण भ १ ण २ न ३०४ मा ५ भवन्ति । वाग्रहणात्पक्षे चपा अपि भवन्ति । वा+मात्रम् । एकत्र रु अन्यत्र गः स्वरः। षट्+मम । एकत्र णः। अन्यत्र डा। स्वर। तत् नयनम् । तनयनं, तद्नयनम् । अप् मयः । अम्मयः। मपटि प्रत्यये परेतु नित्यमेव जमाः स्युः। यथा चिन्मयम्, वाङ्मयम् । अत्र न विकल्पः। तथा वाग्रहणादेव कचिजबस्यापि त्रमा वा स्युः। यथा मृद्मयम्, मन्मयम् । सूत्रम्।
चपाच्छःशः। चपादुत्तरस्य शकारस्य छोवा भवति ।
अबे परे । वाकू+शूरः वाकूरः । वाकूगरः ॥ चपा(पं.ए.) सिरत् । सवर्णे।चपात् । अग्रे छः। स्तोश्चभिक्षुः । वकार स्य चस्वर छ(म.ए.) स्रो० । विसर्जनीयस्य सः। स्तोश्चभिःशुः । स्वर (प.ए.) स्वर सिदम् । चपादुत्तरस्य परस्य शकारस्य छः छकारो भवति वा विकल्पन। * अथवा साक्षादेव पदान्ते समासादौ त्वन्तवर्तिनी विमातिमामिल पदान्ते इति वाच्यम् ।
Page #35
--------------------------------------------------------------------------
________________
इससंधिमकिया॥ ४॥ (३१) वाकरः । अनेन शकारस्य विकल्पेन छकारः। स्वर । वाक्छूरः । पक्षे वाक्शूरः । इति सिद्धम् । छः शः इति विग्रहे विपरीतग्रहणात् वाक् श्योतती स्यादौ छत्वं न स्यात् । सूत्रम् ।
हो सभाः। चपादुत्तरस्य हकारस्य झभा वा भवन्ति । नन्वेकस्य हकारस्य पञ्च झभाः प्राप्ता केन क्रमेण भवन्ति । तत्रोच्यते यद्वर्गगश्चपस्तदर्गगश्चतुर्थो भवति । तत् हविः तद्धविः ।
तहविः । वाक् हरिः वाग्धरिः वागहरिः। होझभाः। ह (प.ए.) स्वर०। झम (म.प्र.) सवर्णे। यस्य वर्गस्य सबन्धी चपो हकारादो भवति तस्य वर्गस्य चतुर्थाक्षर हकारस्याने भवति । यथा । ककारे परे घः। चकारे परे झः। टकारे परे ढः। तकारे परेधः । पकार परेभः ॥ यद्वर्गस्य चपः पूर्व इकारात किल दृश्यते ॥ हस्य स्थाने भवेद्वर्णस्तर्गस्य चतुर्थकः॥ वर्गचतुर्थो हस्य सवर्ण इति । वा ग्रहणाव कचिचपादनुत्तरस्यापि हस्य झभाभवन्ति। यथा । समिद्धोमः । यथा कचिदनवसानेऽप्यवसानता प्राधा तेन 'वावसाने' इति धस्य तः पश्चात् ' होझभाः' एवं । तद्+हितः तद्धितः । इत्यादि । तत् हविः।' होझमाः 'इति हकारस्य धकारः। पश्चात् 'चपा अबे जवाः' इति तस्य दः। स्वर० । तद्धविः इति सिद्धम् वाक् हरिः।हस्य घः। पूर्ववत् 'चपा अबे जबाः' इति कस्य गः। वाग्परिः। सिद्धम् । एवं अच् +इलम् । अज्झलम् । षट् हलानि षड्ढलानि । ककुप हासः । ककुब्भासः। सूत्रम् ।
स्तोः श्रुभिः श्रुः। स्तोः सकारस्य तवर्गस्य च शकारण चवर्गेण च योगे शकारचवर्गों यथासंख्येन भवतः। स च तुश्च स्तुस्तस्य स्तोः समाहारे द्वन्दे एकत्वम् । छन्दोवत्सूत्राणीति वचनानपुंसकस्य पुंस्त्वम् । श् च चवश्च श्ववस्तैः श्रुभिः। चुशब्दे चवर्गस्थवर्णापेक्षया बहुवचनम् ।
Page #36
--------------------------------------------------------------------------
________________
(११)
सारस्वते मथमवृत्तौ। अकृत्वा सप्तमीमेतां तृतीयामकरोदिला॥
ततः श्रुभिः थुः पूर्वेण सन्निपातः परेण वा ॥ कस् चरति कश्चरति । कस् शूरः कशूरः। तत् चित्रं तच्चित्रम् । तत् शास्त्रं तच्छास्त्रम् ॥
स्तो भुमिः । स्चतुश्च स्तुः तस्य स्तोः (ष. ए.) डिति स्पेत्यकारलोपः। सोनश च चवश्च श्ववस्तैः श्रुभिः (तृ. ब.) स्रोश च चुश्च श्रुः (प्र. ए.) सो अत्र एकत्व 'द्विगुद्वन्द्वौ' इति नपुंसकलिङ्गं युज्यते परं'छन्दोवत्सूत्राणि' इति छान्दसत्वात्पुल्लिङ्गत्वम् । श्रुभिरित्यत्र बहुवचनमयथासंख्येन योगज्ञापकम् । तेन शकारस्य शकारचवर्गपूर्वतः परतः उभयथापि सम्बन्धे सति कारः स्यात् तवर्गस्य शकारचवर्गयोगे चवर्गः स्यात् । कस् चरति । कस् शूरः । उभयत्रापि शकारः । स्वर० । कश्चरति । कश्शूरः । तत्+चित्रम् । तस्य चः। स्वर० । तत् श्रवणम् । तवशास्त्रम् । उभयत्रापि तस्य चः। 'चपाच्छः शः' इति शस्य छः । कस+छादयति । करछादयति । सत्+झञ्झा । स्तोश्चभिः श्रुः। चपा अबे०। चस्प जा, स्वर० । सज्झन्झा । सूत्रम् ।
नशात् । शकारादुत्तरस्य तवर्गस्य चुत्वं न भवति । विश्नः प्रश्नः।
नशात् । न (म. ए.) अव्यया० । श [ पं. ए. ] सिरत् । सवर्णे । शकारादुत्तरस्प ववर्गस्य चुत्वं न भवति । पश नः । विश+नः । रूपद्वपेऽपि सवर्गस्य चुत्वनिषेधः । किंतु स्वर० । विश्नः मश्नः। सूत्रम् ।
लुमिःष्ठः। स्तोः सकारस्य तवर्गस्य च षकारेण टवर्गेण च योगे षकारटवौ यथासंख्येन भवतः। कस् षष्ठः कष्षष्ठः। कस् टीकते कष्टीकते । तत् टीकते तट्टीकते । तत् टीका तट्टीका । टुभिरिति बहुवचनात्कचित्तकारटवर्गयोग विनापि टुत्वम् । अनिष्टोमः। धुभिः च व्वश्च ष्टवस्तैः ष्टुमिः (वृ.ब.) चाटुश्च धुः (म.ए.) सो टुर्भािरत्यत्रापि बहुवचनमयथासंख्यं योगसूचकम् । स्रो०। सकारचवर्गयोः षकारट
Page #37
--------------------------------------------------------------------------
________________
हससंधिमक्रिया ॥ ४॥
( ३) वर्गयोगे षकारटन! यथासंख्यं भवत इत्यर्थः । सकारस्य पकारः | तवर्गस्य टवर्गः । कम+टीकते । कस्+षष्टः । उभयत्रापि सस्प षः। स्वर । कष्टीकते। कः समर्थो भवतीत्यर्थः । कषष्ठः । तत्+टीकते । अनेन तस्य टः । स्वर। तट्टीकते । विद् ठलः । पूर्व खसे चपा० ततः शुभिः दुः। विठ्ठलः । सूत्रम् ।
तोलि ल . तवर्गस्य लकारे परे लकारो भवति तत् लुनाति तल्लनाति । भवान+लिखति भवॉल्लिखति ।
तोलि लः । तु (प. ए.) डिति । तु इत्यस्य तो । उस्य स्रोः । तो। अग्रेल (स. ए.)स्वर । नामिनो राजलाल (म. ए.) खो० । तवर्गस्य उदा० । तत्+लुनाति । अनेन तस्य लः । स्वर० अत्+लोपः अल्लोपः। अग्निमथ्+लाघवं । अनिमल्लाघवं । सम्पत्+लीला संपल्लीला । ज्ञानभुद्+लीला ज्ञानभुल्लीला । भवान्+लिखति । तोलिझः । इति नस्य लत्वे कृते ।
अन्तस्था दिप्रभेदाः। रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च । तत्र सानुनासिक एव नकारस्य लकारो भवति ।
अन्तस्था द्विप्रभेदाः। पञ्चानां वर्गाणामन्ते तिष्ठन्तीत्यन्तस्थाः अथवा उच्चारणकाले जिह्वाया अन्ते तिष्ठन्तीति अन्तस्थाः । ते के यरलवाः ते च द्विप्रकाराः कथंभूता रेफेण रकारेण वर्जिताः शेषा यवला इत्यर्थः । कथं द्विप्रभेदा इत्याह सानुनासिका निरनुनासिकाश्च । तत्र तथदधानां लकारो निरनुनासिको भवति । नकारस्य सानुनासिकत्वानकारस्थाने लकारोऽपि सानुनासिक एव भवति तेन पूर्ववकारस्योपरि अर्धानुस्वारो भवति । स्वर० । भवॉलिस्तीति सिद्धम् । सूत्रम् ।
नपि। पकारे परे तवर्गस्य एत्वं न भवति । भवान् पष्टः। भवान्यष्ठः। नपिन (म. ए. अव्य (स.ए.) खर० पकारे परे तवर्गस्य ट्वीन
Page #38
--------------------------------------------------------------------------
________________
(३४)
सारस्वते प्रथमवृत्तौ। भवति । भवान् +षष्ठः । अत्रानेन 'टुभिष्टुरिति प्राप्तस्य टवर्गस्य निषेधः । किंतु स्वर० । सूत्रम् ।
- टोरन्यात् ।। पदान्ते वर्तमानावर्गात्परस्य स्तोः टुत्वं न भवति । षट्+नरः षण्नरः । षट्+सीदन्ति षट्सीदन्ति ॥ टोरन्त्यात् ।दु (पं. ए.)। डिति। टु इत्यस्य ये । स्यास्रो० टोअग्रे अन्त्य (पं.ए.)।नामिनो स्वर । अग्रे (पं.ए.) सिरत् । सवर्णे० पदान्ते वर्वमानो यष्टवर्गस्तस्मादुत्तरयोः परयोः सकारतवर्गयोः षकारटवौ न भवतः। परनाम् नवतिनगरीवर्जम् । उदा० । षटै नरः । अत्र दुत्वनिषेधः । ततो प्रमे अमा वा । इति टस्य णः । स्वर० । षणनरः । षट् सीदन्ति । अत्र षत्वनिषेधः । स्वर० सूत्रम् ।
न सक् छते। नान्तस्य पदस्य छते परे सगागमो भवति । नसगिति। न (प. ए.) स्वर० । सो । सक् (प्र. ए.) हसे पर। छत (स. ए.) अ इ ए । नान्तस्य नकारान्वस्य पदस्य छते छठयचटवलक्षणे प्रत्यये परे 'सक्' इत्यागमो भवति । ककारः स्थाननियमार्थः । तमेवाह ।
टिकितावाद्यन्तयोर्वक्तव्यौ । · टित्त्वादादौ कित्त्वादन्ते । राजन+चित्रं राजश्चित्रम्। भवान+
तनोति भवांस्तनोति । टित्किताविति । इ इत् यस्यासौ टित । क् इत् यस्पासौ कित् । टिन किच्च टिकितौ टिकितावागमौ क्रमेण आचन्तयोर्विषये भवतः । टिन आदी कित् अन्ते इत्यर्थः । अत्र कित्त्वात् अन्ते । राजन् + चित्रम् । भवान् +तना ति । उभयत्रापि सगागमः। अकार उच्चारणार्थः। ककार: स्थाननिदेशार्थः। एका स्तोश्शुभिक्षुरिति सस्य शः । उभयत्रापि स्वर०। यदागमास्तद्गुणीभूतास्तद्ब्रहण गृह्यन्ते इति । आगमान्तं पदमिति अपदान्तत्वात नकारस्य 'नश्चापदान्त झस' इत्यनुस्वारः । सूत्रम् ।
१ नाम्नवतिनगरीवजनात पण्णा, पण्णवतिः, षण्णगर्यः। अत्र टोरेन्स्यादिति सूत्र न लगात । छुभिरिवि भवति । २ ना नरौ नः इत्यस्य नर इति बहुवचनम् ।
Page #39
--------------------------------------------------------------------------
________________
इससंधिप्रक्रिया ॥४॥
शे चग्वा । नान्तस्य पदस्य शे परे वा चगागमो भवति । भवान् शूरः भवाञ्छूरः। भवाञ्छूरः भवाञ्च्ारः भवाशरः।
शे चग्वा | श (स. ए.) अ इ ए। चक् (म. ए.) इसे पः।वा (म. ए.) अव्य० । नान्त इति । नकारान्तस्य पदस्य शे शकारे परे विकल्पेन 'चक' आगम: स्यात् । भवान् + शूरः। अत्र चपाच्छ। शः । इति सूत्रस्य विकल्पेन माप्त्यर्थ रूपये चकारागमः । पदत्रयेऽपि स्वोचभिक्षुः । नस्य सः। प्रथमरूपे चपाच्छः शः । सर्वत्र । स्वर० । भवाञ्छूरः । भवाम् च शूरः । तृतीयरूपे चगागमाभावे भवाञ्शूरः । सूत्रम् ।।
पनो हस्वाद्विः स्वरे। पदान्ते स्थिता उकारणकारनकारा हस्वादुत्तरा द्विर्भवन्ति स्वरे परे । प्रत्यङ्+इदं। प्रत्यङिदम् । सुगण+इह सुगणिह । राजन+यह राजनिह । राजन् इदं राजन्निदं ।
झ्नो ह्रस्वाद्विः स्वरे। च ण् च न च झ्न् (म. ब.) स्वर० । लोपनः । अग्रे हस्वात् पूर्व । हबे । उ । उओ । ओ। द्विः (म. ए.) अव्य० । चपा अबे जबाः। स्वर० । अ इ ए । सिद्धम् । हस्वादुत्तराः परा ये कारणकारनकारास्ते द्विर्भावमापद्यन्ते इत्यर्थः । स्वरे परे पदान्तविषये । अत्र पुनः स्वरग्रहणं विभक्तिस्वरनिषेधार्थम् । प्रत्यङ् इदम् । गण् संख्याने सुपूर्वः। मुष्टु गणयतीति सुगण किबन्तः । मुगण इह । राजन् इह । सर्वत्रापि द्वित्वम् । स्वर० । प्रत्यदिन्दम् । सुगणिह । राजनिह । सूत्रम् ।
हस्वादुत्तरश्छकारो द्विर्भवति ॥ छाछ ( म. ए.) सोश हस्वस्वरात्परःउदाहरणम् । तव+छत्रम् । अनेन छस्प द्वित्वम् । वव छ छत्रमिति स्थिते । सूत्रम् ।
खसे चपा झसानाम् झसाना खसे परे चपा भवन्ति । तव+छत्रं तवच्छत्रम्। खसे चपा झसानाम् । खसे (स. ए.) अ इ ए। चपा (म. ब.) सव:
सासरला पोल्या सवलेसे
Page #40
--------------------------------------------------------------------------
________________
सारस्वते प्रथमवृत्तौ। हैं। लो। झस (प. ब.) नुमागमः । नामीति दीर्घः । स्वर । मोनुस्वारः । सिद्धम् । झसानां चपा भवन्ति खसे परे । अत्र यथासंख्यगणनात् छस्य तकारः संभवति । परं वग्र्यो वग्र्येण सवर्ण इति वचनात् चकार एवं क्रियते । सर० । तव 'छत्रमिति सिद्धम् । पक्षान्तरमाह।
दीर्घादपि च वक्तव्यः। दीर्घादुत्तरश्छकारी द्विर्भवति । म्लेच्छः ।हीच्छः। दीर्घादित्यादि । कचित्कस्मिंश्चित्स्थाने दीर्घादुचरोऽपि छकारो विर्भवति । यथा म्ले+छः । ही+छः। रूपयेऽप्यनेन द्वित्वे विहिते माग्वत् । खसे चपा झसानाम् । स्वर० । न्हीच्छ लज्जायाम् । हीच्छतीति हीच्छः । म्लेच्छ अव्यक्ते शब्दे म्लेच्छतीति म्लेच्छः । एवम् आच्छादयति, हीच्छति, ऐच्छत, स्त्रीच्छापा इत्यादौ दीर्घात्परस्प छस्य द्वित्वम् । सूत्रम् ।
अपिशब्दादीर्घात्पदान्तादेति वक्तव्यम् । लक्ष्मी+छाया लक्ष्मीच्छाया लक्ष्मीछाया। .
आइमाइभ्यां च वक्तव्यम् । आच्छादयति । माच्छिदत् ।
मोऽनुस्वारः। पदान्ते वर्तमानस्य मकारस्यानुस्वारो भवति हसे परे। . तम्+हसति । तं हसति । पटुम्+वृथा। पटुं वृथा। कौमारा स्त्ववसानेऽप्यनुस्खारमिच्छति । मोऽनुस्वारः। म्(प.ए.) स्वर । स्रो० । मः । अग्रे अनुस्वारः (म.ए.) स्रो० मध्ये अतोत्युः । उओ । एदोतोतः। मकारस्य हसे परे पदान्तेऽनुस्वारो भवति । उदाहरणम् । तम्+हसति, पटुम्+वृथा उभयत्राप्यनुस्वारः ।' पदान्ते' इति किम् । गम्पते इत्यादो अनुस्वारो न-। सूत्रम् ।
नश्चापदान्ते झसे। नकारस्य मकारस्य चापदान्ते वर्तमानस्यानुस्वारो भवति । झसे परे । यशान+सि यशांसि । पयान+सि । पयांति कम्+सः। कंसः।
Page #41
--------------------------------------------------------------------------
________________
हससंधिप्रक्रिया ॥ ४॥
(३७, नश्चापदान्ते झसे। न्( पं. ए.) स्वर० । स्रो० । अग्रेच(म. ए.) अव्य। विसर्जनीयस्य सः । स्तो+थु । सस्य शः। स्वर० । अग्रे अपदान्ते (स.ए.)।स वर्णे | अइए सिद्धम् । चकारः पूर्वोक्तस्य म इत्यस्यानुकर्षणार्थः । तेन उ भयोरप्यपदान्ते पदमध्ये वर्तमानयोनकारमकारयोझसे परेऽनुस्वारो भवति । यश स् (प्र.ब.) जस । जसशसोः शि: इनुमयमः । मिदन्त्यात्स्वरो । नोपधायाः । इति दीर्घः । स्वर० । ततः पशान्+सि । पुम्+भ्याम्। उभयत्राप्यनुस्वारः। सूत्रम्।
यमा यपेऽस्य । अनुस्वारस्य यमा भवन्ति यपे परे । नन्वेकस्यानुस्वा.. रस्य पञ्च यमाः प्राप्ताः केन क्रमेण भवन्ति । अस्य यमस्य सवर्णाः । शान्तः।
यमा यपेऽस्य । यम (म.ब.) सवर्णे । स्रो० । पमाः ।अग्रे यप (स.ए.) अइए । माक् । आदबे लोपश् विसर्गलोपः । अग्रे इदम् (प. ए.) त्यदादेष्टेरः । स्यादौ दस्य मः। उस स्य । इदंस्थाने अ। एदोतोतः । वा (म. ए.) अव्य प० । अनुस्वारस्य यमा भवन्ति यपे परे । कथमित्यत आह अस्येति । अस्प अग्ने वर्तमानस्य यपस्य सवर्णा एव यमा भवन्ति वन्येऽक्षरे परे । तवर्गस्य पंचमा क्षरं भवति । अन्यत्र याशो यमोऽने भवति तादृश एव क्रियते , यथा कवर्ग परे कारः चर्गे परे मः। वर्गे परे गः। तवर्गे परे नः । पवर्गे परे मः । यवलेषु परषु यवला एव स्युः ।
वा पदान्ते ।। पदान्ते वर्तमानस्यानुस्वारस्य यमा वा भवन्ति यये परे । तं करोति तङ्करोति । तं तनोति तन्तनोति । तं जानाति तजानाति । उदा. त्वम् करोति । त्वम् तनोति । ककारे परे । तकारे परे अनुस्वारस्य नः । स्वर० । त्वङ्करोति त्वन्तनोति । सम्यन्ता इत्पत्रानुस्वा रस्य यः । यवल परे च सानुनासिकत्वात् सस्य उपरि अर्धचन्द्राकारो बिन्दुः । संय्यन्ता । एवं संवत्सरः । पुल्लिंगः । अत्र केचित् । स्वरे मः । अनुस्वारस्य मकारो भवति स्वरे परे इति सूत्रं पठन्ति । परं स्वरे परे पूर्वमनुस्वार एव न भवति किन्तु स्वरहीनएव स्यात् । जिनम् ईडे जिनमीडे । शम्+ अस्ति शमस्ति । अस्माकम् इह अस्मामिह ।
Page #42
--------------------------------------------------------------------------
________________
(३८)
सारस्वते प्रथमवृत्ती।
वर्गे वर्गान्तः। वर्गे परे वर्गान्तो भवति। वर्गाभावे पररूपं स्यात्।सम्+यंता सँय्यन्ता । यकारस्यान्यसवर्णाभावेऽपि यकारस्य यकार एव सवर्णः। सं+वत्सरः सव्वत्सरः।
मनयवलपरे हकारेऽनुस्वारस्य ते यथाक्रमं भवन्ति । किं+मलयति किमालयति । किं+न्हुते किनन्छते । कि+
ह्यः कि,ह्यः। किं+हलयति किवहुलयति । किं+ल्हादयति किल+ल्हादयति।
को कटग्वा शरि। . कारणकारयोः शषसे परे ककटकावागमो वास्तः॥ प्रा+ षष्ठः प्राङ्क्षष्ठः प्राषष्ठः सुगण+षष्ठः सुगणषष्ठः सुगषष्ठः ।
को कक्टक् शरि । डकारणकारयोः शषसेषु परेषु क्रमेण कटकावागमौ वा स्तः । पार+षष्ठः । पाइनष्ठः । ला+लक्षु । मुगण+षष्ठः सुगण्यः । इवि चतुर्थसन्ध्यनुस्वारेण । व्यञ्जनसन्धविवरणलेशवो लिखितम् ॥
छन्दसि। अनुस्वारश्छन्दसि ५कारमापद्यते शषसहरेफेषु परतः । चतुस्त्रि ५शद्वाजिनः।सामयजू ५पि । वय ५ सोमः । सि ह्यसि। देवाना राजा । इति व्यञ्जनसंधिप्रक्रिया ॥ ४ ॥
अथ विसर्गसंधिर्निगद्यते ॥ अथेति । अथ व्यञ्जनकार्यकथनानन्तरं विसर्गसन्धिनिगद्यते । सूत्रम् ।
विसर्जनीयस्य सः। विसर्जनीयस्य सकारो भवति खसे परे । कः तनोति कस्तनोति ।
विसर्जनीयस्य सः । विसर्जनीय (प. ए.। अग्रे स (म.ए.) सिद्धम् । वि
Page #43
--------------------------------------------------------------------------
________________
विसर्गसंधिमकियां ॥ ५॥ सर्जनीयस्य सकाररकारात्पन्नस्य कृष्णसर्पचक्षुराकारबिन्दुद्वयरूपस्य खसे परे सकारो भवति । उदाहरणम् । का+तनोति । अनेन विसर्गस्य सकारः । स्वर० । कस्तनोति ।
शषसे वा। विसर्जनीयस्य वा सकारो भवति शर्षसे परे । का+शेते कश्शेते । का+पण्डः कष्षण्ढः । का+साधुः कस्साधुः।
शषसे वा । द्विपदं सूत्रम् । विसर्जनीयस्य शषसे परे शषसा एव भवन्ति । पक्षे विसर्जनीय एव तिष्ठति । का+शेते । कश्शेते । कः षण्ढः । कषण्डः । का +साधुः । कस्साधुः। पुनर्विशेषमाह ।
कुप्वोः४क पौवा। विसर्जनीयस्य कवर्गपवर्गसंबधिनि खसे परे ४क पों वा भवतः। कपो उच्चारणार्थो । का+करोति। क करोति। का+पचति।कपचति । कः पचति । का+पठति।क पठति । कः पठति ।
कुप्वोः कपो वा। कुश्च पुश्च कुपू तयोः कुप्वोः । उत्वम् । स्वर० । अग्रे ४ क : पौ। ५ कश्च । पश्चक पौम. वि. ) ओ औ औ। वा (म.ए.) अव्य० । विसर्जनीयस्य कवर्गपवर्गसम्बधिनि क ख प फ रूपे खसे परेक ४ पौ जिव्हामूलीयोपध्मानीयसौ यथासंख्यं वा भवतःपक्षे वि. सर्जनीय एव तिष्ठति । अयमर्थः कखयोः परयोः कः। पफयोः परयोः पः। कपो ककारपकारावुच्चारणाथों। अन्यथोच्चरितुमशक्यत्वात् । अतो वज्राकारगंजा कारौ तिष्ठतः । का+करोति । अत्र विसर्गस्प का। क करोति । कः पठति । क : पठति एवं क ४ खनति । क ! फलति ।।
वाचस्पत्यादयः संज्ञाशब्दा निपातात्साधवः । वाचस्पतिः बृहस्पतिः कारस्करः पारस्करः भास्करः तस्करः हरिश्चन्द्रः। तद्बहतोः करपत्योश्चौरदेवतयोः सुट तलोपश्च।
इत्यादि। वाचस्पत्यादयः संज्ञाशब्दा संज्ञावाचकाः कस्यापि नाममतिपादकाः शब्दास्ते नि:
Page #44
--------------------------------------------------------------------------
________________
(४०)
सारस्वते मथमवृत्तौ । पातात् साधवः सिद्धा एव ज्ञेयाः यथा वाचस्पतिः भास्करः, श्रेयस्कर, श्रेयस्का मा, अयस्कान्तः, अयस्कुम्भः अयस्पात्रं, दिवस्पतिः, नमस्कारः, अहस्कारः, उपर्बुधः, वृहस्पतिः, तस्करः । शास्त्रान्तरे वित्थं दृश्यते । प्रक्रियाकौमुद्या 'तबृहतोः करपत्योश्चौरदैवतयोः सुडागमस्तलोपश्च, । तत्+करः । अनेन 'स आगमः। लोपः तस्करः । बृहत पतिः। सकारागमः/तकारलोपः। बृहस्पतिः। चकारात् हरिश्चन्द्रः, मस्करः, मस्करी, कांस्कान, कस्कः, अश्वत्था, कपित्थः । दपित्यादिषु चाधातोः सस्य तः। पारस्पत् वृक्षविशेषः, प्रायश्चित्तं वनस्पतिः, किष्किन्धा, इत्यादयः साधवः सिद्धा एव ज्ञेयाः । यल्लक्षणेनॊपपन्नं दृष्टं च महाग्रन्थे तत्सर्व निपातात्सिद्धमिति । सूत्रम् ।।
अन्होरो रात्रिषु । अन्ही विसर्जनीयस्य पदान्ते रों भवति राज्यादिवर्जितेषु परतः। अहः+पतिः अहर्पतिः। अहः+गणः।अहर्गणः। अहः अत्र। अहरत्र । अरात्रिष्विति विशेषणादहोरात्रम् । अहः+रूपं । अहोरूपम् । अहः+रथन्तरं अहोरथन्तरम् । रूपरात्रिरथन्तरेषु न रेफ इत्यादि।
अन्हो रो रात्रिषु । अहन् ( ष.ए.)अल्लोप: स्वरे । स्वर० । अन्हः अग्रेरः। हबे० उओ (प्र. ए.) स्रो० ।। अग्ने अरात्रि । अतोत्युः । उओ । एदोतोतः । न रात्रयः अरात्रयस्तेषु अरात्रिषु ( स. ब.) अहन्शब्दसम्बन्धिनो विसर्ज. नीयस्य पदान्ते रो भवति । राज्यादिवर्जितेषु शब्देषु परेषु सत्सु रकारादिरात्रिरूपरथन्तरादिवर्जितेष्वित्यर्थः । उदा० । अहन+पतिः अहन्+गणः । 'अन्हः'स इति सूत्रेण उभयत्रापि नस्य सः। स्रो। अनेन सूत्रेण विसर्गस्य ः। राध पोद्विः। जलतुं० । अन्हः पतिः । अहपतिः। अन्हां+गणः अहम्गणः । अत्रान्त वैतिनी विगक्तिमाश्रित्य पदान्तत्वं प्राचं अरांत्रिविवि विशेषणात् । रात्र्या दि वर्जन किम् । अहन्-रात्रम् । ' अन्ह' इति नस्य सः। अरात्रिष्विति रत्वनिषेधः। ततः। हबे । उ ओ। अहोरात्रम् । एवं अहोरूपं, अहोरथन्तरं, अन्हि रथन्तरं अहोरथन्तरं । पदान्त इति किम् | अहोभ्याम् । सूत्रम् ।। १ कुम्वोः कः पौ वा इत्यस्य प्राप्तावपि विसर्ननीयस्य सकार एव निपायते । २ लक्षणसूत्रमंतरेण लोकमसिद्धरूपोचारणं निपातनामिति । ३ प्रशस्तमहो अहोरुपम् ॥
Page #45
--------------------------------------------------------------------------
________________
विसर्गसधिक्रिया ॥५॥
अतोऽत्युः। । अकारात्परस्य विसर्जनीयस्य उकारो भवति अति परतः। एदोतोऽतः । का+अर्थः कोऽर्थः ।
अतोऽत्युः । अत् (पं. ए.) स्वर० । स्रो० । अतः । अग्रे अत् (स.ए.) स्वर० मध्ये अतोऽत्युः उओ । एदोतोतः । अग्रे उ (म. ए.) स्रो। पश्चाद इयं स्वरे । स्वर० । सिद्धम् । चिः प्रसिद्धा । अति परत: अकारे परे इत्यर्थः। तपरकरणं तावन्मात्रग्रहणार्थमुभयत्रापि सवर्णनिषेधार्थम् । उदाहरणम् । का +अर्थः । अनेन उकारः। उ ओ । एदोतोतः। कोऽर्थः। सूत्रम् ।
हबे। अकारात्परस्य विसर्जनीयस्य उकारो भवति हबे परे। का+गतः को गतः। देव+याति देवो याति।मनः+रथः मनोरथः।
हबे। हबे (स. ए.) चिः सुकरा । उदाहरणम् । का+गतः। अत्र अका. रात्परस्य विसर्जनीयस्य हो परे उकारः । ततः। उ ओ । देव+याति । हो। उः। सिद्धम् । देवो याति । मनः रथः । हबे । उ ओ इति मनोरथः । सूत्रम् ।
आदबे लोपश् । अवर्णात्परस्य विसर्जनीयस्य लोपश्भवत्यबे परे । देवाः +अत्र । देवा अत्र । वाता+वाता। वाता वाताः।
आदबे लोपश् । म (पं. ए. ) सिरत् । सवर्गे । आत् । अत्र (स. ए.) अइए । लोपर ( म. ए.) हसेपः । पूर्व चपा० । यदि वा अश्च आश्च आ (पं. ए.) अस । नपुंसकस्य इति हवः । उसिरत् । अवर्णात् अकाराकार रूपात् उचरस्य सिर्जनीयस्य लोपश् भवति अबे परे । उदाहरणम् । देवाः +अत्र । वाता+वाताः । उभयत्रापि विसर्गलोपः। पुनर्विशेषमाह ।
स्वरे यवं वा। अवर्णात्परस्य विसर्जनीयस्य यत्वं वा भवति स्वरे परे । देवा+अत्र । देवायत्र । देवा अत्र।
Page #46
--------------------------------------------------------------------------
________________
(४२)
सारस्वते प्रथमवृत्तौ । स्वरे यत्वं वा । स्वरे (स.ए.) अ इ ए.। यत्वं (म.ए.) अतोऽम् । अम् शसोः। मोनु० । वा (म. ए.) अव्य० । वाग्रहणात्पक्षे आदवे लोपश् । देवाः अत्र । एकत्र यत्वम् । स्वर० । अन्यत्र लोपश् । सूत्रम् ।
भोसः। भोस् भगोन् अघोस् इत्येतस्मात्परस्य विसर्जनीयस्य लोप भवत्यवे परे । भो+एहि । भो एहि । भगोकनम स्ते। भगो नमस्ते । अघो+याति। अघो याति ।
भोसः । भोस् ( पं. ए.) स्वर०। स्रो० । भोस इत्पत्र आधन्नग्रहणेन प्रत्याहारः मूचितस्तेन भोस, भगोस्, अघोस, इत्येतस्य पदत्रयविसर्जनीयस्यावे परे लोपश् भवति । उदाहरणम् । भोः एहि । भगोः नमस्ते । अघो+पाहि । भो पहि आगच्छ । हे भगो भगवन् ते तुभ्यं नमः। हे अघो हे पार याहि । सर्वत्र भोस' इति सूत्रेण विसर्गलोपश । यो वा स्वरे । भोयेहि । सूत्रम् ।
नामिनोरः।। नामिनः परस्य विसर्जनीयस्य रेफो भवति अवे परे । अग्नि+अत्र । अग्निरत्र । पटुः+यजते। पटुर्यजते ।
नामिनो रः । नामिन् (पं. ए.) स्वर० । स्रो० । अग्रे रः (म. ए.) स्रो० हवे । उ ओ नामिनो रः । अवर्णवर्जस्वरात परस्य अवे परे रफो भवति । उदाहरणम् । अमिः अत्र । अनेन सूत्रेण रेफः । स्वर० । अनिरत्र । वटुः पजते । नामिनो रः । इति रेफः। राधपो द्विः । जल० वटु (बाह्मणः ) यजते ( यज्ञं करोति)। सूत्रम् ।
रेफप्रकृतिकस्य खपे वा। रेफेप्रकतिकस्य विसर्जनीयस्य खपे परे वा रेफो भवति । गी+पतिः । गीर्पतिः ।गी पतिः । गी:पतिः।धूः पतिः। धूपतिः । धूपतिः धूःपतिः। रेफेति । रेफमकृत्या उत्पन्नो रेफ एव प्रकृतिमूलकारणं वा यस्य स रफमक
१. उपसो बुवे ' उपसो विसर्जनीस्य रेफो भवति बुबै परे । उपायुषः । उपव॑वः । इति चन्द्रिकापाटेऽधिकम् ।
Page #47
--------------------------------------------------------------------------
________________
विसर्गसंधिमकिया ॥५॥
(४३) तिकः (म. ए.) सस्य । खप ( स. ए.) अइए।वा (म. ए.) अव्य. रेफाजातस्य विसर्जनीयस्य रेफो वा भवति खपे परे । उदा० । गि+पतिः इसे गित्यस्य गीः स्रो० । रेफ प्रकृति । अनेन एकत्र रेफेः । रायपो०। जल० । अत्र । कुप्पोः एक पौ वा गीपतिःगी पविः गी:पविः, एवं रूपनयं एवं धूपतिः, धूम्पतिः, धूम्पतिः । सूत्रम् ।
रेफसंबन्धिनो विसर्जनीयस्य रेफो भवति अबे परे । प्रातः +अत्र प्रातरत्र।
रसार (प. ए.) स्वर०। सोहरः रेफसम्बन्धिनो रेफाजातस्य विसर्जनीयस्य रेफो भवति अबमत्याहारे । उदा० । मातर+अत्र । अन्तर्ग तः। उभयत्रापि स्रो० । ततोऽनेन सूत्रेण पुनरपि रेफः । स्वरमावरत्र । अन्तर्गतः। एवं । स्व+गतः। स्वर्गतः। पुन: आगतः पुनरागवः । सूत्रम् ।
रिलोपो दीर्वश्च। रेफस्य रेफे परे लोपो भवति । पूर्वस्य च दीर्घः। पुनः+ रमते पुनारमते । शुक्तिः+रूप्यात्मनाभाति शुक्तीरूप्यास्मना भाति । रिलोपइति । रि ( स. ए.) लोपः (म. ए.) सो० । भने दीर्घः (म.ए.) स्रो० मध्ये । हबे । उ भो । अग्रे च (म. ए.) अव्य० । माक् विसर्जनीयस्य सः । स्तोशुभिःशुः । सिद्धम् । रेफेति वृतिः सुगमा । पुनः रमते । 'र' इति रेफः । 'रिलोप.' इति रलोपः पूर्वस्य दीर्घान इत्यस्य ना । शुक्ति:+रूप्यास्मना भाति । नामिनो रः। रिलापः पूर्वस्य च दीर्घः।'ति' इत्यस्य दीर्घः 'की'। शक्तिः रजताकारण भासते इत्यर्थः । एवम् हरीराजते । शम्भूरमते । सूत्रम् ।
सैपासे। सशब्दादेषशब्दाच परस्य विसर्जनीयस्य लोप भवति हसे परे।.सः चरति । स चरति । एषः हसति। एष हसति। सैषादिसंहितासमासे कते ऽघटमाना । सा सैप दाशरथी राम इत्यादौ पादपूरणे संध्यर्था ज्ञेया।
Page #48
--------------------------------------------------------------------------
________________
(४४)
सारस्वते प्रथमवृत्ती। सैष दाशरथी रामः सैष राजा युधिष्ठिरः ॥
सैष कर्णो महात्यागी सैष भीमो महाबलः॥ सैषादिति। स च एष च सपं तस्मात् सैषात् (पं. ए.) सिरत् । सवर्ण इस (स. ए.) अ इ ए। मध्ये । हो झभाः।चपा अवेजबाः। अत्र समासे कृते 'तदेतदोहसे' इति सम्भवेऽपि सैषाद्धसे' इति यत् सूत्रं कृतं तत् तैः एतैः, सका, एपका, नसः, असः इत्यादौ हसे परे विसर्गलोपश्शाप्तिनिवारणार्थमित्यर्थः । केचित्पुनराहः 'सः' इति पृथक्पदं पंचम्पेकवचनान्तं साङ्केतिकम् । एपात् " पञ्चम्येकवचनान्तम् । हसे सप्तम्यन्तम् । 'स+एपात्' इत्यत्रादवे लोपशिति विसर्गलोपर्श विधाय पश्चात् एऐऐ । नन्वत्र लोपशि कृते पुनः सन्धिः कथं कृतः इति चे
तत्राने वक्ष्यति । सैपादिति संहितत्यादिना । तद्, एतत्, उभयत्रापि त्पदादेष्टेरिति टिलोपः । स्तः इत्युभयत्रापि तस्य सः । एसइत्यत्र । किलावः सः स्रो० । सशब्दा० तदेतदोनिष्पन्नाभ्यामित्यर्थः । शेपं कण्ठ्यम् । उदा० । सः+ चरति । एप: हसति । उभयत्रापि विसर्गलोपश् । 'सेपासे' इति ऋजुतया कर्तव्ये सैषादिति यत् सूत्रमध्ये योऽकारकारयोः संहितासन्धिदेशितः स स+ एषशब्दयोः 'सैष दाशरथी रामः' इत्यादि अष्टाक्षरात्मकपादपूरणार्थलोपशि कृतेऽपि यः ' एऐऐ ' सन्धिर्भवति तज्ज्ञापनार्थमित्यर्थः । श्लोकः । सैषः । स:+ एप: । आदवे लोपश् । एऐऐ । एवमपरपदबयेऽपि स+एप दाशरथिः । दशरथस्यापत्यं दाशरथिः दशरथपुत्रो रामो वर्तते । स+एष युधिष्ठिरो राजा । युधि संग्रामे स्थिरः युधिष्ठिरः । किलात्पःसः कृतस्योत पत्वम् । टुभिःषुः । स+एप कर्णः कर्णराजा महात्यागी महादाता वर्तते । स+एप भीमो भीमपाण्डवः महाक्ली अतिवलिष्ठो वर्तते इत्यादि । अर्थः मुगमः । इत्यादौ पादपूरणे सन्ध्पर्थपादपूरणे यः सन्धिः स एव अर्थः प्रयोजनं यस्याः सौ ! पुनदिकप्रयोगविशेषमाह । १ सहिता.
क्वचिन्नामिनोऽवे लोपश् । नामिनः परस्य विसर्जनीयस्य लोप भवति कचिदबे परे । भूमि:+आददे भूम्याददे ।
यदुक्तं लौकिकायेह तहेदे बहुलं भवेत् ॥ . सेमां भूम्याददे सोषामित्यादीनामदुष्टता ॥ क्वचित्पत्तिः क्वचिदप्रवृत्तिः क्वचिदिमाषा
Page #49
--------------------------------------------------------------------------
________________
विसर्गसंधिक्रिया ॥५॥ (४५) क्वचिदन्यदेव ॥ विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति । वर्णागमो वर्णविपर्ययश्च द्वौ चापरौ वर्ण विकारनाशौ ॥ धातोस्तदर्थातिशयेन योगस्तदुच्यते पञ्चविधं निरुक्तम् ॥ वर्णागमो गवेन्द्रादौ सिंहे वर्णविपर्ययः॥ षोडशादौ विकारश्च वर्णनाशः पृषोदरे॥ वर्णविकारनाशाभ्यां धातोरतिशयेन यः॥
योगः स उच्यते प्राज्ञैर्मयूरभ्रमरादिषु ॥ कचिदित्यादिना प्रयुक्तम् यत्सूत्रमिहास्मिन् शाने लौकिकाय प्रयोगाय अन्यव्याकरणप्रसिद्धोदाहरणसाधनायोक्तं तद्वेदे छन्दसि बहुलम् अनिश्चित विभजनया भवेत् कचिद्भवति कचित्र भवति उदाहरणम् । सः +माम् । आदबे लोपश् । अ इ ए । भूमिः +आददे। छान्दसत्वात् कचिन्नामिनोप्यबे विसर्गलोपश् । इ ५ स्वरे । स:+उषाम् | आदबे लोपश् । उ ओ । इत्यादीनामाषप्रयो गाणामदुष्टता न दोष इत्यर्थः । बाहुलकं कतिधेत्यत आह ।
कचिदिति । कचित्पयोगेऽनुक्तस्यापि प्रवृत्तिः अमाप्तस्य असम्भाविनः सूत्रस्य मापणं प्रवृत्तिः। यथा स+इमामित्यत्र 'लोपशि पुनर्न सन्धिः' इति निषिद्धत्वे ऽपि 'मइए' इति सन्धेः माप्तिः । कचित्मयोगान्वरे उक्तस्याप्पण वृत्तिः कथितस्यापि सूत्रस्प निषेधः। यथाभूमिः+आददे इत्यत्र नामिनोरः' इत्यस्य अमाप्तः। कचिद्विभाषा विकल्पः। यथा वेदे देवैः, देवेभिः तथा शषसहरेफेषु छन्दस्यनुस्वारस्य कारोवा वक्तव्यः हंसः, इ.सः। गवेशः, गवीशः । कचिदन्यदेवोक्तम् अन्यदेव भवति । यथा भूमिः आददे अत्र विसर्गलोपरूपं कार्यमन्य देव भवति । एवममुना प्रकारेण विधयाकरणसूत्रस्य विधानं करणं बहुधा बहुसमीक्ष्य दृष्ट्वा बाहुलकं वैदिकमयोगं चतुर्विधं वदन्ति कथयन्ति । बुधा इत्यध्याहारः । वैदिकश्चतुर्धोक्तः । अथ लौकिकमयोगः कतिधा भवतीत्याइ । वर्णागमइति । एको वर्णागमः च पुनः वर्णविपर्ययः पूर्वोच्चारितस्य स्थाने परसवर्णोच्चारणं, परसवर्णस्य स्थाने पूर्ववर्णोच्चारणविपर्ययः । पुनविपरौ । को
देवास. देवाः इत्यपि प्रयोगद्वर्ग 'चिद्विभाषा इत्यस्यौदाहरणम्,
Page #50
--------------------------------------------------------------------------
________________
( ४६ )
सारस्वते प्रथमवृत्तौ ।
1
तौ वर्णविकारनाशौ पूर्वावस्थापरित्यागेन अवस्थान्तरापादनं विकारः सर्वथा लोपो नाशः, वर्णानामक्षराणां विकारनाशौ वर्णविकारनाशौ । पञ्चमश्च भेदो धातो स्ताभ्यां वर्णविकारनाशाभ्यां कृत्या पुनर्योऽतिशयः अधिकता कश्चिद्विशेषस्तेन यो भवति स योग इति नाना पञ्चमो भेदः । तस्मात् निरुक्तं निश्चयेन उक्तोऽर्थो यस्य तन्निरुक्तं व्याकरणोदाहरणं पञ्चविधमुच्यते । तानेव व्यञ्जय ति वर्णागमो गवेन्द्रादाविति । गवेन्द्रादौ वर्णागमः । एवं इन् हिंसागत्योः हन् अप्रत्ययः सकारागमः । हंस इति सिद्धं । हिंस इति सिंहे वर्णविपर्ययो भवति । यथा हिंस हिंसायां मूर्ती घन इति अप्रत्ययः ' हिंस+भ इति स्थिते दिनस्तीति विग्रहे ततः हिंस इति शब्दे हस्य स्थाने सः सस्यस्थाने हः एवं वर्णविपर्यय सिंह इति सिद्धम् । स्रो० । यथा षष् दश च इति विग्रहे षष् + दश । अत्र षष उदोडः षस्य उः दस्य डः इति वर्णविकारः । ततः उ ओ षोडश इति विकारोदाहरणम् । गूढः + आत्मा । बंधुजनः+आजुहाव । कुरवः + आत्महितम् । इत्यादिषु वर्णवकारः आकारस्य अकारं विधाय । अतात्युः, उभो । एदोतोतः । गूढोत्मा, बंधुजनोजुहाव, कुरवोत्महितम् । पुषोदरे वर्णनाशः । यथा पृषत् + उदरम् । तकारस्यनाशः लोपः । उभ पृषत् मृगः तस्योदरमिव उदरं यस्यासौ पृषोदरः । वर्णनाशः वर्णस्याक्षरस्य नाशः । विकारानाशभ्यां कृत्वा धातोरतिशयेनार्थी विशेषेणोत्पद्यते स प्राज्ञैः पण्डितैर्योग इत्युच्यते व मयूरभ्रमरादिषु मयूरः, भ्रमरः इत्यायुदाहरणेष्वित्यर्थः । यथा रुशब्दे (उदाहरणद्वयेऽपि ) एकत्र महीपूर्वः अन्यत्र भ्रमत्पूर्वः मह्यामतिशयेन रौतीति मयूरः । भ्रमन् सन् अतिशयेन रौतीति भ्रमरः । नानि चेति ड: प्रत्ययः । डित्त्वाट्टिलोपः । स्वर० । एकत्र विकारः ही स्थाने यू । अन्यत्र वर्णं नाशः तकारनाशः । मयूरः भ्रमरः इति सिद्धम् । इति विसर्गसन्धिः सम्पूर्णः ।
अथ विभक्तिर्विभाव्यते । सा द्विधा । स्यादिस्त्वादिश्व । अथेति । अथ सन्धिकथनानन्तरं विभक्तिर्विभाव्यते, कथ्यते । विभज्यन्ते पृथक्क्रियन्ते कर्तृकर्मादयो यया सा विभक्तिः । सा विभक्तिर्द्विधा द्विमकारा । एका स्यादि: ' सि औ जस्' इत्यादिका । अपरा त्यादिः ' तिप तस अन्वि ' इत्यादिका । विभक्तेः प्रयोजनमाह ।
विभक्त्यन्तं पदम् । तत्र स्यादिर्विभक्तिर्नानो योज्यते ।
विभक्त्यन्तं पदम् । विभक्तिरन्ते यस्य तद्विभक्त्यन्तं यस्यान्ते विभक्ति -
Page #51
--------------------------------------------------------------------------
________________
अजन्तपुल्लिङ्गप्रकरणम्।
(४७) स्तत्पदमुच्यते । तत्र विभक्तिद्वयमध्ये स्यादिविभक्तिर्नान्नोऽग्रे योज्यते स्थाप्यते । नामलक्षणमाह ।
. अविभक्ति नाम । विभक्तिरहितं धातुवर्जितं चार्थवच्छब्दरूपं नामोच्यते । कृत्तद्धितसमासाश्च प्रातिपदिकसंज्ञा इति केचित् ।
अविभक्ति नाम । नास्ति विभक्तिरस्येति अविभक्ति (म. ए.) नपुंसकास्सेलोपः । नामन् (म. ए.) नपुंसकात्स्पमालृक् । नानो नो लोपश् धौ नस्य लोपः। सिद्धम् । विभक्तिरहितं धातावादः पृथग्भूतम् अर्थयुवं शब्दरूपं एकादिवर्ण रूपं तन्नाम उच्यते। शब्दरूपं नामेत्युच्यते पदस्यापि नामसंज्ञा स्याचनिवारणार्थ अविभक्ति इति । तथा सति धावावविव्याप्तिस्तनिवारणार्थ धातुवर्जमिति । तथा सति निरर्थकस्य टसत् इत्यादिध्वनेनमित्वं स्यात्तनिवारणार्थ मथवत् इति । ईटग्ल क्षणं नाम । कृतद्धितेति । च पुनः कृतद्धितसमासा अपि नामसंज्ञकाः स्युः । कृत् तृतीयवृतिप्रत्ययः तदन्ता धातवः तद्धितान्ताः समासाश्च नामसंज्ञका भवन्ति। केचिदिति पाणिनीयाचार्या वदन्ति । एते सर्वेऽपि प्रातिपदिकसंज्ञका नाम इति संज्ञया उच्यन्ते । तन्मते 'मातिपदिकम् ' इति नामपर्यायः । सूत्रम् ।
तस्मात् । तस्मान्नानः पराः स्यादयः सप्त विभक्तयो भवन्ति । तत्राप्यर्थमात्रैकत्वविवक्षायां प्रथमैकवचनं तिः। एकवचनम् द्विवचनम् बहुवचनम् सि
औ २ अम् ३ टा
भ्याम्
भ्याम् ५ उसि
भ्याम् ६ ङस्
आम् ७ कि
ओस् सुप्
ओ
जस् शस्
भिसू
भ्यस् भ्यसू
ओस्
Page #52
--------------------------------------------------------------------------
________________
(४८)
सारस्वते प्रथमवृत्तौ। अकारान्तः पुल्लिङ्गो देवशब्दः। देव सि इति स्थिते ।इका रसेरिति विशेषणार्थः।
तस्मादिति। 'सि"ओ"जस्' इत्यारभ्य यावत् मुए। तद् (पं. ए.) त्यदा० । दलोपः । सिरत् । अतः इति स्महागमः । सवर्णे । सिश्च औश्च जम च यावत् सुप् च(म.ब.) साङ्के । यद्वा तस्मादिति पञ्चम्येकवचनान्तं अग्रे सि औ जस् इत्येकविंशतिरपि साङ्केतिकप्रथमैकवचनान्तानि । एवं द्वाविंशतिपदं सूत्रम्।अष्ट. पदमित्यपि केचित् । एताः पूर्वोकाः तस्मात्पूर्वोक्तानाम्नः पराः स्यादयः सप्त विभक्तयो भवन्ति । तत्र 'सि औ जस् 'प्रथमा । 'अम् औ शस' द्वितीया' 'टा भ्यां भिस्' तृतीया । 'के भ्यां भ्यस्' चतुर्थी । 'सि भ्यां भ्यस् पञ्चमी । 'उस् ओस् आम् ' षष्ठी । 'हि आम मु' सप्तमी । एकैकस्या विभक्तस्त्रीणि त्रीणि वचनानि एकवचन द्विवचनबहुवचनसंज्ञानि भवन्ति तत्रापि नानि सप्तम विभक्तिषु च अर्थमात्रस्यैकलविवक्षायाममात्रस्य घटपटाद रेकस्य वक्तुमिच्छा क्रियते यत्र तत्र प्रथमैकवचनं 'सि' दीयते । तत्र प्रथम देवशब्दः । दिक्क्रीडायां दीव्यतीवि देवः । पचनन्दिग्रहादेरयणिनि इति अप्रत्ययः गुणः। 'देव' इति जातम् । ततः 'देव+सि' इति स्थिते सति इकार उच्चारणार्थः सेरा इति सूत्रविशेषणार्थः । इत्संज्ञत्वादिकारलोपः । देवस् । सूत्रम्।
सोर्विसर्गः। सकाररेफयोर्विसर्जनीयादेशो भवत्यधातोरसे पदान्ते च । चकारात्पदान्ते उभयोर्धातुनानो देवः। द्वित्वविवक्षायां
औ। ओऔऔ देवौ । बहुत्वविवक्षायां देव जम् इति स्थिते । जकारो जसीति विशेपणार्थः । जकारस्येसंज्ञायां तस्य लोपः। देव अस् इति स्थिते । दीर्घविसौं । देवाः।
स्रोर्विसर्गः । स च र् च स्रौ तयोः स्रोः (प. द्वि.) स्वर० । स्रो० । सकारस्य रेफस्य च विसर्गों भवति अधातोः नान्नः रसे परे चकारात्पदान्ते तु धातुशब्दयोः उभयोरपि नाम्नः सकाररफयोः रसे परे पदान्वे च विसीदेशः। चकारात् पदान्ते धातोरपि सकाररेफयोर्विसर्गादेशः । यथा अचकाः । रसे परे
२ 'सुप' इत्यत्र पकारः पाणिनीयाना प्रथमैकवचनस्यापि 'सु' इति संज्ञा तस्मादज्ञापनार्थः सुखोचारणार्थश्च ।
Page #53
--------------------------------------------------------------------------
________________
स्वरान्तलिङ्गमक्रिया ॥१॥ (४९) घातोन । यथा आस्ते बिभात । इत्यादी अनेन विसर्गः । देवः इति सिद्धम् । द्वित्वविवक्षायां औ द्वयोवैतुमिच्छा यत्र क्रियते तत्र द्विवचनम् । यथा देवश्च देव चेति एकशेषे 'सरूपाणामेकशेष एक विमको ' इति 'देव औ' इति स्थिते । ओ औ औ। देवौ । एवं देवश्च देवश्च देवश्चेति बहूनामुक्तौ प्रथमाबहुवचनान्तो जस्। जकारो जसीति सूत्रविशेषणार्थः।" देव+अस' सवर्णेगलो० । देवाः। विशेषमाह
__अकाराजसोऽमुक् कचिदक्तव्यश्छन्दसि । कित्त्वादन्ते । देवासः ब्राह्मणासः । द्वितीयैकवचने देव अम् इति स्थिते। .
अकाराजसोऽमुक कचिबक्तव्यश्छन्दसि । कचित्मयोगान्तरे छन्द सि अकारात्परस्य जसः अमुगागमो भवति छन्दसि विषये । देव (म. ब.) अनेन अस् 'आगमः । कित्त्वादन्ते । स्वर । खोसवर्णे । देवासः । कमकल विवक्षायां द्वितीयैकवचने देव+अम् । सूत्रम् ।
अम्शसोरस्य । समानादुत्तरयोरमशसोरकारस्य लोपो भवति अधातोः। देवम् पूर्ववत् देवौ । बहुत्वविवक्षायां देवशत् इति स्थिते। शकारः शसीति विशेषणार्थः।
अमशसोरस्य । अम् च शस् च अम्शसौ तयोरमशसोः (प.द्वि.) स्वर । लो। अ (ष. ए.)हसूस्य । नाभिनो रः। समानात्परस्य अम्शमसम्ब धिनोऽकारस्य लोपो भवति अधातोः अक्विनन्तशब्दादित्यर्थः । अनेनाकारलोपः। मोऽनुस्वारः । देवम् । देवौ । शेष पूर्ववत् । द्वितीयाबहुवचनं शास् । शकारः शसीति सूत्रविशेषणार्थः इत्संज्ञः उच्चारणमात्रः । अस् शिष्यते । अमशसोरित्यकारलोपः। सूत्रस्।
सोनः पुंसः। पुल्लिङ्गात्समानादुत्तरस्य शसः सकारस्य नकारादेशो भवति । सोनःपुंसः । स् (प.ए.) स्वर० । स्रो० । न (म. ए. ) स्रो० । पुसं
कमेकत्वविवक्षायामित्या अनुकेति कर्मविशेषणं निवेशनीय, उक्त कर्माण उकार्थानामप्रयोग इति प्रयमाया नियतत्वात् । ककत विनादियोगे अबैंकलादेपलक्षणे, एवमपि योध्यम् ।
Page #54
--------------------------------------------------------------------------
________________
(५०)
सारस्वते प्रथमवृत्तौ। (पं. ए.) स्वर० । स्त्रो० । पुंल्लिगें वर्तमानात्समानादुत्तरस्याग्रतः शसः सकारस्प नकारादेशो भवति । सूत्रम् ।
शसि। शसि परे पूर्वस्य दी| भवति। शसि । शस् ( स. ए.) स्वर० । सिद्धम् । पूर्वहस्वस्य दीर्घो भवति शसि परे
यदादेशस्तबद्भवति । देवान् । तृतीयैकवचने देव टा इति स्थिते । टकारोऽनुबन्धष्टेनेति विशेषणार्थः। उच्चरितप्रध्वंसी ह्यनुबन्धः ।
यदादेशस्तद्वद्भवतीति पूर्वस्य दीर्घः । देवान् कर्तृकरणयोरेकत्वविवक्षायां (तृ. ए.) देव+टा। टकारोऽनुबन्धः । उच्चरितमध्वंसिनो बानुबन्धा इति टकारस्य लोपः । देव+आ इति स्थिते । सूत्रम् ।
टेन। अकारात्परष्टा इनो भवति । अइए । देवेन ।' टेन । य (प्र. ए.) साङ्केतिकम् । इन (म.ए.) साङ्केति० । अकारान्त शब्दात्परतः टाविभक्तोः 'इन' आदेशः सस्वर एव भवति । अइए। देवेन । देव+भ्याम् । सूत्रम् ।
अद्रि। अकार आ भवति भकारे परे । देवाभ्याम्।
अद्भि । अत् (म.ए.) हसे पः भ् (स. ए.) स्वर० 1 'वासु' इति सूत्रादाकारस्यानुचिः। केचित्तु 'आदि' इति पठन्ति तन्मते आ अत् मि इति त्रीणि पदानि । अकारस्य विभक्तिसम्बन्धिभकारे पर आकारो भवति । देवाभ्यामिति सिद्धम् । देव भिस् । सूत्रम् ।
भ्यः । अकारात्परस्य भिसो भकारस्याकारो भवति । अइए। देव एस् इति स्थिते । वृद्धिविसौँ । देवैः। म्यः । मि अ इति त्रिपदम् । भू (ष. ए.) साङ्के । मि (प. ए.) साङ्के
Page #55
--------------------------------------------------------------------------
________________
स्वरान्तपुंल्लिङ्गप्रक्रिया ॥१॥
(५१) वि० अ (म. ए.) स्रोझबे जबा इति भस्य बः । इयं स्वरे । स्वर । सूत्रसाधनम् । वृत्तिः कण्ठया। देशैकग्रहणे देशिग्रहणम् । तेन मि इत्युक्ते भिसो ग्रहणं पूर्व भकारेकारौ विश्लिष्य वियोज्य इकारात्पूर्व भकारं विधाय पश्चात् भस्य ः। अइए। ए ऐ ऐ। स्रो० । देवैरिवि सिद्धम् । अत्र तु 'मिस ऐस' इत्येवं सूत्रं युक्तम् । सूत्रम् ।
____ अकारस्य मिसि छन्दस्येकारो वक्तव्यः।। देवेभिः। कर्णेभिः । चतुर्थंकवचने देव के इति स्थिते । 'अकारस्येति । अकारस्य मिसि परे छन्दसि वैदिकोदाहरणविषये एका रोवा वक्तव्यः । देवेभिः कर्णेभिरिति वैदिकपयोगः । संप्रदानैकत्वविवक्षायां चतुर्थंकवचने देव+उ इति स्कारो स्किार्यार्थः इत्संज्ञकश्च सर्वत्र के, सि, स, डिषु इत्यर्थः ।
डकारो ङित्कार्यार्थः सर्वत्र अकारात्परस्य . इत्येतस्यागागमो भवति । कित्त्वादन्ते । ए
अय् इति सूत्रेण दीर्घः । देवाय । देवाभ्याम्। डेरक । (प. ए.) कस्येत्यकारलोपः । स्रो० । अक् (म. ए.) हसे प: । नामिनो रः। स्वर० । सिद्धम् । अकारात्परस्य 'के' इत्यस्य अगागमो भवति । कित्त्वादन्ते । ए अय् । सवर्णे | स्वर० । देवाय । (च.द्वि.) देवाभ्याम् अद्धि (च. ब.) देव+भ्यस् इति स्थिते । सूत्रम् ।
एस्मि बहुखे। अकारस्य एत्वं भवति सकारे भकारे च परे बहुत्वे सति । देवेभ्यः । पञ्चम्येकवचने देव सि इति स्थिते । इकारः प्रत्ययभेदज्ञापनार्थः।
एस्भि बहुत्वे । ए (प्र. ए.) साङ्के । स्व भच स्भ तस्मिन्, (स. ए.) स्वर । बहुत्वे (स. ए.) अइए । अकारस्य एत्वमेकारो भवति वहुवचने सकारभकारादौ विभक्कावित्यर्थः । देवेभ्यः । अपादानैकत्वविवक्षायाम् (पं. ए.) देव+अस् इति स्थिते । सूत्रम् ।
Page #56
--------------------------------------------------------------------------
________________
(५२)
सारस्वते प्रथमवृत्तौ।
उसिर । अकारात्परो सिरत् भवति । देवात् । देवाभ्याम् । देवे.
भ्यः । षष्ठयेकवचने देव ङस् इति स्थिते । उसिरदिति। कसि (म. ए.) लो० । अत् (म.ए.) हसे पः । नामिनोः । सिद्धम् । अकारादुचरो यो सिः सोऽत् भवति । सवर्णे । देवात् । द्विवचने । देवाभ्याम् । अद्धि । बहुवचने देवेभ्यः । एस्मि बहुत्वे । सम्बन्धैकत्वविवक्षायां (प. ए.) देव+अस् । सूत्रम्।
उस स्य। अकारात्परो उस् स्यो भवति । देवस्य । उसस्य । उस् ( म. ए.) हसेपः । स्य (म. ए.) स्रो० । अकारादिति कृतिः कण्ठया। देवस्य । (प.द्वि.) देव+ओस् इति स्थिते । मूत्रम् ।
ओसि। अकारस्य ओसि परे एत्वं भवति । एअय देवयोः। ओसि । आस् ( स. ए.) स्वर० । अकारस्य श्रोसि परे एत्वं भवति । ए अय् । स्वर० । देवयोः । षष्ठीबहुवचने देव+आम इवि स्थिते । सूत्रम् । .
नुडामः। समानादुत्तरस्यामो नुडागमो भवति टिच्वादादौ उकार उच्चारणार्थः
नुडामः। नट् (म.ए.)हसे पः ।आम् (प.ए.) स्वर० मध्ये चपा अवे जवाः । सिद्धम् । समानात् हस्वसमानात् दीर्घात्तु आबन्तेषु ईकारान्तेषु च नित्यस्त्रीलिले वर्तमानेष्विति व्याख्येयं । समानात्परस्य आमः षष्ठीबहुवचनस्पेवि व्याख्येय मन्यथा आम् के इत्याम् , स्त्रियां य्वोरित्याम्, आमौ इत्यप्याम् , किमोऽव्ययादि त्याम, कासादिमत्ययान्तादित्याम, वर्तते तत्रापि व्याप्तिः स्यात् । न षष्ठीवहुवचनस्थामो नुडागमो भवति अधातोः ठित्त्वादादी उकार उच्चारणार्थः इति नइत्यागमः । 'आमो नुट् ' इति कर्तव्ये 'नुडाम' इति विपरीतकरणं नुगे नित्यत्वसूचकं तेन वारीणामित्यत्र नुडागमः एव स्यानामिनः स्वरे इति न भवति । सूत्रम्।
Page #57
--------------------------------------------------------------------------
________________
(५३)
स्वरान्त पुंल्लिङ्गप्रक्रिया ॥ १ ॥
नामि ।
नामि परे पूर्वस्य दीर्घो भवति । देवानाम् । सप्तम्येकव चने देव ङि इति स्थिते । अइए देवे । देवयोः । बहुत्व विवक्षायां देव सुप् इति स्थिते । पुकारः पित्कार्यार्थः । एस्भिबहुत्वे ।
नामि । नुद्रसहित आम् नाम् तस्मिन् नामि (स. ए. ) स्वर० । नुडागमसहिते आमि परे दीर्घो भवति इति दीर्घः । स्वर० । मोडनुस्वारः । आधारैकत्वविवक्षायां (स. ए. ) देव + ङि । अइए । सप्तमीद्विवचनं षष्ठीद्विवचनवत् । देवे च देवे च देवे चेत्येकशेषे सप्तमीबहुवचनं देव+सु इति स्थिते | एस्मि बहुत्वे । ततः सूत्रम् ।
क्विलात्षः सः कृतस्य ।
कवर्गादिलाञ्च प्रत्याहारादुत्तरस्य केनचित्सूत्रेण कृतस्य सकारस्य षकारादेशो भवति । देवेषु । अन्ते स्थितस्य तु न भवति सुपीः ।
क्विलात्षः सः कृतस्य । कुश्च इलश्च क्रिलं तस्मात् ( पं. ए.) ङसिरत् । सवर्णे ० । ( ष . ए . ) खो० । स ( ष. ए ) स्वर० । स्रो० । कृत ( ष . ए . ) ङस् स्य । सूत्रं सिद्धम्, वृत्तिः कण्ठ्या । न वरं केन चित् सूत्रेण कृतस्यैव सकारस्य षकारो भवति । नत्वकृतस्य । स्वाभाविकस्य अन्ते स्थितस्यापि सस्य षत्वं न भवति यथाहरिस्तत्रेत्यादौ न षत्वं तथा नुम्विसर्गान्तरेऽपि षत्वं यथा हवींषि विषु इत्यर्थः । अत्र ' सः षः ' इति कर्तव्ये पत् षः सः' इति विपरतित्वेन कृतं तत् क्वचित् किलं विनापि सस्य षत्वज्ञापनार्थम् । यथा अवष्टम्भः । अभ्यषुणोत् । देवेष्विति सिद्धम् । सम्बोधनमाह ।
"
आमन्त्रणे सिद्धिः ।
आमन्त्रणमभिमुखीकरणं तस्मिन्नर्थे विहितः सिर्धिसंज्ञो भवति ।
आमन्त्रणे । आमन्त्रयते आहूयते पुरुषोऽनेनेत्यामन्त्रणं तस्मिन् (स.ए.) अइए । सि (म.ए.) खो० । धि० (म. ए. ) खो० । आमन्त्रणमिति कोऽर्थः अभिमुखीकरणं अनभिमुखो अभिमुखः क्रियतेऽनेनेत्यमिमुमुखीकरणं तस्मिन्नर्थे
Page #58
--------------------------------------------------------------------------
________________
(५४)
सारस्वते प्रथमवृत्तौ। विहितः कृतो यः सिः प्रथमैकवचनरूपः स घिसंज्ञो भवति । उदाह० देवस् । घिसंज्ञायां किं कार्यमित्याह सूत्रम् ।
समानादेलोपोऽधातोः। समानादुत्तरस्य धेर्लोपो भवत्यधातोः।
हस्वात्समानादुत्तरस्येति ज्ञेयम् । समानादिति । समान (पं. ए.) सिरत् । सवर्ण । धि (प.ए.) किति उस्येत्यकारलोपः। झबे जबाः । तस्य दः । स्वर लोप (प्र. ए.) स्रो० ॥ नामिनो रः । जलतुम्बिकान्यायेन । अधातुः न धातुरधातुस्तस्मात् (पं.ए.) निति स्येत्यकारलोपः । अतोऽत्युः। ओ औ । एदोतीतः । सिद्धम् । समासाहुतरस्य धेलोंपो भवति । अत्र समानादिति हूस्वसमानात् परस्येति व्याख्ये. यम् । अन्यथा हे हाहाः, हे हुहू:, हेवातप्रमीः इत्यादौ विरुणद्धि । अधातोः अक्विबन्दात् शब्दात् अक्किबन्तोऽधातुरुच्यते विबन्तश्च शब्दो धातुरित्यभिमायः। अनेन घिलोपः । पूर्व ' है ' शब्दः । एतद्धेनुः ।
___ आभिमुख्याभिव्यक्तये शब्दस्य माक् प्रयोगः। हेदेव हेदेवौ हेदेवाः। एवं घटपटस्तम्भकुम्भादयोऽप्यकारान्ताः पुल्लिङ्गाः। अकारान्तानामपि सर्वादीनां तु विशेषः । सर्व विश्व उभ उभय अन्य अन्यतर इतर डतर इतम कतर कतम सम सिम नेम एक पूर्व पर अवर दक्षिण उत्तर अपर अधर स्व अंतर त्यत् तद् यद् एतद् इदम् अदर दिकिम् युष्मत् अस्मत् भवत् । एते सर्वादयस्त्रिलिङ्गाः। तत्र पुल्लिङ्गनिरूपणम् । अकारान्तः सर्वशब्दः। सर्वः सौं।
आभिमुरव्येति । अभिमुखस्य भावः आभिमुख्यमभिमुखत्वं तस्याभिव्यतये प्रकटीकरणाय 'हे' शब्दः आदौ प्रयुज्यते इत्यर्थः । हेदेव । द्विवचने । औऔ औ । वहुवचने । सवर्णदीर्घः । स्रो० । अन्यानपि शब्दानाह एवमिति। कण्ठ्यं । अत्र काव्ये विभक्त्यर्थ दर्शयति । 'वृक्षस्तिष्ठति कानने कुसुमितं वृक्ष लता संश्रिता, वृक्षणाभिहतो गजो निपतितो वृक्षाय देयं जलम् ।। वृक्षादानय
Page #59
--------------------------------------------------------------------------
________________
अजन्तल्लिङ्गप्रक्रिया ॥ १॥
(५५) मञ्जरों कुमुमितां वृक्षस्य शाखोन्नता, वृक्षे नीडमिदं कृतं शकुनिना हेवृक्ष के प श्यसि । पुनर्विशेषमाह । अकारान्तानामिति यद्यपि सदियोऽकारान्तास्तथापि सर्वादीनां विशेषो देवशब्दात् कश्चिद्भेदोऽस्ति । के ते सर्वोदय इत्याह । सर्वविश्वति यावत् अस्मद् । विश्वशब्दस्य सकलार्थवाचकत्वे सर्वादित्वं नतु जगद्वाचकत्वे। जगद्वाचकत्वे तु कुलशब्दवत् । समः अतुल्यार्थः सर्वार्थवाचक तुल्यार्थत्वे राज्ञः समायेत्यत्र न सर्वादित्वम् । सिम समग्रार्थवाचकः। नेम खण्डवाचकः । पूर्वादीनां तु व्यवस्थायामेव सर्वादित्वम् । स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्थेति स्वस्याभिधेयो यो दिग्देशकालस्वभावस्तमपेक्षते तेनैवापेक्षते इति स्वाभिधेयापेक्ष ईदृशो योऽवधर्मर्यादाया नियमोऽवश्यंभावोऽवधिभावादभ्रंशो व्य. वस्था उच्यते । दक्षिणशब्दस्य प्रावीण्ये शृंगारनायकवाचकत्वेवा न सर्वादिकार्यम् । अन्यत्र दक्षिणदिन्देशवाचकत्वे सर्वादित्वं । उत्तरशब्दस्य उत्तरदिग्वाचकत्वे सर्वा. दित्वं प्रतिवाक्ये तु न सर्वादिकार्यम् । अधरस्य हीनार्थत्वे सर्वादित्वं नत्वाष्ठेवोचकत्वे स्वैशब्दस्य ज्ञातिधनान्यवाचित्वे ज्ञातिधनार्थवज किन्तु आत्मात्मीयार्थवाचकत्वे सर्वादित्वम् । स्वाः ज्ञातयः, स्वानि द्रव्याणि इत्यत्र सर्वादित्वं न अन्यत्र तु स्वस्मै रोचते, स्वे पुत्राः, स्वस्मै पुत्राय देहि, अत्र सर्ववत् । अन्तरशब्दस्य बहियोंगे उपसव्यानेच सर्वोदित्वं नान्यत्र । यतः।' मध्यछिद्रे विशेषेच व्यवधाने बहिर्यजि। उपसंख्यानने माज्ञाः षडयं त्वन्तरं विदुः ॥ अन्तरस्मै गृहाय नगरबाडाय चाण्डालादिगृहायेत्यर्थः । पुरि तु न भवति । अन्तरायै पुरे कुप्यति चाण्डालादि बाबपु इत्यर्थः। वखान्तरेण गृहितं वस्त्रं उपसंन्यानं तत्रार्थे अन्तरे अन्तरा वा शाठकाः, अन्तरस्मै शाटकाय वस्त्रान्तरेणावृताय शाटकायेत्यर्थः । यतः 'स. वादिः सर्वनामाख्ये नचेद्गौणोऽथवाभिधा । पूर्वादिश्च व्यवस्थायां समो ऽसुल्पत रो ऽपुरि ॥ परिधाने बहियोंगे स्वोऽर्थज्ञात्यन्यवाच्यपि ॥ उभशब्दस्य भवच्छ ब्दस्य द्विशब्दस्य स्वच्छन्दस्य च तृतीयासमासे तथा हेत्वर्थे सर्वादः सर्वा विभ. कयस्तदर्थ अकच्प्रत्ययार्थं च सर्वादिमध्ये ग्रहणम् । यथा उभौ हेतू उभाभ्यां हेतु. भ्यां, उभयोः हेत्वोः, त्वत् हेतुः, त्वतं हेतु, स्वता हेतुना, त्वते हेतवे, द्वौ हेतू, द्वाभ्यां हेतुभ्यां, द्वयोः हेत्वोः, भवान् हेतुः, भवन्तं हेतुं, भवता हेतुना, इत्यादि। तथा अज्ञातौ उभौ उभको एवं कौ भवकान, भवकन्तौ, भवकन्तः, स्वकत् इ. त्यादि । एवे सर्वादय उच्यन्ते कथ्यन्ते । त्रिलिङ्गा लिजयघारिणः पुल्लिङ्गास्त्रीलिङ्ग१ अनुकूलः, दक्षिणः, शठः, धृष्टः, एते चत्वारः भंगारनायकाः वाग्भद्यलंकतिप्रसिद्ध्यः ।, २ ज्ञातावात्मनि चाभीये धने स्वाख्या प्रवर्तते । ३ अन्तरीय निवसनमुपसंन्यानम् ।
Page #60
--------------------------------------------------------------------------
________________
( ५६ )
सारस्वते प्रथमवृत्तौ ।
नपुंसकलिङ्गाः । तत्र पुलिङ्गे रूपमाह । सृगतौ वप्रत्ययः । सरति प्रसरतीति सर्वः (म.ए.) खो० । सर्वः (म.ए.) । ओ औ औ । सर्वौ । बहुत्वे विशेषणकृत्यमाह । सूत्रम् । जसी । सर्वादेरकारान्तात्परो जस् ई भवति । अइए सर्वे । सर्वम् सर्वो सर्वान् । पूर्ववत्प्रक्रिया ।
जसी | जस् (म. ए. ) साङ्के० । ई (म. ए. ) सर्वा वृत्तिः सुबोधा । गुरु शिश्च सर्वस्येति गुरुत्वात् सर्वस्य जस् ई भवति । प्रक्रियायां तु जसः । शेषात्सवैस्य नवरमकारान्तग्रहणं भवच्छब्दनिषेधसुचकम् । अनेन ई । अ इ ए । द्वितीयायां देववत् । तृतीयैकवचने सर्व + आ ' टेन ' इति ' इन ' आदेश कृते । अ इ ए । ततः सूत्रम् ।
कर्नो णोऽनन्ते ।
पकाररेफऋवर्णभ्यः परस्य नकारस्य णकारादेशो भवति । अन्ते स्थितस्य न भवति । तेन सर्वानित्यादि ।
नणोनन्ते । श्च च ऋच षृतस्मात् हः ( पं. ए . ) ऋतोङउः । सच डित् । डिवाट्टिलोपः । स्वर० । (ष. ए.) स्रो० । नामिनोरः । जल० 1 (प्र.ए.) खो० | हबे | उ ओ । अनन्तः न अन्तो अनन्तस्तस्मिन् अनन्ते (स. ए. ) अइए । अतोत्युः एदोतोऽतः सिद्धम् । पाठसिद्धा वृत्तिः । अन्ते पदा न्ते स्थितस्य व्यञ्जनस्येत्यर्थः । नन्वत्र रेफस्याग्रे नकारो नास्ति, किन्तु मध्ये वकारेकारौ स्तः, तत्कथं नकारस्य णकारः स्यादित्याह । सूत्रम् । अवकुप्वन्तरेऽपि ।
अवप्रत्याहारेण कवर्गेण पवर्गेण च मध्ये व्यवधानेऽपि भवति नान्येन । सर्वेण सर्वाभ्याम् सर्वैः । चतुय्यैकवचने सर्व इति स्थिते ।
अवकुष्वन्तरेऽपि । अवश्च कुश्च पुश्च अवकुपवः तैरन्तरं अवकुप्वन्तरं तस्मिन् (स. ए.) अइ ए । अपि ( प्र . ए . ) अव्यया० । एदो० । अवमत्या० । अवप्रत्याहारस्य अन्तरे कवर्गस्यान्तरे पवर्गस्यान्तरे अपिशब्दात् जिव्हामूलीयोपध्मानीयानुस्वारनु विसर्गव्यवधाने अन्तरेऽपि णत्वं वक्तव्यम् ।
Page #61
--------------------------------------------------------------------------
________________
(५७)
स्वरान्तपुंलिङ्गमक्रिया ॥१॥ सर्वेण । साम्पाम् भनि । सर्वैः । कम्पः। भइए। ए ऐ ऐ । (च. ए.) सर्व +ए । सूत्रम् ।
सर्वादेः स्मद। सादरकारान्तात्परस्य चतुर्थैकवचनस्य स्मडागमो भवति । ए ऐऐ। सर्वस्मै सर्वाभ्याम् सर्वेभ्यः । पञ्चम्यकवचने सर्व अत् इति स्थिते।
सर्वादेः स्मट । सर्व भादियस्य सः सर्वादिस्तस्मात्सर्वादेः (पं. ए.)कि ति।स्य । अग्रे स्मट (म. ए.) हसे पः । सिदम् । अनेन स्मट् । ठित्वादादी। परेऐ (पं.ए.) सर्व+अस् । सिरत् । ततः 'सर्व+अत् ' इति स्थिते ।
अतः। सर्वादेरकारान्तात्परस्यातः स्मडागमो भवति । दीर्घः । सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः । सर्वस्य सर्वयोः।
अतः । अत् (ष.ए.) स्वर० स्लो । अकारान्तात् सवादेः शब्दात् परस्य एसिस्थाने जातस्य 'अत्' इत्यस्य 'स्मट' आगमो भवति । इति स्मडागमः । सवणे । सर्वस्मात् । द्वित्वे बहुत्वे च देववत् । (प. ए. ) स्स्य । सर्वस्य । सर्व (प. दि.) ओसि। ए अय् । स्वर । स्रो०। (प.ब.) सर्व+भाम् इति स्थिते । सूत्रम्।
सुडामः। सर्वादेरवर्णान्तात्परस्यामः सुडागमो भवति । सर्वेषाम् ।
सुडामः। स हसेपः आम् (प. ए.) स्वर० । स्रो० ॥ चपा अबेच सर्वादेः परस्य आमः मुडागम इति सुट् । टित्त्वादादौ । उकार उच्चारणार्थः। ततः एस्मि बहुत्वे किला । स्वर । सर्वेषाम् । (स. ए.) सूत्रम् ।
डिस्मिन् । सर्वादेरकारान्तात्परो डिस्मिन् भवति । सर्वस्मिन् सर्वयोः सर्वेषु । हेसर्व हेसवौं हेसर्वे इत्यादि । एवं विश्वादीनामेकशब्दपर्यन्तानां सर्वशब्दवद्रूपं ज्ञेयम् । डतरडतमौ विहा
Page #62
--------------------------------------------------------------------------
________________
(५८ )
सारस्वते प्रथमवृत्तौ ।
य । एतौ प्रत्ययौ ततस्तदन्ताः शब्दा ग्राह्याः । तथैव विश्वशब्दः । विश्वः विश्वौ विश्वे इत्यादि । उभशब्दो नित्यं द्विवचनान्तः । उभौ २ उभाभ्याम् ३ उभयोः २ हे उभौ । उभयशब्दस्य द्विवचनं नास्ति । उभयः उभये । उभयम् उभयान् । उभयेन उभयैः । उभयस्मै उभयेभ्यः । उभयस्मात् उभयेभ्यः । उभयस्य उभयेषाम् । उभयस्मिन् उभयेषु । उभय उभये । द्विवचने एतस्य प्रयोगोऽस्तीत्यपि के | चित् । तन्मंते सर्ववत् । अन्यः अन्यौ अन्ये इत्यादि । इतरः इतरौ इतरे इत्यादि । कतरः कतरौ कतरे इत्यादि । एवमेकशब्दपर्यन्तानां रूपं ज्ञेयम् । पूर्वादीनां तु विशेषः ।
०
०
ङि स्मिन् । ङि (म. ए. ) साङ्केति । स्मिन् (म. ए.) इसे ० | सर्वादे रिति अनेन ङेः स्मिन् आदेशः । सिद्धम् । सर्वयोः । ओसि ए अय् स्वर० । स्रो० । (स" ब. ) एस्मि बहुत्वे । किला • सर्वेषु । सम्बोधने हे सर्व समानाद्धेलोंपो धातोः । हे सर्वै । हे सर्वे । प्रथमावत् । एवं सर्वशब्दरीत्या । डतरडतमौ विहाय तद्वजनि 1 एकशब्दपर्यन्तानां शब्दानां रूपमवसेयम् । परं पतरडतमौ विहाय वर्जयित्वा यतस्तौ प्रत्ययौ तद्धितोद्भवौ अतस्तदन्ताः कतरकतमादिशब्दा ग्राह्याः । अन्यतरस्य पृथग्रहणेन अन्यतमस्य प्रतिषेधः । अन्यं सर्वादिविशेषमाह ।
पूर्वादीनां तु नवानां जस ईकारो वा वक्तव्यः । पूर्व: पूर्वी पूर्वे - पूर्वाः । पूर्वम्र पूर्वी पूर्वान् । पूर्वेण पूर्वाभ्याम् पूर्वैः । पूर्वस्मै पूर्वाभ्याम् पूर्वेभ्यः ।
पूर्वादीनामिति । तु पुनः पूर्वादीनां नवानां शब्दानां जस ईकारो वा वक्तव्यः । वा सर्वद जसीत्यर्थः । अन्यत्र पक्षे देववत् । पूर्वे पूर्वाः । परे पराः इत्यादि ।
पूर्वादिभ्यो नवभ्यो ङसिङयोः स्मात्स्मिनौ वा वक्तव्यौ । पूर्वमात् पूर्वात् पूर्वाभ्याम् पूर्वेभ्यः । पूर्वस्य पूर्वयोः पूवैपाम । पूर्वस्मिन - पूर्वे पूर्वयोः पूर्वेषु । हे पूर्व हेपूर्वी हेपूर्वे
Page #63
--------------------------------------------------------------------------
________________
स्वरान्तपुंलिङ्गमक्रिया ॥१॥
(५९) हेपूर्वाः। परशब्दः । परः परौ परे-पराः इत्यादि। एवमन्तरशब्दपर्यन्तानां रूपं ज्ञेयम् । सर्वादिः सर्वनामाख्यो न चेद्रगौणोऽथवाऽभिधा ॥ पूर्वादिश्च व्यवस्थायां समोऽतुल्येऽतरोऽपुरि ॥ परिधाने बहियोगे स्वोऽर्थज्ञात्यन्यवाच्यपि ॥ स्वाभिधेयापेक्षोऽवधिनियमो व्यवस्था व्यवस्थायां किम्। दक्षिणा गाथकाः कुशला इत्यर्थः ।
पूर्वादिभ्यइति। पुनः पूर्वीदीनां नवानां रूसिव डिश्च सिकी तयोः - सिड्योः स्मास्मिनौ आदेशौ वा वक्तव्यौ। पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । अन्यत् सर्ववत् । पूर्वः पूर्वी पूर्व पूर्वाः । प्रथमा । पूर्व पूर्वी पूर्वान् । द्वितीया । पूर्वेण पूर्वाभ्यां पूर्वैः।तृतीया। पूर्वस्मै पूर्वाभ्यां पूर्वेभ्यः। चतुर्थी । पूर्वस्मात् पूर्वात पूर्वाभ्यां पूर्वेभ्यः । पञ्चमी। पूर्वस्य पूर्वयोः पूर्वेषाम् । षष्ठी । पूर्वस्मिन् पूर्वं पूर्वयोः पूर्वेषु । सप्तमी । हे पूर्व हे पूर्वी हे पूर्वे हे पूर्वाः ! संबोधनम् । .
प्रथमचरमतयायडल्पार्धकतिपयनेमानां जसी वां । प्रथमः प्रथमौ प्रथमे-प्रथमाः। चरमः चरमौ चरमे-चरमाः। शेषं देववत् । तयायडौ प्रत्ययौ । तदन्ताः शब्दा ग्राह्याः। तयप्रत्ययान्तो द्वितयशब्दः। द्वितयः द्वितयौ द्वितये-द्वि तयाः । एवं त्रितयशब्दः । अयट्प्रत्ययान्तो दयः त्रयश्च । एवं नेमपर्यन्तानां रूपं.ज्ञेयम् । तीयस्य सर्ववदूपं . डिन्तु वा वक्तव्यम् । द्वितीयः द्वितीयो द्वितीयाः। द्वितीयं द्वितीयौ द्वितीयान् । द्वितीयेन द्वितीयाभ्याम् द्वितीयः । द्वितीयस्मै द्वितीयाय द्वितीयाभ्याम् द्वितीयेभ्यः। द्वितीयस्मात् द्वितीयात् द्वितीयाभ्याम् द्वितीयेभ्यः। द्वितीयस्य द्वितीययोः द्वितीयानाम् । द्वितीयस्मिन द्वितीये द्वितीय योः द्वितीयेषु । हेद्वितीय हेद्वितीयौ हेद्वितीयाः। एवं तृतीयशब्दः । अकारान्तः पुल्लिङ्गो मासशब्दः ।
Page #64
--------------------------------------------------------------------------
________________
(६०)
सारस्वते प्रथमवृत्ती। प्रथम इति । सफरम् । प्रथम, चरम, अल्प, अर्ध, कतिपयाना केवलं जसि विकल्पः। शेषं देववत् । 'तप' 'अयट् ' मत्पयान्तानां द्वदितयादीनां शब्दाना सि रूपवयम् । शेषं देवपत् । नेमशब्दस्य जसिविकल्पःशेषं सर्ववत् । नेमानामिति रूपं यदृश्यते तत् द्वन्द्वे सर्वादित्वं वेति न्यायासिध्यति । प्रथमे प्रथमाः । चरमे चरमाः । शेषं देववत् । तयायौ मत्ययौ ततस्तदन्ताः शब्दा ग्राखाः। द्वितये द्वितयाः । द्वये दयाः । उभयशब्दस्य अयट्सत्ययान्तत्वेऽपि सर्वादिपागास न विकल्पः किन्तु सर्ववत् । तीयस्येवि तीयपत्ययान्तस्य द्वितीयतृतीयशब्दयुग्मृस्येत्यर्थः । हिस्सुवचनेषु विकल्पेन सर्ववत्रूपं सिसिख्छुि वा सर्वत्वमित्यर्थः । द्वितीयस्मे द्वितीयाय द्वितीयस्मात् द्वितीयात् द्वितीयस्मिन् द्वितीये । एवं तृतीयः । शेष देववत् । उभशब्दो विसंख्यावाचकत्वानित्यं दिवचना न्तः । म.हि, वि.वि.) ओ औ (इ. द्वि. च.द्वि. पं.वि.) भाद्र (प.द्वि., स. दि.) भोसि । ए अय् । स्वर । स्रो। सिद्धम् । उभपशब्दः सर्वशब्दवत् । उभयशब्दस्य द्विवचनामावः मयोगदर्शनाभावात् इति केचित् । इवि सादयः। मासशस्प विशेषमाह । सूत्रम् ।
मासस्यालोपो वा। मासशब्दस्याकारस्य लोपो वा वक्तव्यः । सर्वासु विभक्तिषु परतः।
मासस्यति । मास (१० ए०) स्स्य भस्य भकारस्य लोपः भलोपः (म. ए.) लो। सवर्णे । वा (म. ए. अव्यया। इथे । उओ। मासशब्दस्पाकारस्य लोपो वा भवति शसादौ स्वरे परे । सर्वविभक्तिः परत इत्येके । एतदेव सम्मतं, यतः अदूषितं परमतं स्वमतमेवेति । अनेन सप्तस्वपि विभक्तिषु भकारोपण सौ वा लोपे कृते इसेपः । स्रो० । स्वरादौ तु स्वर० । भकारादौ स्रो० भादवे लोपश् । सुपि सो । विसर्जनीयस्य सः । स्वर० । सूत्रम् ।
हसेपः सेर्लोपः। हसान्तादीबन्ताच परस्य सेलोपो भवति । मा:-मासः मातौ-मासौ मास:-मासाः। मास-मासम् मासौ-मासौ
, प्रथमचरमेत्यादिसूत्रे देववत् नेपानामिति दृश्यते
२ तदुक्तम् 'परमतं स्वमते विनिवेधित यदि न दूषितमाडतमेव तत् ' इति ।
Page #65
--------------------------------------------------------------------------
________________
अजन्तपुंलिङ्गप्रक्रिया ॥ १॥ (६१) मासः-मासान।मासा-मासेना सोर्विसर्गः।आदबे लोपश्। माभ्यां-मासाभ्याम् माभिः-मासैः । मासे-मासाय माभ्यांमासाभ्याम् माभ्या-मासेभ्यः । मासम्-मासात् माभ्यां-मासाभ्याम् मान्य:-मासेभ्यः।मासा-मासस्य मासो:-मासयोः मासा-मासानाम् । मासि-मासे मासो-मासयोः मास्तुमासेषु । हेमा:-हेमास हेमासौ-हेमासौ हेमास: हेमासाः । आकारान्तः पुल्लिङ्गः सोमपाशब्दः। सोमपाः सोमपो सोमपाः । सोमपाम् सोमपौ। हसेपः सेलोपः इति । इसाश्च ईव इसेप तस्मात् इसेपः (पं. ए.) स्वर० । लो। सि (प.प.) स्स्य । सो० । लोप (म. ए.) सो० नामिनो : जलतुम्बी० हसान्तात् व्यंजनात् शब्दात् परस्पेपत्यवान्ताच परस्य सेर्लोपो भववि। माः मासौ मासः । मासं मासौ मासः। मासा माम्पा माभिः । मासे माम्यो माम्या । मासः माभ्यां माम्पः । मासः मासोः मासाम् । मासि मासोः मास्सु । हेमाः हेमासौ हेमासः । लतुलसा दन्त्या इति स्थानसवर्णत्वात् झबे जबा इति सकारस्य दकारः । माद्या मादिः मात्स इत्यपि केचित् एवं अकारलोपपक्षे साधनम् । पक्षे देवशब्दवत् मास: मासौ मासाः । एवमकारान्तमक्रिया | अथ भाकारान्तप्रक्रियामाह । तत्राकारान्तः पुलिङ्गः, पुमानेव लिङ्गं विवक्षितं यस्य स पुल्लिङ्गः सोमपाशब्दः ।पा पाने पा सोमपूर्वः किप इति किप् प्रत्ययः । किपः सर्वापहारि'वाल्लोपः नामत्वारस्पादयः किबन्तत्वाद्धातुत्वं न जहाति, पाब्दत्वं च भविपाचवे धौ धातुत्वादेलोपो न । किन्तु स्रो० । हे सोमपः। हे सोमपौराहे सोमपाः। (म. प.) स्रो०( म. वि.) भोओओ (म. ब.) सवर्णे । खो। (दि. प.) सवरें। (दि.वि.) ओ भी भो । सोमपाः । सोमपो सोमपाः । सोमा सोमपौ शसि (दि. ब.) सोमपा+भस् । सूत्रम् ।
आतो धातोर्लोपः। धातुसंबन्धिन आकारस्य लोपो भवति शसादौ स्वरे परे ।
निर्णरशन्दस्य स्वरादी विकल्पेन 'परस्' आदेशः। निर्जर: निर्भरती निर्जरी निरसः निराः मधमा । निर्जरसं निर्जर निरसी निर्जरी निर्जरसः निर्जरान् द्वितीया । निरसा निमणे । इत्यादि।
Page #66
--------------------------------------------------------------------------
________________
(६२)
. सारस्वते प्रथमवृत्तौ। सोमपः । विबन्ता धातवो यद्यपि शब्दत्वं प्राप्तास्तथापि धातुत्वं न जहति । सोमपा सोमपाम्याम् सोपपाभिः । सोमपे सोमपाभ्याम् सोमपाभ्यः। सोमपः सोमपाभ्याम् सोमपाभ्यः । सोमपः सोमपोः सोमपाम् । सोमपि सोमपोः सोमपासु । अधातोरिति विशेषणार्लोिपी नास्ति । हेसोमपः हेसोमपौ हेसोमपाः । एवं कीलालपा, शंखध्मा, मधुपा, विश्वपा, धनदा, वक़दाप्रभृतयः । आकारान्तो हाहाशब्दः । हाहाः हाही हाहा हाहाम् हाहो हाहान । आदन्ताच्छसो नत्वाभाव इत्येक तेन हाहाःसवणे दीर्घः सहाहाहा हाहाभ्याम् हाहाभिः। एऐऐ हाहै हाहाभ्याम् हाहाभ्यः । हाहा हाहाभ्याम् हाहाभ्यः । हाहाः हाहौः । आकारान्तेषु आबन्तानामेव नुडागमो नान्येषामिति निय, मात् । सवर्णे दीर्घः सह । हाहाम् । हाहे हाहौः हाहासु। हेहाहा हाही हेहाहाः। तथैव हूशब्दः । इकारान्तः पुल्लिङ्गो हरिशब्दः। तस्य प्रथमैकवचने हरि सि इति स्थिते । स्रोर्विसर्गः । हरिः।
आतोधातोलोपः। आव (पं. ए.) स्वर० । स्रो० । धातु (प. ए.) किति । स स्य । स्रो० । हवे । उओ। लोप (म. ए.) स्रो० । नामिनोरः । जल | सूत्रं सिद्धम् । चिः भुगमा। अनेन शसादो स्वरादावाकारलापः । स्वर सकारस्य विसर्गः। (प. ब. ) आमि । स्वर० । मोनु । सादावविशेषः । सोमपास इत्यत्र कलाभावात् किलापः सः इति न भवति । एवं कीलोलपाः शंख. ध्माः विश्व ज्ञेयाः । आकारान्तो हाहाशब्दः। तस्य च अकिबन्तत्वाद्धातु. संज्ञा न । अतस्तस्य साधना भिन्नैव हाहाः स्रो। हाही ओौनौ । हाहा हाहाम् अम्शसो० । हाहौ । हाहान् । आकारान्ताच्छसो नत्वाभाव इत्येके हाहा। (तृ. ए.) हाहा सवर्णे । हाहाभ्यां । हाहाभिः । हाहै एऐऐ । हाहाभ्पाम् । हाहाभ्यः । हाहाः । सवर्णे | स्रो० । हाहाभ्याम् । हाहाभ्यः । हाहाः। हाहौः ओ. औऔ, स्रो० । हाहां। पुल्लिङ्गस्य दीर्घतमानत्वात्सुडागमो न किन्तु सवणे । हाहे ।
कीला रुचिरं पियतीति कीनालपाः । २ विश्वपानीतिविश्वपाः ।
Page #67
--------------------------------------------------------------------------
________________
स्वरान्तलिङ्गप्रक्रिया ॥१॥ अइए । हाहौः । हाहास । सम्बोधनं प्रथमावत् । हेहाहाः ॥ इकारान्तसाधनमाह। इकारान्तो हरिशब्दः । दशार्थवाचकः । अर्कमर्कटमण्डूकविष्णुवासववायवः ॥ तुरङ्गसिंहशीतांश्यमाश्च हरयो दश ॥१॥ हर हरणे इखखि इति इसत्ययः । गुणः। स्वर० । हरिस (म. ए.) सो० ॥ सूत्रम् ।
औ यू। इकारान्तादुकारान्ताञ्च पर औकारो यूत्वमापद्यते । ई ऊ भवतः । हरी।
औयू । श्री. (म. ए. ) साङ्केति । यू ईश्च ऊश्च यू (द्वि.ए.) साङ्के । इकारान्तात्परस्य औइत्यस्य ई उकारान्तात्परस्य औमत्ययस्य च ऊ इत्यर्थः । अनेन ऑस्थाने ई . सूत्रम्। .
एमओ जसि। इकारान्तस्य उकारान्तस्य च जसि परे एकार ओकारश्च भवति । एअय् । हरयः।
एओजसि । (म. ए.) ओ (म. ए.) साङ्केतिकम् । जस् (स. ए.) स्वर० । इकारस्य जसि परे एकारः, उकारस्य ओकारः। अनेन ए । ए अए । स्वर० । स्रो० । सम्बोधने । मूत्रम्।
इकारान्तस्य उकारान्तस्य च धिविषये एकार ओकारश्च भवति । हे हरे हे हरी हे हरयः। हरिम् हरी हरीन् ।
धौ । धि (स. ए.) डेरौ । डित्त्वाहिलोपः । धौविषये इकारस्य एकारः सकारस्य श्रोकारः । समानाद्धेलौंपा धातोरिति घिलोपे कृते धौ इति एकारः। सर्प नष्टे सर्पष्टिर्न यातीति न्यायात् । हेहरे हेहरी । औयू । हेहरयः । ए ओ जसि । ए अय् स्वर० । स्रो०। (दि. ए.) अम्शसो० । मोनुस्वारः (द्वि. दि.) औयू । सवर्णे (द्वि. ब.) अम्शसोः । सोनः पुंसि । शसीवि दीर्घत्वं । हरीन् (तृ. ए.) सत्रम् ।
दानाऽस्त्रियाम् । इकारान्तादुकारान्ताच परष्टा ना भवति अस्त्रियाम् । हरिणा हरिभ्याम् हरिभिः।
Page #68
--------------------------------------------------------------------------
________________
(६४) - सारस्वते मथमवृत्तौ ।
टानास्त्रियाम् । ब (म.ए.) साङ्के । ना (म.ए.) साङ्के । न स्त्री मन्त्री तस्यामस्त्रियां (स. ए.) वोः इति से भाम् । श्रीभुवोः । स्वर। सवर्णे । मोनुस्वारः । सिद्धम् । इकारान्तात् उकारान्ताच शब्दात्परो पाग इति विभक्तिवचनस्तस्य स्थाने ना इति भवति पुल्लिले नपुंसकलिङ्गे च वीलिने। तु न भवति । अनेन गइत्यस्य ना। हनोंणो । हसादावविशेषः (च. ए.) सूत्रम् -
विति। इकारान्तस्य उकारान्तस्य च डिति परे एकार ओकारश्च भवति । एअयू । हरये हरिभ्याम् हरिभ्यः। डिरते । इत् यस्य स छिन्त वस्मिन् (स.ए.) स्वर । कारान्तस्प सिसकिण्वकारः उकारस्प ओकार । अनेन रिइत्यस्य रे। ए अय् । स्वर०
सिङसोरस्य । एदोड्या परस्य उसिङसोरकारस्य लोपो भवति । हरेः हरिभ्याम् हरिभ्यः । हरेः हर्योः हरीणाम् ।
उसिङसोरस्य । (पं. ए., प.प.) न्तिीत्यनेन एकारे कृते । सूत्रम् । कारेणोपलक्षितः यः । तस्प (प. ए.) स्स्प । केचित्तु 'एसिङसोऽत्रस्य' एवं पठन्ति एकारोकाराभ्यां परस्य पञ्चमीषष्ठयेकवचनसम्बन्धिनोऽकारस्य लोपो भवति । अनेन अकारलोपः । स्रो०। (प.द्वि.) इयं स्वरे। राधपोद्विः । जलतुम्बि० । स्वर (प.ब.) नुडागमः । नामि । कोणोऽनन्ते । मोनु। सूत्रम्।
रौ डिव। इदुयामुत्तरस्य डेरौ भवति स च डित् । डित्त्वाहिलोपः।
डेरौडित् । छि (प. ए.) किति हस्य । स्रो० । औ (म. ए.) साङ्के । नामिनोरः। खित् (म. ए.) हसेपः । सिद्धम् । इकाराकाराभ्यां परस्य सप्तम्येकवचनस्य औ भवति सच औ डिसंज्ञकः । ढित्मयोजनमाइ । सूत्रम् ।
डिति टे। डिति परे टेर्लोपो भवति । हरौ होः हरिषु । एवं अग्निगिरिरविकविप्रभृतयः । उकारान्ताश्च विष्णुवायुभानुप्रभृतयोऽप्येतैरेव सूत्रैः सिद्धयन्ति । भानुः भानू भानवः ।
Page #69
--------------------------------------------------------------------------
________________
स्वरान्त(लिङ्गप्रक्रिया ॥१॥
(६५) भानुम् भानू भान् । भानुना भानुभ्याम् भानुभिः । भानवे भानुभ्याम् भानुभ्यः। भानोः भानुभ्याम् भानुभ्यः। भानो भान्वोः भानूनाम् । भानौ भान्वो भानुषु । हेभानो हेभानू हेभानवः । इत्यादि । एवं विष्णुवायुप्रभृतयः। सखिशब्दस्य भेदः सखि सि इति स्थिते ।
डिति टेड इत् यस्य स डित् वस्मिन् (स. ए.) स्वर । टि. (प.ए.( डिति । उस्य । स्रो। चिः कण्ठ्या । डकार इन यावि यस्य तस्यापि विभक्तो मत्यये च परे टेर्लोपो भवति इति डिवाहिलोपः । स्वर० । केचित् डिवीत्येकारे कृते यदादेशस्तबद्भवतीवि न्यापात् रौकारमिच्छन्ति हरौइति सिद्धम् । द्विवचने पूर्ववत् (स. ब.) किला । एवं हरिशब्दवत् अग्न्यादयोऽपि शब्दा याः। अमिरविकविकपिगिरिमुनिकलिनिधिसन्धिविधिममृतयः । उकारान्ताश्च वेणु विष्णुवायुभान्वादयोऽपि एवैरेवसूत्रैः सिद्धयन्ति । भानुशब्दस्य औइत्यस्य । सवर्णे। जसि । ए ओ जसि । ओ अव । किस जितीति ओकारः। धौ च समानाद्धे । धौ इति उकारस्य ओकारः (तृ. ए.) ठा नास्त्रियाम् (च. ए.) निति । ओ अत् (पं. ए, ष. ए.)स्येत्यकारलोपः। (स. ए.) हेरौडित् ।
ओसि । उवम् । मुपि किला० । उकारान्वः पुल्लिङ्गस्वितउशब्दः चालनीवाचकः वितउः तितऊ तिवावः इत्यादि. इकारान्तस्यापि सखिशब्दस्य हरिशब्दापेक्षया भेदो विशेषोऽस्ति तमाह । षण् दाने सनोवि ददातीवि सखा सनेखिपत्ययः डित्त्वाहिलोपः। सखि इति जातम् । सूत्रम् ।
से धेः। सखिशब्दस्य सेरधेर्डा भवति । डित्त्वादिलोपः सखा ।
से धेः। सि (प. ए.) किति हस्प । स्रो० । हा (म. ए.) साङ्के । नामिनोरः । जलतुं० । न धिः अधिस्तस्य अधेः (प. ए.) मिति रुस्य स्रो। सवणे । सखिशब्दसम्बधिनो पिवर्जितस्य सेडा भवति । अनेन सेः आ । डियाट्टिलोपः । डिति टेः । स्वर० । सेधेिरिति सूत्रमध्ये अधेरिति पदग्रहणात् विविषये 'डा' इत्यादेशो न भवति ऐकारादेशश्च न भवति किन्तु समानाढेलोपोधातो. रिति घिलोपं विधाय पश्चादौ इति सूत्रेण एकार एव भवति । सखे इशी सिद्धम् । (प्र.द्वि.) सूत्रम् ।
Page #70
--------------------------------------------------------------------------
________________
(६६) सारस्वते प्रथमवृत्तौ ।
ऐ सख्युः । संखिशब्दस्यैकारादेशो भवति धिवर्जितेषु पञ्चसु परेषु।
ऐ सख्युः । द्विपदम् । ऐ (म. ए.) साङ्के । सखि (प. ए.) ऋक् । इयं स्वरे । ऋतोडउः । टिलोपः । स्वर । स्रो० । सेधेिरितिसूत्रादधेरितिपदं ऐ सख्युरित्यत्राप्याकर्षणीयं तेन सखिशब्दस्य धिर्जितेषु पञ्चसु स्यादिषु परेषु वचनेषु ऐकारादेशो भवति ।
षष्ठीनिर्दिष्टस्यादेशस्तदन्तस्य ज्ञेयः।
__ आयादेशः । सखायौ। ' 'शत्रुवदादेशः' इति वचनात् सर्वस्यापि न कथमैकारः तत्रोच्यते षष्ठीति षष्ठया विभत्त्या निर्दिष्टः कथितः उच्चरितः 'सूत्रमध्ये यः शब्दस्तस्य प्राप्तः आदेश. स्तस्य शब्दस्यान्तस्य भवति न तु सर्वस्य यथा ऐसख्युरित्यत्र सखिशब्दस्य षष्ठ्या निर्दिष्टत्वात् सखिशब्दस्य माप्तः ऐकारादेशः सखिशब्दस्यांतो य इकारस्तस्यभवति । ननु पञ्चस्विसि ग्रहणादसौ परोऽप्येकारादेशः कथं न क्रियते तत्राह । सौ परे तु एकारादेशे कृतेऽप्यतेऽपि डादेशस्य नित्यत्वात् डा आदेश एव स्यात् नत्वैकारः। अथवा ऐ सख्युरिति सूत्रे विपरीतकरणात् सौ परे ऐकारो न कचित् । औकारादिचतुर्पु परेषु इत्येवास्ति अनेनेकारस्य ऐकारः ऐआय् । स्वर० । एवं (प्र० ब०, द्वि० ए०, द्वि०वि०) एतेष्वपि ज्ञेयम् ।
द्विवचनस्य वावा छन्दसि । द्विवचनस्यौकारच्छन्दस्याकारमापद्यते । सखाया सखायः सखायम् सखायौ सखीन ।
द्विवचनस्य वावा छन्दसि । द्विवचनस्य प्रथमाद्विवचनस्य भी इत्यस्य छन्दसि वेदे वा आ भवति । सखाया । सम्बोधने अधेरिति विशेषणादे कवचने आकारो न वत्र हरिशब्दवत् समानार्लोिपो धातोः । धौ । शेष माग्वत् (.द्वि. ब.) हरिवत् । तृतीयादौ विशेषमाह । सूत्रम् ।
सखिपत्योरी । सखिपतिशब्दयोरीगागमो भवति टाढद्धिषु परतः । दीर्घ त्वान्ना न भवति । सख्या। ऋपिप्रयोगसिद्धयर्थमाह । ' सखिपत्योरीक् । सखिश्च पतिश्च सखिपती तयोः सखिपत्योः (प.द्वि.)
Page #71
--------------------------------------------------------------------------
________________
स्वरान्तलिङ्गमक्रिया ॥१॥
(६७) इयं स्वरे । स्वर० । स्रो० ॥ईक (म. ए.) हसेपः । सखिपतिशब्दयोः टाङिषु परत ईगागमो भवति कित्त्वादन्ते दीर्घत्वाट्टाना न भवति । ततो दीघेकारान्तत्वात् नास्त्रियामिति सूत्रेण यस्थाने ना न भवति । किनु सवर्णे । इयं स्वरे। सख्या पत्या।
आगमजमनित्यम् । आगमनं कार्यमनित्यं स्यात् । सखिना सखिभ्याम् सखिभिः । सख्ये साखभ्याम् सखिभ्यः।
पुनरागमजमनित्यम् । आगमाज्जावमागम कार्यमनित्यं वचिन भवती वि न्यायात क्वचिदीकारागमो न भवति, वेन सखिना पतिना इति रूपं भवति तत्र ।टा नास्त्रियाम् । (च. ए.) ईकारागमः । सवर्ण । इयं स्वरे । स्वर० । (पं. ए., ष. ए.) विशेषमाह । सूत्रम् ।
सखिपतिशब्दयोगागमो भवति उसिङलोर्डकारे परे। सल्य अस् इति स्थिते ।
ऋ । ऋक् ( म. ए.) हसे प० । स्कारेण उपलक्षितः अङः तस्मिन् हे (स. ए.) अइए । अथवा प्रमे अमावा। ऋक्डे । सखिपतिशब्दयोः ऋगागमो भवति सिसोर्डकारे परे । इयं स्वरे । स्वर०। सख्य+अस इति स्थिते। सूत्रम् ।
ऋतो उर्डिन् । ऋकारान्तात्परस्य उसिङसोरकारस्य उकारो भवति स च डित् । सख्युः सखिभ्याम् सखिभ्यः । सख्युः सख्योः सखीनाम् । सप्तम्येकवचने डेरौ डिदित्यौकारे कते सरिखपत्योरिगागमः | सख्यौ सख्योः सखिषु । अधेरिति विशेषणादेकारोऽधिविषये । हेसखे हेसखायौ हेसखायः। पतिशब्दस्य भेदः । पतिशब्दस्य प्रथमा द्वितीययोहरिशब्दवत्प्रक्रिया । पतिः पती पतयः। पतिम् पती पतीन् । तृतीयादौ तु सखिशब्दवत्प्रक्रिया । पत्या पतिना पतिभ्या
Page #72
--------------------------------------------------------------------------
________________
(६८)
स्वारस्वते प्रथमवृत्ता ।
1 ।
म् पतिभिः । पत्ये पतिभ्याम् पतिभ्यः । पत्युः पतिभ्याम् पतिभ्यः । पत्युः पत्योः पत्तीनाम् । पत्यौ पत्योः पतिषु । हेपते पती पतयः ।
ऋतो ङ उः । ऋत (पं. ए. ) स्वर० । स्रो० । ङकारेण उपलक्षितो अः ङस्तस्य ङः (ष० ए०) सांके० 1 उ (म. ए.) त्रो० । सूत्रमिदं सिद्धम् । ऋकारान्तादिवि वृत्तिः कण्व्या । अनेनोभयत्राप्यकारस्यौकारः स च उकार डित्संज्ञकः कल्प्यः । डित्वाट्टिलोपः । डिति टेः । स्वर० । स्रो० । (ष. ब) लुडामः । नामि । स्वर० । मोडनुस्वारः ( स. ए. ) ढेरी डित् । इत्यौकारे कृते डित्त्वाट्टिलोपे कृते ' यदादेशस्तद्वद्भवति' इति न्यायात् ' एकदेशविकृतमनन्यवद्भवति' इति - न्यायाच्च सखिपत्योरीक् ईंगागमः ई इ यं स्वरे । शेषं हरिवत् । एवं सखिशब्दसाधनम् । पतिशब्दसाधनमाह । पतिशब्दस्य प्रथमाद्वितीययोः प्रक्रियासाधना हरिशब्दवत् । तृतीयादौ तु सामान्येन सखिशब्दवत् । पत्या पत्ये पत्युः पत्युः पत्योः पत्योः । तत्रापि विशेषमाह ।
पतिरसमास एव सखिशब्दवद्दक्तव्यः ।
षष्ठी युक्तश्छन्दसि वा । सीतायाः पतये नम इत्यादिप्रयोगदर्शनात् । ततः समस्तस्य नादयो भवन्ति । प्रजापतिना प्रजापतये इत्यादि । द्विशब्दो नित्यं द्विवचनान्तः । द्वि औ इति स्थिते ।
असमास एव । समासरहित एव पतिशब्दः सखिशब्दवत्साध्यः । ठादौ स्वरे परे समासान्तस्य च पतिशब्दस्य नादयो भवन्ति । टानाखियाम्, ङिति ङस्य, ढेरौ डित इत्यादि सूत्राणि भवन्ति । यथा प्रजानां पतिः प्रजापतिरिति तत्पुरुषेस मासे कृते द्वितीयां यावद्विशेषः तृतीयादौ तु टाना स्त्रियामित्यादिसूत्रसमुच्चयेन हरिशब्दवत्साधनीय इत्यर्थः । प्रजापतिना प्रजापतिभ्यां प्रजापतिभिः । प्रजापतये, प्रजापतेः, प्रजापतौ । धौ प्रजापते समानाद्धलोपो । धातोः । हेमजापती औयू । हेमजापतयः । ए ओ जसि । द्विशब्दो द्विसंख्यावाचकत्वात् नि द्विवचनान्त एव द्विवचनं अन्ते यस्य स द्विवचनान्तः । द्वि (म. द्वि । द्वि. द्वि । तृ. द्वि । च. द्वि. । पं.द्वि. । प. द्वि० 1 स. द्वि० )
Page #73
--------------------------------------------------------------------------
________________
स्वरान्त पुंलिङ्गप्रकिया ॥ १ ॥
त्यदादेष्टेरः स्यादौ ।
स्थदादेष्टेरकारो भवति स्यादौ परे । द्वौ द्वौ द्वाभ्याम् द्वाभ्याम् द्वाभ्याम् द्वयोः द्वयोः । त्रिशब्दो नित्यं बहुवचनान्तः । त्रि अस् इति स्थिते । एओ जसि त्रयः त्रीन् त्रिभिः त्रिभ्यः त्रिभ्यः ।
(६९)
त्यदादेरिति । स्पत् आदिर्यस्य स त्यदादिस्तस्प त्यदादेः (प. ए ) ङिति स्प | खो० | हि ( ष. ए.) प्राग्वत् विसर्जनीयस्य सः । टुभिः टुः । स्वर० । अ ( प्र . ए . ) खो० । नामिनो रः । स्वर० । स्यादि ( स ए . ) डेरौ डित् । डित्वाट्टिलोपः । स्वर०। त्यद्, तद्, यद्, एतद्, अदस्, इदम्, द्वि, किं, युष्मद्, अस्मद् एवे त्यदादयः त्यदादेः शब्दस्य टेः ' अन्त्यस्वरादिष्टि: ' इवि संज्ञाप्रक्रियालक्षणायाष्टेः स्यादौ विभक्तौ परतोऽकारो भवति अनेन ' द्वि' इत्यस्प ' व' सर्वत्र । रूपये ओओओ । ततो रुपत्रये अद्धि (ष. द्वि० 1 स. द्वि.) ओसि एअय् । स्वर० । स्रो० । त्यदादीनां संबोधनाभावः । त्रिशब्द इति । इकारान्तः त्रिशब्दः त्रिसंख्यावाचकत्वात् नित्यं बहुवचनान्तः । बहुवचनमेव अन्ते यस्प सः (प्र. ब. ) त्रि+अस् इति स्थिते । एओ जसि एअय् । स्वर० । त्रय इति जातम् । (द्वि. ब. ) अम्शसो० । सो नः पुंसः । शसि । त्रीन् । त्रिभिः । त्रिभ्यः । त्रिभ्यः । आमि विशेषः पूर्वं नुडागमः, ततः । सूत्रम् ।
त्रेरयङ् । त्रिशब्दस्यायङादेशो भवति नामि परे
1
त्रेरयङ् । त्रि (प.ए.) ङिति उस्य । स्रो० भयङ् (म. ए. ) हसेपः० | नामिनो रः । सिद्धम् । त्रिशब्दस्य 'अय' इत्यादेशो भवति नुट्सहित आमि परे । ङकारोऽन्त्यादेशार्थः । ङिदन्त्यस्य वक्तव्यः ।
त्रयाणाम् । त्रिषु । कतिशब्दो नित्यं बहुवचनान्तस्त्रिषु सरूपः । कति जस् इति स्थिते ।
ङित् । ङकारेत् आदेशः अन्यस्य भवति इकारस्येत्यर्थः । नन्वत्र षष्ठी - निर्दिष्टस्येत्यनेनानन्तरस्यादेशमाप्तौ पुनन्दिन्तस्येति किमर्थमुक्तं तत्राह । गुरुः शिच्च सर्वस्येत्यनेन षष्ठीनिर्दिष्टस्पेत्यस्य बाधः । अयन्त्रित बहुक्षरत्वेन गुरुरादेश
Page #74
--------------------------------------------------------------------------
________________
(७०)
सारस्वते प्रथमवृत्तौ। स्तेन सर्वस्यैव भवति तनिवारणार्थ दिन्तस्येति । डिन् डकारेत् यः आदेशः स गुरुरपि अन्यस्यैव भवति । इकारस्य 'अय्' इत्यादेशः। नामीति दीर्घः । नोंगो। मोनु । त्रिशब्दस्य बहुवचनान्तत्वेऽपि त्रिरित्येकवचनं शब्दनिर्देशात् । अथवा प्रेरित्येकवचनशब्दनिर्देशात्समासान्तत्वे एव अयङ्आदेशः असमासान्तत्वे तु न। यथा प्रियाखयो येषां ते मियत्रयस्तेषां मियत्रयाणाम् । एवम् अतिकान्तास्त्रीन इत्यतित्रयस्तेषामतित्रीणां इत्यादौ न अयङ् (स. ब.) किला० । त्रिषु। त्रयः । का संख्या येषान्ते कति किंशब्दात् उविमत्ययः। शेषा निपात्याः कत्यादय इति सिद्धस्य कतिशब्दस्य बहुवचनान्तस्यापि जसशसोविशेषमाह । सूत्रम् ।
डतेश्च । डत्यन्तात्परयोर्जश्शसोलुक् भवति । डतेरिति । कतिशब्दात्परयोर्जस्शसोलुंग्वक्तव्यः । इतिप्रत्ययान्तादिवि वा अनेन जशशसोर्लोपः कर्तव्यः।
लुकि न तनिमित्तम् । लुकि जाते सति तन्निमित कार्य न स्यात् । कति कति कतिभिः कतिभ्यः कतिभ्यः कतीनाम् कतिषु हेकति । । ईकारान्तः पुल्लिङ्गः सुश्रीशब्दः। सुश्रीः।
लुकि न तन्निमित्तमिति । लुकि कृते सति यस्य लुक् क्रियते स एव निमित्तं कारणं यस्य ईदृशं यत्कार्य वन भवति तेन एओनसि शसीवि दीर्घत्वं च न भवति । शेष सुगमम् । कतिशब्दस्य सम्बोधनाभावः । एवं कतिसाहचर्यात् यति ततिशब्दाभ्यां परयोः जशशसोलुंग्वक्तव्यः। यति ते नाग शीर्षाणि तति ते नाग वेदना इत्युदाहरणम् । कतिशब्दस्य त्रिष्वपि लिगेषु सदृशरूपाणि। इकारान्तानुक्त्वा ईकारान्तानाह । ईकारान्तः सुश्रीशब्दः । श्रिसेवायां सुपूर्व : किएप्रत्ययः पच्छादेदीर्घः किम् सर्वापहारी लोपः । मुष्टु श्रयन्त्येनमिति मुश्रीः । किबन्तत्वाद्धातुत्वं न जहाति । शब्दत्वं च प्रतिपद्यते इति स्यादयः (म. ए.) स्रो० । सुश्रीः। द्विवचने सूत्रम् ।
वोर्धातोरियुवौ स्वरे । धातोरिकारोकारयोरियुवौ भवतः स्वरे परे। सुत्रियो सुश्रियः। सुश्रियम् सुत्रियो सुश्रियः। सुप्रिया सुश्रीभ्याम्
Page #75
--------------------------------------------------------------------------
________________
स्वयम्भुवा
स्वरान्तलिङ्गमक्रिया ॥१॥
(७१) सुश्रीभिः । सुश्रिये सुश्रीभ्याम् सुश्रीभ्यः। सुश्रियः सुश्रीभ्याम् सुशीभ्यः । सुश्रियः सुत्रियोः सुश्रियाम् । सुश्रियि सुश्रियोः सुश्रीषु । हेसुश्रीः हेसुश्रियौ हेसुश्रियः। तथैव सुधीशब्दः । सुष्टु ध्यायतीति सुधीः सुधियो सुधियः सुधियम् इत्यादि । एवमुकारान्तः स्वयम्भूशब्दः । स्वयं भवतीति स्वयम्भः स्वयम्भुवौ स्वयम्भुवः । स्वयम्भुवम् स्वयम्भुवौ स्वयम्भुवः । स्वयम्भुवा स्वयम्भूभ्याम् स्वयम्भूभिः। स्वयम्भुवे स्वयम्भूभ्याम् स्वयम्भूभ्यः । स्वयम्भुवः स्वयं भूभ्याम् स्वयंभूभ्यः। स्वयंभुवः स्वयम्भुवो स्वयम्भुवाम् । स्वयम्भुवि स्वयम्भुवोः स्वयम्भूषु । हेस्वयम्भूः हेस्व• म्भुवौ हेस्वयम्भुवः इत्यादि । सेनानीशब्दस्याविशेषो हसादौ तु विशेषः । सेनां नयतीति सेनानीः ।
वोरिति । ईच ऊच य्वौ तयोः वोः । इयं । उवं । स्वर० । वो (प.द्वि.) धातु (प. ए.) विति । उस्य । स्रो० । इयुत् (प.द्वि.) स्वर० । नामिनो रः। स्वर० (स. ए.) अइए । धातोः ईकारस्य स्वरे परे इय् उकारस्य च उन् । इयंस्वरे इति सूत्रात् स्वरे इत्यनुवृत्तौ सत्यां पुनः स्वरग्रहणं अम्शसोरस्य नुटामः इति निषेधार्थ विभक्तिवर्जितस्वरनिषेधार्थ च ततोऽन विभक्तिस्वर एव ग्राह्यः । तेन यमित्यादौ न इय, किन्तु इयंस्वरे इति यत्वम् । अनेन स्वरादौ इयू । स्वर० । हा पदावविशेषः। सुपि विला० । संबोधने धातुत्वान घिलोपः किन्तु स्रो। हेसुन्नी देत्रियो हेसश्रियः। एवं सुधीशब्दः । ऊकारान्तः स्वयंभूशब्दोऽप्येवमेव
वौ वा। धातोरवयवसंयोगः पूर्वी यस्मादीकारादूकारान्नास्ति तदन्तस्यानेकस्वरस्य कारकाव्ययपूर्वस्यैकस्वरस्य च धातोरीकारस्य ऊकारस्य च यकारवकारौ भवतः स्वरे परे । वीभूपुन व्यतिरिक्तभूशब्दसुधीशब्दो वर्जयित्वा वाग्रहणादियं विवक्षा । सेनान्यो सेनान्यः । सेनान्यम् सेनान्यौ
हसायम्भुवः इत्यलयम्भू
Page #76
--------------------------------------------------------------------------
________________
सारस्वत प्रथमवृता ।
( ७२ )
सेनान्यः । सेनान्या सेनानीभ्याम् सेनानीभिः । सेनान्ये सेनानीभ्याम् सेनानीभ्यः । सेनान्यः सेनानीभ्याम् सेनानीभ्यः । सेनान्यः सेनान्योः ।
णीज् प्रापणे । ओदेष्णः स्नः । नीं । सेनापूर्वः । सेनां नयति सेनानीः क्विप्प्रत्ययान्तः । सेनानीशब्द स्पेकारान्तधातोरपि हसादौ न विशेषः स्वरादौ तु विशेषस्तमेव सूत्रद्वारा व्याख्याति । वोर्धातोरियुवौ स्वरे । अनेन द्वयंस्वरे 'उवं ' इत्येतयोर्बाधो जातः थ्वोर्धातोरित्यस्य बाधनार्थ य्वौ वेति सूत्रम् | यूच बूच वौ (प्र.द्वि.) वा (प्र. ए. ) अव्य० 1 यस्मादिकारादुकाराश्च पूर्वी आदौ वर्तमानौ । धातोः अवयवसंयोगः सुश्रीर्यवक्रीवत् व्यक्षरादिसंयोगो नास्ति तदन्तस्य स एव धात्ववयवसंयोगपूर्वकत्वरहित । ईकार ऊकारो वा अन्ते यस्य स तदन्तस्य पुनः अनेकस्वरस्य द्वित्रिस्वरसहितस्य शब्दस्य सम्बन्धिन ईकारस्य यकार ऊकार - स्प च वकारः । ननु पीन्मापणे अयं धातुः एकस्वरः कथमनेकस्वरत्वमुच्यते कारकपूर्वस्यापि विबन्तग्रहणेन ग्रहणादनेकस्वरत्वम् । अत्र वा शब्दो व्यवस्थावाचको न तु विकल्पार्थस्तेन वर्षाभूः पुनर्भूः, हग्भूः, काराभूः एभ्यो ऽतिरिक्तो sन्यो भूशब्दः स्वयंभू, कमलभू, नाभिभू, अङ्गभू, आत्मभू, मनोभू, प्रतिभू, प्रभुविकस्तस्य सम्भवे सत्यपि खौ वा इति न भवति किन्तु वोर्धातोरियुवौ स्वरे इति भवति । तथा सुधीशब्दस्यापि संभवे सत्यपि खौवेति न भवति किन्तु वोर्धातोरियुवौ स्वरे इत्येव भवति अत अतौ वर्जयित्वा अपर इकारोकारयोः पूर्वोक्तलक्षणयोः यकारवकारौ भवतः । वाग्रहणादियं विवक्षा ज्ञेया, कुतः निपाता नामनेकार्थत्वात् धातोः संयोगपूर्वकत्वे सुश्रियौ, यवक्रियौ, कटमुवौ, इत्यादौ न
कारवकारौ किन्तु इयुवावेव । एकस्वरे तु नीः नियौ, धीः धियौ, लूः लुवौ, भूः भूवौ भुवः इत्यादौ न यकारवकारौ । बहुव्रीहिसमासे अनेकस्वरस्यापि इयुवौ भवतः यथा सुधीः सुधियौ, कुधीः कुधियो परमधियौ इत्यादि धात्ववयवसंयोगपूर्वकत्वे एव यकारवकारौ भवतः । तेन उन्न्यौ उन्न्यः इत्यादौ स्वाभाविकधात्ववयवसंयोगपूर्वकत्वाभावात् यत्वं न भवति वर्षांभू, पुनर्भू, हग्भू, काराभू, इत्यत्र भूशब्दस्य वत्वं । अन्यत्र उवेव वाशब्दस्य व्यवस्थावाचित्वात् इयं विवक्षा लभ्यते । अनेन स्वरादौ सर्वत्र यकारः । स्वर० । आमि विशेषः ।
सेनान्यादीनां वामो नुङ्क्तव्यः ।
सेनानीनाम् - सेनान्याम् । सेनानी ङि इति स्थिते । सेनान्यादीनामिति । सेनान्यादीनां शब्दानां आमः पष्ठीबहुवचनस्य
Page #77
--------------------------------------------------------------------------
________________
स्वरान्तपुंल्लिङ्गप्रक्रिया ॥१॥
(७३) वानुडागमो वकव्यः । अनेन एकत्र नुडागमः स्वर० मोनु० अन्यत्र य्वौ वैवि यकारः। स्वर । (स. ए.) सूत्रम् ।
आमंडेनियश्च । आबन्तादीबन्तानीशब्दाचोत्तरस्य डेरामादेशो भवति । सेनान्याम् सेनान्योः सेनानीषु । हेसेनानीः हेसेनान्यौ हेसेनान्यः । एवं ग्रामणीप्रभृतयः । एवमूकारान्तो यवलूशब्दः । यवलू: यवल्वौ यवल्वः । यवल्वम् यवल्वौ यवल्वः । यवल्वा यवलूभ्याम् यवलूभिः।यवल्वे यवलूभ्याम् यवलूभ्यः। यवल्वः यवलूभ्याम् यवलूभ्यः। यवल्वः यवल्वोः यवल्वाम् । यवल्वि यवल्वोः यवलुषु । हेयवलू: हेयवल्यौ हेयेवल्वः । एवं वर्षाभूपुनर्भूप्रभृतयः । संयोगपूर्वस्य तु सुश्रियो कटघुवौ । एकस्वरे तु नियो लुवौ । कारकाव्ययपूर्ववाभावे तु परमनियौ धात्वयवसंयोगपूर्वकारोकार योरेव न वी । तेन उन्यौ । न य्वौ । तेन कुधीः कुधियो इति। बहुव्रीहौ तु इयुवौ स्तः। ईकारान्तो वातप्रमीशब्दः । वातप्रमीः वातप्रम्यौ वातप्रम्यः । वातप्रमीम् वातप्रन्यो वातप्रमीन् । वातप्रम्या वातप्रमीभ्याम् वातप्र मीभिः। वातप्रम्य वातप्रमीभ्याम् वातप्रमीभ्यः।वातप्रम्यः वातप्रमीभ्याम् वातप्रमीभ्यः । वातप्रम्यः वातप्रम्योः वात प्रभ्याम् । वातप्रमी वातप्रम्योः वातप्रमीषु । हेवातप्रमीः हेवातप्रम्यौ हेवातप्रम्यः।
अमि वातप्रमीमाहुः शसि वातप्रमानिति ॥
जौ तु वातप्रमी ज्ञेयः शेष ग्रामणीवहिदुः॥ तथैवोकारान्तो हुहूशब्दः । हूहूः हूही हूबः। हूहूम हूडौ १ आम्डेः । नियः । इति पृथक् सूत्रद्वय चन्द्रिकापाठे ।
१०
Page #78
--------------------------------------------------------------------------
________________
(७४) सारस्वते प्रथमवृचौ।
हूहुन । हता हूहूभ्याम् इहूभिः इत्यादि । ऋकारान्तः पितृशब्दः । पितृ सि इति स्थिते ।
आमडेरिति । आम् (प्र. ए.) हसे प० । कि (प. ए.) छिति । उस्य । स्रो० । केचित्तु आमनियश्चेत्थं सूत्रं पठन्ति तत् साधु । यतो नीशब्दादित्य नुचिर्न दृश्यते । आवन्तात् स्त्रीलिङ्गे आपमत्ययान्तानीशब्दाचोचरस्य सप्तम्येकवचनस्य आम् भवति । अनेनामि कृते य्वौ वेति यकारः । स्वर मोनुकधातुत्वान धेर्लोपः । शेषं सुकरम् । एवं ग्रामण्यग्रणीमभृतयोऽपीकारान्ता धातुशब्दा ज्ञेयाः। ऊकारान्ताश्च यवलूखलपूहम्भूकाराभूवर्षांभूपुनर्भूप्रभृतयोऽप्येवम् । परं सप्तम्येकवचने नीशब्दाभावात् राम् न भवति तेन यवल्वि पुननि वर्षाभ्वि इति रूपम् । वर्षा भवति इति वर्षाभूः मण्डूकः । यवान् लुनातीति यवलूः । पुनर्भवतीति पुनर्भूः । हन् हिंसन् भवतीति हम्भूः सर्पः कीटः । कारे कारेण वा भवतीति कारभूराजदेव्या भागः। एते क्विप्मत्ययान्ताः । ईकारान्तो वातममीशब्दः । वावममी. (प्र. ए.) स्रो० । वातमम्ये । वातपम्यः । वातमम्योः । वातपम्या । (स.ए.) सवर्णे । वातप्रमी । वातपम्पोः । वातप्रमीषु । हेवातप्रमीः । अमि वातप्रमीं। शसि वातप्रमीनिति । छौ तु वातप्रमीति रूपम् । एवं देवयजीरपि अतिलक्ष्मीः ययीः पपीः । एव मूकारान्तो हूँहूशब्दः । हूहूः हौ (उ) हुदः । स्वरे पर सर्वत्र उवम् । शसि हूहून् ।आमिहूहाम् । मै हूबि ।अमि हूहूम् ऋकारान्वा नाह । ऋकारान्तः पितृशब्दः । पा रक्षणे पावि रक्षतीति पिता । पितृशब्दो निपावसिद्धः न तृप्रत्ययान्तः । पितृ (प्र. ए.)। सूत्रम् ।
सेरा। अकारान्तात्परस्य लेराभवति स च डित। डित्त्वाहिलोपः।पिता।
सेरा । सि (प. ए.) छिति । अस्य । स्रो। आ (प्र. ए.) साङ्के । नामिनोरः । ऋका। इति से 'आ' इत्यादेशः। सच आ दिसंज्ञकः डिवाहिलोपः। स्वर । पिता । सूत्रम् ।
अर पञ्चसु। ऋकारस्यार् भवति पञ्चसु परेषु । पितरौ पितरः पितरम् पितरौ पितृन । ऋरम् । पित्रा पितृभ्याम् पितृभिः । पित्रे
खलं पुनातीति खलपू: २ वातपूर्वो माधातुः वात प्रमिमीते वातप्रमी. औणादिकः । ३ हाहाहूनही देवगन्धवों।
Page #79
--------------------------------------------------------------------------
________________
स्वरान्तलिङ्गमक्रिया ॥१॥
(७५) पितृभ्याम् पितृभ्यः। ऋतोङः। पितुः पितृभ्याम् पितृभ्यः। पितुः पित्रोः पितृणाम् ॥
अपञ्चसु । भर् (म. ए.) पश्चन ( स. ब.) नानो नो । एकपदम् । स्यादिषु पञ्चम वचनेषु परेषु अकारो भवति स्थानशून्याथ सेरपि ग्रहणं सिविषये तु सेरा इत्याकारमाप्तौ पञ्चसु इत्याप्तौ च विशेषत्वात् नित्यत्वाच सेरा एव भवति । केचित्तु प्रथमं अपञ्चस इत्यरं विधाय तवो यदादेशस्तद्वद्भवति इति न्यायात् सेरा इति से आ ववष्टिलोपः। स्वर० । पिता। पितृ (प्र. द्वि.) (प्र.ब.) अनेन अर् स्वर० । शेषं मुकरं (द्वि. ब.) अम्शसोरस्य ।सोनः पुंसः। शसि । तृतीयायां चतुयां चैकत्वे करं हसेहँसः । स्वर हसादावविशेषः। (पं.ए. प. ए.) ऋवोउ। डिवि टेरिविटिलोपः।स्वर । स्रो०(प.द्वि.) (स.द्वि.) ऋरम् । स्वर० । (प. ब.) नुडाम् । नामि । फर्नीणो० (स. ए.) सूत्रम् ।
ऋकारस्थार् भवति डौ परे । पितरि पित्रोः पितषु । पितृ धि इति स्थिते।
डो। कि (स. ए.) रौ० । टिलोपः । स्वर । एकपदम् । अनेन अः । स्वर० (स.ब) किलापः सः । संबोधनकवचने सूत्रम् ।
धेरर । ऋकारान्तात्परस्य धेरर भवति । स च डित् । डिवाहिलोपः। हेपितः हेपितरौ हेपितरः। एवं जामात्रादयः। एवं नृशब्दः । सेरा। ना नरौ नरः । नरम् नरौ नून् ।ना नृभ्याम् नृभिः। ने नृभ्याम् नृभ्यः। ऋतोङउः। नुः नृभ्याम् नृभ्यः । नुःनो। धौ कृत्यमाह । सूत्रम् । धेरर् । घि (प. ए.) किति । कस्य । स्रो० । अर् (म. ए. ) हसेपः ।नामिनोरः। अकारान्तात् इति धेः अर् आदेशो भवति । स च डित् । डिवाहिलापः । स्वर । हेपितः। एवं यामातृभ्रात्रादयः शब्दाःसाध्याः । यामावायामातरौ यामातरः । भ्राता भ्रातरौ भ्रातरः इत्यादि । देवा देवरौ देवरः इत्यादि । सव्येष्टा सूतः सूतः सव्येष्टुसारथी । नृशब्दोऽपि पितृशब्दवत् । ना नरौ
Page #80
--------------------------------------------------------------------------
________________
(७६)
सारस्वते प्रथमवृत्तौ । नरः । नरं नरौ नून् । बा नृभ्यां नृभिः । नृभ्यां नृभ्यः । नुः नृभ्यां नृभ्यः । नुः। जोः आमि विशेषः।
नुर्वा नामि दीर्घः । नृशब्दस्य नामि परे दी| वा भवति। नृणां नृणाम् ।ौं। नर ब्रोः नृषु । हेन: हेनरौ हेनरः । कर्तृशब्दस्य पञ्चसु , विशेषः।
नुवैति । नृशब्दस्य नामि परे दी? वा वक्तव्यः । नृणां नृणाम् । नरि बोः नृषु । हेनः हेनरौ हेनरः इति सिद्धम् । पिता, माता, ननान्दा, ना, सव्येष्ट्र, भ्रातृ, यातरः । यामाता, दुहिता, देवा, न तृजन्ता इमे दश ॥१॥ डुकर करणे कृतबुणौ० तृपत्ययः गुणा रायपोद्विः। स्वर० । कर्तृ, करोतीति कर्ता कर्तृशब्दस्य पञ्चा विशेषस्तमेवाह । सूत्रम् ।
स्तुरार। सकारतृप्रत्ययसंबन्धिन ऋकारस्यार् भवति पञ्चसु परेषु । कर्तार् सि इति स्थिते । यदादेशस्तबद्भवति । सेरा डित्त्वाहिलोपः । कर्ता कर्तारौ कर्तारः । कर्तारम कर्तारौ कर्तन । का कर्तृभ्याम् कर्तृभिः । कत्रै कर्तृभ्याम् कर्तृभ्यः । ऋतोङः। कर्तुः कर्तृभ्याम् कर्तृभ्यः। कर्तुः कत्रों: कर्तृणाम् । कर्तरि कत्रोंः कर्तृषु । धेरर । हेकतः हेकर्तारौ हेकतारः इत्यादि । एवं नगृहोतृप्रशास्तृपोत्रुगातृप्रभृतयः । स्वसा नप्ता च नेष्टा च त्वष्टा कर्ता तथैव च। होता पोता प्रशास्ता च ह्यष्टौ स्वस्रादयः स्मृताः॥ स्तुरार। सूच तृश्च स्तू तस्य स्तुः (प. ए.) ऋतोडतः । टिलोपः । स्रो० । आर (म. ए.) हसेपः । नामिनोरः । सिद्धम् । सकार सम्बन्धिनः सहितस्य अकारस्य सकारोपलक्षितस्येत्यर्थः । तृप्रत्ययस्य सम्बन्धिन इति तृवुणावित्यादि कृत्सूत्पन्नतृप्रत्ययरय चऋकारस्य स्पादिपु पञ्चभु परेपु आर् भवति । सकारसंवन्धी ऋकारः स्वसशब्द एव नान्यत्र तेन प्रितिसू शव्दादौ आर् न स्यात् । प्रियतिसा पियतिखो पियविसः इत्यादि अनेन द्वितीयाद्विवचनान्तं यावत् आर् आदेशः ।
Page #81
--------------------------------------------------------------------------
________________
स्वरान्तपुंलिङ्गप्रक्रिया ॥१॥
(७७) स ऋकारवत् ज्ञेयः । ततः सेरा टिलोपः सर्वत्र स्वर० । सम्बोधने स्तुरार, ततो धेरर टिलोपः स्वर० । स्रो० । हेकर्तः शेषं सुगमम् । शसि अम्शसोरस्य । सोनः पुंसः शसि । तृतीयादौ पितृशब्दवत् । यथा (तृ. ए.) रम् । स्वर० । की कर्तृभ्यां कर्तृभिः। (च.ए.) रम् । स्वर० । कर्रे कर्तृभ्यां कर्तृभ्यः । (पं. ए.) (ष. ए.) ऋतो छ उः। स च डित् । डित्त्वाहिलोपः । स्वर० । कर्तुः कर्तृभ्यां कर्तृभ्यः । कर्तुः कोंः । ऋरम् । स्वर । कर्तणां नुडामः । (स. ए.) डौ। स्वर० । कर्तरि कौः । करं । कर्तृषु । किला । नप्त, नेष्ट, त्वष्ट, क्षत्तु, होत, पोत, मशास्तृ, प्रभृतयोऽपि, तथान्येऽपि तृप्रत्ययान्ता अवसेयाः।
उकारान्तस्यापि क्रोष्टशब्दस्य पञ्चस्व
घिषु तृप्रत्ययान्तता वा वक्तव्या । कोष्ट सि इति स्थिते । स्तुरा । सेरा । कोष्टा कोष्टारौ क्रोष्टारः । कोष्टारम् कोष्टारौ। अधेरिति विशेषणात् हेक्रोष्टो हेकोष्टारौ हेक्राष्टारः । शसि तृप्रत्ययवद्भावाभावात् क्रोष्टून अमि शसितृप्रत्ययवद्भावो वेति कचित् । क्रोष्टुम् कोष्टून् । क्रुशआह्वाने । नुम् प्रत्ययः गुणः । छशषराजादेः षः । टुभिः टुः । कोष्टु इति जातम् । उकारान्तः । यद्यपि क्रोटुशब्द उकारान्तस्तथापि तस्य अधिषु धिवनितेषु पञ्चम वचनेषु तृप्रत्ययान्तस्पेव रूपं । तृप्रत्ययान्वत्वं वक्तव्यं । तृमत्ययान्ववत् पारादिकमित्यर्थः । ततः पञ्चम कर्तृवत् सौ स्तुरार सेरा । धौ तु भानुवत् । द्वित्वबहुत्वयोः कर्तृवत् स्तुरार । स्वर० । शसि विषये तमत्ययो विद्यते यस्येवि तृप्रत्ययवत् । यद्वा तृपत्ययेन तुल्यं तृप्रत्ययवत् तस्य भावः तृपत्ययवद्रावस्तस्यामावस्तृमत्ययवद्भावाभावः तस्मात् । क्रोएन इत्यादि भानुवत् साध्यः।
' तृतीयादौ स्वरादौ प्रत्ययान्तता वा वक्तव्या। कोष्टा-कोष्टुना कोष्टुभ्याम् कोष्टुभिः। क्रोष्टे-क्रोष्टवे कोष्टम्याम् क्रोष्टुभ्यः । कोष्टुः-कोप्टोः कोष्टुभ्याम् क्रोष्टभ्यः। कोष्टः क्रोष्टोः क्रोष्ट्रो-क्रोष्ट्रवाः । कताकतप्रसंगी यो विधिः स नित्यः । नित्यानित्ययोर्मध्ये नित्यविधिबलवान् । इति प्रथम
१ नप्ता पौत्रः, नेट क्रियावान, त्वया देववाकि, क्षत्ता रथकुटुम्बिकः ।
Page #82
--------------------------------------------------------------------------
________________
(७८)
सारस्वते प्रथमवृत्तौ । नुडागमे कृते स्वरादित्वाभावात् तृप्रत्ययवद्भावो न भवति । कोठूनाम् । क्रोष्टरि-कोष्टौ क्रोष्ट्रो-कोष्वोः क्रोटुपु । ऋकारान्ता लकारान्ता एकारान्ताश्चाप्रसिद्धाः । कौमारास्तृप्रत्ययान्तस्य क्रुशेर्धातोः पृथयूपमाहुः । अप्रसिद्धा इति वृद्धव्यवहारे न त्वभिधानादौ । तेन ' एर्विष्णुरविमारुते ' इत्येकाक्षरमालायां । तथा अनेकार्थमञ्जर्याम् ।
दैत्यमातरि स्याऋर्दैव्यामस्ति लतान्तरे ॥ वाय्वादिये महीधे च विष्णावेऐ प्रकीर्तितौ ॥ अत्र ऋकारस्य स्वरादौ । ऋरम् । ऋरौ राम्रौ अन्रा ऋभ्याम् ऋभिः । हेर हेरौ हेरः इत्यादि । लवर्णस्य सावयोपितृशब्दवत्प्रक्रिया । आ अलौ अलः । अलम् अलौ लून् । ला लभ्याम् लभिः । ले लभ्याम् लभ्यः उः लभ्याम् लभ्यः। उः लोः ऋणाम् । लि लोः लपु। हे हेअलौ हेअलः । इति लशब्दरूपाणि । एकारान्तस्य तु उद्यश्चासौ ए: रविश्चेति विग्रहे कृते विभक्तिलोपे कते उद्यः इति समस्तं नाम । उद्यदेः उद्यदयौ उद्यदयः। हेउद्यदेः हेउद्यदयौ हेउद्यदयः । समानत्वाभावान घिलोपः। उद्यदयम् उद्यदयौ उद्यदयः । उद्यदया उद्यदेभ्याम् उद्यदेशिः । उद्यदये उद्यदेभ्याम् उद्यदेभ्यः । उद्यः । इत्ये त्यकारलोपः। उद्यदयोः उद्यदयाम् । उद्यदयि उद्यदयोः उद्यदेपु । ऐकारान्तः पुल्लिङ्गः सुरैशब्दः ।
तृतीयादौ हसादौ त्वविशेषः । स्वरादौ वा तृप्प्रत्ययान्तता उकारस्य वा ऋकार इत्यर्थः । ऋत्वे कर्तृवत् उत्वे भानुवत् । आमि तु विशेषः क्रोष्टु+ आम् इत्यत्र नुडागममाप्तौ तृतीयादी स्वरादौ वैवि तृपत्ययान्तवद्भावस्य च प्राप्ती नुडागमः स्यादित्याह आमि नुडागमे कृते हसादित्वात्तृवद्भावः तृपत्ययान्तत्वं
Page #83
--------------------------------------------------------------------------
________________
स्वरान्त पुंलिङ्गमकिया ॥ १ ॥
(७९) नास्ति तत्राह परः । ननु पूर्वं तृप्रत्यवद्भावं विधाय पश्चानुडागमः क्रियतां, तत्रोच्यते कृता । कार्यान्तरे कृतेऽपि प्रसङ्गः प्रयोगः प्राप्तिरस्यास्तीति कु ताकृतमसी एवंभूतो यो विधिः स नित्यः ' नित्यानित्पयोर्नित्यो विधिबैलवान् इति । एवमभिप्रायः तृप्रत्ययवद्भावे कृतेऽपि नुडागमो नित्यः । तदागमे च हसादित्वं सिद्धमेव । अतः स्वरान्तत्वाभावात् वा तृप्रत्ययान्तत्वं न किन्तु क्रोष्ट्नामित्येकमेव रूपं नुडागमः नामि सप्तम्येकवचने तृतीयास्वरादौ वेत्येकन तृप्रत्यये कृते से इत्यर् | स्वर० । क्रोष्टरि । द्वितीये उकारान्तत्वात् ङेरौ डित् टिलोपः । स्वर० क्रोष्टौ । शेषं सुकरम् । सम्बोधने अधिष्विति विशेषणात् हे क्रोष्टो समानाद्वेर्लोपो० । हेक्रोष्टारौ क्रोष्टारः । ऋकारान्ता उक्ताः । ऋकारान्ता लवर्णान्ता एकारान्ताश्च शब्दा अप्रसिद्धा अमतीताः कचित्प्रयोगो दृश्यते ' डेरक ' इत्यादौ । ऐकारान्तः सुरैशब्दः । सूत्रम् ।
I
रैस्मि । शब्दस्याकारादेशो भवति सकारभकारादौ विभक्तौ परतः । सुराः सुरायौ । स्वरादौ सर्वत्रायादेशः । सुरायः । सुरायम् सुरायौ सुरायः । सुराया सुराभ्याम् सुराभिः । सुराये सुराम्याम् सुराग्यः । सुरायः सुराभ्याम् सुराभ्यः । सुरायः सुरायोः सुरायाम् । सुरापि सुरायोः सुरासु । हेसुराः हेसुरायौ हेसुरायः । एवं शब्दः । अकारान्तः पुल्लिङ्गो गोशब्दः । गो सि इति स्थिते ।
रौस्भ । रै (ष. ए. ) साङ्के० । स्च भू च स्मू तस्मिन् स्मि (स. ए.) स्वर ० । रैशब्दस्य विभक्तिसम्बन्धिनः सकारे भकारे च परे अकारो भवति षष्ठीनिर्दिष्टस्येत्यन्त्यस्य (प्र. ए.) स्रो० । सुष्ठु शोभनो राः सुराः सुष्ठु राः द्रव्यं यस्येति वा सुराः । स्वरादौ तु ऐआय् । स्वर० । समानाभावात् अम्शसोरस्य । सोनः पुंसः । नुडामश्च न भवन्ति । ओकारान्तः पुल्लिङ्गो गोशब्दो वृषभार्थः । दशार्थवाचकः । यतः । ' दिग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशधा मतः ॥ १ ॥ ' दशस्वर्थेषु गोशब्दः पुंस्त्रीलिङ्गे ज्ञेयः गम्लृ । गतौ गम् । गच्छतीति गौः । गमो डोमत्ययः ङित्त्वाट्टिलोपः । स्वर० । गो इति जावं गोशब्दस्य पञ्च विशेषः । सूत्रम् ।
Page #84
--------------------------------------------------------------------------
________________
(८०)
सारस्वते प्रथमवृचौ।
ओरौ। ओकारस्यौकारादेशो भवति पञ्चसु परेषु । गौः। औ आव् । गावी गावः।
आम्शसि। ओकारस्यात्वं भवति अनि शासि च परे। गाम् । औआव। गावौ गाः। गवा गोभ्याम् गोभिः । गवे गोभ्याम् गोभ्यः। ङस्येत्यल्लोपः। गोः गोभ्याम् गोभ्यः । गोः गवो गवाम् ।
उस्येत्यछोपः। अन्त गोराम् जामोभवति छन्
ऋगन्ते वर्तमानस्य गोशब्दल्यामो नुडागमोभवति छन्दसि। गोनाम् । गवि गवोः गोषु । हेगौः हेगावौ हेगावः । औकारान्तः पुल्लिङ्गो ग्लौशब्दः । तस्य हसादावविशेषः। स्वरादावावादेशः । ग्लौः ग्लावौ ग्लावः। हेग्लौ हेग्लावौ हेग्लाकः। ग्लावम् ग्लाचौ ग्लावः। ग्लावा ग्लौभ्याम् ग्लौभिः । ग्लावे ग्लोभ्याम् ग्लोभ्यः । ग्लावः ग्लौम्याम् ग्लोभ्यः । ग्लावः ग्लावोः ग्लावाम् । ग्लावि ग्लावोः ग्लौषु । इत्यादि। इति स्वरान्तपुल्लिङ्गप्रक्रिया।
ओरौ ओ. (प. ए.) उस्पेत्यकारलोपः । सो० । औ (प. ए.) सांके० । नामिनो रः । ओकारान्तशब्दसम्बधिन ओकारस्प औकारादेशो भवति पञ्चसु प: रेपु । अविषयेति अम्शसीति विशेपकथनात् अम्वजिवेषु पञ्चसु द्वितीयाद्वित्वं यावदोकारो भवति । सवर्णे । मोऽनुस्वारः। द्वित्वे औआत् । बहुत्वे आकारे कृते सवणे । स्रो० ।' यदादेशस्तद्वद्भवति' इति ओकारस्यासमानत्वात् सोनः पुंस इति शस्य नकारो न यादौ स्वरादौ औ आत् । हसादावविशेषः । पञ्चमी पष्ठयेक वचने ।' स्य' इति सूत्रेण अकारलोपः स्रो० केचित् आम् अन्ते 'गोराम् ' इति सूत्रान्तरेण नुडागममप्याहुः । गोनां गवां। शेष मुकरम्। एवं चोशब्दात स्त्रीलिङ्गे पुल्लिङ्गे तु गौणत्वे सुद्योशब्दः मुष्ट शोभना द्यौः स्वर्गों यस्य स मुद्यौः । मुद्यौः सुद्यावौ सुद्यावः । सुद्यां सुद्यावौ मुद्याः। सुघवा सुद्योभ्पा मुद्योभिः । मुद्यवे । सुद्यो:
Page #85
--------------------------------------------------------------------------
________________
स्वरान्तस्त्रीलिङ्गक्रिया ॥२॥
(८१) मुद्योः सुधा । मुवि सुधवोः सुघोषु । हे सुद्यौः । इत्यादि । औकारान्तः पुल्लि. को ग्लौशब्दश्चन्द्रार्थः ।ग्लैहर्षक्षयोग्लायति कृष्णपक्षे इति ग्लोःोडोप्रत्ययः डितिटः स्वर० ग्लौ इति जावम् । तस्य हसादौ अविशेषः । स्वरादौ तु सर्वत्र औआत् । ग्लौः ग्लावौ ग्लावः । इति स्वरान्वपुल्लिासाधनम् ।
अथ स्वरान्ताः स्त्रीलिङ्गाः प्रदयन्ते । तत्र आबन्तो गङ्गाशब्दः । गडा सि इति स्थिते ।।
अथ स्वरान्तस्त्रीलिङ्गसाधनमुच्यते । अकारान्तः शब्दः स्त्रीलिङ्गे नास्ति । तत्रावन्तो गङ्गाशब्दाः । सूत्रम् ।
आपः। आबन्तात्परस्य सेलीपो भवति गङ्गा । आपः। आए (पं. ए.) स्वर० । सो । आवतस्त्रियामिति सूत्रेण य आप्पत्ययः कृतस्तदन्ताच्छन्दात्परस्य सेर्लोपो भवति । अनेन सेर्लोपः । द्वित्वे । सूत्रम् ।
औरी। आबन्तात्पर औरीकारमापद्यते । अइए । गङ्गे गङ्गाः।
औरी। औ (म. ए.) साके० । आबन्ता० कठ्या । न वरमौकार ईत्वमापद्यते आमोति । अनेन औई । अइए। बहुखे सवर्णेस्रो० । धौतु । सूत्रम्।
धिरि। आबन्तात्परो पिरिर्भवति हेगले हेगङ्गे हेगडाः । गङ्गाम् गङ्गे गङ्गाः।
धिरि । घि (प्र. ए.) स्रो० । इ (म. ए.) स्रो० । नामनोरः । केचित्तु घिरी इति दीर्घमिकारं पठन्ति तत्र औ इत्यस्मिन सूत्रे दीर्घकारानुवृत्ति यन्ति ततो जरसीचि रूपं साधयन्ति । आबन्ता०अनेन घिस्थाने इः । अइए।
दौसोरे। आवन्तस्य टौसोः परयोरेत्वं भवति । एअयू । गङ्गया गङ्गाभ्याम् गङ्गाभिः।
Page #86
--------------------------------------------------------------------------
________________
१८)
सारस्वतै प्रथमवृत्ती टोसोरे। य च और च टोसौ तयोः यौसोः (स.द्वि.) स्वर ! खो. (म. ए.) साङ्केतिक नामिनो र । सिद्धमिदं सूत्रम् । आपमत्ययान्तस्य टाइवि तृतीयैकवचने औसइति षष्ठीसप्तमीद्विवचने परे ए भवति षष्ठीनिर्दिष्टस्येत्यन्त्यस्य । भनेन ए । एअय् । स्वर० । हसादौ त्वविशेषः। (च. ए.) सूत्रम् ।
डितां यद। आबन्तात्परेषां उडसिङसहि इत्येतेषां हितां वचनानां यडागमो भवति । टकारः स्थाननियमावः । गङ्गायै मङ्गाम्याम् गङ्गाभ्यः । गङ्गायाः गङ्गाभ्याम् गलाभ्यः । गङ्गायाः गङ्गयोः गङ्गानाम् । आम्डेनियश्च गङ्गायाम गगयोः गङ्गासु । एवं अम्वाअक्काअल्लाप्रभृतयः । अम्बा अम्बे अम्बाः । शेष गङ्गवात् । डितायट् । इद येषान्ते हितस्तेषां हिता (प. ब.) स्वर। मौनुः । यट् । हसेपः० । आई । आप्पत्ययान्ताच्छब्दात् परेषामो वर्तमानानां डिता के, कसि, स् , कि, इत्येतेषां वचनानां ' यट् ' आगमो भवति । टित्त्वादादौ । अनेन यडागमः सस्वर एव ठित्त्वात् के आदौ । ऐऐ । पञ्चमीपाठ्यकवचने यडागमे कृते सवर्णे० । स्रो०। (प.द्वि.) टौसोरे । एअय् । स्वर० स्रो०। बहुत्वे नुडामः । स्वर । मोनु०(स. ए.) आम्हे । ततो यदादेशस्तद्वद्वतीति न्यायाव यडागमः । स्वर । मोनु । शेषं सुकरम् । एवं श्रद्धादयो ज्ञेपाः।
अम्बादीनां धौ हवः। अम्बादीनां धौ परे हृस्वो भवति । हेअम्ब हेअम्बे हेअम्बाः । यथाम्बाशब्दो द्विस्वरो मात्रर्थः । एवं ये द्विस्वरा मात्रास्तेषां धौ परे हस्वता स्यात् । हेअक्क हेअक्के हेअका। हेअल हेअल्ले हेअल्लाः। अम्बादीनामिति कोऽर्थः। अर्थवाचकानां जननीवाचकानां द्विस्वराणां शब्दानां धौ परे हस्वो भवति ।
Page #87
--------------------------------------------------------------------------
________________
स्वरान्तस्त्रीलिङ्गमकियां ॥२॥
(८३) डलकवतीनां न । डलकवतीनामम्बादीनां धौ परे हस्वो न भवति । असं. योगा डलका ग्राह्याः । असंयोगा इति किम् । हे अ म्बाडे हेअम्बाले हेअम्बिके । एवं श्रद्धामेधाशालामालाहेलादोलाप्रभृतयः। अम्बादीनां धिविषये विशेषमाह । अम्बांदीनामिति । अम्बादीनां धौ परे हस्वो भवति । ततः समानादेलोपे हेअम्ब हेअम्बे हेअम्बाः । एवं हेअक्क हेभक्के हेअक्काः । हेअल्ल हेअल्ले हेअल्लाः । हेअत्त हेअते हेअचाः । एते त्रय एकार्थाः । गृहमध्यस्थवृद्धस्त्रीवाचकाः । अम्बादीनां शब्दाना द्विस्वराणामेव घौं इस्वता । तेन हे अम्बाले हे अम्बिके इत्यादौ न हस्वः । द्वितीयैकवचने अम्शसोरस्य । मोऽनुस्वारः। द्वित्वे प्रथमावत् । शसि अम्शसो० । स्रो०। पुल्लिङ्गाभावात सोनः पुंस इति न भवति । (तृ. ए.) सूत्रम् ।
सर्वादीनां तु ङित्सु विशेषः। आवतः स्त्रियाम् । इत्याप्। सर्वा सर्वे सर्वाः। सर्वाम् सर्वे सर्वाः। सर्वया सर्वाभ्याम .सर्वाभिः । सर्वा के इति स्थिते ।
तस्य तृतीयां यावत् गङ्गाशब्दवत् । सर्वो सर्वे सर्वाः । सर्वा स सर्वाः । सर्वया सर्वाभ्यां सर्वामिः । डिस द्विचनेषु विशेषः । 'किवा यट्' इति यहागमे कृते । सूत्रम्।
यटोच। आबन्तात्सर्यादेः परस्य यटः सुडागमो भवति पूर्वस्य चापोऽकारो भवति । सर्वस्यै सर्वाभ्याम् सर्वाभ्यः । सर्वस्याः सर्वाभ्याम् सर्वान्यः। सर्वस्या:सर्वयोः सर्वासामाआम्डेनियश्च। सर्वस्याम् सर्वयो सर्वासु। हेस हेसर्वे हेसाः । एवं विश्वादीनां सर्वाशब्दवद्रूपं ज्ञेयम् । उभयशब्दस्य द्विवचनटाबविषयत्वादन्यत्र प्रयोगः कर्तव्यः नदीशब्दवद्रूपं ज्ञेयम् । द्वितीयातृतीयाशब्दयोस्तु उित्सु वा सर्वाशब्दवद्रूपं
Page #88
--------------------------------------------------------------------------
________________
(८४) सारस्वते प्रथमवृत्तौ।
ज्ञेयम् । प्रथमादयो गङ्गाशब्दवत् । द्वयीत्रयीद्वितयीत्रितयीकतिपयीशब्दास्तु नदीवत् । सोमपा पूर्ववत् । जराशब्दस्य भेदः।
यटोच्च । यट् (प. ए.) स्वर० । लो० । अत् (म. ए.) हसेपः० । अतोत्युः । उओ। एदोतोतःच (म. ए.) अव्य । स्तोश्रुभिश्चः । आवन्ता । नेन यटः मुडागमः ठित्वादादौ पूर्वस्य चापः आप् प्रत्ययस्य आकारस्य अकारे भवति। (च.ए.) स्वर० एऐऐ सर्वस्यै (पं. ए.प. ए.)डितां यट् । यटोच । आकारस्य अकारः। स्वर० । सवर्णे | स्त्रो० । आमे० | आमि कृते स्तिां यत् । यटोच्च। स्वर० । सवर्णे | मोऽनुस्वारः (प. द्वि. स. द्वि.) ओसि अय् । स्वर०, स्रोक (प.ब.) मुडामः । स्वर० । मोऽनु० । सम्बोधने तु गडावत् । एवमाब,
ताः सर्वादयोऽन्येऽपि । विश्वा, अन्या, अन्यतरा, इतरा, कतरा, कतमा, समासिमा, नेमा, एका, पूर्वा, परा, दक्षिणा, उत्तरा, अपरा, अधरा, स्वा, अन्तराउ भयशब्दस्य तु ईप्रत्ययः । उभयी उभय्यौ उभय्यः । नदीवद् द्वितीयातृतीयाशब्द योर्डिरसुवा सर्वादित्वं द्वितीयस्यै द्वितीयायै द्वितीयस्याः २ द्वितीयायाः २ द्वितीयस्यां द्वितीयायाम् । विशब्दस्य त्यदादेष्टेरित्यकारे कृते आवतस्त्रियां ततो गडाश ब्दद्विवचनवत्साध्या । द्वे, दे, द्वाभ्यां, द्वाम्या, द्वाभ्या, द्वयोः, द्वयोः।
जरायाः स्वरादौ जरस्वा वक्तव्यः। जर आप् इति स्थिते । दीर्घः आपः। इति सेलोपः।जरा जरसौ-जरे जरसम्-जराः । जरसं-जराम् । जरसौ-जरे जरस:-जराः। जरसा-जरया जराभ्याम् जराभिः। जरसेजरायै जराभ्याम् जराभ्यः। जरसा-जरायाः जराभ्याम् जराम्यः । जरसः-जरायाः जरसोः-जरयोः जरसां-जराणाम्। जरसि-जरायाम जरसो-जरयोः जरासु । हेनरे हेज रसौ-हेजरे हेजरसा-हेजराः। तदन्तविधिरत्रेष्यते । एकदेश विकतमनन्यवद्भवतीति न्यायात् । केचिट्टादाविनमत आचेतीच्छन्ति।जरसः। स्वरादौ निर्जरस्यापि भवति ।नि
Page #89
--------------------------------------------------------------------------
________________
(८५)
स्वरान्तस्त्रीलिङ्गमक्रिया ॥२॥ जरः निर्जरसौ-निर्जरौ निर्जरसा-निर्जराः । निर्जरसम-निजरम् निर्जरसौ-निर्जरौ निर्जरस:-निर्जरान् । निर्जरसिन-निर्जरसा-निर्जरेण निर्जराभ्याम् ।
मिस ऐस वक्तव्यः। निर्जरसैः-निर्जरैः। निर्जरसे-निर्जराय निर्जराभ्याम् नि
जैरेभ्यःनिर्जरस:-निर्जरसात्-निर्जरात निर्जराभ्याम् निर्ज रेभ्यःनिर्जरसःनिर्जरस्य निर्जरसोः निर्जरयोःनिर्जरसाम् निर्जराणाम् । निर्जरसि-निर्जरे निर्जरसो-निर्जरयोः निर्ज रेषु । हनिर्जर हेनिर्जरसौ-हनिर्जरी हेनिर्जरसा-हेनिर्जराः। इकारान्तः स्त्रीलिङ्गो बुद्धिशब्दः । तस्य पञ्चसु हरिशब्दवत्प्रक्रिया। बुद्धिः। औयू। बुद्दी बुद्धयः। बुद्धे हेबद्धी हेबुद्धयः । बुद्धिम् बुद्धी बुद्धीः पुंस इति विशेषणालियां शसः सकारस्य नकारादेशो न भवति । बुद्धया बुद्धिभ्याम् बुद्धिभिः। आबन्तस्पापि जराशब्दस्य विशेषजराया इति जराशब्दस्य स्वरादौ विभक्ती जरस् वक्तव्यः । गुरु-शिच सर्वस्य वक्तव्यः । साधनं स्वरादौ एकस्मिन् पक्षे गङ्गावत् । द्वितीयपक्ष जरसादेशे कृते स्वर० शेष मुकरम् । जराजरसौ जरे जरसः जराः । इत्यादि । सोमपाक्षीरपादयस्तु पापप्रत्ययान्ता न, किन्तु आकारान्ताः किबन्ता अतस्तेषां साधना रूपाणि च पुल्लिङ्गवत् । इकारान्तो बुद्धिशब्द स्तस्य द्वितीयाद्वित्वं यावत् हरिशब्दवत् प्रक्रिया । ओ यू । ए औ जसि । इत्यादि । शसि अम्शसो० । शसीति दीर्घः । स्रो० । श्रीलिङ्गत्वानत्वामावः सोनापुंस इति सूत्रेण नकारो न । तृतीयैकवचने अस्त्रियामिति वचनात् गनापतिषेधः । किन्तु इयंस्वरे । स्वर । जिस रूपद्धये एकत्र हरिवत् । निवस्यागडित् इत्याद सूत्राणि अन्यत्र । सूत्रम् ।
इदुद्याम्। स्त्रियां वर्तमानाभ्यामिकारोकाराभ्यां परेषां डितां वचनाना
Page #90
--------------------------------------------------------------------------
________________
६.८६) , सारस्वत प्रथमवृत्तौ ।
वा अडागमो भवति । इयं स्वरे। एऐऐ बुद्धय । डिति ए अय् । बुद्धये बुद्धिभ्याम् बुद्धिभ्यः । बुद्ध्याः ।उन्स्य । बुद्धेः बुद्धिभ्याम बुद्धिम्यः । बुद्धया:-बुद्धेः बुद्धयोः बद्धीनाम् ।
इदुचाम् इच्च उच्च इहुनौ ताभ्यामिद्भया (पं.द्वि.)सिद्धम् । स्त्रियामित्यत्र नित्यं स्त्रियां वर्तमानाभ्यामिकारोकाराम्यामिति व्याख्येयम् । तेन शुचिशब्दोऽनियलिङ्गत्वादरिवज्ज्ञेयः नतु विकल्पः अनेन (च. ए.पं. ए. प.ए.) वा अडागमः टित्त्वादादी इयं स्वरे० (च. ए.) एऐऐ (पं. ए. प. ए.) इयं स्वरे । स्वर । सवर्णे । स्रो० । पक्षे हरिवत् । (स. ए.) सूत्रम्।
स्त्रियां यो। इश्च उश्च युस्तस्मात् । इवर्णान्तादुवर्णान्ताच स्त्रियां वर्तमानात्परस्य डेरामादेशो भवति । बुद्धयाम् । अडागमाभावे आमोऽप्यभावः । डेरौ डिताबुद्धौ बुद्धयोः बुद्धिषु । एवं मतिभूतिधृतिकांतिरुचिप्रभृतयः । एवं धेनुरज्जुतनु प्रभृतयोऽप्युकारान्ताः स्त्रीलिङ्गा एतैरेव सूत्रः सिद्धयन्ति । धेनुः धेनू धेनवः ।धेनुम् धेनू धेनूः स्त्रीलिङ्गत्वान्नत्वाभावः। धेन्वा धेनुभ्याम् धेनुभिः।धेन्वै-धेनवे धेनुभ्याम् धेनुभ्यः । धेन्वा:-धेनोः धेनुभ्याम् धेनुभ्यः । धेन्वा-धेनोः धेन्वोः धेनूनाम् । धेन्वाम-धेनौ धेन्वोः धेनुषु । हेधेनो-हधेन हेधेनवः। ईबन्तः स्त्रीलिङ्गो नदीशब्दः ।हले पः । सेलोपः। नदी नद्यौ नद्यः । नदीम् नद्यौ नदीः । नया नदीभ्याम् नदीभिः। स्त्रियायोः स्त्री (स. ए.) स्त्रियां योः स्त्रीभुवोः स्वर० मोनु० । इन युश्च युस्तस्मात् योः (पं. ए.) निति कस्य । स्रो० । इश्च उश्च सुकरम् । स्त्रीलिङ्गे वतैमानात् इवर्णान्तात् उवर्णान्ताच शब्दात् परस्य डेराम् आदेशो भवति । वर्णनहणानदीवधूजम्ब्वादीनामपि डेराम् अठ्साहचर्याद् यस्मिन् पक्षे अडागमस्तत्रैव हेआम् भवति अतएवाग्ने वक्ष्यति । अहागमाभावे आमोप्यभावः' इति अनेन के
Page #91
--------------------------------------------------------------------------
________________
स्वरान्तस्त्रीलिङ्गप्रक्रिया ॥२॥ (८७) माम् इदुग्यामिति वा अडागमः । इयंस्वरे । स्वर । सवर्णे । मोऽनु।(स. ब.) किलापः सः शेषं सुकरम् । सम्बोधने हरिवत् । समाना। धौ । एवं मति, भूति, धृति, रुचि, ऋद्धि, सिद्धि, वृद्धि, शान्ति, शान्ति, प्रभृतयोऽपि इकारान्ता एतैरेव सूत्रैः सिध्यन्ति । एवमुकारान्ता धेनुरज्जुप्रसुतयोऽपि ज्ञेयाः । ईकारान्तो नदीशब्दः । हसेप इति । सिलोपः । नदी (म.ए.) स् । अनेन सिलोपः द्वित्वबहुत्वयोः इयंस्वरे० । स्वर० । सूत्रम् ।
डितामट्। स्त्रियां वर्तमानादीकारान्तादूकारान्ताच्च परेषां डितां वचनानामडागमो भवति। नयै नदीभ्याम् नदीभ्यः । नद्याः नदी भ्याम् नदीभ्यः नद्याः नद्योः नदीनाम्।नद्यांनद्योः नदीषु।
धौ हस्वः। इयुस्थानवर्जितयोरधात्वोरीदूतोः स्त्रीशब्दस्य च स्त्रियां धौ परे इस्वो भवति । हेनदि हेनद्यो हेनद्यःहस्वविधिसामर्थ्यान्न गुणः । एवं गौरीगौतमीमहीसरस्वतीब्रह्माणीकौमारीप्रभृतयः । गौरी गोयौँ गौर्यः । हेगौरि हेगौयौँ हेगौर्यः गौरीम् गोर्यो गौरीः इत्यादि । गौतमी गौतम्यौ गौतम्यः। हेगौतमि । सरस्वती सरस्वत्यौ सरस्वत्यः। हेसरस्वति । ब्रह्माणी ब्रह्माण्यौ ब्रह्माण्यः । हेब्रह्माणि । कुमारी कुमायौं कुमार्यः । हेकुमारि । मधुमती मधुमत्यौ मधुमत्यः। हेमधुमति । इत्यादि।।
___ क्रोष्टः स्त्रियां वदावः स्यात् । । तेन क्रोष्ट्री क्रोष्ट्रयौ क्रोष्ट्रयः । क्रोष्ट्रीम् शेषं नदीवत् । हेक्राष्ट्रि हेक्रोष्ट्रयौ हेक्रोष्ट्रयः इत्यादि । ईकारान्तो लक्ष्मीशब्दः। लक्ष्मीशब्दस्यबन्तत्वाभावात्सेर्लोपो नास्ति । लक्ष्मीः ल
Page #92
--------------------------------------------------------------------------
________________
(6)
सारस्वते प्रथमवृत्तौ । - क्ष्यो लक्ष्यः। लक्ष्मीम् लक्ष्म्यौ लक्ष्मीः। शेष नदीवत । हेलक्ष्मी हेलक्ष्म्यौ हेलक्ष्म्यः।
अवीलक्ष्मीतरीतंत्रीधीहीभीणामुदाहृतः ॥ सप्तानामेव शब्दानां सिलोपोनकदाचन। .
स्त्रीशब्दस्येबन्तत्वात्सेलोपोऽस्ति । स्त्री। "डितामट् । इत् येषां ते तिस्तेषां हिता (१० ब० ) स्वर । अट् (म० ए०) इसेपः । नियामिति नित्यं ब्रीलिङ्गे वर्तमानाभ्यामिकारोकाराभ्यां परेषां डिन्ता , उसि, इन्स, कि इत्येतेषाम् अडागमो भवति अनेन अटागमः । इयं स्वरे । स्वरे। एऐऐ (पं.ए.) (प.ए.) अडागमः । इयं । स्वर० । सवर्णे | स्रो०(प.द्वि.) (स.द्वि.) इयं स्वरे। स्वर । स्रो० (प.ब.) नुडामः । स्वर० । मोनु० (स. ए.) त्रियांयोः। डिन्तामट् । इयं० (स.ब.) किलात्षसः ।धौन्हस्वः। धि ( स. ए.)रोडित् । टेलोपः । स्वर० । इस्वः (म. ए.) स्रो० । इव० बधातोरिति धातुवर्जशब्दस्य अविबन्तस्येत्यर्थः । अत्र अनियुबन्ताइकारोकारान्ता नित्यं स्त्रीलिङ्गाः शब्दाः स्त्रीशब्दश्व एतत् सम्बन्धिनारेव इवोंवर्णयोरिति व्याख्येयम् । अनियुबन्त इति किम् । हेभ्रूः श्रीः हेभूः शेष कण्व्यम् । अत्र वर्णग्रहणं हस्ते कृते धौ इति सूत्रस्य माप्तिनिषेधार्थम् । अनेन -हस्वः समानाढेलोपो. । हेनदि हेनद्यौ हेनधः । अमि अम्शसोरस्य । मोऽनुस्वारः। द्वि.द्वि.) इयंस्वरे । स्वर० । शसि अम्शसारस्य । स्रो। नदीः (४० ए०) इयं स्वरे। एवं नदीशब्दवत् गौरी, सरस्वती, ब्राह्मणी, कुमारी, नारी, सारङ्गी, प्रतय एवरेव सूत्रैः साध्याः । ईकारान्तो लक्ष्मीशब्दः । तस्य ईबन्तत्वाभावात् ईप प्रत्यपान्तत्वाभावात् हसेपः सेलोपः' इति सेलोपोनास्ति । यतः लक्षेरीति सूत्रेणईकारान्तत्वात्। ततः (म.ए.) स्रो० । लक्ष्मीः। लक्ष्म्यौ। लक्ष्म्यः ।इयं० । स्वर०। स्रो० । सम्बोधने हेलक्ष्मि । धौ हस्वः। समानार्लोिपः। शेष नदीवत् । अवी, लक्ष्मी, तरी, तन्त्री, वन्द्री, घी, ही, त्रियां पुरः । भी शब्दाच न सेलोपः स्त्रीलि. के स्पास्कदाचन ॥ १॥ अवीतुमती स्त्री । लक्ष्मीः प्रसिद्धा । तरीनौः । तन्त्रीवीणा ।.तन्द्रीनिद्रा । धीर्बुद्धिः । होर्लज्जा । श्रीलक्ष्मीः । भीभीतिः । श्रीशब्दस्येबन्तत्वात ईमत्ययान्तत्वात् सेलोपोऽस्ति । स्त्यै धातुः शब्दसंघातयोः । स्त्यायवेः स्त्रीत्वे द्वहः इति रमत्ययः । डिवाडिलोपः। संयोगान्तस्पेति यकारलो.
Page #93
--------------------------------------------------------------------------
________________
स्वरान्तसीलिङ्गमक्रिया ॥२॥
(8) पः । स्वर० । ततः ठित्वात् शितः इति ईए (प्र. ए.) इसेप: । द्वित्वे । बी शब्दस्य भूशब्दस्य च अकिबन्तन अधातुत्वात खोदांतोरिति न स्यात्तेन सूत्रान्तरमाह।
स्त्रीचवो। स्त्रीशब्दस्य भूशब्दस्य च इयुवौं भवतः खरे परे। स्त्रियो स्त्रियः । हेस्त्रि हेस्त्रियो हेस्त्रियः। खीच भ्रूश्च स्त्रीभ्रुवौ तयोः स्त्रीभ्रुवोः (प.द्वि.) स्वर । स्रो। स्त्रीशभस्य भ्रूशब्दस्य च स्वरे परे इयुवौ भवतः । स्त्रीशब्दस्य इय् धूशब्दस्य उत् । अनेन इय् । स्वर० । बहुत्वेऽप्येवम् । (द्वि. ए.) सूत्रम् ।
वाम् शसि। स्त्रीशब्दस्य अमि शसि च परे वा इय् भवति । स्त्रियं-स्त्रीम् स्त्रियो स्त्रियः स्त्री स्त्रिया स्त्रीभ्याम् स्त्रीभिः । स्त्रियै स्त्रीभ्याम् स्त्रीभ्यः । स्त्रियाः स्त्रीभ्याम् स्त्रीभ्यः । स्त्रियाः स्त्रियोः स्त्रीणाम् । स्त्रियाम् स्त्रियोः स्त्रीषु । इत्यादि । ईकारान्तः श्रीशब्दः । श्रयन्ते जना यां इति श्रीः। वोर्धातोरियुवौ स्वरे। श्रियो श्रियः। श्रियम् श्रियो श्रियः। श्रिया श्रीभ्याम् श्रीभिः।
वामशसि । वा (प्र. ए.) अव्य० । अम् च शस् च अम्शस् तस्मिन् अम्शसि (स. ए.) स्वर० । सवर्णे । अमि शसिच परे वा विकल्पेन इयुवौ भवतः। अत्र स्त्रीशब्दस्य एवं सम्भाव्यते भ्रूशब्दस्य भूइति रूपस्यादृश्यमानत्वात् ओवग्रहणं तु सम्बन्धक्यात् । अनेन एकत्र इय् । स्वर । मोऽनु । अन्यत्र अम्शसो. रस्य । मोनु । द्वित्वे प्रथमाद्वित्ववत् । शसि स्त्रीभ्रुवोः । स्वर० । सो अन्यत्र अम्शसोरस्य । सो० (तृ. ए.) स्त्रीभ्रुवोः । स्वर । स्त्रिया स्त्रीभ्यां स्त्रीमिः । शेष चतुर्थ्यादौ नदीवत् । अस्यायमर्थः। के, सि, रूस, डिषु डिवामद् कृत्वा इय कर्तव्यः । स्त्री (च. ए.) । डिन्तामट् । स्त्रीभ्रुवोः । स्वर० । एऐऐ। वियै खीभ्यां खीभ्यः । स्त्री (पं. ए.) अस् । खीभुवो। हितामट् । स्वर० । सवर्णेनो ।
Page #94
--------------------------------------------------------------------------
________________
(९०)
सारस्वते प्रथमवृचौ। स्त्रियाः स्त्रीभ्यां स्त्रीभ्यः। स्त्री (प. ए.) अम् । जितामट् । स्त्रीभुवोः । स्वर।स. वर्णे । स्रो० । खियाः । स्त्री (प.द्वि.) ओस् । स्त्रीभ्रुवोः । स्वर० । स्रो० । स्त्रियोः । स्त्री (प.ब.) आम् । नुडामः । श्रुना॑णो । स्वर । मोनु । खीणाम्। अत्र 'स्त्रीभ्रुवोः 'नुडामः' इत्युभयोः प्राप्ती विशेषत्वात् नुडाम एव भवति । स्त्री ( स. ए.) हितामट् । 'त्रियांयोः' इत्याम् । स्त्रीभ्रुवोः । स्वर० । सवर्णे । मोनुस्वा । स्त्रियाम् । स्त्री (स.द्वि.) ओस् । स्त्रीभ्रुवो। स्वर० । स्त्रियोः । बी० ( स. ब.) मु। किला० । स्त्रीषु। हेखि धौन्हस्वः । समानाद्धे । हेस्त्रियौ । हेत्रियः। अथ श्रीशब्दः श्री (प्र. ए.) स् । स्रो० । श्रीः। श्री (प्र.द्वि.) यो तोरियुवौ स्वरे । स्वर० । श्रियो । जसि । वोर्धातो० । स्वर० 1 श्रियः । श्री (द्वि. ए.) अम् । य्वोद्धातोः । स्वर० । श्रियं श्रियौ श्रियः । श्रिया श्रीभ्यां श्रीभिः । चतुर्थ्यादौ श्रीशब्दस्य विशेषमाह । सूत्रम् ।
वेयुवः इयुबन्तात्स्त्रियां वर्तमानात्परषां डितां वचनानां वा अडागमो भवतिः । न तु स्त्रीशब्दस्य विकल्पेन । श्रियै-श्रिये श्रीभ्याम् श्रीभ्यः । श्रिया-श्रियः श्रीभ्याम् श्रीभ्यः । श्रिया-श्रियः श्रियोः श्रियाम् । श्यादीनां वामो नुट वक्तव्यः। श्रीणाम्। श्रियाम्।श्रियि श्रियोः श्रीषु । श्रीः हेश्रियो हे श्रियः । एवं धीहीप्रभृतयोऽप्यनीबन्ताधीः धियो धियः। हेधीः हेधियो हेधियःही हियो हियः । हेहीः। एवं भूशब्दो भ्रूशब्दश्च । भूः भुवौ भुवः । भुवम् भुवौ भुवः। भुवा भूभ्याम् भूमिः । भुवै-भुवे भूभ्याम् भूभ्यः । भुवा:भूवःभूभ्याम् भूभ्यः। भुवा-भुवः भुवोः भुवाम्-भूनाम् ।भुवाम् भुवि भुवोः भूषु । हेभूः हेभुवौ हेभुवः। एवं भूशनः । भ्रूः श्रूवौ भ्रूवः । श्रुवम् ध्रुवौ ध्रुवः। भुवा भ्रूभ्याम् भूभिः । सुवै-भ्रुवे भ्रूभ्याम् भ्रूभ्यः । सुवाः भुवः । भ्रूभ्याम् भ्रूभ्यः। सुवा भ्रवः ध्रुवोः वामू-भ्रूणाम्। भ्रुवाम-श्रुवि भ्रुवोः भूपू।
Page #95
--------------------------------------------------------------------------
________________
स्वरान्तस्त्रीलिङ्गप्रक्रिया ॥२॥
(९१) हेभूः हेब्रुवौ हेभुवः। एवं सुभ्रूशब्दः। सुभ्रूः सुश्रुवौ सुभ्रवः । सभूशब्दस्य धौ हस्व इति केचित् । हेसुभ्रू:-हेमु हेसुभ्रवौ हेसुश्रुवः । वधूजम्बादीनां नदीवत् । वधूः वध्वौ वध्वः । हेवधु हेवध्वौ हेवध्वः। शेष नदीवत् । एवं जम्बूः जम्ब्वो जम्ब्वः । हेजम्बु इत्यादि । ऋकारान्तो मातृशब्दस्तस्य पितृवत्प्रक्रिया । माता मातरौ मातरः । मातरम् मातरौ । स्त्रीलिङ्गत्वाच्छसि मात इत्यादि । हेमातः हेमातरौ हेमातरः । स्वसृशब्दस्य कर्तृशब्दवत्प्रक्रिया। स्वसा स्वसारौ स्वसारः । स्वसारम् स्वसारौ शसि स्वसः। हेस्वसः हेस्वसारौ हेस्वसारः । शब्दस्य सुरैशब्दवत्प्रक्रिया । राः रायौ रायः। हेराः । गोशब्दस्तु पूर्ववत् । नौशब्दस्य ग्लौशब्दवत्प्रक्रिया । नोः नावौ नावः । हेनौः हेनाचौ हेनावः ॥
इति स्वरान्तस्त्रालिङ्गप्रक्रिया। वेयुवः ।वा (म. ए.) अव्य० । इय् च उव् च इयुत् वस्मात् । इयुत् (ए.) स्वर० । स्रो० । मध्ये अइए । नित्यं स्त्रियां वर्तमानाद् इयन्तात् उवन्तात् च शब्दात्परेषां जितां वचनानां विकल्पेन अडागमः स्पात् नतु स्त्रीशब्दस्य । यतः कालापके नदीवत् । तथाच है, वेयुवो अस्त्रियां इति । अनेन एकत्र अडागमा य्वो. दांतोः । स्वर० । एऐऐ। अन्यत्र बोर्धातोः स्वर० । श्रिये त्रिये (पं.ए.)(प.ए.) एकत्र वयुवः इति अडागमः बोर्धातो० । स्वर० । सवर्णे । स्रो० । पक्षे (पं.ए.) (प. ए.) वोर्धातोः । स्वर० । लो० । (प.द्वि.) (स.द्वि.)खोर्धातोः । इत्यनेन इय् । स्वर । स्त्री० (व.ब. श्यारीनां श्री, घी, भी,भू, प्रभृतीनाम् । आमः षष्ठी-बहुवचनस्य वा नुड्वकपः अनेन श्रुनी । स्वर० अन्यत्र इय। स्वर० । मोनु० । (स. ए.) रूपद्वयम् । एकत्र त्रिपां योरिति : आम् य्वोर्धातोरिति इय् यदादेशस्तद्वद्भवतीति वेयुव इत्यडागमः स्वस्वर० सवर्णे० । अन्यत्र वो(वीरयवौ स्वरे । स्वर० । ननु अडागमाभावे के माम् कथं न भवतीत्याह।
Page #96
--------------------------------------------------------------------------
________________
सारस्वते मथमवृचौ । अडागमाभावे आमोऽप्यमावःगले आम न भवतीत्यर्थः । शेष कण्व्यम् । घातुत्वादेर्लोपो न । हस्वताच न । किंतु स्रो० श्रीः। द्वित्वबहुत्ते । वोर्घातो० इय। एवं धी, ही, भी, प्रभृतयोऽपि स्त्रीलिङ्गा अनीबन्ता ईप्पत्ययरहिताः शब्दाः साध्याः। सुश्री, सुधी, सेनानी, ग्रामण्यादयः पुल्लिङ्गवत् । वेयुव इत्यत्र नित्यं खियामित्युक्तस्वात् स्त्रीवाचकत्वेऽपि मुश्रिये मुधिये इत्यादौ न विकल्पः । एवमूकारान्तो भू. शब्दः । भूः (म. ए.) स्रो० । भुवौ भुवः । बोर्धातोरियुवा स्वरे भूशब्दस्य तुभ्रम् चलने । उणादिको डू प्रत्ययः डकारष्टिलोपार्थः। भ्रमति चलतीति भ्रूः इवि अक्किबन्तत्वात् अधातुत्वाच्च वोर्धातोरियुवौ स्वरेति न भवति किंतु स्त्रीभ्रुवोरिति सूत्रेण उवादेशः । भ्रूः भ्रुवौ भुवः । भुवं भ्रुवौ भुवः । भुवा भ्रूभ्यां भूभिवेयुवा ब्रीभ्रुवो० । भुवै भृवे भ्रूभ्यां भूभ्यः। भ्रुवाः वः भूभ्यां भूभ्यः ।भुवाः भुवःवोः सुवां भूणाम् । भूवां श्रुवि भुवोः भूषु । इयुबंतत्वाद्वौ न हस्वता । हे भूः। यद्वा धौ परे तु भ्रूशब्दःखीवदिति केचित् तेन -हस्वाहे भूः । मुभूशब्दस्य धौ वा हस्वताः तेन मु, हे सुश्च । इत्यपि । वधू, जम्बू,वश्वादिशब्दानां नदीवत् पकिपा। परं सिविषये लो। वधूः वध्वौ वध्वः । उवम् । वधू वध्वौ वधूः । वध्वा । एवं घम, वन, जम्बू, कन्दू,कम्बू, यवागू, दिधिष, कडू, चंचू, कर्कन्धू करभोर प्रभृतयो ज्ञेयाः। स्वयम्भूममुखास्तु पुंवत् । ऋकारान्तो मातृशन्दस्वस्य पितृशब्दवत् प्रक्रिया। पञ्चसु इत्पर न परं शसि दीर्घ एव भवति, परस्त्रीलिङ्गत्वात् सोनः पुंस इति नवं न भवति।धौ धेर। एवं दुहित,यात, नतृशब्दाः । स्वसशब्दस्तु कर्तृशब्दवत् । स्तुरार । सेरा । शसि स्त्रीलिङ्गत्यानत्वाभावो विशेषः । स्वसः। तृतीयादौ स्वरादी ऋरम् । स्वर । है स्वसःधेिरर् । एवं पितृण्वस, मातृण्वस, ननान्दृशब्दाः शब्दः मुरैशब्दवत् । राः। रैस्मि । रायौ रायः । इत्पादिरैशब्दः पुंस्त्रीलिङ्गे वर्तते । तथा च अमरकोशे । अर्थरैविभावा नरि इति पुल्लिङ्के एवमुक्तः । अत्र तु स्त्रीलिडे एव मुक्तस्वचिन्त्यम् । गोशब्दः पुंवत् । ओरौ । गौः गावौं गावः। गां गावो गाः। गवा गोम्पा गोभिः । इत्यादि । अत्र गोशब्दो दशार्थवाची । एवं घोशब्दोऽपि । नौशब्दो ग्लौशब्दवत् । नौः नावौ नावः । इति स्वरान्तस्त्रीलिङ्गसाधनम् ।
अथ स्वरान्ता नपुंसकलिङ्गाः प्रदर्श्यन्ते । तत्राकारान्तः कुलशब्दः । तस्य प्रथमाद्वितीयैकवचने । अथ स्वरान्त नपुंसकलिङ्गसाधनम् । तत्र अकारान्तः कुलशब्दः । वस्प प्रयमादितीयकवचने । सूत्रम् ।
Page #97
--------------------------------------------------------------------------
________________
' स्वरान्तकीवलिङ्गमक्रिया ॥३॥
- अतोऽम् । अतः अम् । अकारान्तानपुंसकलिङ्गात्परयोः स्यमोरम्भवत्यधौ । अमो ग्रहणं लुग्व्यावृत्त्यर्थम् । अम्शसारस्य । कुलम्।
अतोऽम् । भव (पं. ए ) स्वर० । स्रो० । वस्मत्ययान्तं वा । अम् (म.. ए.) हसेपः । मध्ये अतोत्युः । ओऔ । एदोतोवः । अकारान्तानपुंसकलिङ्गा. त्परयोः स्यमोः सिअम् इत्येतयोरम् भवति अधौ । धेरर् भवतीत्यर्थः । ननु स्यमोम् क्रियतां कि अम् इत्यकारग्रहणेन सत्यं अजरसमित्यादिसाधनार्थम् । अमोअम्करणे हेतुमाह । अमो ग्रहणं लुग्व्यावृत्यर्थं अम् स्थाने पुनर्यत् अम्करणं तत् नपुंसकाद स्यमोटुंगिति सत्रनिषेधार्थम् । अयमर्थः। अकारात्परयोः स्यमोलुम भवतीति भावः। भनेन स्यमोरम | अम्शसोरस्य । मोनु० (म.द्वि..द्वि द्वि.) सूत्रम् ।
ईमौ। नपुंसकलिङ्गात्पर औ ईकारमापद्यते । अइए। कुले। . ईमौ । ई (दि. ए. अम्शसो० । मोऽनु । औ(म. ए.) साङ्के ।स्वर नपुंसकलिङ्गात्पर भी ईकारमापद्यते पामोति । दीर्घ ईकारस्तु वारिणी दधिनी इ. स्यादिरूपसिध्यर्थम् । अनेन भीस्थाने ईकारः । अइए (म.ब. (दि. ब.) सत्रम् ।
जशशसोः शिः। नपुंसकलिङ्गात्परयोर्जासोः शिर्भवति।शकारः सर्वादेशार्थः।
जसू शसोशिः । जस् च शस् च जस्शसौ तपोर्जस्शसोः (प.द्वि.) स्वर० । स्रो० । शि (प्र. ए.) स्रो० । नपुंसकलिङ्गात्परयोर्जस्शसो शिर्भवति । शिरित्यत्र शकारः सर्वादेशार्थः तेन सर्वस्य जसः शसच इर्भवति न त्वन्तस्य । तमेवाह ।
गुरु शिच सर्वस्य वक्तव्यः
षष्ठीनिर्दिष्टस्येत्यस्यापवादः गुरुः शिवेति । शकार इत् यस्य स शिदादेशः गुरुः शिव सर्वस्य बक्क
Page #98
--------------------------------------------------------------------------
________________
(१४)
सारस्व प्रथमवृचौ। . व्यः। गुरुः आदेशस्तु पुनः शिव शकारेत् आदेशः सर्वस्यैव भवति । गुरुरनेकाक्षरः 'प्रेरयङ्' इत्यादिकः । तथा शित् शकारेश्चय आदेशः स सर्वस्य आदेशिनः स्थाने भवति नत्वन्तस्प । अनेन जस्शसोः शिः। सूत्रम् ।
नुमयमः। नुम् अयमः। नपुंसकस्य नुमागमो भवति शौ परे । यम प्रत्यहारान्तस्य न भवति ।
नुमयमः । नुम् ( म० ए०) हसेपः । न यम् अयम् तस्य अयमः (प. ए.) स्वर ० । स्रो० । नपुंसकस्य नुमागमो भवति शौ परे। यम् प्रत्याहारो यस्य तस्य शब्दस्य नुमागमो न भवति । यथा अहानि चत्वारि इत्यादी।
मिदन्यात्स्वरात्परो वक्तव्यः । उकार उच्चारणार्थः। मकारः स्थाननियमार्थः । मिदन्त्यादिति । मित् मकारेत् आगमः अन्त्यात्स्वरात्परो वक्तव्यः । उकार उच्चारणार्थः । अनेन नुमागमः । सूत्रम् ।
नोपधाया। नान्तस्योपधाया दीर्घा भवति शौ परे धिवर्जितेषु पञ्चसु परेषु नामिच । नोपधाया इत्यत्र छन्दसि तु भवतीति नियमात्संधिः ॥ छन्दोवत्सूत्राणि भवन्तीति वचनात् । कुलानि । पुनरपि कुलम कुले कुलानि । शेषं देववत् । कुलेन कुलाभ्याम् कुलैः । कुलाय कुलाभ्याम् कुलेभ्यः । कुलात् कुलाभ्याम् कुलेभ्यः। कुलस्य कुलयोः कुलानाम् । कुले कुलयोः कुलेषु । हेकुल हेकुले हेकुलानि । एवं मूलफलपत्रपुष्पकुण्डकुटुम्बादयः । सर्वादीनामकारान्तानामन्यादिपञ्चशब्दव्यतिरिक्तानां प्रथमाद्वितीययोः कुलशब्दवत्प्रक्रिया । सर्व सर्वे सर्वाणि | पुनरप्येवम् । शेषं पूर्ववत्। सर्वेण सर्वाभ्याम् सर्वैः । सर्वस्मै सर्वाभ्याम् सर्वभ्यः।
Page #99
--------------------------------------------------------------------------
________________
स्वरान्तकी बलिङमक्रिया ॥ ३ ॥
(११)
सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः । सर्वस्य सर्वयोः सर्वेषाम् । सर्वस्मिन् सर्वयोः सर्वेषु । सर्व सर्वे सर्वाणि । अन्या - दीनां पञ्चानां विशेषोऽस्ति । अन्य सि इति स्थिते ।
नोपधायाः । नस्योपधा नोपधा तस्याः नोपधायाः (५० ए०) ङितां यट् 1 स्वर० नान्तस्य शब्दस्य उपधायाः ('अन्त्यात्पूर्वं उपधा ' इति संज्ञा ) सन्धिकथितलक्षणाया दीर्घो भवति नपुंसके शौ परे पुल्लिङ्गे विवर्जितेषु पञ्चसु वचनेषु नामि च नुट्सहिते आमि परे च । यथा पञ्चानाम् । अनेन उपधाया दीर्घः । कुलं कुले कुलानि । पुनरपि द्वितीयायाम् । कुलं कुले कुलानि । साधना प्रथमावत् । तृतीयादौ देवशब्दवत् । सम्बोधने समानाद्वेर्लोपोऽवातोः । हे कुल । द्विवचने म भए हे कुले बहुवचने जस्ासोः शिः । नुमयमः । नोपधायाः । हेकुलानि 1. एवं कुलशब्दवत् । मूलफलपुष्पपत्रकुण्डकुटुम्बज्ञानधनवनान्नादयः शब्दाः साध्याः । सर्वादयोऽपि नपुंसकलिङ्गे प्रथमायां द्वितीयायां च कुलशब्दवत् । सर्वं सर्वे सर्वाणि । तृतीयादौ पुल्लिङ्गवत् । अन्यादीनां प्रथमा द्वितीयैकत्वे विशेषः । सूत्रम् ।
शूत्वन्यादेः ।
इतु अभ्यादेः । अन्यादेर्गणात्परयोः स्यमोः इतुर्भवति । 1 शकारः सर्वादेशार्थः । उकार उच्चारणार्थः । वावसाने । इति पक्षे दत्वमपि भवति । अन्यत्-अन्यद् अन्ये अन्या नि । पुनरप्येवम् । शेषं सर्ववत् । अन्यतरत् - अम्यतरद् अन्यतरे अन्यतराणि । इतरत् - इतरद् इतरे इतराणि । कतरत् - कतरद् कतरे कतराणि । कतमत्- कतमद् कतमे · कतमानि । शेषं सर्ववद्रूपम् । प्रथमादयः कुलवत् । प्रथमं प्रथमे प्रथमानि ।
शूल्वन्यादेः । श्तु (म० ए० ] साङ्के० । अन्य आदिर्यस्यासौ अन्यादि - स्तस्मात् (पं.ए.) ङितिङन्स्येत्यकारलोपः । स्रो० | नुवम् । स्वर० । अन्यादेः । अन्य, अन्यतर, इतर, कतर, कतम, इत्याद्यन्या गणान्नपुंसकलिङ्गे वर्तमानात्पक्योः स्यमोः' इतु ' इत्यादेशो भवति । शकारः सर्वादेशार्थः । ' गुरुः शिच्च सर्वस्य
Page #100
--------------------------------------------------------------------------
________________
सारस्वते प्रथमवृत्ता। वक्तव्यः' इति न्यायात् उकार उच्चारणार्थः अनेन से स्थाने अमस्थाने च 'तु' इत्यादेशः। द्वित्वबहुसयोः कुलशब्दवत् । हेअन्यत् । तृतीयादौ सर्वादिवत् । एवम् अन्यतरत्, इतरत, कतरत, कतमत्, एतेऽपि शब्दाः साध्याः । जराया जरस् वेति। नास्ति जरा यस्य तत् अजरम् अजरसम् अजरे अजरसी अजराणि अजरांसि शेषं पुंवत् । अत्र यद्यपि क्रमेण पूर्वम् आकारान्तः सोमपाशब्दस्तदने इकारान्ता अस्थि, दधि, सक्थि, अक्षि, वारिशब्दास्तद्वदेव उकारान्ता मध्वादयस्तदने ईकारान्ता ग्रामण्यादयः तद्वदेव ऊकारान्ता यवल्वादयस्वदने अकारान्ताः कर्तृपमुखास्तदने ऐकारान्तः अतिरैशब्दस्तदने ओकारान्त उपगोशब्दस्तदने औकारान्त अतिनौशब्द इति क्रमो युज्यते । परमत्र केषुचित पुस्तकेषु क्रमवैपरीत्येन लिखितानि सन्ति । इकारान्तो नपुंसकलिङ्गोऽस्थिशब्दः । स्पमो. विषये। सूत्रम्।
नपुंसकात्स्यमोटुक् । नपुंसकलिङ्गात्परयोः स्यमो ग्भवति । अस्थि ।
नपुंसकात्स्यमोलक । नपुंसक (पं ए.) सिरन् । सवर्णे । सिच अम् च स्यमौ तयोः स्यमोः (प.द्वि.) स्पर० स्रो० । लुक्० (म० ए० ) हसेफ। नामिनोरः । अवर्णान्तवर्जानपुंसकलिङ्गात्परयोः स्पमोलक् भवति । अनेन स्य. मोर्लुक् । धौ विशेषमाह। रवणां नपुंसके धौ वा गुणो वक्तव्यः इश्च उश्च ऋश्च तेषां वणाम् । उक्तं हि । संबोधने तूशनसस्त्रिरूपं, सान्तं तथा नान्तमथाप्यदन्तम् । माध्यन्दिनिर्वष्टि
गुणं विगन्ते, नपुंसके व्याघ्रपदां वरिष्ठः ॥३१॥ इउण ऋलक। इति पाणिनीयानामिकूप्रत्याहारः।हे. ' अस्थे-हेअस्थि ।
वणां । इश्च उश्च ऋश्च स्वरः तेषां वृणां इकारोकारऋकाराणां नपुंसकलिङ्गाविषये धौ स्थाने वा गुणो वक्तव्यः । नपुंसकात् स्यमोटुंगिवि घिलोपे विहिते इकारस्य एकारो गुणः, हेशब्दस्य माक् प्रयोगः । अत्र शिष्टसंमतिमाह । उक्तंच वृद्धः। सम्बोधने इति । तुइत्यवधारणे माध्यंदिनिराचार्य उशनसः उशनस्शदस्य
Page #101
--------------------------------------------------------------------------
________________
: स्वरान्तलीवलिङ्गमक्रिया ॥३॥
(१७) संबोधते आमन्त्रणे सिविषये त्रिरूप रूपनयं वष्टि अभिलपति वाल्छति, कथयति) कि त त्रिरूपम्। सान्तं सकारान्तं षिविषये विकल्पेन हे उशनः, तथा नान्तं हे उशनन्, तथा अदन्तमकारान्वं हे उशन इति । तु पुनः गन्ते इकारोकारकारान्ते नपुंसके गुणं पंष्टिः कथयति । प्रक्रियाकौमुद्याम् इउकाल एवे इक्संज्ञाः। 'यथा हे अस्ये हे अस्थि हे वारे हे वारि, हे मधो हे मधु, हे कर्तृ हे 'कः। कर्यभूवी माध्यंदिनिः। ध्यानपदा व्याघ्रपदगोत्रीयविभाणी मध्ये वरिष्ठो गरिठः, श्रेष्ठः। (म०वि०वि०वि० ) ईमौ इति औस्थाने है। सूत्रम् ।
नामिनः स्वरे ॥ नाम्यन्तस्य नपुंसकस्य नुमागमो भवति विभक्तिस्वरे परे । अस्थिनी अस्थीनि । पुनरप्येवम् ।
नामिनः स्वरे । नामिन् (१०ए० ) स्वर । सोकावर (स.ए.)अइए। नाम्यन्तस्य नपुंसकस्य नुमागमो भवति स्वरे परे । पत्र विमतिसंबन्ध्येव स्वरो प्रास तेन दधि मानयेत्यत्र न नुम् । अनेन नुमागमः । स्वर० । बहुत्ले कुलवत् जश्शलोः शिः। नुमयमः । नोपधाया इति दीर्घले इकारस्य ईकारः। तृवीयादी इंसादाविशेषः । स्वरादौ सूत्रम् ।
अच्चास्थ्नां दादोअत् चेत्यव्ययम् । अस्थ्यादीनां ठादौ नुमागमो भवति । इकारस्य चाकारादेशो भवति टादौ स्वरे परे। शसादौ इति पाठेतुशस आदिर्यस्य सशसादिः टादिः। शसादावित्यतगुणसंविज्ञानोबहुव्रीहिः । यथाचित्रगुर्बहुधनः।
अचास्थ्नाटादौ । अत् (म.ए.) इसेप० । च (म.ए.) अन्य। स्वोचभिः शुः । स्वर० । अस्थि (प.ब.) अश्वास्थ्नामिवि नुमागमः इकारस्य अकारः अल्लोप: स्वरे । स्वराय आदिर्यस्यासौ यदिस्तस्मिन् (स.ए.) से रौडिन् । टिलोपः। स्वर० । कचित्तु 'शसादौ' इवि पाठः । तत्र शस् मादिर्यस्प सशसादिः शसोऽप्रत अर्थात् अदिः । यद्वा गौणत्वे पियास्थ्नः शुनकान, मिया वधूंध पुरुषान् इत्यादि प्रयोगसिद्धयर्थ शसो ग्रहणं युक्तम् । अस्थ्पादीनामस्थिदघिसक्थ्यशिशब्दानांगदौ स्वरे परे नुमागमो भवति इकारस्य च अकारः। अनेन स्वरादौ सर्वत्र नुस, इकारस्य च अकारः नामिनः स्वरे इत्यनेनैव चेनुम् क्रियवे
बदा इकाराभावे नाते 'निमिचापाये नैमिचिकस्याप्यपायः' इति नुम् लोपःस्या " इत्तोऽवास्थ्नामिति नुम्करण पुनरुतये न । सूत्रम् ।
अल्लोपर स्वरेऽम्वयुक्ताच्छसादौ । नान्तस्योपधाया अकार
३
Page #102
--------------------------------------------------------------------------
________________
२९८)
सारस्वते प्रथमवृत्तौ। स्य लोपो भवति शसादौ स्वरे परे तद्धिते ईपि ईकारे च । मकारवकारान्तसंयोगादुत्तरस्य न भवति । अम्वयुक्ताच्छसादावित्यत्रातद्गुणसंविज्ञानो बहुव्रीहिः। लम्बकर्ण इतिवत् । अतः शसोऽपि हरणम् । अस्थ्ना अस्थिभ्याम् अस्थिभिः। अस्थने अस्थिभ्याम् अस्थिभ्यः। अस्थनः अस्थिभ्याम् अस्थिभ्यः । अस्थनः अस्थ्नोः अस्थनाम्।
अल्लोपः स्वरे० । अल्लोपः (प्र. ए.) स्रो० । स्वर (स० ए०) अइए अम्बयुक्तात, म् च वश्च म्बौ ताभ्यां युक्तः संयोगः म्वयुक्तः न म्वयुक्तः अम्वयुक्तः तस्मात् (पं० ए०) सिरद । सवर्णे । पश्चादेदोतोतः । शस् आदिर्यस्य , स शसादिः तस्मिन् (स. ए.) सौडित् । चपाच्छःशः । सिद्धम् । अत्र तु गदौ स्वरे परे एव अकारस्य लोपो भवति शसग्रहणं तु भियास्थनःशुनकान् पश्य इत्या दिप्रयोगसिद्धयर्थं तस्य नकारान्तस्योपधाया उपधाभूतस्य अकारस्य लोपो भवति शसादौ स्वरे परे । मकारवकारसंयोगादुत्तरस्याकारस्य लोपो न भवति । यथा आत्मनः।आत्मना । यज्वनः। यज्वना । अनेन स्वरादौ अकारलोपः। स्वर० । अस्थना अस्थिभ्यां अस्थिभिः । अस्थने । ौ नान्तस्य अल्लोपः। विशेषमाह । सूत्रम् ।
वेड्योः । वेत्यव्ययम् । ईड्योः परयोर्वा अकारस्य लोपो भवति । अस्थिन-अस्थानि अस्थ्नो अस्थिषु । . ' वेड्योः । वा (म. ए.) अव्य० । ईश्च डिच ईडी तयोः (स.द्वि.) इयं० स्वर० । स्रो० । पश्चादइए । नान्तस्य नकारान्तस्य शब्दस्य ई इति औस्थाने जाते ईकारे परे चै च सप्तम्येकवचने परे वा अकारस्य लोपो भवति । ईकारे परे तु अह्री अहनी इत्यादौ ज्ञेयम् ।ौ परे अनेन वा अल्लोपः । अस्थ्नि अस्थनि । एवं दधिसक्थ्यक्षिशब्दाः । दधि दधिनी दधीनि २। दना दधिभ्यां दधिभिः। दनि, दर्धान । एवं सक्थिशब्द ऊरुवाची । सक्थि सक्थिनी सक्थीनि अतिशब्दो नेत्रवाची । अति अक्षिणी अक्षीणि २ । अक्ष्णा अक्षिम्यां अतिभिः । इत्या दि । ईकारान्तो प्रामणीशब्दः । सूत्रम् । नपुंसकस्य ।। नपुंसकस्य इस्वो भवति खरादौ । नामिनः स्वरे इति नुमागमः। ग्रामणि ग्रामणिनी ग्रामणीनि । पुनरप्येवम्। नपुंसकस्य। नपुंसक (प. ए.) उस् स्य। नपुंसकलिङ्गे वर्तमानस्य दीर्घस्व
Page #103
--------------------------------------------------------------------------
________________
स्वरान्तक्कीबलिङ्गप्रक्रिया ॥ ३ ॥ (९९) रान्तस्य शब्दस्य सर्वविभक्तिषु इस्वो भवति। ग्रामणि (प० ए०) अनेन सर्वत्र इस्वः। ई इत्यस्य इ । नपुंसकात्स्यमो क् (प० द्वि.) (दि० द्वि०) हस्व० । ईमौ । नामिनः स्वरे । स्वर० (१० ब०)(द्वि.ब.) इस्वः । नुमयमः । नोपधायाः । तृतीयादौ हूस्वत्वे कृते हसादावविशेषः स्वरादौ तु विशेषः । श्लोकः ।
एक एव हि यः शब्दस्त्रिषु लिङ्गेषु वर्तते ॥ . . एकमेवार्थमाख्याति युक्तपुंस्कं तदुच्यते॥ एक एवेति । या कश्चिद् एक एव शब्दः आप्मत्यपादिरहितः सन् त्रिषु लिङ्गेषु पुंस्त्रीनपुंसकेषु वर्तते, एकमेव अर्थम् आख्याति वक्ति एकार्थवाचक एवं भवति तदाषितपुंस्कमुच्यते । ततः किं कर्तव्यमित्याह ।।
दादावुक्तपुंस्कं पुंवदा ॥ उक्तपुंस्कं नाम्यन्तं नपुंसकलिङ्गं टादौ स्वरे परे पुंवद्वा भवति ।
पीलुईक्षः फलं पीलु पीलुने न तु पीलवे ॥
वृक्षे निमित्तं पीलुत्वं तजवं तत्फले पुनः॥ . ग्रामण्या-प्रामाणिना ग्रामणिभ्याम ग्रामणिभिः। ग्रामण्ये . ग्रामणिने ग्रामणिभ्याम् ग्रामणिभ्यः। ग्रामण्य-ग्रामणिनः ग्रामणिभ्याम् ग्रामणिम्यः । ग्रामण्या ग्रामणिनः ग्रामण्योः ग्रामणिनी ग्रामण्याम् ।नुमन्तस्यामि दीर्घः। ग्रामणीनाम् । ग्रामण्याम्-ग्रामणिनि ग्रामण्यो यामणिनोः ग्रामणिषु । हेग्रामणे-हेग्रामणि हेग्रामणिनी हेग्रामणीनि । आकारान्तो नपुंसकलिङ्गः सोमपाशब्दः । नपुंसकस्येति इस्वः। अतोऽम् । सोमपं । सोमपे । सोमपानि । हे सोमप। शेषं कुलशब्दवत् । इकारान्तो वारिशब्दः । वारि। वारिणी। वारीणि । पुनरप्येवम्। वारिणा।वारिभ्याम्ावारिभिः । वारिणे । वारिभ्याम् । वारिभ्यः। वारिणः। वारिभ्याम्। वारिभ्यः। वारिणः।वारिणो वारीणाम्। वारिणि वारिणो वारिषु। हेवारे। हेवारि। हेवारिणी। हेवारीणि।
Page #104
--------------------------------------------------------------------------
________________
(१००)
सारस्वते प्रथमवृत्तौ। टादावुक्तपुंस्कं पुंवदा । यदि (स०ए० ) हेनरी डिट डिवाहिलोपर उक्तपुंस्क (म० ए०) पुंवर (म० ए०) वा (म० ए०) उक्तः पुमान पुडिको पेन वदुतपुंस्कम् । अर्थरूपाभ्यां तुल्याकारो यः शब्दः पुंसि नपुंसके च वर्तमानः स उक्तपुंस्कः । तथावस्थितं निर्दिष्टपुंल्लिङ्गम् एवंभूतं नाम्यन्वं नपुंसकं टादौ स्वरादौ विभक्तो परवः पुंवदा भवति नपुंसकलिङ्गेऽपि वा पुल्लिङ्गवत् स्यात् । अनेन तृतीयादौ वा इस्वःस्वाभावे सेनानीशब्दवत् । य्वौ वा इति यकारे इस्खत्वे ना. मिनः स्वरे इति नुमागमः । ग्रामण्या ग्रामणिना प्रामणिम्यां ग्रामणिमिः । प्रामग्ये प्रामणिने । आमि पुंवद्भावे एकस्मिन् पक्षे वा य्वौ । प्रामण्यां । द्वितीयपक्षे ' सेना न्यादीनां वामो नुट् ' इति नुटि कृते नामीति दीर्घत्वं नपुंसकपक्षे 'नामिनः स्वरे' इति नुमि कृते नुडाम इति सूत्रेण नुगेऽभावे नामीवि दीर्घत्वं न । तेन 'नुमन्तस्यामि' इति दीर्घः। पक्षयेऽपि प्रामणीनाम्' इत्येव रूपसिद्धिःपरंनुडाम इति नुटो नित्यत्वानामिनः स्वरे इति न भवति । ववो 'नुमन्तस्यामि दीर्घः' इत्यपि व्यर्थमेव, पुनश्चिन्त्यम् । उक्तं च हैमव्याकरणे अनामस्वरे नोन्तः । ग्रामण्यां ग्रामणिनि, प्रामण्योः प्रामणिनोः, ग्रामणिषु । एवं सुधि कुलं तेन मुश्रिणा मुश्रिया, मश्रिणे सुश्रिये, एवं पटुने पव्वे इत्यादि । एवं सेनानिमुधियवलुभमुखाः। आकारान्तः सोमपाशब्दस्तस्य नपुंसकस्पेति सूत्रेण इस्वे कृते प्रथमाद्वितीययोः कुलशब्दवत् । (प्र० ए०) अवोऽम् । सोमपं ( म०वि०) सोमपे। ईमौ । (म.ब.) जश्शसोः शिः । नुमयमः । नोपधायाः । सोमपानि । पुनरपि द्वितीयायां सोमपं सोमपे सोमपानि । टादौ नपुंसकस्येति इस्वे कृते टेन । अइए। सोमपेन सोमपाभ्यो । अनि । सोमपैः। भ्यः । सोमपाय सोमपाभ्यां सोमपेभ्यः। सोमपात सोमपाभ्यां सोमपेभ्यः । सोमपस्य सोमपयोः सोमपानाम् । सोमपे सोमपयोः सोमपेषु । सम्बोधने नपुंसकस्पति हस्खे कृते कुलशब्दवत् । समानाडेलोपोऽधातोः । सोमपा. शब्दस्य उक्तस्कत्वेऽपि नाम्यन्तत्वाभावात् तृतीयादी स्वरादौ वा पुंवत् रूपाणि न भवन्ति । इकारान्तो वारिशब्दः । प्रथमाद्वितीययोरस्थिशब्दवत् वारि वारिणी वारीणि २। तृतीयादौ 'नामिनः स्वरे' इति नुमागमः । हों। स्वर० । वारिणा वारिभ्यां वारिभिः । वारिणे वारिभ्पां वारिभ्यः । वारिणः वारिभ्यां वारिभ्यः । वारिणः वारिणोः। आमि नुडामः । नामीति दीर्घः । वारीणाम् । वारिणि वारिणोः वारिषु । सम्बोधने 'वणां नपुंसके धौ वा । 'वारि हेवारे इत्यादि। शेषं सुगमम् । ऐकारान्तः सुरैशब्दा, अतिरैशब्दश्च । नपुंसकस्येति इस्वे कृते वारिशब्दवत् ।
इखादेशे संध्यक्षराणामिकारोकारौ च वक्तव्यौ ॥ सुष्टु
Page #105
--------------------------------------------------------------------------
________________
स्वरान्तलीबलिङ्गप्रक्रिया ॥३॥ (१०१) रायो यस्य तत् सुरि सुरिणी सुरीणि । पुनरप्येवम् । सुरिणा-सुराया । हेसुरे-हेसुरि हेसुरिणी हेसुरीणि । उकारान्तो मधुशब्दः । मधु मधुनी मधूनि । पुनरप्येवम् । स्वरादौ 'नामिनः स्वरे' इत्यादि। ऋकारान्तः कर्तृशब्दः। कर्तृ कर्तृणी कर्तृणि । पुनरप्येवम् । हेकर्तः-हकर्तृ हेकतृणी हेकर्तणी । कर्ता-कर्तृणा इत्यादि । शोभना द्यौर्यस्य तत् सुद्य सुधुनी सुयूनि । हेसुद्यो-हेसुद्यु हेसुद्युनी हेसुयूनि । सुधुना-सुघवा इत्यादि सर्वमुन्नेयम् ॥
इति स्वरान्तनपुंसकलिङ्गप्रक्रिया ॥३॥ अथ हसान्ताः पुल्लिङ्गाः प्रदश्यन्ते । तत्र हकारान्तो अनडुहशब्दः । अनडुहू सि इति स्थिते।
हुस्वादेशे सन्ध्यक्षराणामिकारोकारौ वक्तव्यौ । मुष्ठ राः धनं पस्प तव सरि। सरि सुरिणी सुरीणि पथमा, द्वितीया च । मुरिणा मुराया, सरिभ्यां सरिभिरित्यादि । एवं मुष्ठ नौर्यस्य तत् सुनु । मुनु सुनुनी सुनूनि प्र० वि० । सुनुना सुनावा । सुनुने सुनावे । इत्यादि । उकारान्तो मधुशब्दः । स च चैत्रमासवाची, वसन्तवाची, मधुदैत्यवाची च पुल्लिङ्गो भवति । क्षौद्रमद्यमकरन्दवाची तु नपुंसकलिङ्गो भवति अतएवार्थभेदत्वादुक्तपुंस्कत्वं न । किंतु तस्य वारिशब्दवत् साधना । एवम् उकारान्तो वस्तुशब्दः । वस्तु वस्तुनी वस्तूनि प० द्वि० । वास्तु । वास्तुनी वास्तूनि प० द्विाअम्बुअम्बुनी अम्बूनि प० द्वि० सानु सानुनी सानि म जानु नानुनी जानूनि पवि० ऊकारान्तः खलपू शब्दःजस्व इत्यादि । कर्तृशब्दस्य प्रथमादित्तीययोः अस्थिशब्दवत् । कर्तृ कर्तृणी कर्तृणि म० दि० तृतीयादौ स्वरादौ उक्तपुंस्कत्वाद् रूपद्वयम् । तत्र एकत्र पुंवत् तत्र करम् । अन्यत्र 'नामिनः स्वरे' इति नुमागमः। का कर्तृणा। कर्तृणे करें । कर्तृणः कर्तुः। कर्तृणोः कत्रोंः । कर्तृणि कर्वरि घौ वा गुणोऽर् । हे कर्तः हे कर्तृ। शेष कण्व्यम् ।
ओकारान्त उपगौशब्दः । औकारांतोऽतिनाशब्द: पूर्ववत् । इति स्वरान्तनपुसंकलिसा धन प्रक्रिया ॥ ३ ॥ अथ हसान्तपुल्लिङ्गसाधनं किंचिद्दुच्यते । वत्र प्रथम हान्तान् दर्शयति । हकारान्तोऽनशब्दः । तस्य नामसंज्ञायां सत्यां स्यादयो विभक्तयो दीयन्ते । ततः। सूत्रम् ।
Page #106
--------------------------------------------------------------------------
________________
(१०२)
सारस्ववे प्रथमवृचौ। पञ्चस्वनह आमागमो वक्तव्यः॥पञ्चस्वनडुह आमागमो भवति।
पञ्चस्वनडुह आमागमो वक्तव्यः । चतुराम शौ च इति सूत्रेण वा इति । केचित्तु अनडुहश्चेति सूत्रेण अनडुहूशब्दस्य स्यादिषु पञ्चसु वचनेषु शौच आम् आगमो भवति अनेनागममिच्छन्ति स्त्रीलिङ्गे च विकल्पेन आगममिच्छन्ति । अनहाही । अनडुही इति । अनेन पञ्चम आम् 'मिदन्त्यात्स्वरासरो वक्तव्यः । ' इति । हु+आ उवम् । स्वरसूत्रम् ।
सावनडुहः। अनडुहशब्दस्य सौ परे नुमागमो भवति ।
सावनडुहः। सि (स. ए.) डेरौ डित् । टिलोपः । स्वर० । अनडुङ् (प. ए.) स्वर० । लो। औआत् । सिद्धम् । वृत्तिः कण्ठ्या अनेन सौ परे नुमागमः । हस्य पूर्व न हसेपः । सूत्रम् ।
संयोगान्तस्य लोपः॥ संयोगान्तस्य लोपो भवति रसे पदान्ते च । हलेपः सेलोपः । नुम्विधिसामर्थ्याहत्वाभावः । अनड्डान अनड्डाही अनड्डाहः । अनड्राहम् अनड्डाही अनडुहः । अनडुहा ।
संयोगान्तस्य लोपः। संयोगस्य अन्तः संयोगान्तः तस्य (१० ए०), स्स्य । लोप( म० ए०)स्रो० । संयुक्ताक्षरस्य योऽन्तः संयुक्तानामक्षराणां योन्त्यो वर्णस्तस्य लोपो भवति रसे पदान्ते च । चकारात्, रकारात् अग्रे संयोगान्तस्य लोपो न भवति 'रात्सस्य लोपः' इति सलोपस्यैव नियमात् । कटचिकीर्ष इत्यादी पतइति अलोपे रेफादग्रेसकारस्य लोपो भवति कटचिकी। परं' ऊ 'अत्र ज' कारलोपस्यैव नियमात् यथा ऊ ऊर्ग ऊजौँ ऊर्जः अनेन सौ परे हकारस्प लोपः अनडान् इति सिद्धम् । अत्र नुमविधानसामदेिव 'वसारसे' इति दत्वं न भवति । यद्वा कृतेऽपि दकारे संयोगान्तस्य लोपान रूपभेदः । अनः शकटं वहतीति अनड्डान् वृषभः । वह किबनसो डच इति स्वरादौ स्वर० । धौ तु । सूत्रम् ।
धावम् ॥ अनडाब्दस्य धौ परे अमागमो
भवति। हे अनडुन हेअनड्डाही हे अनड्डाहः । धावम् । धि (स. ए. ) डेरौ डित् । टिलोपः । स्वर० । अम् (म० ए०, इसेपः । पश्चात् औ । स्वर० । अनहुहशब्दस्य धौ परे अमागमो भवति । आमोऽपवादः । अनेन अम् । मिदन्त्यासावनडह इति नुम् । इसेपः। संयोगान्व
Page #107
--------------------------------------------------------------------------
________________
हसान्तलिङ्गमक्रिया ॥ ४॥ (१०३ ) स्य लोपः। द्वित्वबहुत्वयोरामागमः । उवम् । स्वर० । द्वितीयादौ स्वर० । हसादौ सूत्रम् ।
वसां रसे॥वस स्त्रंस ध्वंस् भ्रंस अनडु इत्येतेषां रसे पदान्ते . च दत्वं भवति ।अनडुद्भयाम् अनडुद्धिः। अनडुहे अनडुद्याम् अनडुयः। अनडुहः अनडुयाम् अनडुद्भयः। अनडुहः अनडुहोः अनडुहाम् । अनडुहि अनड्डुहोः। खसे चपा झसानाम् । अनडुत्सु । गोदुहशब्दस्य भेदः।
वसारसे । वस् (१० ब०)स्वर । मोनु गरसे ( स०ए०)अइए । सिद्धम् । वसामिति बहुवचननिर्देशाद् वसादयः। वस् इति कसुमत्ययस्य वस् । विदेवा वस् इत्यपि वस् । संस्ध्वंस् अधःपतने । अनशब्दो वृषभवाची । एतेषां रसे पदान्ते च 'पर' दत्वं भवति षष्ठीनिर्दिष्टस्यादेशोन्त्यस्य अनेन हस्य दः भकारादौ स्वर० । सुपि 'खसे चपा झसाना' दस्प तः। स्वर । सिद्धोऽनडुशब्दः। संसध्वंसोस्तु सकारान्तावसरे उखासत् उखालसौ । उखासद्याम् । एवं पर्णध्वत् । हकारान्तत्वेऽपि अनडुशब्दापेक्षया गोदुशब्दस्य भेदः कश्चिद्विशेषोऽस्ति । गां दोग्धीति गोधुक् । दुमपूरणे गोपूर्व किप्पत्ययान्तः । सूत्रम् ।
दादेषः ॥ दादेर्धातोर्हकारस्य घत्वं भवति । धातोझसे परे ' नामश्च रसे पदान्ते च । गोदु सि इति स्थिते। . दादेवः।दादकार आदिर्यस्य स दादिस्तस्य दादि (१० ए०) डिविडस्प। स्रो०।घ (म० ए०) लो० । नामिनो रः । जलतुम्बि० । सिद्धम् । दादेरिति दकारादेर्धातोहंकारस्य घत्वं भवति झसे परे नान्नस्तद्विकारस्य रसे परे अथवा पदान्ते विषये । अनेन सकारादौ सुपि च हस्य घः। सूत्रम् ।।
आदिजबानां झभान्तस्य झभा स्ध्वोः ॥धातोभान्तस्या दो वर्तमानानां जवानां झभा भवन्ति सकारे ध्वशब्दे च परे नानश्च रसे पदान्ते च।
आदिजबानामिति । आदौ वर्तमाना जबा आदिजबास्तेषां (१० ब०) नुडामः । नामि । स्वर०। मोनु० । झमोन्ते यस्य स झमान्तस्तस्प (१० ए०) स्स्स्य।झम (म० ब०) सवर्णे। लो। स् च ध्व्च स्वौतयोः (स० वि०) स्वर० स्रो० । सिद्धम् । झमान्वस्य धातोः आदौ वर्तमानानां जबानां झमा भवन्ति । नड
Page #108
--------------------------------------------------------------------------
________________
( १०४ )
सारस्वते प्रथमवृत्ती |
दबानां क्रमेण झघभा भवन्ति सकारे ध्वे च परे । आख्याते आत्मने पदे से, ध्वे ध्वंसंबन्धिनः परे नाम्नश्च रसे पदान्ते च । केचित्तु जस्तीति जप् जभौ नभः इत्यादौ प्रयोगे जकारस्य झकारासंभवात् आदिजबानां झभान्तस्य झमासवाः इत्येवं सूत्रं पठन्ति अनेन यत्र रसमत्याहारस्तत्र दस्य धः । सूत्रम् ।
वावसाने || अवसाने वर्तमानानां झसानां जबा भवन्ति
॥ चपा वा ।
वावसाने | वा (म० ए० ) अव्य० | अवसान (स० ए० ) अइए । सव० । सिद्धम् । अग्रे वर्णानामभावोऽवसानं तस्मिन्नवसानेऽन्ते वर्तमानानां समानां जबा भवन्ति पक्षे विकल्पेन चपा भवन्ति । अवसानलक्षणमाह सूत्रम् । विरामोऽवसानम् ॥ वर्णानामभावोऽवसानसंज्ञः स्यात् । गोधु
- गोधुग् गोदुहाँ गोदुहः | गोदुहम गोदुहौ गोदुहः । गोदुहा | भकारादौ 'दादेर्घः' इति घत्वे कृते आदिजबानामित्यनेन दकारस्य धकारे कृते झबे जबाः । गोधुग्भ्याम् गोधुग्भिः । गोदुहे गोधुग्भ्याम् गोधुग्म्यः । गोदुहः गोधुग्भ्याम् गोधुग्भ्यः । गोदुहः गोदुहोः गोदुहाम् । गोदुहि गोदु होः । गोधुघ् सुप् इति स्थिते • खसे चपा झसानाम्' इति ककारः । पश्चात् ' विलात्पः सः कृतस्य ' इति षत्वम् ।
विरामोऽवसानम् । सुगमम् एतद् । अनेन सौ धौ च रूपद्वयं विधाय हसेप इति सिलोपे कृते एकत्र घस्य कः अन्यत्र गः । स्वरादौ स्वर० । सकारा विभक्तौ तु दादे इति घस्वे कृते आदिजनानामिति दस्य धः । ' झमे जबाः' इति घस्य गः । स्वर० । सुपि दादेर्घः । आदिजबानाम् । खसे चपा झसानाम् । किलात्षः सः कृतस्येति षत्वम् ।
कषसंयोगे क्षः ॥ ककारषकारसंयोगे क्ष इत्यक्षरं भवति । गोधुक्षु । हे गोधुक हे गोधुग हे गोदुहौ हे गोदुहः । मधुलि - हशब्दस्य भेदः ।
कषसंयोगे क्षः । ककारषकारसंयोगे क्षो भवति । गोधुक्ष्विति सिद्धम् । लिहू
Page #109
--------------------------------------------------------------------------
________________
इसान्तलिङ्गमक्रिया ॥४॥ भास्वादने मधुपूर्वः ! विप्मत्ययः । मधु मकरन्दं पुष्परसं लेडीति मधुलि भ्रमरः । मधुलिशब्दस्य रसे पदान्ते च विशेषः । सूत्रम् ।
होढः॥धातोर्हकारस्य ढत्वं भवति झसे परे नानश्च रसे प दान्ते च । वावसाने।मधुलिट्-मधुलिड् मधुलिहौ मधुलिहः। मधुलिहम मधुलिही मधुलिहः । मधुलिहा मधुलिडूभ्याम् मधुलिभिः । होढः । खसे चपा झसानाम् । हे मधुलिट् हे मधुलिड् हे मधुलिहौ हे मधुलिहः । इत्यादि । मित्रगुहशब्दस्य भेदः।
होढः ।। (१० ए०) स्वर० । स्रो० । हबे । उओ। सिद्धम् । धातुसंबन्धिनो हकारस्प झसे परे दत्वं भवति नान्नश्च नामवं पाशस्य रसे परे पदान्ते च उभयोः (म० ए०) पद्धपम् ।उभयत्रापि इस्य दाहसेपः ।वावसाने। एकत्र - न्यत्र डः । स्वरादौ स्वर । भकारादौ होट इति ढवे झमे जबाः । ढस्य डा। स्वर सुपि होढः। खसे चपाः । ढस्य टः । स्वर० । मधुलिट्स इत्यत्र कचिदपदान्तेऽपि पदान्तताश्रयणीयेति न्यायात् टोरन्त्यादिवि सूत्रेण सस्प षत्वाभावः। हकारान्तानामपि हुहादीनां वाक्यान्तरेण विशेषमाह ।
दुहादीनां घत्वढले वा ॥ द्रुह मुह सुइ निह इत्येतेषां हकारस्य घत्वढत्वे वा भवतः धातोझसे परे नानश्च रसे पदान्ते च । वावसाने। मित्रधुम् मित्रधुक्-मित्रवड्-मित्रध्रुट मित्रहहौ मित्रद्रुहः। मित्रहम् मित्रही मित्रद्रुहः । हेमित्रधुग-हेमित्रभुक्-हमित्रध्रुड्-हमित्रध्रुट । मित्रQहा मिऋग्भ्याम्-मित्रधुड्भ्याम् मित्रधुग्भिः-मित्रधुद्धिः इत्यादि। तथा तत्त्वमुद्दाब्दः । तत्त्वे मुह्यतीति तत्त्वमुक्-तत्त्वमुग्तत्त्वमुड्-तत्त्वमुद् तत्त्वमुही तत्त्वमुहः। तत्त्वमुहम् तत्त्वमुही तत्त्वमुहः। हेतत्त्वमुक्-हेतत्त्वमुग्-हेतत्त्वमुड्-हेतत्त्वमुट् इत्यादि।भारवाहाब्दस्य भेदः । होढः। वावसाने। मारवाट भारवाड् भारवाहोभारवाहः।भारवाहम् भारवाही। दुहादीनां घत्वढत्वे वा। दुहादीनामिति । गुह् मुह स्निह, स्नुहारसे पदा.
Page #110
--------------------------------------------------------------------------
________________
सारस्वते प्रथमवृत्तौ । 'न्ते च घत्वं ढत्वं वा भवति । विकल्पेन धत्वे कृते द्वितीयपक्षे ढत्वं भवति । वह .जिघांसायो, मुह वैचित्ये, स्नु उद्विरणे, निह पीतौ उद्विरणे च णश् अदर्शने, एते इहादयः। अत्र ह्रहो दकारादित्वात् दादे इति प्राप्तस्य धत्वस्य विकल्पः। अन्येषां तु अमाप्तस्य विकल्प इत्यर्थः । मित्रं द्रुह्यतीति मित्रधुक मित्रहह (चत्वारि रूपाणि सर्वत्रापि प्र०ए०) रूपद्वये दादेघः इति घ । रूपये च होठ इति ढः। आदिजबानामिति सर्वत्र हस्थाने ध्रु हसेपः । वावसाने । घस्य यथासंख्य कगौ। ढस्प च टडौ । मित्रध्रुक् १ मित्रधुम् २ मित्रभुद ३ मित्रड् ४ एवं सिविषये रूपचतुष्टयम् । मित्रहहौ मित्रहहः । भकारादौ सुपि च रूपद्वयं तत्र एकत्र ढवे कृते आदिजबानामिति हइत्यस्य च भकारादौ झबेजबाः । घस्य गः ढस्य च डा। मित्र ध्रुग्भ्यां मित्रभुइभ्यां मित्रभुग्भिः मित्रभुङ्गिः । मुपि खसे चपाइति घस्य का ।दस्य च टः । कत्वे किलापः सः। कषसंयोगे क्षः। मित्रधुन । उसे स्वर० 1 मित्रधुझ । धौ सिवत् । एवं तत्त्वमुह, पुत्रसिह,क्षीरस्नुहोऽपि साध्याः।तर पति मुशतीति तत्त्वमुद् तत्त्वमुइ। वचमुक । वचमुग भारवाश-दस्य द्वितीयाबहुवघने सूत्रम् । वाहो वौ शसादौ स्वरे ॥ वाहः वः औ शसादौ स्वरे । वाहो वाकारस्योकारादेशो भवति शसादौ स्वरे परे । भारोहः । भारौहा भारवाड्भ्याम् भारवादिः । वाह इत्यादि सुगमम् । श्वेतवाहादिषु विशेषमाह । श्वेतवाहुक्थशास् पुरोबर अवयाजांडस् रसे पदान्ते चेति वक्तव्यम्॥डित्त्वाहिलोपः अत्वसोः सौ। श्वेतवाः श्वेतवाही श्वेतवाहः । श्वेतवाहम् श्वेतवाही श्वेतवाहः । अत्र वाहो वौशसादौ स्वरे वेति केचित् । श्वेतौहः । श्वेतौहा-श्वेतवाहा श्वेतवोभ्याम् श्वेतवोभिः। श्वेतोहे-श्वेतवाहे श्वेतवोभ्याम् श्वेतवोभ्यः । श्वेतौहा-श्वेतवाहः श्वेतवोभ्याम् श्वेतवोभ्यः । श्वेतौहा-श्वेतवाहः श्वेतौहोः श्वेतवाहोः श्वेतोहां-वेतवाहाम् । श्वेतौहि-श्वेतवाहि श्वेतौहोः श्वेतवाहोः श्वेतवःसुश्वेतवस्तु । अवयाः श्वेतवाः पुरोडाथैते कतदीर्घाः संदौ निपात्यन्ते । चकारादुक्थशा इति केचित् । हे श्वे
Page #111
--------------------------------------------------------------------------
________________
इसान्तपुंलिङ्गमक्रिया ॥ ४ ॥
(१०७)
तवाः वोत कचित् हे श्वेतवः हे श्वेतवाहौ हे श्वेतवाहः । श्वेतमासनं वहतीति श्वेतवाः इति व्युत्पत्तिः । उक्थशाः उक्थशासौ उक्थशासः । उक्थशासम् उक्थशासौ उक्थशासः । उक्थशासा उक्थशोन्याम् उक्थशोभिः । उक्थशासे उक्थशोभ्याम् उक्थशोभ्यः । उक्थशःसु-उक्थशस्सु । हे उक्थशाः हे उक्थशः हे उक्थशासौ हे उक्थशासः इत्यादि । पुरोडाः पुरोडाशौ पुरोडाशः । पुरोडाशम् पुरोडाशौ पुरोडाशः । पुरोडाशा पुरोडोभ्याम् पुरोडाभिः । पुरोडाशे पुरोडोभ्याम् पुरोडोभ्यः । पुरोडःमु-पुरोडस्सु । हेपुरोडा :- हेपुरोडः हे पुरोडाशौ हे पुरोडाशः । अवयाः अवयाजौ अवयाजः । अवयाजम् अवयाजौ अवयाजः । अवयाजा अवयोभ्याम् अवयोभिः | अवयाजे अवयोभ्या 1 म् अवयोभ्यः । अवयःसु-अवयस्तु । हे अवयाः हे अवयः हे अवयाज हे अवयाजः। तुरासाहूशब्दस्य भेदः। हो ढः । श्वेतवाद्दुक्थशासित्यादि । सुगमम् । तुरासाहशब्दस्य विशेषः सूत्रम् । सहः षः साठि ॥ सहेः सकारस्य षकारादेशो भवति साढि -सति । वावसाने । तुराषाट् - तुराषाड् तुरासाही तुरासाहः । तुरासाहम् तुरासाही तुरासाहः । तुरासाहा तुराषाड्याम् तुराषाभिः । तुरासाहे तुराषाड्भ्याम् तुराषाड्भ्यः । इत्यादि । हे तुराषाट् - हे तुराषाड् हे तुरासार्हो हे तुरासाहः । रेफान्तश्चतुरशब्दो नित्यं बहुवचनान्तः ।
-
सहेरित्यादि । हान्तानां साधनमेतत् । यकारवकारान्ता अमसिद्धाः । रान्तमाह । रेफान्तश्चतुर्शब्दो नित्यं बहुवचनान्तः । सूत्रम् ।
चतुराम् शौ च ॥ चतुशब्दस्यामागमो भवति पञ्चसु परेषु शौ च परे । चत्वारः चतुरः चतुर्भिः चतुर्भ्यः चतुर्भ्यः ।
Page #112
--------------------------------------------------------------------------
________________
(१०८)
सारस्वते प्रथमवृत्तौ। चतुराम् शो च॥ चतुर (१० ए०) साङ्के । आम् (म० ए० ) हसे. 'प: । शि (स०ए०) रौ डित टिलोपः। च (प्र० ए०) अन्य० । पञ्चा अहणं समासान्तत्वसूचकम् । यथा यिाश्चत्वारो यस्यासौ प्रियचत्वा इत्यादि ज्ञेयम् । अन्यथा बहुत्वे पञ्चस्विति पदं न संभवति । 'शौ च ' इति पदकथनेन नपुंसके जश्शसोः शिरिति शौ परे शस्यपि आम् आगमो भवति इत्यर्थः । मिदन्त्यारस्वरात्परो वक्तव्यः । जसि पूर्वमा । उवम् । स्वर० । स्रो०। (तृ. ब. च. ब पं. ब. । जलतुंबिका० । (१० ब०) सूत्रम् ।
संख्यायाःरेफान्तसंख्यायाः परस्यामो नुडागमो भव ति। णत्वद्वित्वे । चतुर्णाम् । रः सुपीति वक्तव्यम् । सप्त मीबहुवचने रोरेव विसर्जनीयो नान्यरेफस्य । चतुर्छ । अत्र ज्ञापकं यकूचतुर्विदं सूत्रम् तदन्तविधिरत्रेष्यते । प्रियाय त्वारो यस्य स प्रियचत्वाः प्रियचत्वारी प्रियचत्वारः। प्रियचत्वारम् प्रियच वारौ प्रियचतुरः । प्रियचतुरा प्रियचतु भाम् प्रियचतुर्भिः गौणत्वे नुट नेष्यते । प्रियचतुराम् । प्राधान्ये तु स्यादेव । परमचतुर्णाम् । धावम् । हेप्रियचत्वः हेप्रियचत्वारो हेप्रियचत्वारः । नकारान्तो राजनशब्दः । राजन् सि इति स्थिते । 'नोपधायाः' इति दीर्घः।
र: संरव्यायाः। (पं० ए०) स्वर० । स्रो० । संख्या (पं० ए०) डितां यट् । सवर्णे । रेफान्तसंख्यायाः वाची शब्दस्तस्मात्परस्पामो नुडागमः स्यात् । अनेन नुट् । होंणो । राधपोद्विः। जलतुं० । चतुणामिति सिद्धम् । (स० ब०) किला जलतुं० । चतुएं । दोषां र इति सूत्रेण कृतस्यैव रेफस्य ससमीबहुवचने परे विसर्गों नान्यस्येति वक्तव्यम् । अतश्चतुवित्पन्न न विसर्गः । लत्रणान्ता अमसिद्धाः । नान्तानाह नकारान्तो राजनशब्दः । तस्य पञ्चम वचनेषु 'नोपधाया' इति दीर्घः । रानृ दीसौ । राजते शत राजा । राज.देरन् । सूत्रम् ।
नाम्नीनो लोपशधौ॥नानः नः लोपशू अधौ नानोनकारस्यानागमजस्य लोप भवति रसे पदान्ते चाधौ । च
Page #113
--------------------------------------------------------------------------
________________
इसान्तलिङ्गमक्रिया ॥४॥ कारात्क्वचिन्नानो नकारस्य लोप न भवति । सुष्टु हिनस्ति पापमिति सुहिन । राजा राजानौ राजनः । राजानम् राजा नौ । अल्लोपः स्वरे। 'स्तोः श्रुभिः थुः' इति नकारस्य कारः।
नाम्नो नो लोपशधौ । नामन् (ष० ए०) अल्लोपः । स्वर० । लो। म् (१० ए०) स्वर० । स्रो० । पश्चात् हो। उओ। लोपश् (म० ए०) हसेपः । पश्चात हबे । उओ।न धिः अधिस्तस्मिन् अधौ ( स० ए०) रौडित् । टिलोपः। पश्चात् स्वर० । नाम्न इति शब्दस्य सम्बन्धिनो नकारस्य लोपश् वर्णविरोधरूपो भवति अनागमजस्य शब्दान्तभूतस्यैव परं केनापि सूत्रेणागत. स्य नस्य लोपश् न भवति रसे परे पदान्ते च चकारात् महिन् सुहिंसौ मुहिंसा, प्रशान् इत्यादौ नकारस्य लोपो न । धौ च परे लोपश् न भवति । अनेन सौ नस्य लोपः । राजा राजानौ राजानः । अधौ इति नकारलेोपश् न । हे राजन् । राजानं राजानौ । शसि ' अल्लोपः स्वरे' इत्पकारलोपः । स्तोःशुभिः शुरिवि श्रुत्वेन चवर्गे क्रियमाणे नकारस्य भकारः । ततः।
जजोः ॥ जकारत्रकारसंयोगे ज्ञ इत्यक्षरं भवति ।राज्ञः। राज्ञा राजभ्याम्। योगानामुभयतः संबन्धः। लोपशि पुनर्न संधिः' इति नियमात् अद्रीत्यावं न ।राजभिः । राजे राजभ्याम् राजभ्यः। राज्ञः राजभ्याम् राजभ्यः । राज्ञः राज्ञोः राज्ञाम् । राज्ञि । वेड्योः । राजनि राज्ञोः राजसु । एवं यज्वन्नात्मन्सुधर्मन्प्रभृतयः । यज्वा यज्वानौ यज्वानः । यज्वानम् यज्वानो । अम्वयुक्तादिति विशेषणादलोपो नास्ति । यज्वनः । यज्वना यज्वभ्याम् यज्वभिः । यज्वने यज्वभ्याम् यज्वभ्यः । यज्वनः इत्यादि । हे यज्वन हे यज्वानो हे यज्वानः । आत्मा आमानौ आत्मानः। आत्मानम् आत्मानौ आत्मनः। आत्मना आत्मभ्याम् आत्मभिः । इत्यादि । हेआत्मन हे आत्मानौ हेआत्मानः। सुधर्मा सुधर्माणौ सुधर्माणः ।
Page #114
--------------------------------------------------------------------------
________________
(११०"
सारस्वते प्रथमवृत्तौ । सुधर्माणम् सुधर्माणी सुधर्मणः । सुधर्मणा सुधर्मभ्याम् सुधर्मभिः इत्यादि। हे सुधर्मन हे सुधर्माणौ हे सुधर्माणः । श्वयुवन्मघवनशब्दानां पञ्चसु राजनशब्दवत्त्रक्रिया । श्वा श्वानौ श्वानः । श्वानम् श्वानौ ।
जमोजः । जश्च भश्च जत्रो तयोर्जकारप्रकारयोर्योंगे जो भवतीत्यर्थः । अनेन जलयोगेशः । स्वर । स्रो० । यविषयेऽप्येवम्। भकारादौ नानो० ॥ ततो लोपशि पुनर्न सन्धिरिति कारणात् 'अद्धि' इति सूत्रेण आकारो न भवति। अधाविति विशेषणात् धौ न नकारलोपश् । स वेड्यो । सुपि नानो । एवं यज्जन, आत्मन, सुधर्मन, सुपर्वन, प्रभृतयोऽपि साध्याः। परं शसादौ अम्वयुक्तादिति विशेषणात् मकारवकारयुक्तत्वात् अल्लोपो नास्ति तेन यज्वनः, यज्वना इत्यादि। उक्षन्मूर्धन शब्दौ तु राजन्वत् श्वन्युनिति । श्वा कुर्कुरवाची युवा तरुणवाची मघवा इन्द्रवाची इत्येतेषां शब्दानां पञ्चसु स्यादिवचनेषु राजन् शब्दवत साधना । शसादौ तु विशेषस्तमेवाह । सूत्रम् ।
श्वादेः॥श्वादेर्वकार उत्व प्राप्नोति शसादौ स्वरे परे तद्धिते ईपिईकारे च । तद्धिते स्वरे तुन भवति । अत्र नियामक पाणिनीयसूत्रम्। श्वयुवमघोनामतद्धिते । तेन माधवनमिति भवति । शुनः । शुना श्वभ्याम् श्वभिः । शुने श्वभ्याम् श्वभ्यः। शुनः श्वभ्याम् इत्यादि । हेवन हेश्वानी हेश्वानः । युवा युवानौ युवानः । युवानम् युवानौ । युवनशब्दस्य वकारस्योत्वे कते । सवर्णे दीर्घः सह । यूनः।यूना युवभ्याम युवभिः । यूने युवभ्याम् युवम्यः इत्यादि। हेयुवन् हेयुवानी हेयुवानः । मघवा मघवानौ मघवानः । मववानम् मघवानौ । मघवन्हाब्दस्योत्वे कते । उओ। मघोनः । म घोना मघवभ्याम् मघवभिः मघोने मघवभ्याम् मघवभ्यः। इत्यादि । हे मघवन हेमघवाना हे मघवानमा मघवच्छब्दस्य तु । मघवान् मघवन्तौ मघवन्तः । मघवन्तम् मघवन्तौ
Page #115
--------------------------------------------------------------------------
________________
हसान्तलिङ्गमक्रिया ॥ ४॥ मघवतः । मघवता मघवद्याम् मघवद्भिः । मघवते मघव
याम् मघवद्भयः इत्यादि। हे मघवन हे मघवन्तौ हे मघवन्तः ॥ “स किल संयुगमूनि सहायतां मघवतः प्रतिपद्य महारथः ॥” इति प्रयोगदर्शनात् ।
श्वादेवा आदिर्यस्पासौ श्वादिस्तस्य (१० ए०) डिति उसस्य । लो। श्वादेरिति श्वन, युवन, मघवन् शब्दसम्बन्धी वकार उत्वमुकारभावं प्राप्नोतीति भावः । शसादौ स्वरे परे ईपि च । ईपि प्रत्यये परे तु शुनी मघोनी इति भवति । वकारेण सहितः अकारः वकारः इति सस्वरस्यापि वकारस्यानेन उकारः। स्वर०। शसादौ स्वरादौ सर्वत्र उकारः। भकारादौ सुपि च नानो नो लोपशचौ । संबोधने राजन्शब्दवत् । श्वा श्वानौ श्वानः । श्वानं श्वानौ शुनः। शुना श्वभ्यां श्वभिः। शुने श्वभ्यां श्वभ्यः । शुनः श्वभ्यां श्वभ्यः। शुनः शुनोः शुनाम् । शुनि शुनोः श्वसु । हेवन् हेश्वानौ हेचानः । युवा युवानी युवानः । युवानं युवानौ । युवन् शब्दस्य शसादौ ' श्वादेः' इति उत्वे कृते सवर्णे । मघवनशब्दे तु उकारे कृवे उओ । यूनः । यूना । मघोनः । मघोना मघवम्यां मघवभिः । इत्यादि ज्ञेयम् । तकारान्तमघवच्छब्दस्य तु मघवान् मघवन्तौ मघवन्तः। मघवन्दं मघवन्तौ मघवतः । मघवता मघवद्याम् मघवद्धिारत्यादि रूपाणि। सूत्रम् । ।
अर्वणस्त्रसावनञः। नन्वर्जस्यार्वणस्तृ इत्यन्तादेशः स्यादसौ विभक्तौ परतः। अर्वा अर्वन्तौ अर्वन्तः । अर्वन्तम् अर्वन्तौ अर्वतः। अर्वता अवघ्याम् अर्वद्भिः । अर्वते अर्वद्भयाम् अवयः इत्यादि । हेअर्वन हेअर्वन्तौ हेअर्वन्तः । नवर्जस्थति किम् । नोपधायाः । अनर्वा अनर्वाणौ अनर्वाणः । अनर्वाणम् अनर्वाणौ अनर्वणः । अनर्वणा अनर्वभ्याम् अनर्वभिः । अनर्वसु इत्यादि। पथिनशब्दस्य भेदः। अर्वणस्त्रतावनञः। वृत्या मुगमम् । पथिन्शब्दस्य भेदः । सूत्रम् ।
इतोऽत्पञ्चसु ॥ इतः अत् पञ्चसु । पञ्चसु स्यादिपु पथ्यादीनामिकारस्याकारो भवति ।
Page #116
--------------------------------------------------------------------------
________________
(१११) सारस्वते प्रथमवृत्तौ। ।
इतोऽत्पञ्चसु । इत् (१० ए०) स्वर० । स्रो०। अत् (म० ए०) हसेपः । अतोत्युः । उओ । एदोतीतः । पञ्चन् ( स० ब० )नाम्नानो । सिद्धम्। स्पादिषु पञ्चसु वचनेषु परतः पथ्यादीनां पथिन्, मथिन्, भुक्षिन्, शब्दानामिकारस्य अकारो भवति अनेन सि, औ, जस्, अम्, औवचनेषु इत्यस्यार्थः । सूत्रम् ।
थो नुट् ॥ पथ्यादीनां थकारस्य नुडागमो भवति
पञ्चसु परेषु । पन्थन सि इति स्थिते । थो नुट्। थ् (१० ए० ) स्वर खिोलानु (म० ए० ) हसेपः ।हो । उओ । पथ्यादीनां थकारस्य पञ्चसु वचनेषु नुडागमोभवति ठित्वादादौथस्य पूर्व न् । 'पन्थन् सि' इति स्थिते सति सूत्रम् ।
आ सौ ॥ पथ्यादीनां टेरात्वं भवति सौ परे ।
पन्याः पन्थानौ पन्थानः। पन्थानम् पन्थानौ । आ सौ। आ (म० ए०) साङ्के । सि (स०ए०) सौडित् । टिलोपः। स्वर । सिद्धम् । पथ्यादीनां सौ परे भात्वं भवति । अनेन नसहितस्प थइत्यस्य था। टेरात्वकरणादेव सेलोपोन किंतु स्रोनचा पंथा मार्गः। सम्बोधनेप्येवमेव । अग्रे द्वितीया द्वित्वं यावत् 'नोपधायाः' इति दीर्घः स्वर० । शसादी विशेषः। सूत्रम्।
पथां टेः ॥ पथ्यादीनां टेर्लोपो भवति शसादौ स्वरे परे तद्धिते ईपि ईकारे च । पथः। पथा पथिभ्याम् पथिभिः। पथे पथिभ्याम् पथिभ्यः । पथः पथिभ्याम् पथिभ्यः । पथः पयोः पयाम् । पथि पयोः पथिषु । हेपन्याः हेपन्यानो हेपन्थानः। एवं मथिन् ऋभुक्षिन् प्रभृतयः। मन्थाः मन्थानौ मन्यानः । ऋभुक्षाः ऋभुक्षाणो ऋभुक्षाणः इत्यादि। दण्डिनशब्दस्य भेदः।
पाटे । पथिन् (१० ब०)पर्था हैः । स्वर० । मोनु०। टि (१० ए०) दिति उस्य । मो० । पथिन्, मथिन्, ऋमुक्षिन्, शब्दानां टेलीपो भवति शसादी स्वरे परे । टेः इत्यस्य लोपः। स्वर भकारादौ नानो मुपि नाम्रो नकारलोपशि कृते ।कलापः सः । एवं मथिन, ऋभुक्षिन शब्दी ज्ञेयौ। मन्थाः मन्यानो मन्यानामन्या मन्थनदण्डः। ऋभुक्षा इन्द्रः। ऋभुक्षाऋमुक्षाणीऋभुक्षाणः मुक्षाण
Page #117
--------------------------------------------------------------------------
________________
हसान्तलिङ्गप्रक्रिया ॥४॥ (११३) ऋभुक्षाणो अभुक्षः। प्रभुक्षा । पां टे। प्रभुक्षिा प्रभुक्षिमिः। प्रभुक्षे इत्यादि। दण्डिनशब्दस्य भेदः। सूत्रम् ।
इनां शौ सौ ॥ इन हन पूषन अर्यमन इत्येषां शौ सौ चाधौ परे उपधाया दीर्घो भवति । दण्डी दण्डिनौ दण्डिनः । दाण्डिनम् दण्डिनौ दण्डिनः । दण्डिना दण्डिभ्याम् दण्डिभिः । दण्डिने दण्डिभ्याम् दण्डिभ्यः । दण्डिषु इत्यादि । हेदण्डिन हेदण्डिना हेदण्डिनः । ब्रह्महा ब्रह्महणौ ब्रह्महणः । ब्रह्महणम् ब्रह्महणौ । अल्लोपः स्वरे ।
इनां शौ सौ। इन् (१० ब० ) स्वर० । मोनु । शि ( स० ए०) हेरी डित् । सि (स० ए०) रौ० । सिद्धम् । इन् इन्मत्ययान्तइनित्युपलक्षणत्वाद्विन्मत्ययान्तोऽपि हन्धातुः ब्रह्म, भ्रूण, वृत्रायुपपदपूर्वः । विप्मत्ययान्तः । पूषन् सूर्यवाची । अर्यमन् सूर्यवाची । इत्येतेषां शौ नपुंसके जश्शसोः स्थाने जाते शौ च प्रथमैकवचने धिवजिते परे दीर्थों भवति । नोपधाया इत्यनेन सिद्धौ सत्यामिनामिति सौ परे एव दीर्घः स्यान तु पंचस्विति नियमार्थमुक्तम् अनेन सौ दीर्घः । हसेपः । नानो । स्वरादौ सर्वत्र स्वर । रसे च नानोनो । सपि किला । धौ अधाविति विशेषणान नलोपश्दीौं । हेदण्डिन् । शेषं सुकरम् । बमहन्शब्दस्य दण्डिन्शब्दवत् । ब्रह्महा ब्रह्महणौ अकुम्वन्तरेऽपीति णत्वम् । बमहणः । ब्रह्महणं ब्रह्महणौ । शसादौ त्वल्लोपः स्वरे इत्यलोपे कृते सूत्रम् ।
हनो ने ॥ हनः घ् ने । हन्तेर्धातोर्हकारस्य घत्वं भवति अव्यवधाने नकारे परेऽव्यवधाने निति
णिति च परे । घसंयोगो णत्वनिषेधार्थः । हनोने । हन् (ष० ए०) स्वर० स्रो०। (म० ए०) हसेपः०।हये। उओ।न (स० ए०) अइए । सिद्धम् । हन्तेरिति 'हन्' इत्यस्य धातोः सम्बन्धिनो हकारस्य धत्वं भवति नकारे परे तथा मिति णितिच परे। अनेन हस्य घः।स्वर हस्य घत्वे कृवे घसंयोगः 'ह!णोनन्ते ' इति णत्वनिषेधार्थः । सूत्रम् ।
हन्तेरत्पूर्वस्य ॥ हन्तेरकारपूर्वस्यैव नस्य णत्वं स्यान्नान्य
Page #118
--------------------------------------------------------------------------
________________
१९१४)
सारस्वते प्रथमवृत्ती स्य । ब्रह्मनः । ब्रह्मना ब्रह्महम्याम् ब्रह्महभिः । ब्रह्मन्ने ब्रह्मभ्याम् ब्रह्मभ्यः। बह्मनः ब्रह्महभ्याम् ब्रह्महभ्यः । ब्रह्मनः ब्रह्मनोः ब्रह्मनाम् । ब्रह्मनि-ब्रह्महणि ब्रह्मनोः ब्रह्महसु । हेब्रह्महन् हेब्रह्महणौ हेब्रह्महणः । पूषा पूषणौ पूषणः। पूषणम् पूषणो पूष्णः पूष्णा पूषभ्याम् पूपभिः । पूष्णे पूषम्याम् पूषभ्यः। पूष्णः पूषभ्याम् पूषभ्यः पूष्णः पूष्णोः पूष्णाम् । पूष्णि-पूषणि । टिलोपो वेति केचित् । पूष्णोः पूषसु । हेपूषन हेपूषणों हेपूषणः । अर्यमा अर्यमणौ अर्यमणः । अर्यमणम् अर्यमणौ अर्यम्णः । अर्यम्णा अर्यमभ्याम् अर्यमाभिः । इत्यादि । हेअर्यमन हेअर्यमणौ हेअर्यमणः । संख्याशब्दाः पञ्चनप्रभृतयो बहुवचनान्तास्त्रिषु सरूपाः । पञ्चन् जस् इति स्थिते । हन्तेरत्पूर्वस्य । हन्वेरकारपूर्वस्यैव सति णत्वनिमिचे णत्वं न तु व्यअनपूर्वस्य अनेन पर्युदासेन धकारनकारयोः संयोगे जाते सवि नोंणो इति नस्य णत्वाभावः । स्वर० । रसे परे नानो तु वेडन्यो । ब्रह्मनि ब्रह्महणि। धौ दंडिवत् । एवं पूषन्, अर्थमन् शब्दौ । तत्र शसादावल्लोपः स्वरे । इत्यल्लोपे कृते नोंणोऽनन्ते । स्वर हसादौ नानोलोपश्शे ष कण्ठ्यम् । पूषा पूषणौ पूषणः । पूषणं पूषणौ पूष्णः । पूण्णा पूषम्यां पूषभिरित्यादि । हो तु वेख्योः । पूष्णि पूर्वाण । एवम्, अर्यमा अर्यमणौ अर्यमणः । अर्यमणं अर्यमणौ अर्यम्णः । अर्यम्णा अर्यमभ्या अर्यमभिः । अम्णि अर्यमणि अर्यमसु इत्यादि । संख्यावाचकाः शब्दाः पञ्चनप्रभृतयो बहुवचनान्ताः त्रिषु लिङ्गेषु सदृशरूपाः। जसि शसि च सूत्रम् । जश्शसो क्॥षकारनकारान्तसंख्यायाः परयो शशसोलुंग्भवति।
जशशसोलुक् । जस् च शसच जासौतयोर्जशशसोः प० द्वि०) स्वर स्रो । लुक् (म० ए०) हसेपः । नामिनो रः । वृत्तिः काव्या । अनेन जस्, शस इत्येतयोर्टक् । प्रत्ययलोपे प्रत्ययलक्षणं भवतीति न्यायात् नोपधापा इनि दीर्घत्वप्राप्तौ निपेधहेतुमाह ।
Page #119
--------------------------------------------------------------------------
________________
हसान्त पुंलिङ्गप्रकिया ॥ ४ ॥
( ११५ *
लुकि न तन्निमित्तम् ॥ लुकि सति तन्निमितं कार्य न स्यात् । तेन नोपधाया इत्यनेन दीर्घत्वं न | पञ्च पञ्च पञ्चभिः पञ्चभ्यः पञ्चभ्यः ।
लुकि न तन्निमित्तमिति । लुकि कृते सति तनिमित्तं कार्यं न भवति । स एव निमित्तं कारणं यस्प तत्तनिमित्तं । यथा जसि नोपधाया इति सूत्रेण दीर्घत्वप्राप्तावपि न दीर्घता | वहिं दीर्घं विधाय लुक् कार्यः इत्यत्रोच्यते । ' कृताकृत मसङ्गी यो विधिः स नित्य : ' इति भावरूपं कार्य न भवति अभावरूपं भवत्येव । तेन ' नाम्नो नोलोपराधौ ' इति भवत्येव (तृ. ब. । च. ब. (पं. ब. ) नाम्नो नो० । आमि । सूत्रम् ।
ष्णः ॥ षकारनकारान्तसंख्यायाः परस्यामो नुडागमो भवति । नोपधायाः । नानो नो लोपशधौ । पञ्चानाम पञ्च सु । एवं सप्तन्नवनदशनप्रभृतयः । अष्टनशब्दस्य भेदः ।
ष्णः । षूच णू च ष्ण् तस्मात् ष्णः पं० ए०) स्वर० । षकारनकारान्तसंरूपायाः संख्यावाचकशब्दात् परो य आम तस्य नुडागमो भवति । अनेन नोपधाया इति दीर्घः । नाम्नो० सुपिनाम्नो० । एवं सप्तन्, नवन्, दशन्, एकादशन्, प्रभृतयोऽपि साध्याः । अष्टनुशब्दस्य भेदः । सूत्रम् ।
अष्टनो डौ वा ॥ अष्टनशब्दात्परयोर्जासोर्वा डौ भवति । डिवाट्टिलोपः । अष्टौ अष्टौ अष्ट अष्ट ।
अष्टनो डौ वा । अष्टन (१० ए० ) स्वर० । स्रो० । डौ औ बिवादिलोपः । स्वर० । अन्यत्र जग्शसोर्लुक् नाम्नो० | तृतीयादिबहुत्वेऽपि रूपद्वयम् । सूत्रम् !
वासु ॥ वा आ आसु । अष्टदशब्दस्य आसु परासु विभक्तिषु वा टेरात्वं भवति । अष्टभिः अष्टाभिः । अष्टभ्यः - अ ष्टाभ्यः । अष्टम्यः-अष्टाभ्यः । अष्टानाम् | अष्टसु-अष्टासु । गौणत्वेऽपि आत्वं नशासोडत्वं नेत्येके । प्रियाष्टा-प्रि 'याष्टाः प्रियाष्टानौ-प्रियाष्टौ प्रियाष्टानः- प्रियाष्टाः । प्रिया
Page #120
--------------------------------------------------------------------------
________________
(११६)
सारस्वते प्रथमचौ। टान-प्रियाष्टाम् । प्रियाष्टानौ-प्रियाष्टौ प्रियाष्टः-प्रियाष्टान प्रियाष्टाः । प्रियाष्टा-प्रियाष्टा प्रियाष्टाभ्यां प्रियाष्टभ्याम् प्रियाष्टाभिः-प्रियाष्टभिः । प्रियाष्ट्र प्रियाप्टै प्रियाष्टाभ्याप्रियाष्टभ्याम् प्रियाष्टाभ्यः-प्रियाष्टभ्यः । प्रियाष्टः प्रियाटाः प्रियाष्टान्यां-प्रियाष्टभ्याम् प्रियाष्टाभ्यःप्रियाष्टभ्यः । प्रियाष्ट्र:-प्रियाष्टाः प्रियाष्ट्रोः प्रियाष्टोः प्रियाष्टां-प्रियाष्टाम् । प्रियाष्ट्रि-प्रियाष्टनि-प्रियाप्टे प्रियाष्ट्रो:-प्रियाष्टोः प्रियाष्टास-प्रियाष्टसु । हेप्रियाष्टन-होप्रियाष्टा हेप्रियाष्टानौ हेप्रियाटौ हेप्रियाष्टाना हेप्रियाष्टाः ।
जसि दावेव रूपाणि शसि त्रीण्येव वै पुनः ।। डावपि त्रीणि रूपाणि शेषे हे हे प्रियाप्टनः॥ मकारान्त इदंशब्दः।
वास।वा (म० ए०) अव्य आ [म० ए०] साङ्के इदम् (स०५०) त्यदादेष्टेरः स्यादौ । भ्यः । आवतः स्त्रियाम् । सवर्णे । आह । सिद्धम् । अष्टन्हति अष्टनशब्दस्य आसु तृतीयादिषु विभक्तिषु परासु सतीषु वा आत्वम् आकारो भवति । अनेन (वृ. ब.च.ब. 1 पं.ब.) वा आकारः । अन्यत्र नानो० । आमि एकत्र आकारः । उभयत्रापि ष्णः इति नुट् । द्वितीयरूपे नोपधाया इति दीर्घः। नाम्रो पक्षद्वयेप सदृशं रूपं सुपि एकत्र आकारे कृते अन्यत्र नानो। मकारान्तानाह मकारान्त इदम् शब्दः । सौ (म० ए०) सूत्रम् । इदमोऽयं पुंसि ॥ इदमः अयम् पुंसि । इदंशब्दस्य पुंसि विषये अयमादेशो भवति सिसहितस्य । अयम् । द्विवचनादौत्यादेप्टेरिति सर्वत्राकारः।इद औ इति स्थिते ।
इदमोयं पुंसि । इदम् (प० ए० ) स्वर । स्रो० । अयम् (म० ए०) इसेपः । मोनु० । अतोत्युः । उओ। एदोतोतः । पुस (स० ए०) स्वर। सिद्धम् । इदम्शब्दस्य मुसि पुल्लिङ्ग एव सौ प्रथमैकवचने परे 'अयम् ' इत्या
Page #121
--------------------------------------------------------------------------
________________
हसान्तपुंलिङ्गपक्रिया ॥ ४॥
(११७) देशो भवति । गुरुत्वात्सर्वस्य । अनेन सौ परे अयम् । मान्तकरणसामर्थ्यादेव त्पदादेष्टेर: स्यादाविति न भवति अन्यथा अय इत्येव अवक्ष्यत् । हसेप:०1 मोनु। केचित्तु सिसहितस्यैव अयम् इत्यादेशमिच्छन्ति द्विवचनादौ तु त्यदादेष्टेरित्यकारे कृवे सूत्रम्।
दस्य मः॥दस्य मः। त्यदादीनां दकारस्य मत्वं भवति स्यादौ परे । ओऔऔ । इमौ । सर्वादित्वाज्जसी। इमे। इमम् इमो इमान्।
दस्य-मः। दरष० ए०) स्य । म (म० ए०) स्रो० । त्यदादीनां दकारस्य असंयुक्तस्य स्यादौ सर्वविभक्तौ परे मत्वं भवति । अनेन सर्वविक्तिषु मकारः। (प० द्वि० ) ओऔऔ । (म०बि०)जसी । अइए । (वि० ए०) अम्शसोरस्य । मोनु० (वि० द्वि०) ओऔऔ । (द्वि० ब०) अम्शसोः । सो ना पुं० । शसीति दीर्घः। (४० ए०) सूत्रम् ।
अन टोसोः ॥ इदमोऽनादेशो भवति टौलोः परयो कृत्स्नस्य । टेन । अनेन ।
अन टोसो। धन (म० ए०) साङ्के । य च ओस् च सौ तयोः (स० वि० ) स्वर । स्रो० । इदंशब्दस्य यतृतीयैकवचने ओसि षष्ठीसप्तमीद्विवचने परे 'अन' इत्यादेशो भवति । अनेन यवचने परे 'अन' आदेशः। टेन । अइए । अग्रे द्विवचने सूत्रम् ।।
सभ्यः॥ इदमः सकारे प्रकारे च परे अकारादेशो भवति कृत्स्नस्य । त्यदादित्वादत्वसिद्धौ पुनरत्वविधानं सर्वादेशार्थम् । तदाह कृत्स्ये ति । अद्रीत्यात्वम् । आभ्याम् । स्भ्यः। स् च च स्म् तस्मिन् स्मि ( स० ए०) स्वर० । अः (म० ए०) मो० । पश्चात् इयं स्वरे । स्वर । इदंशब्दस्य सकारे भकारे च परेऽकारो भवदि कृत्स्नस्य समग्रस्येत्यर्थः । अनेन तृतीयाचतुर्थीपंचमीद्वित्वे इदमोऽकारः। अदीत्यात्वम् । (तृ० ब०।० ब०। पं० ब०) स्भ्यः शत अकारः । ततो भिसि सूत्रम्।
अकारान्तस्य.
Page #122
--------------------------------------------------------------------------
________________
(११८)
सारस्वते प्रथमवृत्तौ। मिसभिस् ॥ इदमदसोर्मिस् मिसेव भवति । तेन भकारस्य अत्वं न । एस्भि बहुत्वे । एभिः । इदम् इति स्थि ते।त्यदादेष्टेरः स्यादौ । सादेः स्मट् । स्भ्यः अस्मै आभ्याम् एभ्यः । उतिरत् । अतः। अस्मात् आभ्याम् एभ्यः । उस्स्य । अस्य । अन टौसो ओसि एअय् । अनयोगडामः स्भ्यः। एस्भि बहुत्वे। किलात् । एषाम् । जिस्मि न । अस्मिन् अनयोः एषु । त्यदादीनां संबोधनाभावः। भिस्मिस् । मिस् (म० ए०) हसेपः० । भिस् (म० ए० ) इद मदसूशब्दसम्बन्धी यो भिस् स भिस् एव भवति । अत्र भिसो मिस् करणं स्भ्य इति सूत्रेण अकारनिषेधार्थम् । एतदेवाह न भकारस्याकार इति । एस्भि बहुत्वे । पर कात्ययसहितयोति न इमकैः अमुकैः । एवं चतुर्थीपंचमीबहुत्वेऽपि (च०ए०) सर्वादेः स्मट् । स्भ्यः । एऐऐ। (पं० ए०) सिरत् । अतः । स्भ्यः । सवणे । (१० ए०)स्य । सम्पः (प.द्वि०) (स.द्वि०) अनटसोः । ओसि । एअय् । स्वर० । आमि । मुडामः । स्भ्यः । एस्मि बहुले । किला० । स्वर० । (स० ए०) किस्मिन् । स्म्यः। पस्मि० । किला।
इदमोऽप्यन्वोदशे द्वितीयाटौखेनादेशो वक्तव्यः॥ उक्तस्य पुनभाषणमन्वादेशः। एनं एनी एनान् । एनेन । एनयोः एनयोः। किंशब्दस्य भेदः । किंशब्दस्य त्यादेष्टरः स्यादाविति सर्वत्राकारे कते सर्वशब्दवद्रूपं ज्ञेयम् । कः को के । कम् को कान् । केन काभ्याम् कैः । कस्मै काभ्याम् केभ्यः । इत्यादि। प्रशाम्शब्दस्य भेदः।।
इदमोऽप्यन्वादेश इत्यादि सुगमम् । त्यदादित्वात्संवोधनाभावः। इदमस्तु संनिकृष्टं समीपवरवत्ति चैतदो रूपम् । अदसस्तु विमकृष्टं तदिति परोसे विजानीयात् ॥१॥ किंशब्दस्य त्यदादेष्टेरित्यादिना अकारे कृते सर्वशब्दवत्मक्रिया । त्यदादित्वाद्धेरभावात्सम्वोधनाभावः । मान्तस्य प्रशाम्शब्दस्य विशेपमाद सूत्रम् ।
मोनोधातोः॥धातोर्मकारस्य नकारादेशो भवति रसे प
Page #123
--------------------------------------------------------------------------
________________
(११९)
हसान्तपुंल्लिङ्गभक्रिया ॥४॥ दान्ते च । प्रशान प्रशामौ प्रशामः । हेप्रशान् हेप्रशामौ हेप्रशामः । प्रशामम् प्रशामौ प्रशामः । प्रशामा प्रशाम्भ्याम् प्रशान्भिः । इत्यादि । धकारान्तस्तत्त्वबुधाब्दः । तस्य रसे पदान्ते च । आदिजबानां झभान्तस्य झभा स्वोः। वावसाने। तत्त्वभुव-तत्त्वभुद् हेतत्त्वबुधौ तत्त्वबुधः । तत्त्वबुधम् तत्त्वबुधौ तत्त्ववुधः। तत्त्वबुधा तत्त्वमुद्भयाम् तत्त्वभुद्भिः । इत्यादि। हेतत्त्वभुत्-हेतत्त्वभुद् हेतत्त्वबुधौ हेतत्त्वबुधः । जकारान्तः सम्राजशब्दः । मोनो धातोः सुगमम् । इत्यादयो मान्ताः शब्दा ज्ञेयाः । झढघभान्ता अप्रसिद्धाः । धकारान्तमाह । धकारान्तस्तत्त्वबुधशब्दस्तस्य रसे पदान्ते च 'आदिजवानां झमान्तस्य झभास्ध्वोः ' इति बकारस्य भकारः। सौ धौ च सिलोपे कृते वावसाने इति धकारस्य दकारतकारौ । स्वरादौ स्वर० । भकारादौ झभेजबाः स्वर । सुपि खसे चपा झसानां धस्य तः। स्वर० । तत्त्वभुत तत्त्वमुद् तत्त्वमुद्भया तत्त्वमुत्सु । एवं मर्मविध् । अथ जान्ताः। तत्र जकारान्तः सम्राजशब्दः । तस्य स्वरादौ स्वर० । रसे पदान्ते च विशेषः सूत्रम् ।' छशषराजादेः षः॥ छकारान्तस्य शकारान्तस्य षकारान्तस्य राज्यजस्त्रजमृध्राजादेश्च षकारो भवति धातोझसे परे नानश्च रसे पदान्ते च । षस्य षत्वं डत्वनिषेधार्थम् । तेन आरख्याते वेष्टीत्यादौ न भवति ।
छशषराजादेः षः। छश्च शश्च षश्च रानादिश्च छशषराजादिस्तस्य (१००) रिति उस्य । स्रो० । षः (म० ए०) स्रो० । सिद्धम् । छकारान्तस्य तत्त्वपाच्छादेः शकारान्तस्य विशादेः षकारान्तस्य द्विष् षषइत्यादेः तथा राज,यज, मूल, नाजादेश्च षकारो भवति । षष्ठीनिर्दिष्टस्येत्यन्त्यस्य धातोसे परे नाम्नश्च रसे.पदान्ते च उभयोः आदिशब्दात् श्च, भ्रस्ज् , परिव्राजानांग्रहणम् । षकारस्प षत्वकरणं डत्वनिषेधार्थ षस्य षत्वे कृते षोड इति डकारो न भवति । यत्तु षस्य षत्वं डत्व निषेधार्थं तदपि वेष्टीत्यादावेव न तु सर्वत्र यथा द्विष्धातो स्त्पादौ द्वेष्टीत्यादि रू
Page #124
--------------------------------------------------------------------------
________________
(१२०,
सारस्वसे प्रथमवृचौ। पम् । यद्वा छशषेति षग्रहणं व्यर्थमिति केचित् प्रयोगदर्शनाभावात् । यत्तु पस्य षत्वं डत्वनिषेधार्थ तदपि व्यर्थम् । द्विद् द्विह द्विषो द्विषः। अद्वेट्' इत्यादौ पस्प षत्वेऽपि डत्वस्य दर्शनात् । तथा द्वेष्टीत्पादावपि षस्य पत्वं न कि तु केवलं टुभिः हुः । अनेन रसे पदान्ते च जस्य षः । ततः सूत्रम् ।
षोडः ॥ पाडः । षकारस्य डत्वं भवति धातोझैसे परे नानश्च रसे पदान्ते च । वावसाने ।
षोडः। (१० ए०"स्वर० । उ (प० ए०) सो० । सिद्धम् । पकारस्य डकारो भवति धातोझसे परे नानश्च रसे पदान्ते च । केचित्तु वावसाने इत्यने नैव पकारस्य 'ऋटुरषा मूर्धन्या' इति स्थानसवौँ मूर्द्धन्यौ टकारडकारौ स्पातामिति तथा भ्या, मिस् इत्यादौ च झबे जबा अनेन डत्वं स्यादतः षोड इति सूत्रं व्यर्थमिति पठन्ति तच्चिन्त्यम् । अनेन सौ धौ च हसे प० इति सिलोपे कृते प. स्प डः । वावसाने डस्प वा ।
मोराजि समः कौ। विवन्ते राजतौ परे समो मस्य म एव स्यात् । तेनानुस्वाराभावः । सम्राट्-सम्राइ सम्राजो सम्राजः। सम्राजम सम्राजौ सम्राजः। सम्राजा सम्राभ्याम् सम्राभिः । इत्यादि । सम्राट्स । हेसम्राड्-हेसम्राट् हेसम्राजौ हेसम्राजः । एवं विराजादयः।
म इत्यादि । समो मस्य विबन्ते राजतौ परे अनुस्वाराभावः । सम्राट सम्राट् भकारादौ षस्य डत्वे कृते स्वर० 1 सम्राड्भ्याम् । सुपि डत्वे कृते । खसे चपा झसानाम् । स्वर० । सम्रा । क्वचित् हसादी विभक्ती पदान्तेऽपि पदान्तताश्रयणीयेति टोरन्त्यादिति टुत्वाभावः । शेपं कण्ठ्यम् । एवं विराजादयः । विराट विराट् विराजो विराजः । रा रा राजी राजः । देवान् यजतीति देवेट् देवेह देवेजी देवेजः । विश्वसद् विश्वसइ विश्वसनौ विश्वसृजः । परिमृट् परिमृजौ परिमृजः विभ्राट् विना विभ्राजा विभ्राजः । एवं परिव्राट् परिवाड् परिबाजी परिवानः । तरुवृट् तवृड् तरुवृश्ची तरुवृश्चः यवमृट् यवमृड् यवभृज्जी यवभृज्जः । अन्येऽपि भूभुक, बलिभुक् हुतभुक, वणिक, भिपक, अश्वयुज, प्रभृतयो जान्तास्तत्र चोः कुः। एवं ऋत्विज् दिशामिति कुत्वम् । ऋतुपु ऋतुं वा यजतीति ऋत्विक । ऋत्विक ऋत्विग ऋत्विजो ऋत्विजः । युज् शब्दस्य विशेपमाह सूत्रम् ।
Page #125
--------------------------------------------------------------------------
________________
सान्त पुंलिङ्गमक्रिया ॥ ४ ॥
युजेरसमासे ॥ युजेः सुटि नुम् स्यादसमासे । युजेरसमासे । स्पष्टम् । अनेन नुमागमः ।
( १२१ )
क्विन्प्रत्ययस्य कुः ॥ किन्नन्तस्य धातोः कवर्गान्तादेशः स्यादसमासे झलि पदान्ते च । प्रत्ययशब्देन प्रत्ययान्तस्य ग्रहणम् । युङ् । अनुस्वारपरसवर्णों । युञ्जौ युञ्जः । युजम् युञ्जौ युजः। युजा युग्म्याम् युग्भिः । युजे युग्म्याम् युग्म्यः । चोः कुः । खसे चपा० । क्किलात् ० । कषसंयोगे क्षः । युक्षु | हेयुङ् हेयुञ्जौ हेयुञ्जः इत्यादि । असमासे किम् । अश्वयुक्-अश्वयुग् अश्वयुजी अश्वयुजः । अश्वयुजम् अश्वयुजो अश्वयुजः । अश्वयुजा अश्वयुग्भ्याम् अश्वयुग्भिः इत्यादि । समाध्यर्थस्य युजेर्न नुम् । युक् समाधिमानित्यर्थः । दकारान्तो द्विपाशब्दः । द्विपाद् द्विपात् द्विपादौ द्विपादः । द्विपादम् द्विपादौ ।
1
क्विन्प्रत्ययस्य कुः ॥ अनेन कुत्वं युङ् युक्षौ युञ्जः । इत्यादि । डान्वा अमतीताः । दकारान्तानाह । सुपाच्छब्दस्य शसादौ विशेषमाह सूत्रम् ।
पादः पत् ॥ पाच्छब्दस्य पदादेशः स्याच्छसादौ स्वरे परे तद्धिते ईपि ईकारे च । द्विपदः । द्विपदा द्विपाद्रयाम् द्विपाद्भिः । द्विपदे द्विपायाम् द्विपाद्भयः । हेद्विपात् - हे द्विपाद हे द्विपादौ हेडिपादः । दकारान्तास्त्यतद्यद्एतद् शब्दाः । स्यद् सि इति स्थिते ।
पादः पत् । सुगमम् । दकारान्तास्त्यदादयस्तेषां त्यदादेष्टेरः स्पादावित्यकारे कृते सर्वत्र सर्वशब्दवत् । सौ तु विशेषः सूत्रम् ।
स्तः ॥ स् तः । त्यदादेस्तकारस्य सत्वं स्यः त्यौ त्ये । त्यम् त्यौ त्यान् । त्येन
१६
भवति सौ परे । त्याभ्याम् त्यैः ।
Page #126
--------------------------------------------------------------------------
________________
(१२९)
सारस्वते प्रथमवृत्तौ। स्यस्मै त्याभ्याम् त्येभ्यः । त्यस्मात् त्याभ्याम् त्येभ्यः । त्यस्य त्ययोः त्येषाम् । त्यस्मिन् त्ययोः त्येषु । सः तौ ते । तम् तौ तान् । तेन ताभ्याम् तैः । तस्मै । इत्यादि। यः यौ ये । यम् यो यान् । येन याभ्याम् यः। यस्मै।इत्यादि । एषः एतौ एते। .
स्तः। स ( म० ए०) हसेपः । त् (१० ए०) स्वर । स्रो० । त्यदादेस्तकारस्येति वृत्तिः सुगमा । अनेन सौ तस्य सः शेषं सर्ववत् नवरम् धेरभावः । एवं त्यद्, तद् यद् शब्दाः। एतद् शब्दस्य सर्वत्र टेरवे कृते सौ च स्त इति तस्य सत्वे च कृते किला । लो। एषः एतौ एचे । द्वितीयायां पैसोश्च विशेषः।
एतदोऽन्वादेशे द्वितीयाटौरखेनो वा वक्तव्यः॥ उक्तस्य पृ. नर्भाषणमन्वादेशः। एतम्-एनम् एतौ-एनौ एतान-एनान् । एतेन-एनेन एताभ्याम् एतैः । एतस्मै एताभ्याम् एतेभ्यः। एतस्मात् एताभ्याम् एतेभ्यः । एतस्य एतयोः-एनयोः एतेषाम् । एतस्मिन् एतयोः-एनयोः एतेषु । एतेन व्याकरणमधीतमेनं छन्दोऽध्यापय छकारान्तस्तत्त्वप्राशब्दः। छशवराजादेःषःवावसाने। तत्त्वप्राट्-तत्त्वप्राडू तत्त्वप्रान्छौ तत्त्वप्राच्छः । तत्त्वप्राच्छम् तत्त्वप्राच्छौ।तत्त्वप्राच्छः। तस्वप्राच्छा। छशषराजादेःषः। षोडः। तत्त्वप्राड्भ्याम् तत्त्वप्राड्भिः। तस्वपाछे तत्त्वप्राड्भ्याम् तत्त्वप्राड्म्यः। तत्त्वप्राञ्छः तत्त्वप्राइभ्याम् तत्त्वप्राइभ्यः। तत्त्वप्राच्छः तत्त्वप्रा
छोः तत्त्वप्राच्छाम्। तत्त्वप्राच्छि तत्त्वप्राच्छोः तत्त्वप्राट्सुाथ कारान्तोऽनिमशब्दः। वाक्साने। अग्निमत्-अग्निमद् अग्नि मघौ अग्निमयः। अग्निमथम् अग्निमी अग्निमयः अग्निमथा
Page #127
--------------------------------------------------------------------------
________________
हसान्तलिङ्गक्रिया ॥ ४॥
१२१) अग्निमयाम् अग्निमद्भिः इत्यादि । हेअग्निमत्-हेअग्निमद हेअग्निमथौ हेअग्निमयः। चकरान्तः प्रत्यचशब्दः।
एतदोऽन्वादेश इति । एकस्य शब्दस्यउक्तस्य पुनःकथनमन्वादेश उच्यते।। यद्वा एषः राजा याति एनं पश्य । एतं व्याकरणं पाठय अथ एनं वेदमध्यापय इत्यन्वादेशः । तस्मिंश्च वक्ष्यमाणे द्वितीयाटस्सु द्वितीयायांवचनत्रयेऽपि य. इति तृतीयैकवचने ओसि षष्ठीसप्तमीद्विवचने वा विकल्पेन एनादेशस्तकारस्य वा नकार इत्यर्थः । अनेनोकवचनेषु वा एनादेशः। एतं एन एतौ एनौ एतान् एनान् । एतेन एनेन । एतयोः एनयोः । शेष सुकरम् । इति दान्ताः । अन्येऽपि बलमिद् । दिविषद्, सर्वोवद्, वेदविद्, सुहृद, प्रभृतयः गबखफान्ता अपतीताः । छकारान्तस्तत्त्वपाच्छ्शब्दः। व्याकरणान्तरे तु छोःशूडनुनासिकेति छस्य शत्वं विधाय शका. रान्तस्तत्त्वमाशशब्दः । इत्युक्तमस्ति । तस्य रसे पदान्ते च संयोगान्तस्य लोपः इत्येकस्य छकारस्य लोपं विधाय ततः छशषराजादेः षः इति षत्वे षोडः वावसाने सम्राजूवत् । शेष मुकरम् । छान्वोयं । ठान्दा अप्रसिद्धाः।थकारान्तोऽग्निमथ् शब्दरतस्य सौ धौ च सिलोपे कृते वावसाने इति वग्यौं वग्येण सवर्ण इति वचनात् धकारस्य वा तकारदकारी । भकारादौ तु झबे जबाः। धस्य दः । स्वर सुपि खसे चपा झसानाम् धस्य तः। स्वर० । एवं धान्ताः। चकारान्तः प्रत्यशब्दः। अञ्चूगतिपूजनयोः। अञ्च पतिपूर्वः किप्प्रत्ययः प्रतिपूर्वस्य अपूजार्यस्याञ्चते लोपों वक्तव्यः । यद्वा नोलोपः। इयं स्वरे । स्वर । किपः सर्वापहारी।' प्रत्यच्' इति सिद्धम् । तस्य पञ्चसु विशेषः ।
__ अञ्चेः पञ्चसु नुमागमो वक्तव्यः॥ अञ्चेः पञ्चसु इति। अञ्चू गतिपूजनयोरित्यस्य धातोः पुल्लिङ्गे स्यादिषु. पञ्चसु वचनेषु नुम् नुमागमो वक्तव्यः। मिदन्त्यात्स्वरात्परो वक्तव्यः उकार उच्चारगार्थः । पञ्चसु वचनेषु अग्रे न सौ धौ च । 'प्रत्यन्++स्' इति स्थिते । स्वोः अभिः श्रुरिति नस्य अः। हसेपः० इति सेलोपः। संयोगान्तस्येति च्लोपः। सूत्रम् ।
चोः कुः॥ चवर्गस्य कवर्गादेशो भवति धातोझसे परे नानश्च रसे पदान्ते च । स्तोः श्रुभिः श्रुः । संयोगान्तस्य लोपः।प्रत्यङ्ग प्रत्यञ्चौ प्रत्यञ्चः। प्रत्यञ्चम् प्रत्यञ्चौ।
Page #128
--------------------------------------------------------------------------
________________
(१२४)
सारस्वते प्रथमवृत्तौ। चोः काचु (१० ए०) डितिकस्येत्यकारलोपः । स्रो० ।कु (म० ए०) स्रो० । सिद्धम् । चवर्गस्येति वृत्तिर्गम्या न रम् यथासंख्येनेति यथाक्रमेण चस्य कः छस्य खः जस्य गः झस्य घः अस्य 6 इत्यर्थः । अनेन अस्य : प्रत्यङ् । केचित्त्वत्र 'स्तोः शुभि श्रुः इति नाद्रियन्ते । यतः संयोगान्तस्येति चलोप कृते 'निमित्ताभावे नैमित्तिकस्याम्यभावः' इति पुनर्यकारस्य नकार एव ततश्चोः कुरित्यपि न भवति किं तु प्रत्यन् इति सिद्धयति । द्विवचनादौ नुमागमे कृते नश्चा० । स्वर० प्रत्यंचौ प्रत्यंचः । यद्वा प्रत्यञ्ची प्रत्यञ्चः । प्रत्यञ्चं प्रत्यचौ । शसादिस्वरादौ तु विशेषः सूत्रम् ।
अञ्चेरलोपो दीर्घश्च ।। अञ्चेरकारस्य लोपो भवति पूर्वस्य च दीर्घःशलादौ स्वरे परे तद्धिते ईपि ईकारे च । प्रतीचः । निमित्ताभावे नैमित्तिकस्याप्यभावः । प्रतीचा प्रत्यग्भ्याम् प्रत्यग्भिः। प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः । प्रत्यक्षु । हेप्रत्यङ हेप्रत्यञ्चौ हेप्रत्यञ्चः।
अञ्चेरलोपो दीर्घश्च । अश्चि (१० ए०) किति स्येत्यलोपः। स्रो० । अस्य अकारस्य लोपः अलोपः (म० ए०)स्रो। नामिनोरः । दीर्घः (म० ए०) खो। च (म० ए०) अव्य । विसर्ज० । सो० । श्रु० । अञ्च तेर्धातोः शसादौ स्वरे परे तद्धिते प्रत्यये ईपि प्रत्यये च 'ईमौ' इति सूत्रेण कुवे ईकारे च परे अकारस्य लोपो भवति पूर्वस्य च दीर्थों भवति तद्धिते प्रतीचीनः प्रतीच्यः । ईपि प्रवीची ईकारे प्रत्यक् प्रवीची प्रत्यश्चि अत्र तु शसादौ स्वरे अनेन प्रति+अच् इति विश्लेषे कृते अकारलोपः। तीइत्यस्य दीर्घता भकारादो चौकुरिति ककारे कृते झबेजबाः । कस्य गः। स्वर० । मपि चोः कुः किला०। कपसंयोगे क्षः। शेष कण्व्यम् । पूजार्थस्य तु अञ्चविशेषमाह सूत्रम् । नाचेः पूजायाम् ॥ पूजार्थस्याञ्चतेरुपधाभूतस्य नस्य लोपो न स्यात् । अलुप्तनकारत्वान्न नुम् । किन्प्रत्ययस्य कुः । संयोगान्तस्य लोपः। प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः। प्रत्यञ्चम् प्रत्यञ्चौ नलोपाभावादकारस्यालोपः। प्रत्यञ्चः। प्रत्यचा प्रत्यङ्भ्याम् प्रत्यभिः । इत्यादि।
Page #129
--------------------------------------------------------------------------
________________
हसान्तपुंलिङ्गप्रक्रिया ॥ ४ ॥
( १२५ )
नाञ्चेः पूजायाम् । अलुप्तनकारत्वात् पश्ञ्चच न नुम् । तेन प्रत्यक् प्रत्यश्चौ प्रत्यञ्चः । मत्यञ्चम् । प्रत्यश्चा प्रत्यद्भ्यां मत्यभिः । प्रत्यञ्चे सप्तमीबहुवचने विशेषमाह सूत्रम् ।
णोः कुक् टुक्शरि वा ॥ ङकारणकारयोः कुकटुकावाग्रमौ वा स्तः शरि परे । प्रत्यक्षु - प्रत्यषु । तिर्यच्शब्दस्य भेदः । तिर्यङ् तिर्यञ्चो तिर्यञ्चः । तिर्यञ्चम् तिर्यञ्चौ ।
ङ्गोः कुक् टुक् शरि । अनेन वा कुगागमः । प्रत्यक्षु-प्रत्यषु । इत्यादि । एवं माङ् प्राञ्चौ प्राञ्चः । प्राञ्चं प्राञ्चौ प्राञ्चः । माञ्चा प्रायां प्राद्भिः । गत्यर्थं - स्य तु शसादौ प्राचः । प्राचा । तिर्यच् उदच् शब्दयोः पञ्चसु प्रत्यचूशब्दवत् । शसादौ तु विशेषः सूत्रम् ।
तिरश्वादयः । तिरश्वादयः शब्दा निपात्यन्ते शसादौ स्वरे परे तद्धिते ईपि ईकारे च । तिरश्चः । तिरश्वा तिर्यग्भ्याम् 1 तिर्यग्भिः । तिर्यक्षु । हेतिर्यङ् हेतिर्यञ्च तिर्यञ्चः ।
तिरश्चादयः । तिरश् आदिर्येषां ते तिरश्चादि (प्र० ब०) एभजसि । ए अय् । स्वर० । स्रो० । तिरश्चादय इति । तिर्यच् उदच, सभ्यच, सम्यच, शदानां यथाक्रमं तिरच, उदीच, सभीच, समीच, इत्यादेशा निपात्यन्ते शसा - दौ स्वरे परे तद्धिते प्रत्यये ईपि ईकारे च । तद्धिते यथा तिरचीनः । ईपि तिरची । ईकारे तिर्थक् तिरची तिर्यश्चि । अत्र अनेन शसादौ स्वरे परे तिर्थच् शब्दस्य तिरश्च उदच्शब्दस्य उदीच् । स्वर० । भकारादौ । चोः कुः । झबेजबाः । सुपि च । चोः कुः । क्किलात्षः स० इति प्रत्यग्वत् । सर्वनाम्नो विष्वग्देवशब्देभ्य श्च परस्याञ्चतेर्विशेषमाह सूत्रम् ।
विष्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये ॥ अनयोः सर्वनाम्नश्च टेरद्रयादेशः स्यादप्रत्ययान्तेऽञ्चतौ परे । अमुं अवतीति विग्रहे । अदसष्टेरद्रयादेशः ।
विष्वगित्यादि । अदस् अञ्च् इति स्थिते अनेन अद्र्यादेशे च । सूत्रम् अदसो ऽसेर्दादु दो मः ॥ अवसोऽसान्तस्य दात्परस्य उदूतौ
Page #130
--------------------------------------------------------------------------
________________
(१२६ )
सारस्वते प्रथमवृत्तौ। स्तो दस्य च मः स्यात् । अदमुयङ् अमुव्यङ् अमुमुयङ् अयङ्। ।
परंतः केचिदिच्छन्ति केचिदिच्छन्ति पूर्वतः ॥ उभयोः केचिदिच्छन्ति केचिदिच्छन्ति नोभयो। विष्वद्यङ् देवया । उदङ् उदञ्चौ उदञ्चः। उदञ्चम् उदञ्चौ ॥
अदसो सेरित्यादि । उदशब्दस्य शसादौ विशेषमाह । सूत्रम् । । उद ईद । उच्छब्दात्परस्य लुप्तनकारस्याञ्चतेकारादशी
भवति शसादौ स्वरे परे तद्धिते ईपि ईकारे च। उदीचः। उदीचा उदग्भ्याम् उदग्भिः। उदक्षु । उदङ् हेउदञ्चों हेउदञ्चः । एवं सम्यचाब्दः । सम्यङ् सम्यञ्चौ सम्यञ्चः । सम्यञ्चम् सम्यञ्चौ समीचः । समीचा इत्यादि तकारान्तो मरुच्छन्दः । वावसाने मरुत्-मरुद मरुतो मरुतः। मरुतम् मरुतो मरुतः।मरुता मरुद्भयाम् मरुद्भिः। इत्यादि । हेमरुत्-हेमरुद् हेमरुतौ हेमरुतः । एवं अग्निचित्प्रमतयः अग्निचित्-अग्निचिद् अग्निचितौ अनिचितः । हे अग्निचित्-हेअग्निचिद् हे अग्निचितौ हे अग्निचितः।त कारान्त उकारानुबन्धो महच्छब्दः।
उदई । उदः (पं० ए० ) ईत् (म० ए०) वृत्तिः कण्ठ्या । इत्यादयश्चान्ताः । टकारान्ता अप्रसिद्धाः। तकारान्तो मरुच्छब्दस्तस्य सौ धौ च सिलोपे कृते वावसाने तकारस्य वा दकारः । भकारादौ झमे जवाः । वस्य दः । स्वर० । स्वरादौ मुपि च । स्वर० । एवम् अग्निचित्मभृतयोऽपि साध्याः । निं चिनोति इन्धनैर्वर्द्धयतीति अग्निचित् । तकारान्त उकारानुवन्धो महच्छब्दस्तस्प पञ्चम विशेषः। मह पूजायाम् । दहि, वृहि, महि, पृषिभ्यः कत । एभ्यः कित् अतृप। अदोऽद्रेः पृथट मुत्वं केचिदिन्ति लत्वात् ।। केचिदन्त्यसदेशस्य नेोके सेहि दृश्यते ॥१॥ प्रति
Page #131
--------------------------------------------------------------------------
________________
हसान्तपुंलिङ्गमर्किया ॥ ४ ॥
( १२७ )
"
त्ययो भवति । ऋकार इत् । उकारानुबन्धत्वं तु चिन्त्यम् । मह्यते इति महत् कार्यार्थमुच्चरितस्य वर्णस्यानुबन्ध ' इति संज्ञा । यद्वा उच्चरितप्रध्वंसिनो ह्यनुबन्धाः । सूत्रम् ।
"
व्रितो नुम् ॥ उश्च ऋश्व वृ । वृ इत् यस्य स ब्रित् तस्य व्रितः नुम् । उकारानुबन्धस्य ऋकारानुबन्धस्य च नुमाग मो भवति पुंसि पञ्चसु परेषु ।
त्रितो नुम् । त्रिल, उश्च ऋश्च वृ, व इत् यस्य स ब्रित् ( ष० ए० ) स्वर० । स्रो० । नुम् (प्र. ए. ) हसेपः० । हबे । उभो । सिद्धम् । उकारानुबन्धस्य वतुमत्ययादेः ऋकारानुबन्धस्य च शतृप्रत्ययादेः नुमागमो भवति पुंसि पुलिङ्गे पञ्चम वचनेषु परेषु । शौ चेति नपुंसके जग्ालोः स्थाने जाते शौ परे । अनेन पञ्चसु स्यादिषु तकारात् पूर्वं न सूत्रम् ।
सम्मतोऽधौ दीर्घः शौच ॥ न् च सूच अप्च महश्च एतेषां समाहारः न्सम्महत् । तस्य न्सम्महतः अधौ दीर्घः शौ चेत्यव्ययम् । न्सन्तस्याशब्दस्य महच्छब्दस्य च दीर्घो भवति पञ्चसु परेषु धिवर्जितेषु शौ च परे । संयोगान्तस्य लोपः । महान् । नश्वापादान्ते झसे । महान्तौ महान्तः । महान्तम् महान्तौ महतः । महता महद्भयाम् महद्भिः । महते महन्द्रयाम् महद्भयः इत्यादि । हेमहन् हेमहान्तों हेमहान्तः । न्सन्तस्येत्यागमजनकारयुक्तसान्तस्य ज्ञेयम् । तेन कंसशब्दस्य क्विवन्तस्य न दीर्घः । संयोगान्तस्य लोपः कन् कंसौ कंसः । कंसम् कंसौ कंसः । कंसा कन्भ्याम् कनूभिः । कन्तु । हेकन् । शोभना आपो यस्मिन्न तौ स्वाप् - स्वाब स्वापौ स्वापः । स्वपि तडागानि । उकारानु। बन्धो भवच्छब्दः ।
न्सम्महतो धौ दीर्घः शौच । नच स् च अप् च महच्च न सम् महत् तस्य
Page #132
--------------------------------------------------------------------------
________________
(१२८)
सारस्वते प्रथमवृत्तौ। (१० ए०) स्वर० । स्रो० । सप् + महत् । अमेत्रमा वा । पस्प मा स्वर नधिः अधिस्तस्मिन् अधौ ( स०ए० नौ डित् । ठिलोपः । स्वर० । अतोत्युः । उयो । एदोतीतः । दीघेः (म० ए०) स्रो० ॥ शि (स० ए० गौ हित् । । टिलोपः। च (म० ए०) अव्य० । सन्तस्येति मुहिन्म शब्दं विहाय नुमागमसहितसकारान्तस्य तथा अपशब्दस्य जलवाचिनो नित्यं बहुवचनान्तस्य तथा महतशब्दस्य उकारानुबन्धस्य पुंसि पञ्चस वचनेषु विजितेषु नपुंसके शौ च दीपो भवति प्हस्वदीर्घप्तता विधीयमानाः स्वरस्थाने भवन्तीविन्सादीनां व्यञ्जनसनिकृष्टस्य स्वरस्य दीर्घा भवतीत्यर्थः । अपशब्दो बहुत्वे एव तत्र असमासान्तस्प जसि दीर्घो नान्यत्र समासान्तस्य पञ्चस्वेव इयं विवक्षा यथा शोभना आपो यत्र स स्वापु देशः । स्वाप स्वापी स्वापः । स्वापं स्वापौ । इति नपुंसके शौ स्वर स्वपी स्वापि, सरांसि इति । अनेन घिर्जितेषु पञ्चसु दीर्घः। धौ तु नुमागम एव न दीर्घः । हसेपः । संयोगान्तस्येति सौ धौ च वकारस्य लोपः। शेषेषु नश्चापदान्ते झसे स्वर० । शसादौ स्वरे स्वर । भकारादौ झबे जबाः । स्वर० । शेष सुगमम् । तकारान्त उकारानुबधो भवच्छन्दः । मा दीप्तौ भावेर्डवतुः यतः भातेस्तु डवतुः परः। भवान् पूज्ये युष्मदर्थे इति तस्य पञ्चस बितो नुमिति नुमागमः। वतः। सूत्रम् ।
अत्वसोः सौ ॥ अत्वसोः सौ इति धातोर्नेष्यते । अत्वन्त स्यासन्तस्य च दीर्घा भवति धिवर्जिते सौ परे । भवान भवन्तौ भवन्तः । भवन्तम् भवन्तौ भवतः । भवता भवद्याम् भवद्भिः । भवते भवद्याम् भवद्भयः । भवतः भवद्याम् भवद्भयः। भवतः भवतोः भवताम् । भवति भवतोः भवत्सु । हेभवन हेभवन्तौ हेभवन्तः । असन्तस्येत्यसुप्रत्ययान्तस्येति विवक्षितम् । तेन पिण्डं असतीति पिण्डयः पिण्डग्रसौ पिण्डयसः । पिण्डग्रसम् पिण्डग्रसौ पिण्डयसः इत्यादि । ऋकारानुवन्धस्य नुमागम एव । अस्वन्तत्वाभावान्न दीर्घः । नितो नुम्। संयोगान्तस्य लोपः भवन भवन्तौ भवन्तः । भवन्तम् भवन्तौ भवतः। भवता
Page #133
--------------------------------------------------------------------------
________________
हसान्त पुंलिङ्गमक्रिया ॥ ४ ॥
( १२९)
भवद्भयाम् भवद्भिः । भवत्सु इत्यादि । हेभवन् हेभवन्तौ हेभवन्तः । एवं पचच्छब्दः । पचन् पचन्तौ पंचन्तः । पचन्तम् पचन्तौ पचतः । पचत्सु इत्यादि । हेपचन हेपचन्तौ हेपचन्तः । एवं पठत्कुर्वद्वददादयः ।
अत्वसोः सौ | अनुश्च अस् च अत्वसौ तयोः अत्वसोः (१० द्वि०) स्वर० । स्रो० | सि (स०ए०) डेरौ डित् । सिद्धम् । अत्वन्तरूपेत्युकारानुबन्धस्य असन्तस्येति नुमागमरहितासन्तस्य शब्दस्य धिवर्जिते सौ परे दीर्घो भवति । अनेन सौ दीर्घो भवति न धौ धिवर्जिते इति विशेषणात् । धौ हसेपः ० । संयोगान्तस्य लोपः । हे भवन् पक्षे हे भोः । अन्यत्र नश्चा० । स्वरादौ सुपि च स्वर० । भकारादौ झबे जबाः । शेषं सुकरम् । एवं अष्ठीवत् चक्रीवत्, कक्षीवत्, शब्दाः । ऋकारानुबन्धो भवतृशब्दः । ' भूशतृशानौ तिप्तेवत्क्रियायाम् ' इति शतृप्रत्ययः । अत्प्रत्ययः । अपूकर्त्तरि गुणः । ओ अव् स्वर० भवत् इति तस्य ऋकारामुबन्धत्वात् त्रितो नुमिति नुमागम एव स्यात् । परं, अत्वन्तत्वाभावात् अत्वसोः साविति दीर्घत्वं न । शेषं सुगमम् । एवं पचत् शब्दः । पचत् शब्दोऽपि ऋकारानुबन्ध इत्यर्थः । शतृप्रत्ययान्तेषु द्विरुक्तानां जक्षत्यादीनां च विशेषमाह ।
द्विरुक्तानां जक्षादीनां च शतुर्नुम्प्रतिषेधः पुलिने नित्यं वक्तव्यो नपुंसके वा शौ च । दधत् दधद् दधतौ दधतः । दधतम् दधतौ दधतः । दधता दधद्भ्याम् दधद्भिः । इत्यादि । नपुंसके, दधत् दधद् दधती दधति - दधन्ति । जक्ष जागृ दरिद्रा शास् दीधीवेवी चकास् एते जक्षादयः । शकारान्तो विग्शब्दः । छशषराजादेरिति षत्वम् । षो ङः इति डत्वम् । वावसाने । विट् - विड् विशौ विशः । विशम् विशौ विशः । I विशा विड्भ्याम् विङ्गिः । इत्यादि । हेविट् - हेविड् हेविशौ हेविशः । षकारान्तः षष्ाब्दो नित्यं बहुवचनान्तस्त्रिषु सरूपः । षष् जस् इति स्थिते । जगासोर्लुक् । षो डः । वावसाने । षट् षड् षट् षड् षड्भिः षड्भ्यः षड्भ्यः । ष्णः ' इति नुट् । षो डः । षड् नाम् इति स्थिते ।
१७
Page #134
--------------------------------------------------------------------------
________________
(१३०)
सारस्वते प्रथमवृत्तौ। द्विरुक्तानामिति । सुगमम् । एवम् अन्येऽपि शतृपस्यपान्ता प्रकारानुबन्धा ज्ञेयाः । इति तान्ताः । कपान्ता अप्रसिद्धाः। शकारान्तो विश्शब्दस्तस्प छशषराजादेःष इति षत्वे कृते षोडः । वावसाने । स्वरादी स्वर । अपि खसे चपा० । सम्राजशब्दवत् विट् विड् इत्यादीनि रूपाणि । विट् मनुष्यो वैश्यश्च । इत्यादयश्शान्ताः षकारान्तः षषशब्दो नित्यं बहुवचनान्तस्त्रिषु लिङ्गषु सहशरूपः जश्शसोलुक् छशष । षोडः । पावसाने । षट्-षड् पुनरपि षट्-षड् भकारादौ षोड इति डत्वे कृते स्वर० आमिष्णः इति नुमागमः। षोउ इति तत्वं षड्+नाम् इति स्थिते सति सूत्रम् ।
॥ड् णः । संख्यासंबन्धिनो डकारस्य णत्वं भवति नामि परे । टुभिः ष्टुः। षण्णाम् । कचिदपदान्तेऽपि पदान्तताश्रयणीया । षषु तु इति स्थिते । षोडा खसे चपा इति टकारे कते। अत्रष्टुभिः ष्टुः इति सकारस्य षत्वे प्रा. से पदान्तताश्रयणीया। टोरन्त्यादिति ष्टुत्वनिषेधः षट्।
। (५० ए० ) साङ्के० । ण (म० ए० ) स्रो० । संख्या० । वृत्तिः कठ्या । अनेन नामि परे डकारस्य णकारः, टुभिः धुः । स्वर० । सपि षोडः। खसे चपा झसानाम् । ततः ठकारसकारयोगेष्टुभिाटुरिति प्राप्तौ टोरेन्त्यादिति धुमिः टुरिति सस्य षत्वनिषेधः । ननु अत्र पदान्तत्वाभावात् टोरन्त्यादिति सूत्रं कथं संभवति तत्राह कचिदिति । कचित्लयोगान्तरे अपदान्तेऽपि पदान्तवा आश्रयणीया आश्रयेण गणनीया वक्तव्या इति भावः । दोषशब्दो मुनार्थवाचकस्तस्य भेदः । सूत्रम् ।
दोषाम् ॥ दोषसजुषआशिषहविष्प्रभृतीनां षकारस्य स्फो भवति रसे पदान्ते च । दोः दोषौ दोषः । दोषम् दोषौ । दोषाम् । दोष (१०व० ) स्वर० । मोनु० । एकपदमिदं सूत्रम् । क्वचित दोषा र इति द्विपदम् । दोष, सजुष्, आशिप् हविष्, धनुष, सर्पिष, प्रभृति शदानां पकारस्य रसे पदान्ते च रेफो भवति सकारस्थाने जातस्य पकारस्यात व्याख्येयम् । अनेन रसे पदान्ते च रेकः। एवं धौ च हसेपःस्रो । द्विवचनादा स्वर० । दोः दोपौ दोषः। दोपं दोषौ । शसादौ तु विशेषः।
शसादौ स्वरेपरेनान्तता वा वक्तव्या।दोपः दोष्णः ।दोपा
Page #135
--------------------------------------------------------------------------
________________
हसान्नपुंलिङ्गमक्रिया ॥ ४॥ (१३१) दोष्णा दोयी-दोषभ्याम् दोभिः-दोषभिः । दोष-दोष्णे दोन्या-दोषम्याम् दोर्यः-दोषभ्यः। दोषः-दोष्णः दोभ्योदोषभ्याम् दोर्य-दोषम्यः । दोषा-दोष्णः दोषो-दोष्णोः दोषां-दोष्णाम् । वेड्यो।दोष्णि-दोषणि-दोषि दोषो-दोव्णोः दोष सुइति स्थिते। 'दोषाम्' इति विसर्गःशषसे वाइति सत्वे कृते किलात् इति षत्वम् । नुम् विसर्जनीयशसाव्यवधानेऽपि किलादिति सस्य षत्वं वाच्यम् । कताकतप्रसंगी यो विधिः स नित्यः । दोर्प-दोःषु-दोषसु । हे दो हे दोषौ हे दोषः । सप्तमीबहुवचने कृत्रिमवाद्विसर्गः। एवं सजुषशब्दः।
शसादौ स्वरे परे नान्तता वा वक्तव्या । अस्याथः। दोष शब्दस्य शसादौ स्वरे परे नान्तत्वं भवति वा । विकल्पेन अन्वे नकारागमो भवतीत्यर्थः । दोषन् इति स्थिते कोंणो० । स्वर । पले स्वर० । दोष्णः, दोषः । दोष्णा, -दोषा। भकारादौ दोषां राजलतु दोभ्यां दोमिः यद्वा । दोषां राधपो द्विः। अबे जबाः । स्वर० । दोभ्यां दोमिरित्यादि । केचित्तु 'शसादविनन्तता वा वकव्या' इत्येवं पठन्ति । स्वरे इति पदं न पठन्ति । तन्मते स्वरादी हसादौ च सर्वत्र विकल्पेन 'अन्' आगये कृते स्वरादौ अलोपः स्वरे० रुनॊणो स्वर द्विवीयपक्षे केवलं स्वर० । दोषः दोष्णः।दोषा दोष्णाभकारादौ एकत्र अन् आगमे कृते स्वर। नाम्नो दोषभ्याम् द्विवीये दोषाः । जल । दोभ्याम् । एवं दोषमिः दोमिः दोषे स्वर० दोष्णे । शसादावनन्तवा स्वर० ततोऽल्लोपः । स्वरे० रुनॊणो। स्वर० । दोषभ्यां दोभ्या दोषम्पः दोभ्यः। दोषः दाण: दोषभ्यां दोभ्यां दोषम्यः दोभ्यः । दोषः दोषणः दोषोः दोष्णोः दोषां दोष्णाम् । दोष्गि दोषाण दोषि दोषोः दोष्णोः सुपि अन्नन्वत्वे कृते नानो दोषसु । पक्षे दोषामिति रखे किला दोषु । केचित्तु दोषां रासो। विसर्जनी दोस्स इत्यपि साधयन्ति । केवित्तु दोषु इत्यपि पठन्ति । ततो यथासंभवं साध्यं । दोषशब्दः पुंजीबलिङ्गः। दो: दोषी दोषि । जुषीमीतिसेवनपो जोषणं जुट मिलनं मीतिः सह वेन वर्त्तवे इति समित्रम् ।
1 शसादी सर्वत्र नान्तता या वकन्या । ति कचित् ।
Page #136
--------------------------------------------------------------------------
________________
(१३२)
सारस्वते प्रथमवृत्तौ। सजुषाशिषो रसे पदान्ते च दीर्घो वक्तव्यः । वोर्विहसे इति सिद्धे इदं न वक्तव्यम् । अथवा तस्यैवेदं प्रपञ्चकम् ।दोषाम्। सजूः सजुपौ सजुपः। सजुपम् सजुषो सजुपः सजुषा सजू
ाम् सजूभिः । सजूप्षु-सजूःपु इत्यादि । हेसजू: हेसजुषा हेलजुपः । सकारान्तः पुंसशाब्दः । पुंस सि इति स्थिते ।
सजुपाशिषो रसे पदान्ते च दीर्थों वक्तव्यः । इति केचिनेच्छन्ति दोषामिति रत्वं विधाय य्वोविहसे इत्यनेनैव सिद्धत्वात् । इति पान्ताः । सका. रान्तः पुम्सशब्दः । पुनातीति पुमान् पुनातेः मुक् मुम् चेति समत्ययः मुमागमश्च पादेईस्वः अथवा पातेईम्सुरितिडुम्सुप्रत्ययः डित्वाहिल्लोपः पुम्स् शब्दस्य पञ्चसु विशेषः । सूत्रम् ।
पुंसोऽसुङ ॥ पुंशब्दस्य असुडादेशो भवति पुंसि पञ्चसु पुरेषु शौ च । डकारोऽन्त्यादेशार्थः । उकारो नुम्विधानार्थः ।
रेफः स्वरपरं वर्ण दृष्ट्वाऽऽरोहति तच्छिरः॥ पुरः स्थितं यदा पश्येद्धः संक्रमते स्वरम् ॥ अनुस्वारो नमस्यैव यावत्तद्देशयोगतः ॥
मूर्द्धि सङ्गं लभेत्तावन्नेक्षते पुरतः स्वरम् ॥ पुंसोऽसुङ । पुंस् (५० ए०) स्वर० । स्रो० । असुङ् (१० ए०) इसे प० । अतोत्युः । उमओ । एदोतोतः। पुम्स् शब्दस्य पञ्चसु स्यादिपु परेपु' अमुकू' इत्यपमादेशो भवति । कारोन्त्यादेशार्थः । उकारो नुम्ावधानार्थः । रेफः परमित्या दिश्लोकद्वयं सुगमम् अनेनान्त्यस्य सकारस्य 'अस्' इत्यादेशः सूत्रम् ।
मः खरे॥ अनुस्वारस्य मकारो भवति स्वरे परे । पुम्स सि इति स्थिते । बितो नुम् । सम्महत इति दीर्घः ।संयोगान्तस्य लोपः। हसेपः सेलोपः। पुमान पुमांसो पुमांसः। पुमांसम पुमांसौ पुंसः पुंसा पुंसि पुंसोः। पुम्स सु इति स्थिते संयो। नचा० । पुंस। भत्र परस्मैपद चिन्स, माहुलकाद्वाकर्षपिन्समायम् ।
Page #137
--------------------------------------------------------------------------
________________
हसान्तपुंल्लिङ्गमक्रिया ॥४॥ (१३३) मास्वरे। मः (१० ए० ) स्वरे (स० ए०) वृत्तिः सुगमा । 'पुम्स स्' इति स्थिते वितो नुमिति नुमागमः पञ्चस । न्समहत् इति धिवर्जमन्यत्रदीर्घः। सोधौ च इसेपः इति सिलोपः। संयोगान्तस्येति स् लोपः। अग्रे द्वितीयाद्वित्वं यावत् नश्चापदाते० स्वर० 1 पुमान् पुमांसौ पुमांसः। पुमन् हेपुमांसौ हेपुमांसः । पुर्मासं पुमांसौ । शसादौ नश्चा० । स्वरापुंसः पुंसा । भकारादौ संयोगान्तस्यलोपः। नश्चा। ' एवं मुपि संयोगान्तस्य लोपः। नश्चा०। पुंसु । अथ रूपांतरं साधयति । सूत्रम् ।
असंभवे पुंसः कक सौ॥असंभव इति कोऽर्थः । वेदान्तैकवेद्यस्य परमात्मनो बहुत्वासंभवे वाच्ये सति पुंसशब्दस्य कगागमो भवति सुपि परे । ककारः कित्कार्यार्थः। अकार उच्चारणार्थः। असंभव इति । असंभवे वैदिकमयोगे । असंभवो नाम वेदान्तैकवेद्यस्यात्म नो बहुत्वाऽसंभवः। न विद्यते आत्मनो ब्रह्मणो बहुत्वसंभवो यत्र सोऽसंभवः यतः 'एकमेवाद्वितीयं ब्रह्म इति वेदान्तवेद्यस्य वेदान्तशास्त्रेण वेद्यस्य ज्ञेयंस्प आत्मनों बहुत्वासंभवः। अथवा नास्ति संभवो बुद्धेः सूत्रादेश्च यत्र सोऽसंभवस्तस्मिन् वाच्ये सति पुंस्शब्दस्य साविति सुपि परे कगागमो भवति भनेन पुंस् अग्रे कू कित्त्वादन्ते । सूत्रम् ।
स्कोरायोश्च । संयोगायोः सकारककारयोलोपो भवति धातोझसे परे नानश्च रसे पदान्ते च । किलात् इति सस्य षत्वम् । कषसंयोगे क्षः। पुंक्ष। ननु पुश्वित्यत्र मकार एव संयोगादिर्न सकारतहि कथं लोपः । अत्र स्कोरायोश्चेत्यनेन संयोगाद्यस्य लोपे प्राप्ते मकारस्यैव लोपो भवेन्न तु सकारस्य । आदिवाभावात् । संयोगाद्यस्तु पुंस इत्यत्र शिरसि मकार एव । तस्मादादित्वं द्विविधम् । मुख्यमापेक्षिकं च । अत्र सस्यादित्वमापेक्षिकम् । पुंस क इत्यत्र ककारापेक्षया सकार आदिः सकारापेक्षया मकार आदिरिति सकारस्यैव लोपः। हेपुमन हेपुमांसौ हेपुमां
Page #138
--------------------------------------------------------------------------
________________
सारस्वते प्रथमवृत्तौ। सः। वस्वन्तो विद्वसूशब्दः । विद्वान विद्वांसो विद्वांसः। विद्वांसम् विद्वांसौ।
स्कोरायोश्च । स च च स्को तयोः (प० द्वि०) भाचोः (१० वि०) (सरूपाणामेकशेषः) च (अव्ययम्) त्रिपदं सूत्रम् । वृत्तिः सुगमा । अनेन सलोपः । किला० कषसंयोगे क्षः। 'क्षु इति सिद्धम् । परमपुरुषे पुंच लौकिकेषु पुरुषेषु पुस । विद्वस्शब्दस्य पञ्चसु पुंस्वत् । बितोनुम् । सम्महतो धौ दीर्घः । संयोगान्तस्य लोपः । हसेप० । विद्वान् विद्वांसौ विद्वांसः। विद्वन् । विद्वांस वितासी। शसादौ तु विशेषः। - वसोर्व उः ॥ वसोः संबन्धी वकार उत्वं प्राप्नोति शसादी खरे परे तद्धिते ईपि इकारे च । विदुषः । विदुषा । वसा रते इति दत्वम् । विद्वयाम् विद्वद्भिः । विदुषे विद्वद्भयाम् विद्वयः । विद्वत्सु । हेविद्वन इत्यादि । तद्धिते । वैदुष्यम् । एवं तस्थिवस्प्रभृतयः । तस्थिवान तस्थिवांसो तस्थिवांसः। तस्थिवांसम् तस्थिवांसो। निमिसाभावे नैमित्तिकस्याप्यभावः । इटो वकारमुदिश्य प्राप्तस्वाद्वस्योत्वे तन्नित्तिः । आतोऽनपि इत्यालोपः। तस्थुषः । तस्थुषा तस्थिवद्याम् तस्थिवद्भिः । तस्थिवत्सु इत्यादि । हेतस्थिवन हेतस्थिवांसो हेतस्थिवांसः। सकारान्तः शुश्रुवसशब्दः । शुश्रुवान् शुश्रुवांसौ शुश्रुवांसः। शुश्रुवांसम् शुश्रुवांसौ।शुश्रुवस् शस् इति स्थिते। वसोर्व उ खोर्धातोरियुवौ स्वरे।स्वरहीनं परेण संयोज्यम् । किलात् इति षत्वम्।शुश्रुवुषः। शुश्रुवुषा । वसां रसे। खसे चपा० शुश्रुवत्तु । शुश्रुवन् हेशुश्रुवांसौ हेशुश्रुवांसः । एवं पेचिवान् पेचिवांसौ पेचिवांसः । पेचिवांस पेचिवांसौ। शसि वस्योत्वे कते यदागमत्वादिलोपः । पेचुपः । पेचुषा पचिवद्वयाम इत्यादि । सकारान्तो जग्मिवसशब्दः । ज
Page #139
--------------------------------------------------------------------------
________________
हसान्तलिङ्गमक्रिया ॥४॥
(१५) ग्मिवान जग्मिवांसौ जग्मिवांसाजग्मिासम् जग्मिवांतों। इटः ककारमुद्दिश्य प्राप्तत्वाद्वस्योत्वे कते इटोऽपि निवृत्तिः । गमां स्वरे इत्यनेन उपधालोपः।जग्मुषः।जग्मुषा जग्मिवयाम् । जग्मिवत्सु इत्यादि । जगन्वान् जगन्वांसौ जगन्वां सः। जगन्वांसम् जगन्वांसो । शसि वस्योत्वे कते वकारनिमित्तस्य मोनोधातोः' इति नकारस्यापि मकारः । गमा स्वरे इति उपधालोपः। जग्मुषः । जग्मुषा जगन्वद्याम् इत्यादि । एवं जघन्वान जघन्वांसो जघन्वांसः।जघन्वांसम् जघन्वांसौ जनुषः । जनुषा जघन्वद्भयाम् इत्यादि । सकारान्तः सुवचसहाब्दः । अत्वसोः सौ । सुवचाः सुवचसौ सुवचसः । सुवचसम् सुवचसौ इत्यादि । हेसुवचः हेसुवचसौ हेसुवचसः । एवं चन्द्रमस्प्रभृतयः। अत्वसोः सौ । हसेपः । सेर्लोपः। चन्द्रमाः चन्द्रमसौ चन्द्रमसः। चन्द्रमसम् चन्द्रमसौ चन्द्रमसः । चन्द्रमसा चन्द्रमोभ्याम् चन्द्रमाभिः । चन्द्रमस्तु चन्द्रमासु । हेचन्द्रमः हेचन्द्रमसौ हेचन्द्रमसः इत्यादि । उशनसूशब्दस्य भेदः ।
वसोर्व उवस (१० ए०) निति कस्य । स्रो। व (म० ए०) स्रो० । नामिनोरः । जलउ (म० ए०) साङ्के । भादबे० । वसोरिति कसः कानौणबेवत् विदेर्वा वसरित्यादि सूत्रोत्पनो यो वसमत्ययस्तत्संबन्धी वकारः सस्वर उत्वं प्राप्नोति शसादौ स्वरे परे तद्धिते पणमत्यये ईपि च परे । तद्धिते वै. दुष्यम्, ईपि विदुषी अत्र अनेन शसादौ स्वरे सर्वत्र '' इत्यस्य 'दु' किला स्वर० 1 हसादौ वसां रसे इति सस्य दत्वे कृते भकारादौ स्वर। मुपि खसे चपा दस्य तः । स्वर। एवं तस्थिवस् शब्दः। तस्थौ इति तस्थिवान्। धागतिनिवृत्ती । आदेः ष्णः सः। स्था । कसप्रत्ययः वस् स च णवत् वेन द्वित्वं इस्वः शसात् खपेति पूर्वसस्य लोपः झपानां जब चपेति षस्य तः स्थामीति अकारस्य इकारः । तस्थिवस् इति जातम् । स्यादि । तस्थिवान् तस्थिवांसौ तस्थिवांसः। वस्थिवांसं तस्थिवांसौ । शसादौ स्वरे वसोर्वउः इति वस्य उत्वे कृते 'निमिचा
Page #140
--------------------------------------------------------------------------
________________
( १३६ )
सारस्वते प्रथमवृत्तौ ।
भावे नैमित्तिकस्याप्यभावः ' इति इकारस्य आकार एव । ततः भातोनपीत्याकारलोपः स्वर० । क्विला० । तस्थुषः । तस्थुषा तस्थिवद्भयामित्यादि । एवं गतः इति जग्मिवान् जग्मिवांसौ जग्मिवांसः । जग्मिवांसं जग्मिवांसौ । गमां स्वरे । जग्मुषः । जग्मुषा जग्मिवद्धयामित्यादि । अथवा जगन्वसंशब्दः । गम् वस्प्रत्ययः । द्वित्वं । मोनो धातोः । जगामेति जगन्वान् शसादौ स्वरे परे 'निमित्ताभावे नैमित्तकस्पाप्यभावः' इति नकारस्य मकार एव । गम स्वरे जग्मुषः । जग्मुषा जगन्वद्भय जगन्वद्भिरित्यादि । एवं पेचिवान पेचिवांसौ पेचिवांसः । पेचिवांसं पेचिवांसौ पेचुषः । पेचुषा पेचिवद्धयामित्यादि । उखासंम्पर्णध्वंसादीनां तु रसे पदान्ते च वस रसे इति दत्वम् | स्वरादौ स्वर० । उखाखत् उखास्रंसौ उखास्रंसः । उखाखद्भयां उखार्खाद्भः । उखास्रत्सु । एवं पर्णध्वत् पर्णध्वंसौ पर्णध्वंसः इत्यादि । सकारान्तः सुवचसूशब्दः । वच् परिभाषणे सुपूर्वः । वचादेरस | स्वर० । नामत्वात्स्यादयः । ततः सौ परे अत्वसोः सावितिदर्घिः । इसे पः । त्रो० । धौ हसे प:० । स्रो० स्वरादौ सर्वत्र सुपि च स्वर० । भकारादौ स्रो० । हबे उभो । शेषं सुकरम् । एवं चन्द्रमस्शब्दः । चन्द्रमाः चन्द्रमसौ चन्द्रमसः । चन्द्रमः । चन्द्रमोभ्यां चन्द्रमस्तु । एवं वेधाः वेधसौ वेधसः । दुर्भेधाः दुर्मेधसौ दुर्मेधसः इत्यादि । एवं प्रचेतस, जातवेदस, उच्चैःश्रवस, सुमनस् सुतेजस प्रभृतयः । उशनसादीनां सौ विशेषः । सूत्रम् ।
उशनसाम् ॥ उशनस् पुरुदंशस् अनेहस् इत्येतेषां सेरघेर्डा भवति । डित्त्वाट्टिलोपः । उशना उशनसौ उशनसः । उशनसम् उशनसौ उशनसः । उानसा उशनोभ्याम् उशनोभिः । उशनस्सु उशनःसु इत्यादि । उशनसो धौ नामतताऽदन्तता वा वक्तव्या । हेउशनन- हे उशन - हेउशनः उशनसी उशनसः । उभयविकल्पे रुपत्रयम् । संबोधने तूशनसस्त्रिरूपमिति वचनात् । पुरुवंशा पुरुवंशलौ पुरुदंशसः इत्यादि । अनेहा अनेहसौ अनेहसः । अनेहसम् । हे अहः इत्यादि । अदस्शब्दस्य भेदः । व्यादेष्टेः इति I सर्वत्राकारः । अद् सि इति स्थिते ।
१ सु सु अवसंसने इत्येताभ्या यथासंख्यमुखापर्णशब्दपूर्वाभ्या किंपि 'नो लोप' इति नलोपे, उखा कात् २ पर्णध्नत् इति प्रथमैकवचनरूपसिद्धि: । एग्ममेऽप्यूयम् ।
Page #141
--------------------------------------------------------------------------
________________
हसान्त पुंलिङ्गमक्रिया ॥ ४ ॥
( १३७ )
उशनसाम् । उशनस् ( ष० द्वि०) स्वर० उशनम्, पुरुदंशस्, अनेहस् इत्येतेषां शब्दानां धिवर्जितस्य सेर्डा भवति । अनेन सेर्डा भवति । डकारष्टिलोपार्थः । डिति : इति टिलोपः । स्वर० शेषं द्वित्वादौ सुवचस्वत् । उशनसो धौ विशेषमाह । उशनस इति उशनसुशब्दस्य धिविषये नान्तता अन्त्यसकारस्य नकारः । अदन्त ता अकारान्तता च सकारस्य लोपो भवतीत्यर्थः । चकाराद् द्वितीये तु सान्त एव विछतीति धौ रूपत्रयम् । यतः संबोधने तूशनम इति । एकत्र हसेनः । खो० । द्वितीयरूपे सस्य नः । हसेपः । तृतीये तु अदन्तता वक्तव्येति सलोपः । समानाद्धेर्लोपो ऽधातोरिति धेर्लोपः । हेउशनः हेउशनन् हेउशन इति ज्ञेयम् । उशनस्यामित्यत्र स्रो० | हबे | उओ उशनोभ्यां उशनोभिः । उशना शुक्रः । एवं पुरुदंशस्, अनेहस्, प्रभृतयः । पुरदंशाः पुरदंशसौ पुरदंशसः । अनेहा अनेहसौ अनेहसः इत्यादि । अनेहा काढः । अदस् शब्दस्य सकारान्तस्यापि विशेषः । तस्य त्यदादेष्टेरिति सर्वत्राकारः । सौ तु अद स् इति स्थिते सूत्रम् ।
सौ सः ॥ अदसो दकारस्य सौ परे सत्वं भवति ।
सौसः । सि (स०ए०) डेन्रौ टिलोपः स्वर ० सू (म० ए० ) लो० अदसो दकारस्य सौ परे सो भवति अनेन दस्य सः अस् स् इति स्थिते सूत्रम् । सेरौ ॥ अदसः सेरौकारादेशो भवति । असौ । द्विवचने अदस् औ इति स्थिते । दस्य मः । ओ औ औ अमौ इति स्थिते ।
सेरौ । सि (० ए०) ङिति उस्य । स्रो० उओ । रा ( प्र० ए० ) साङ्के० । नामिनो रः स्वर० । अदसः संबन्धिनः स भकारो भवति । अनेन सिस्थाने औ । 1 ओ औ औ असौ इति सिद्धम् द्विवचनादौ त्यदादेष्टेरिति सर्वत्राकारे कृते दस्य म: ' अम् औ' इति स्थिते । ओ औ औ । सूत्रम् ।
मादू । उश्व अश्व ऊ अदसो मकारात्परस्य ह्रस्वस्य ह्रस्व उकारादेशो भवति दीर्घस्य च दीर्घ उकारादेशो भवति । अमू । सर्वादित्वाज्जसी दस्य मः इ ए अमे इति स्थिते ।
O
मादू ॥ म ( पं० ए० ) ङसिरत् । सवर्णे० । उश्च ऊश्च ऊ (म० ए०) साङ्के ० । चपा भने जबाः । सिद्धम् । अदसो मकारात्परस्य ह्त्त्वस्वरस्प दूरव उकारो भवति दीर्घस्य च दीर्घ उकारो भवति । अनेन 'अम् औ' इत्यस्य औकारस्य दीर्घत्वात्
૧
Page #142
--------------------------------------------------------------------------
________________
( १३८)
सारस्वते प्रथमवृत्तौ ।
ककारः । अत्र पूर्वं विभक्तिकार्यं पश्चान्मादू । टास्थाने तु पूर्वं मादू पश्चाद्विभक्तिकार्यमिति विवेक: । अदस् बहुवचने सर्वादित्वाज्जसी अइए | अमे इति स्थिते । सूत्रम् । एरी बहुत्वे । ए ई बहुत्वे । बहुत्वे सति मकारात्परस्प । अदस एकारस्य ईकारादेशो भवति । अमी । ईकारविधि - I सामर्थ्यान तूकारः । अमुम् अमू अमून् । मत्वोत्वे कृते टाना स्त्रियाम् । अमुना अमूभ्याम् अमीभिः । अदस् ङे इति स्थिते । ङकारो ङित्कार्यार्थः । व्यादेष्टेरः स्यादौ । दस्य मः । सर्वादेः स्मद् । मादू। अमुष्मै । अमूभ्याम् अमीभ्यः। त्यादेष्टेरः स्यादौ । दस्य मः । ङसिरत् । अकः सवर्णे दीर्घः । मादू | अमुष्मात् अमूभ्याम् अमीभ्यः । मादू । क्विलात् ० | अमुष्य अमुयोः अमीषाम् । अमुष्मिन् अमुयोः अमीषु ।
(
एरी बहुवे । एम० ए०) स्रो० ई (म० ए०) साङ्के० नामिनी रः स्वर० । बहुत्वे (स० ए० ) बहुवचने सति अदस शब्दस्य मकारात्परस्य ईकारो भवति अनेन एकारस्य ईकारः अमे इत्यस्य अमी मकारात्परस्येति चेन व्याक्रियते तदा अमुक अमुक इति न सिद्ध्यति । अमि अम्शसोरस्य मादू इति अकारस्य उकारः मोनु० अमुमिति सिद्धम् । द्विवचनं प्रथमाद्विवचनवत् । बहुत्वे अम् शसो ० | सोनः पुंसः शसि । मादू। अमून् । टाविषये मादू । अस्य उः। अमुं। ततः । ठानास्त्रियां अमुना । द्विवचने अद्भीत्यात्वं पश्चन्मादू इत्याकारस्य दीर्घत्वादूकारः अमूम्यामिति सिद्धम् । एवं चतुर्थी, पश्चद्विवेऽपि तृतीयाबहुवचने 'भिस्मस्' इति वचनात् एस्भि। बहुत्वे अमीभिः । एवं [ च० ब० पं० ब० ] अमूभ्यः चतुर्थेक वचने सर्वादेः स्मट् । मादू | किला० । एऐऐ । अमुष्मै पञ्चम्येकवचने । ङसिरत् । अतः इति स्मडागमः । सवर्णे । माहू किला • | अमुष्मात् । षष्ठयेकवचने । ङस् स्य । मादू । क्किला० । अमुष्य ( प० द्वि० ) ( स० द्वि० ; ओसि अकारस्य एकारः । ए अय् । मादू । स्वर० । अमुयोः । आमि सुडागमः । एस्मि० । एरी बहुत्वे | किला० । अमीषाम् ( स ए० ) डि स्मिन् । मादू । क्विला० । अमुष्मिन् । सुपि एस्भि० । एरी० | किला० । अमीषु । त्यदादित्वाद्धेरभावः संबोधनं न भवतीत्यर्थः । पुनर्विशेषमाह ।
सामान्ये अदसः कः स्यादिवच्च । सामान्येऽर्थे वाच्ये सति असूशब्दात्परः कप्रत्ययो भवति स स्यादिवज्ज्ञेयः ।
Page #143
--------------------------------------------------------------------------
________________
हसान्तलिङ्गप्रक्रिया ॥ ४॥
(१३९) एकस्योचारणेन बह्वों लभ्यते तत्सामान्यम् । त्यदादेष्टेरः स्यादौ। दस्य मः।मादृ। अमुक अमुको अमुके। अमुकम् अमुको अमुकान । अमुकेन अमुकाभ्याम अमुकैः । इत्यादि। शेषं सर्वशब्दवद्रूपं ज्ञेयम् । चकारात्तात्परस्योत्वम् । तेन । त्यादेष्टेः। सौ सः।मादू । अमुकः इत्यादि।
॥ इति हसान्तपुल्लिङ्गप्रक्रिया॥४॥ सामान्ये अदस इति । सामान्येऽर्थे विशेषाकथने अज्ञाताद्यर्थे अदस्शब्दत्य का प्रत्ययो भवति स च स्यादिवत् ज्ञेयः स्यादौ परे सति यत्कार्य भवति - स्कार्य कात्येऽपि परे भवति । तेन त्यदादेष्टेरः स्यादौ दस्यमः।मादू । इति भवति स्यादिवचेति चकारात् मथमैकवचने ' असकौ ' इत्यपि रूपं भवति पुसि स्त्रियां च अदसकः प्रत्ययः स्यादिवत्वात् त्यदादेष्टरः स्यादौ । दस्यमः ।मादू । 'अमुक' इति सिद्धम् । ततः स्यादयः । प्रक्रिया सर्वशब्दवत् । इति हसान्ताः पुल्लिङ्गाः ।
इति हसान्तपुल्लिङ्गसाधनं समाप्तम् । अथ हसान्ताः स्त्रीलिङ्गाः प्रदश्यन्ते ॥ तत्र हकारान्त उपानह शब्दः ।
अथ हसान्तस्त्रीलिङ्के किंचिच्छब्दसाधनं लिख्यते । हकारान्त उपानह शब्दः पादपूरणवाचकस्तस्य स्वरादौ स्वर होढ इति ढत्वमाप्तौ तदपवादार्थ रसे पदान्ते च विशेषमाह । सूत्रम्।
नहोधः। नहो हकारस्य धकारादेशी भवति धातोझैसे परे नाम्नश्च रसे पदान्ते च ।वावसाने। उपानत्-उपानद् उपानही उपानहः । खसे चपा झसानाम्। उपानत्सु। हेउपानत्-हेउपानद् हेउपानही हेउपानहः । वकारान्तो दिवशब्दः।
नहो धः । नह (१० ए० ) स्वर० । स्रोध (म० ए०) स्रो० । हवे०। उओ । सिद्धं, वृत्तिः कण्ठ्या । अनेन रसे पदान्ते च हस्प घः । सौ धौ च धत्वे कृते हसेपः । वावसाने । धकारस्य वा तकारदकारौ । झबे जबाः। धस्य दः। स्वर० । सुपि खसे चपा झसानाम् । धस्य तः । स्वर० । शेषं कम्यम् । गोधुक्
Page #144
--------------------------------------------------------------------------
________________
(१४०,
सारस्वते प्रथमवृत्तौ। प्रभृतयः पुल्लिङ्गवत् ज्ञेयाः । उष्णिक उष्णिहौ उष्णिहः । उत् ऊवं निति रक्षति वा उष्णिक यवागूः । इति हान्ताः । यकारान्ता अमसिद्धाः । वकागन्तो दिवशब्दः स्वर्गाकाशार्थवाचकः तस्य नामसंज्ञायां स्यादयः । 'दिन् स्' इति स्थिते । सूत्रम् । दिव औ॥ दिवः औ। दिवो वकारस्य औकारादेशो भवति सौ परे । इयं स्वरे । द्यौः दिवौ दिवः । दिवम् । दिव औ। दिव (१० ए० ) स्वर० । स्रो०ी (म० ए० ) साङ्केतिः । आदबे। लोपश् सि ( स०ए०) रौ०। टिलोपः । स्वर० । दिव इति षष्ट्या निर्दिष्टत्वात् दिवशब्दसम्बन्धिनो वकारस्य औकारो भवति सौ परे अनेन सौ धौ च वस्य औकारः । इपं० । स्वर० । स्रो०। द्यौः। एवं हेचौः । वर्णविधी नेदमिति यदादेशस्तद्वद्भवतीति सिलोपो न । द्वित्वे बहुवे च स्वर० । अमि विशेषः । सूत्रम् । वाम्या॥ दिवो वकारस्य वा आत्वं भवति अमि परे। चाम् दिवौ दिवः । दिवा।
वाम्या । वा ( म० ए० ) अव्य० । अम् ( स०ए०) स्वर० सवर्णे । आ (म० ए०) साङ्के । इयं । त्रिपदम् । दिवो वकारस्य अमि परे वा आत्वं भवति । अनेन अमविषये वा वकारस्य आकारः इयं स्वरे । स्वर । चाम् । पक्षे दिवम् । अग्रे स्वरादौ सर्वत्र स्वर । हसादौ तु विशेषः । सूत्रम् ।
उ रसे ॥ उ रसे । दिवो वकारस्य उकारादेशो भवति रसे पदान्ते च । युभ्याम् द्युभिः। द्युभ्याम युभ्यः। दिवायुषु । हे द्यौः हे दिवा हे दिवः रेफान्तश्चतुशब्दो बहुवचनान्तः।
उरसे । उ (म० ए०) साङ्के । रस ( स० ए० ) अ इ ए । दिवो वका रस्य रसे परे उकारो भवति । यथा ऊ रसे । उ (म० ए०) उ (म० ए०) रसे (स०ए०) त्रिपदं सूत्रं पठन्ति । तेन रसे परे उवर्णेऽप परे उकारो भवात । यथा षितः दिवि उषितः युषितः । अनेन भकारादौ सपि च वस्य उकारः। इयं स्वरे । स्वर० । सुपि उ रसे ततः किला। इति वान्ताः। रेफान्तश्चतुर्शब्दों नित्यं बहुवचनान्तस्तस्य च स्त्रियां विशेषः। सूत्रम् ।
, 'दिव औ सौ इति त्रिपदमिदं सूत्रमस्या टीकायामुपलभ्यते ।
Page #145
--------------------------------------------------------------------------
________________
हसान्तस्त्रील्लिङ्गप्रक्रिया ॥५॥ (१४१) त्रिचतुरोः स्त्रियां तिसृचतसवत् ॥ त्रिचतुरोः स्त्रियां तिसृचतसृ । ऋवदित्यव्ययम् । स्त्रियां वर्तमानयोस्त्रिचतुर्शब्दयोस्तिसृ चतसृ इत्येतावादेशौ भवतः । ऋकारश्च ऋवत् । ततः स्तुरार् इत्यार भवति । ऋरम् । तिस्त्रः तिस्रः तिसृभिः तिसृभ्यः तिसृभ्यः।
त्रिचतुरोरिति । त्रि च चतुर् च त्रिचतुरौ तयोः ( प० द्वि० ) स्वर० । स्रो० । स्त्री (स० ए०) त्रियां योः । स्त्रीभ्रुवोः । डितामट् । स्वर। सवणे । विस च चतसृ च तिसूचतम (प० द्वि० ) साङ्के० । ऋवत् (म०ए०) अव्य० । सवर्णे । सिद्धमिदं सूत्रम् । स्त्रियां वर्तमानौ यौ त्रिचतुरशब्दो तयोः 'तिस' 'चतस' इत्येतावादेशौ क्रमात् भवतः । 'त्रि' शबस्य 'तिसृ।' 'चतुर् ' शब्दस्य ' चतसृ' प्रकारश्च ऋकारवत् कारेण तुल्यो ज्ञेयः । ततो दीर्घत्वाजसि स्तुरार इति सूत्रेण आर न भवति पञ्चसु इत्यार् न । शसि अम्शसोरस्येत्यकारलोपोऽपि न । सप्तस्वपि बहुवचनेषु 'त्रि' शब्दस्य 'तिसृ' आदेशः 'चतुर्' शब्दस्य 'चतसृ' जसि शसि च करम् । स्वर । स्रो० । आमि नुदागमे कुचे विशेषः । सूत्रम् ।
नामि दीर्घस्तिसृचतस्रोग्छन्दसि वा॥ दीर्घत्वम्। तिसृणां-ति सृणाम् । तिसृषु । चतस्त्रः चतस्त्रः चतसृभिः चतसृभ्यः चतसृभ्यः चतसृणाम्-चतसृणाम् चतसृषु । स्त्रियामिति त्रिचतुरोविशेषणास्त्रियां गौणयोनैतावादेशौ स्तः । प्रियास्त्रयस्त्रीणि वा यस्याः सा प्रियत्रिः। प्रियत्री प्रियत्रयः। बुद्धिवत् । यदा स्त्रियां मुख्यौ लिङ्गान्तरे गौणौ तदादेशो स्त एव । प्रियास्तिस्त्रो यस्य स प्रियतिसा। सेरा प्रिय. तित्रौ प्रियतिस्रः। प्रियतिस्त्रम् प्रियतिस्रौ प्रियतिस्रः। प्रियतिस्रा प्रियतिसृभ्याम् प्रियतिसृभिः। प्रियतिसृषु । क्लीबे प्रियास्तिस्रो यस्य तत्प्रियतिसृ प्रियतिसृणी प्रियतिमणि । एवं प्रियाश्चतस्रो यस्य स प्रियचतसा प्रियचतस्रो
Page #146
--------------------------------------------------------------------------
________________
(१४२)
सारस्वते मथमवृत्तौ प्रियचतस्त्रः । कोवे । प्रियचतसृ प्रियचतसृणी प्रियचतसणि । रेफान्तो गिर्शब्दः ।
नामि दीर्घ इति । (म० ए०) अव्य ०। आम् (स० ए०) स्वर० दीर्घ (५० ए.) स्रो०। तिसृचतसृ (प० द्वि० ) साङ्के । छन्दसि (स०ए०) वा (म०ए०) विमु, चतसृ इत्येतयोरिति स्त्रीलिङ्गे वर्तमानयोखिचतुशब्दयोनामि परे दीघों न भववि छन्दसि तु वा भवति वेदे तु तिसृणां तिसूणां चतसृणां चतसृणामिति रूपे भवतः । अन्यथा विसृणां चतसृणामित्येव । सुपि, किला । रेफान्तो गिशब्दा गिरत्यनयेति गीः । निगरणे किप् प्रत्ययः विब्लोपः अतहर गिर इति जातं तस्य स्वरादी सर्वत्र स्वर । हसादौ तु विशेषः । सूत्रम् ।
वोर्विहसे ॥धातोरिकारोकारयोर्दीक़ भवति रेफवकारयोहसपरयो । गीः गिरौ गिरः । गिरम् गिरौ गिरः। गिरा गीाम् गीभिः। हेगीः हेगिरौ हेगिरः। एवं पुर्धरादयः । धकारान्तः समिधान्दः । वावसाने समित्-समिद् समिधौ समिधः । समिधम् समिधौ समिधः । समिधा समियाम समिद्भिः। खसे चपा झसानाम् । समित्सु । भकारान्तः ककृभशब्दः। वावसाने । ककुप्-ककुब् ककुभौ ककुभः । ककुभम् ककुभौ ककुभः । ककुभा ककुभ्याम् ककुभिः । ककुप्सु । हेककुप-हेककुब् हेककुभौ हेककुभः । दकारान्तात्यदादयः त्यादेष्टेरः स्यादौ इति सर्वत्राकारः। आबतस्त्रियाम् इति आप् । पकारः सिलोपार्थः । सवणे दीर्घत्वे च कृते स्त्रीलिङ्गे सर्वाशब्दवद्पं ज्ञेयम् । स्तः स्या। और अइए।त्ये त्याः। सा ते ताः । या ये याः । एषा एते एताः। एतां-एनाम् एते-एने एता:- एनाः। एतयाएनया एतयोः-एनयोः।का के काः। मकारान्त इदम्शब्दः।
स्वोर्वि हसे । इश्च उश्च यू तयोः प्वोः (प० द्वि०) इयं स्वरे । उ वम् । स्वर० । सो । रच त् च ई तस्मिन् वि (स० ए०) स्वर० । पश्चानामिनो रः।
Page #147
--------------------------------------------------------------------------
________________
हसान्तस्त्रीलिङ्गभक्रिया ॥५॥
(१४३) रिलोपो दीघा हस (स० ए०) अ इ ए । धातुसबन्धिनोरिकारोकारयोदी? भवति रेफवकारयोः परयोः सतोः। किविशिष्टयोः रेफवकारयोः । हसपरयोः हसः परोऽग्रे वर्तमानो याभ्यां तो इसपरौ तयोः। अनेन हसादौ दीर्घः। गि इत्यस्य गी। इसपः । स्रो। गीः। हे गीः । गीभ्यां गीमिः । गीभ्यः। गीर्षु । इत्यादिरूपमवसेयम् । शेषं कण्व्यम् । एवं पुरादयः। उकारस्य दीर्घत्वे ऊकारः। शेषं गिशब्दवत् । पू: पुरौ पुरः। पुरं पुरौ पुरः। पुरा पूभ्यां पूर्भािरत्यादि । एवं धूः धुरौधुरः। इत्यादि । धकारान्तः समिध शब्दः इन्धनार्थवाचकः तस्य सौ धौ च हसेपः० इति सिलोपे कृते । वावसाने । धस्य वा तकारदकारौ । समित्, समिद् । भकारादौ झबे जबाः । धस्य दः । स्वर० । सुपि खसे चपा झसानां । धस्य तः । स्वर० । समित्सु शेषं सकरम् । एवं वीरुधक्षुध्शब्दौ । भकारान्तः ककुभशब्दः दिग्वाचकस्तस्य वाव साने इति जबत्वे वः। चपत्वे च पः।ककुप, ककुब । ककुब्भ्यां झबेजबाः।ककुप्सु । खसे चपा इत्यादि । जकारान्तः सज् शब्दः । लक् सम् स्त्रजौ सजः। एवं रुज । रुक, रुग् रुजौ रुजः। दिशामिति कत्वम् । दकारान्तास्त्यद, तद् यद् , एतदस्तेषां त्यदादेष्टेरित्यकारे कृते आवतनियामिति वक्ष्यमाणसूत्रेण आप्पत्ययः । भापति पकारः आपइति सूत्रेण सिलोपार्थः ततः सवर्णे दीर्घः सहेवि दीधैं कृते सि विषये स्त इति तस्य सः । ततः साधना सर्वाशब्दवत् । स्पा त्ये त्याग एवं तद् । सा ते औरी। ताः । सवर्ण स्रोतां अम्शसोः मोनु० ।। औरीता। श्रमश तया। टसोरे। ए अय् । ताभ्यां वाभिः। तस्यै। हिताय यटोचेति सुटू पूर्व स्य आपो अकारः स्वर० ए ऐ ऐ।ताभ्यां ताभ्यः। तस्याः ताभ्यां ताभ्यः । स्तिो पट्। यसोच । तस्याः। रितां यट् यटोऽच्च वयोः टोसोरे एअय् स्वर० । तासां। मुढागमः। स्वर० । तस्यां आम्के स्तियन यटोच स्वर० । मोनु०। तयोः तासु त्यदादिवात्सम्बोधनाभावः। एवं, या ये याः। एतद्शब्दस्य एनादेशादिकं पुंवत् । किला। एषा एते एताः। एतदोऽन्वादेशे द्वितीयाटगैस्वेनो वा वक्तव्यः । एता. एना एवे-एने एवाः-एनाः। एतया-एनया। एतयोः-एनयोः इति विशेषः। शरद् संविद्, संपद्, आपद्, परिषद्, प्रतिपद्, हषद्, संसद्, प्रभृतयो दकारान्ता यथाभयोग साध्याः। इत्यादि ज्ञेयम् । एवं मकारान्तः किम्शब्दोऽपि सर्वाशब्दवत् स्यदादेष्टेरः आवतः स्त्रियां । का के काः । इदंशब्दस्य सौ विशेषः। इदम् । (म. ए०) सूत्रम्।
इयं स्त्रियाम् । इदम्शब्दस्य स्त्रियामियं भवति सिसहितस्य । इयं इमे इमाः। इमां-एनाम् इमे-एने इमा:-ए
Page #148
--------------------------------------------------------------------------
________________
(१४४)
सारस्वते प्रथमवृत्तौ। नाः । अन टोसो। टोसोरे। अनया आभ्याम् आभिः। इदम् डे इति स्थिते। त्यादेष्टेरः स्यादौ । दस्य मःआबतःस्त्रियाम। ङितां यद् । यटोच्च । स्भ्यः। सवर्णे दीर्घः। अस्यै आभ्याम् आभ्यः । अस्याः आभ्याम् आभ्यः । अस्याः अनयोः-एनयोः आसाम् । आम्डेनियश्च अस्याम् अनयो:-एनयोः आसु । चकारान्तस्त्वचशब्दः। चोः कु: इति कुत्वम् । वावसाने। त्वक्-त्वग् त्वचौ त्वचः। त्वचम् त्वचौ त्वचः। त्वचा त्वग्भ्याम् त्वग्भिः। चोः कुः। किलात्। कषसंयोगे क्षः। त्वक्षु । हेत्वक् हेत्वम् हेत्वचौ हेत्वचः । एवं ऋच्वाचप्रभृतयः । पकारान्तोऽपशब्दो नित्यं बहुवचनान्तः स्त्रीलिङ्गासम्महतो धौ दीर्घः शौच आपः अपः। इयं स्त्रियाम् इय (म० ए०) हसे पः । मोनु० स्त्री० ( स० ए०) खियां वोः स्त्रीचवोः जिताम स्वर० सवर्णे० इदंशब्दस्य स्त्रीलिङ्ग सौ परे इपम् आदे शो भवति । गुरुत्वात्सर्वस्य । अनेन इयम् हसेपः मोनु० । अग्रे द्वितीयाबहुत्वं यावत् त्यदादेष्टेरत्वे कृते 'दस्य मः' इति मत्वे कृते आबत: त्रियां सवर्णे गा. शब्दवत् तृतीयादौ त्यदादेष्टेरिति सर्वत्र अकारः टावचने ओसि च अन टोसोः अनादेशे कृते आवतः स्त्रियां सोरे ए अय् | स्वर० अनया। अनयोः भकारादौ सुपि च स्भ्यः इति अकारे कृते आवतः स्त्रियां आभ्यां आमिः । आह । इत्यादि के र स, उम, डिषु आवतः त्रियां डियट् यठोच्च अस्यै । अस्याः । अस्याः सप्तम्पेकवचने आवतः स्त्रियां आम्डे डिन्तां यट् ययोऽच्च स्भ्यः स्वर० अस्यां। आमि मुडागमः । स्भ्यः। आबतः स्वर० मोऽनु० आसां शेष सुगमम् । चकारान्तस्त्वशब्दस्तस्य रसे पदान्ते च चोःकुरिति चस्य कः । सौ धौ च हसे प हात सिलोपे कृते चस्य कुत्वे कृते वावसाने वा कस्य गकारः। त्वक, त्वर । हेत्वका त्वरा भकारादौ तु कत्ते झवे जवाः कस्य गः स्वर त्वग्भ्यां त्वग्भिरित्यादि । सपि चोः कुः किला कपसंयोगे क्षः। त्वक्षु । स्वरादौ सर्वत्र स्वर० स्वची त्वच इत्यादि शुक, शुम् । शुचौ शुचः। एवं ऋ, वामभृतयोऽपि चकारान्ता ज्ञेयाः । ऋक ऋर ऋची ऋचः । वाक् वाग् वाची वाचः । एवं तकारान्ता योपित, सरित, तडित, विद्युत्, प्रभृतयः। पकारान्तोऽपशब्दो नित्यं वहुवचनान्तः विलिले 'भ.
Page #149
--------------------------------------------------------------------------
________________
- इसान्तस्त्रीलिङ्गषक्रिया ॥ ५॥ (१४१ पज इति स्थिते सम्मंहत इति वीपी, स्वर-लोकआपः शसि पञ्चस्विति विशेषणान दीर्घः । किंतु स्वर० स्रो० अप० । मकारादौ विशेषः । सूत्रम् ।
भि-दपाम् । भि द अपाम् । अबादीनां भकारे परे पकारस्य दत्वं भवति । अद्भिः। अद्यः। अद्यः । अपाम् ।
अप्सु । हे. आपः । अबादीनामित्यादिग्रहणं गौणत्वेऽपि : दत्वार्थम् । अपशब्दस्य पञ्चसु यद्रूपं तत् स्वपूशब्दस्य "रूपम् अबादीनामित्यत्र अपः पाठे अपशब्दस्यैव वक्तव्ये
अपामित्यत्र बहुवचनात् अप् स्वप् बड्वप् एते ग्राह्याः। स्वाम्पि तडागानि । बह्वाम्पि तडागानि । शोभना आपो यस्मिन् प्रदेशे सस्वाप स्वापो स्वापः । हे स्वप् इत्यादि। शिकारान्तो दिशशब्दः।
भि दपाम् ॥ (स०ए०) स्वर० । द् (म० ए०) हसेपः । अप् (प. ब०) स्वर० मोनु । त्रिपदम् । अबादीनामित्ययुक्तः पाठः । किंतु अपशब्दस्य अपशब्दसंबन्धिनः पकारस्य स्यादौ भकारे परे दकारो भवति । सामिवि बहुव चनं अपशब्दस्य बहुवचनत्वज्ञापकम् । अनेन पस्य दा। अधिः । अद्यः । अद्यः । आमि सपि व स्वर० अपाम् । अप्पु । शकारान्तो दिशशब्दस्तस्य रसे पदान्ने व विशेषः । सूत्रम्। दिशाम् । दिश् विश् स्टश् इत्यादीनां रसे पदान्ते च कुत्वं भवति । दिश् विश् श् स्टश् मृश् स्त्रज् ऋत्विज्ददृक्ष् दधृक्ष उष्णिह अञ्च् युञ्ज क्रुञ्च् एते दिशामिति बहुवचनेन गृह्यन्ते । वावसाने। दिक्-दिग् दिशौ दिशः।दिशम् दिशौ दिशः । दिशा दिग्भ्याम् दिग्भिः । दिशे । कुत्वम् । किलात्० दिक्षु । हेदिक्-हेदिग् । दृक् दृग् दृशी
शः । स्टक्-स्टग् स्टशो स्टशः । रक्-त्रग खजौ संजः। ऋत्विक्-ऋत्विम् ऋत्विनौ ऋत्विजः । दहक् दहा दक्षौ ददृक्षः । दधृक्-दधृगु ध्रक्षौ दधृक्षः । उष्णिक-उ
Page #150
--------------------------------------------------------------------------
________________
( १४६ )
सारस्वते प्रथमवृत्ती |
ष्णिग् उष्णिही उष्णिहः । पकारान्तस्त्विष्ाब्दः । पोडः । वावसाने । त्विट- त्विं त्विपो त्विषः । त्विषम् त्विपो त्विषः । त्विपा त्विड्भ्याम् त्विभिः । त्विपे । स्विट् त्सु । हेविट् - हेविड् हेत्वपो हेत्विपः ।
दिशाम् । दिशू (१० व०) स्वर० योनु० । दिश, हा स्पृशू, ऋत्विजू, दधृष् उष्णि, अजू, युज्ञ, क्रुञ्च, असृज् इत्यादीनां शकारस्य अन्तस्य च कत्वमित्यर्थः । रसे परे पदान्ते च शेषं कण्ठ्यम् । अनेन रसे पदान्ते च शस्य कः । ततः वावसाने । दिक् दिग् । हे दिगू हेदिक् । दिशौ दिशः । दिग्भ्याम् । दिशाम् | झवेजवाः । दिक्षु इत्यादि एवं दृशप्रभृतयः । दिशा मिति । कत्वम् किला • कपसंयोगे क्षः । दृक् दृग् दृशी हाः । पकरान्तस्त्विशब्दस्तस्य रसे पदान्ते च पोड इति डत्वं सौ धौ च हसेपः । वावसाने ढकारटकारी । त्विट् विंह | हेविट् हेत्विद् भकारादी पोडः । स्वर० । त्वियामि त्यादि । सुपि पोडः । खसे चपा० । डस्य टः । स्वर० । त्विट्स | एवं प्रावृप, विश् रुप नृप, शब्दाः । आशिपुशब्दः सजुपुशब्दवत् ज्ञेयः । दोपामिति पस्य रः ।
"
सजुपाशिपोरसे पदान्ते च दीर्घो वक्तव्यः । सजूः सजुपौ सजुपः । आशीः आशिप आशिपः । आशिपम् आशिपौ आशिषः । आशिपा आशीर्भ्याम् आशीर्भिः इत्यादि । आशी: पु- आशीष्षु | हेआशी: हेआशिपौ हेआशिपः । स्त्रीलिङ्गस्यादस्ाब्दस्य सौ न विशेषः । असौ । द्विवचनादौ त्यादेष्टेः अवे कृतेऽनन्तरम् । आवतः स्त्रियाम् इत्याप् । सवर्णे दीर्घः सह । विभक्तिकार्य प्राक् पश्चान्मादू | । अमू अमूः । अमूम् अमू अभूः । अनुया अमूभ्याम् । अमूभिः । अमुष्यै अमूम्याम् अमूम्यः । अनुष्याः अमूभ्याम् असभ्यः । अमुष्याः अमुयोः अमूपाम् । अमुष्याम् अमुयोः अमूपु ॥ इति हसान्तस्त्रीलिङ्गप्रकिया ॥ ५ ॥ सजुराशिपोरसे पदान्ते च दीर्घः । त्रो० आशिपः । दोषां रः । सजुषाशिपोरसे पदान्ते च । जल० आणीभ्यां । आशीषु । इत्यादि ज्ञेयम् । नकारान्तरय श्री
Page #151
--------------------------------------------------------------------------
________________
हसान्तस्त्रीलिङ्गप्रक्रियाः ॥५॥ . १४७) लिङ्गे असशब्दस्य सौ विशेषो-न.सिविषये। पथा-मुल्लिङ्गे रूम तथैवात्रापि त्पदादेष्टेरित्यकारः। आंवतः स्त्रियां सौसः मेरो ओऔषौ । असाविति सिद्धम् । द्विवचनादौसपरत्वे कृतेदस्य मः।ततः आबवःस्त्रियामित्यापि कृते स्त्रीलिङ्गे सर्वाशब्दवत् विमत्रिकायें कृते पश्चान्मादू इतिहस्वस्य स्वरस्य उकारः। दीर्घस्पदीर्घ उकारः असौ अमू अमूः । सवर्णे० मादू स्रो० अमूं अमूअमूः । अमुया गैसोरे । अमूभ्यो अमूभिः।मादू अमुष्यै । हितांग्रट्रायटोञ्छ। पूर्वस्य चापोऽकारः।मादू किला० स्वर० एऐऐ।अमूभ्यां मादू।अमूभ्यः। अमुल्याः अमूम्यां असम्पः अमुष्याः अमुयोः टोसोरे।ए अय् स्वर० मादू । अमूषां। सुडामः!मादू किला. अमुष्याआम्के छिन्तायट्योच्च पूर्वस्य चापो ऽकार मांहूँ किला. स्वर० अमुयोः टोसोरे । असूषु मादू किला० अमुका अमुके। इत्याचा जेयाः । एवं सुमनस, अप्सरस, भार, सुवचस्, मभुवयो ज्ञेयाः।
इति हसान्तस्त्रीलिङ्गसाधनम् ॥५॥ अथ हसान्ता नपुंसकलिङ्गा प्रदर्श्यन्ते । तत्र रेफान्तो वा 'हाब्दः । नपुंकात्स्यमो क रेफस्य विसर्गः। वाः।ईमौ वारी । अयम इति विशेषणानुन भवति जगासो शि। वारि । पुनरपि वा वारी वारि । वारा वााम् वाभिः । वाएं । वार्षु इत्यत्र न विसर्गः। दोषामिति सूत्रेण कृतस्यैव रेफस्य सप्तमीबहुववने परे विसर्गो नान्यस्योत वक्तव्यात्। हेवा हेवारी हेवारि । चतुर्राब्दस्य चतुराम् शौच इत्या म् । चत्वारि । चत्वारि । चतुर्भिः।चतुर्यः । चतुर्थ्यः।रः संख्यायाः । चतुर्णाम् । चतुषु । नकारान्तोऽहनशब्दः । अंथ इसान्तनपुंसके किंचित्साधनमुच्यते । अप मुख्यवृत्त्या हकारान्तः शब्दो नास्ति गौणत्वे तु सुष्टु अनड्वान् यस्य व स्वनइह (म० ए०) नपुंसकात्स्यमोलुक सारसे वावसाने स्वनडुन स्वनडुद खनही स्वनीहि चतुरनडुहोरित्याम् । एवं गोधुक् गोही गोदुहि । अनुपान अनुपानही अनुपानहि इत्यादि। अपरफावो वाशब्दस्तस्य नपुंसकात स्पमोर्खक सोवा: हेवा द्वित्वे तु ईमौ स्वर०वारी हेवारी। जसि सि च जसू शसोरिति शौ कृते अयमति विशेषणात् यमप्रत्याहारावस्य तिषिगत्वा मागमो न भवतिवेन स्वर० वारि हेवारि पुनरपि द्वितीयायां १.वाः वारी वारि। तृतीयादौ स्वरादौ स्वर हसादौ तु जलतु सुपि विला. जल,
Page #152
--------------------------------------------------------------------------
________________
( १४८ )
सारस्वते प्रथमवृत्तौ ।
वारा वायों । वार्षु इत्यादयः । चतुशब्दस्य बहुवचनान्तस्य जश्ासोः शिरितीका रे कृते चतुराम् शौ चेत्याम् । उवं स्वर० चत्वारि । चत्वारि । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः । चतुर्भ्यः । आमि रः संख्यायाः इति नुमागमः ष्हनणो० राद्यपोद्धिः स्वर० । सुपि किला ० चतुर्णाम् । चतुर्षु । शेषं कण्ठ्यम् । गौणत्वे तु प्रियाश्चत्वारो मर्त्या यस्य तत् प्रियचतुः प्रियचत्वरी प्रियचत्वराणि भियाः चतस्रः खियो यस्प तत् प्रयचत प्रियचतसृणी मियचतसृणि । नकारान्तोऽद्दन्शब्दः । सूत्रम् ।
अह्नः । अहनशब्दस्य नकारस्य सकारो भवति रसे पदान्ते च । नपुंसकारस्य मोर्लुक् स्त्रोर्विसर्गः सह । इमौ । वेडयोः । अवी- अहनी । नोपधायाः । अहानि । पुनरपि । अंहः अड्डीअहनी अहानि । अल्लोपः स्वरे अकारलोपः । अड्डा । अन्हः सः स्त्रोर्विसर्गः। हवे । उओ । अहोभ्याम् अहोभिः । अहे अहोभ्याम् अहोभ्यः । वेङयोः । अद्दि- अहनि । अह्नः सः स्त्रोर्वि सर्गः | अहस्सु - अहःसु । हे अहः हे अही हे अहनी हे अहानि । ब्रह्मशब्दस्य रसे पदान्ते च नलोपः । नपुंसकात्स्य मोर्लक्] नानो नो लोपशधौ । ब्रह्म । संबुद्धौ नपुंसकानां नलोपो वा वक्तव्यः । ब्रह्म ब्रह्मन् ब्रह्मणी ब्रह्माणि । ईमौ ब्रह्मणी । जश्ासोः शिः । नोपधायाः । ब्रह्माणि । पुनरपि ब्र ह्म ब्रह्मणी ब्रह्माणि | ब्रह्मणा । नाम्नो नो लोपशधौ । व्रह्मभ्याम् ब्रह्मभिः । ब्रह्मणे ब्रह्मभ्याम् ब्रह्मभ्यः । ब्रह्मसु इत्यादि । एवं चर्मन् वर्मन्कर्मनप्रभृतयः । चर्म चर्मणी चर्माणि । वर्म वर्मणी वर्माणि । एवं व्योमनुशब्दः । व्योम | ईमौ । वेढ्योः । व्योत्री व्योमनी व्योमानि ।
1
अह्नः । अहन् ( ष० ए० ) अल्लोपः स्वर० स्रो० अहनुशब्दस्य सकारो भवति षष्ठीनिर्दिष्टत्वादन्त्यस्य रसे पदान्ते च । अनेन सौ धौ च अमि च नपुंसकात् स्प मोगिति स्यमोर्लोपे कृते अह्नः इति नकारस्य सकारे कृते स्रो० अहः । हे अहः । द्विवचने तु ईमो इतीकारे कृते वेढन्चोरिति वा अकारलोपः स्वर० अह्नी अहनी ज
Page #153
--------------------------------------------------------------------------
________________
हसान्तक्लांबलिङ्गप्रक्रिया ॥६॥
(१४९) शसविषये तु जश्शसोः शिः। नोपधायाः। स्वर० अहानि । यमन्तवान नुम् । स्वरादौ सर्वत्र अल्लोपः स्वर० अह्ना । इत्यादि भकारादो अह्नः इति नकारस्य सकारः स्रो० हबे उओ अहोभिरित्पादि डिवचने वेन्योरिति वा अल्लोपः स्वर०अह्नि अहनि सपि अह्न इति सः स्वर०ा अहस्सु । ब्रह्मन् शब्दस्य नपुंसकात्स्यमोटुंगिति सौ धौ च लवे नानो नोलोपशधौ इत्यधाविति विशेषणात् धौ नस्य लोपो न भवति । ब्रह्म हे ब्रह्मन् । क्षेमेन्द्राचार्यस्तु सम्बोधनेऽपि वा नकारलोपमिच्छति तेन हेब्रह्म इत्यपि स्यात । प्रक्रियाकौमुद्यां च संबुद्धौ वा नपुंसकानां नलोपो वक्तव्यः इति । द्विवचनेतु ईमौ इति ईकारे कृते अम्वयुक्तादिति विशेषणादल्लोपनिषेधः नॊणो० । स्वर० । बह्मणी बहुत्वद्वये जशसोशिः नोपधायाःषुनोंणो० स्वर० बमाणि। ब्रमब्रह्मणी ब्रह्माणि अग्रे स्वरादौ सर्वत्र पु!० स्वर० ब्रह्मणा । रसे परे च नाम्रो० ब्रह्मभ्याम् । ब्रह्मम् । एवं चर्मन्, शर्मन्, कर्मन्, नर्मन्, पर्वन, मभृतयः। अल्लोपः स्वरे इत्यकारलोपानहींः । तथा नामन्, दामन्, व्योमन्, लोमन्, प्रेमन, धामन, हेमन् प्रभृतयोऽपि नान्ताः शब्दाः साध्याः । नाम नामनी नामानि । एवं दण्डि । दण्डि दण्डिनी दण्डीनि ॥ पुनर्विशेषमाह
नान्ताददन्ताच्छन्दसि डिश्योर्वा लोपो वक्तव्यः ।
छन्दस्यागमजानागमजयोर्लोपालोपौ च वक्तव्यो। परमे व्योमान् । सर्वा भूतानि । सर्वा इत्यत्र शिलोपे कते नलोपः । दीर्घत्वं नातिवर्तते । निमित्ताभावे नैमित्तिकस्याप्यभाव इत्येतस्यानवश्यंभावित्वात् । त्यदादीनां स्य मोटुंकि कते टेरत्वं न भवति । कस्मात् । स्यादाविति वि शेषणात् । लुकि न तन्निमित्वं नपुंसकात्स्यमोलृक् । वाव साने । त्यत्-त्यद् । त्यादेष्टेरः स्यादौ इति सर्वत्राकारः। ईमौ ।त्ये। जशशसोः शिनोपधायाः। त्यानि । पुनरपि । शेष सर्ववत् । तत्-तद् ते तानि । यत्-यद् ये यानि । एतत्-एतद् एते एतानि ।
नान्ताददन्ताच्छन्दसि डिश्योति । नकारान्ताद् अदन्तात् भकारान्तात् शब्दात परयोर्नपुंसकलिङ्गसबन्धिनोडिश्योर्वा लोपः। सितम्येकवचने शिः
Page #154
--------------------------------------------------------------------------
________________
(१५०)
सारस्वते प्रथमवृत्ती सशसोः शिरिति एतयोर्वा बहुलं लोपश् भवति यथा परम (स.ए.) व्योमन (स० ए०) उभयत्रापि ( स० ए०) कि एकत्र अइए अन्यत्र डिलोपः छान्दसिकत्वात् 'नानोनो लोपशधौ' इत्यपि न भवति । भूत (प्र०ब०) सर्व (प० ब०) उभयत्र प्रथमाबहुवचनम् । जश्शसोशिः नुमयमा नोपधायाः पुनों० स्वर० ततः शिलोपः छान्दसिकत्वात् नकारस्यापि लोपो भवति । यद्वा 'निमित्ताभावे नैमितिकस्याप्यभावः' छान्दसत्वादेव दीर्घत्वं तु न निवर्तते । भूत (म०व०) जस. शसोः शिः।नुमयमः। नोपधायाः स्वर० । परमे प्रकृष्ट व्योमन्याकाशे । सा भूतानि। सर्वाणि भूतानि वन्ते इत्यर्थः । यथा परमे व्योमन् इत्यत्र डिलोपः छान्दसिकत्वार सर्वाणि भूतानि इत्यत्र नुम्सहितः शिलोपः। परमे व्योमन् सर्वा भूतानि इति छान्दसिकायोगौ। असक् अमजी असूति दिशामिति कत्वम् । अथ दुकारान्तास्त्यदादयः । तेषां त्यदादीनां स्यमोहूंकि कृते टरेत्वं न भवति स्यादौ विभक्तौ परे सत्येव भवति न तु लुकि कृते इति विशेषणात् लकि न तनिमित्तमिति अत एव स्तः इति सत्वमपि न भवति । तत् । द्विवचनादौ त्यदादेष्टे० ईमौ । अइए। ते। त्यदादेष्टे० जश्शसोः शिः। नुमयमः नोपधायाः स्वर० तानि। तद वे वानि । तृतीयादौ सर्वव त्यदादेष्ट० टेन । अइए । तेन ताभ्याम् । अनि । तैः। द्यः । अइए। एऐऐ। तस्मै सदेिः स्मट् । एऐऐ । वाभ्यां अद्धि । तेभ्यः एस्थिबहुत्वे । तस्मात् इसिरत् अव इति स्मडागमः सवर्णे ताभ्यां।अनि। तेभ्यःएस्मि बहुत्वे तस्य उस्स्य । तयोः ओसि ए अय् । तेषां । मुडामः एस्भि० किला० स्वर० मोनु० स्वर० । तस्मिन् डि. स्मिन् । तयोः ओसि एअय् । तेषु किला । त्यदादीनां धेरभावः । एवं एतत् एते एतानि । द्वितीयायां एवदोऽन्वादेशे इत्यस्य प्राप्तौ अमि विषये वक्तव्ये तु विशेषमाह।
इदमेतदोदितीयैकवचने नपुंसके एनदा वाच्यः । एतत्एतद् एनत्-एनद् एते-एने एतानि-एनानि । एतेन-एनेन । किम के कानि । पुनरपि । इदं इमे इमानि । इदं-एनत-एनद् इमे-एने इमानि-एनानि । अनेन-एनेन इत्यादि । नपुंसकात्स्यमोलक । चोः कुः । वावसाने प्रत्यक्-प्रत्यग् । ईमौ। अञ्चेदपथ । प्रतीची । जशशसोः शिः।नुमयमः । स्तोः श्रुभिक्षुः । प्रत्यश्चि । शेपं पूर्ववत् । तकारान्तो जगच्छन्दः । पावसाने । जगत्-जगद् । ईमौ।
Page #155
--------------------------------------------------------------------------
________________
हसान्तकीबलिङ्गप्रक्रिया ॥ ६ ॥
( १५१ )
जगती । तुमयमः । नश्वापदान्ते झसे। जगन्ति । पुनरपि । महत्-महद् महती | सम्महतो ० | नश्वापदान्ते झसे । महान्ति । पुनरपि । सकारान्ताः पयस्वचस्यशस्ते जम्प्रभृतयः । पयः पयसी । सम्महतो ० । पयांसि । पुनरपि । वचः वचसी वचांसि | पुनरपि । यशः यशसी यशांसि । पुनरपि । तेजः तेजसी तेजांसि । पुनरपि इत्यादि । अदसूशब्दस्य स्वमोर्लुकि कते स्त्रोर्विसर्गः। अदः । द्विवचनादौ टेरत्वे कृते मत्वत्वे कृते । अमू । त्यादेष्टेरः स्यादौ । दस्य मः । नगूश सोः शिः । नुमयमः । नोपधायाः । मादू । अमूनि । पुनरपि । अमुना । अंद्भि । मादू । अमूभ्याम् । एस्भिाएरी बहुत्वे । अमी भिः। सर्वादेः स्मट् । एऐऐ । मादू । अमुष्मै अमभ्याम् अमीम्यः । ङसिरत् । अतः सवर्णे दीर्घः सह । मादू । अमुष्मात् अमूम्याम् अमीभ्यः । ङस्य मादू । अमुष्य | ओसि एअय् अमुयोः । सुडामः। एस्मि बहुत्वे । अमीषाम् । ङिस्मि न् । अमुष्मिन् अमुयोः । एस्भि बहुत्वे विलात् अमीषु । इति हसान्तनपुंसकलिङ्गप्रक्रिया ॥ ६ ॥
इदमेत दोर्द्वितीयैकवचने नपुंसके एनद्वा । नपुंसके एतदोऽन्वादेशे अभि एनदिति वक्तव्यम् । एतत् एनत्, एते एने, एतानि एनानि, । शेषं पुंवत् | केचित्तु इदम्शब्दस्याप्यन्वादेशे नपुंसके अभि एनदितीच्छन्ति । मकारान्तः किम् शब्दस्तस्य नपुंसकात्स्यमोर्लुकि कृते त्यदादेष्टेरत्वं न किंतु मोनु० अन्यत्र तु त्यदादेष्टेरत्वे कृते नपुंसके सर्वशब्दवत् । किं के कानि । किं के कानि । एवं इवं इमे इमानि । इदं इमे इमानि । तृतीयादौ सर्वत्र पुंवत् पुलिङ्गवत् । चकारन्तः प्रत्यचशब्दः । नपुंसकात् स्यमोर्लुक् । चोः कुः । वावसाने । प्रत्यक् । द्विवचने ईमौ अचेरलुग्दीर्घश्च स्वर० प्रतीची । बहुत्वे जश्ासोः शिः नुमयमः नश्चापदान्ते प्रत्येश्चि प्रत्यक् प्रत्यची प्रत्यञ्च । अग्रे तृतीयादौ पुंवत् । स्वरादौ अचेरलुक् दीर्घश्च । भकारादौ चोः कुः । झबेजबाः । प्रतीचा प्रत्यग्भ्यां प्रत्यग्मिः । सुपि । चोः कुः । क्विला • कषयोगे क्षः । प्रत्यक्षु ।
१ अब्चोकारस्योपधाभावान्न दीर्घत्वम् ।
Page #156
--------------------------------------------------------------------------
________________
(१५२)
सारस्वते प्रथमवृचौ। एवं तिर्यक् तिरश्ची तिर्यश्चि । अन्वक् अनूची अन्वञ्चि । गवार गोची गवाश्चि।इत्यादि । तकारान्तो जगच्छब्दः । स्पमो कि जगत् । द्वित्वे । ईमौ स्वर० । बहुत्वे जश्शसोशिः। नुमयमः नचा।जगती जगन्ति शेष कण्व्यम् । एवं यकृत् यकृती यन्ति । शकृत् शकृती शकुन्ति । महच्छब्दोऽप्येवं न वरं सौ विषये सम्महत इति दीर्घत्वम् । महत् महती महान्ति । महत् महती महान्ति । महता महट्यामित्यादि पुंवत् । सकारान्तः पयस्शब्दः । पयः पानीयं दुग्धं वा स्यमो कि कृते स्रो० द्वित्वे ईमौ स्वर० । बहुत्वे जश्शसोः शिः। नुमयमः सम्महत इति दीर्घः । पयः पयसी पासि । तृतीयादौ स्वरादौ स्वर० । भकारादौ स्रो० हबे उओ पयसा पयोमिरित्यादि, एवं तेजस्, महस, वचस्, यशस्, वयस्। शिरस, तपस, ओजस, मनस्, तमस, अम्भस, एनस, वासस, रजस् छन्दस, अन स, अयस, सोतस, रेतस्, रक्षस, श्रेयस, उषस, वर्चस, मेदस, शेफस, श्रवस, अर्शम्, तरस, रहस, ऊधस, यादस, आगस्, एघस्, ओकर, प्रभृतयः। हविषशब्द दोषारः नपुंसका० स्रो० हविः हविषी ईमौ हवींषि । जश्शसोः शिः नुमयमा सम्महतोदीधै कृते नुमि सकार एवास्वीवि सन्तत्वम् । अतो नुम् विसर्गव्यवधानेऽपि षत्वम्। हविषा । भ्यां भिस् भ्यस् सुप, विषये दोषारः जल० हविभ्यां हविभिः हविभ्यः हविःषु । एवं सम्पिः सप्पिषी सपौषि । धनुः धनुषी धषि । अधिः अधिषी अषि । ज्योतिः ज्योतिषी ज्योतीषि । रोचिः रोचिषी रोचींषि । आयुः आयुपी आऍषि । वपुः वपुषी वपूंषि । जनुः जनुषी जनूंषि । चक्षुः चक्षुषी चढूंषि । यजुः यजुषी यजूंषि । इत्यादि । अदस्शब्दस्य प्रथमाद्वितीययोर्विशेषस्तत्रैकवचने नपुंसकात् । स्यमो कि कृते त्यदादेष्टेरत्वं न भवति किंतु स्रो० अदः । द्वित्वे त्यदादेष्टेरकारः, दस्य मः, ईमो, अइए, मादू, एकारस्य ऊकारः । अमू' अमुनी' इति छान्दसं रूपम्। उक्तंच भागवते । अमुनी भगवद्रूपे मया ते ज्ञानुवर्णिते । उभे अपि न गृहति मायासृष्टे विपश्चितः ॥१॥ बहुत्वे त्यदादेष्टेरः, इस्य मः, जश्शसोः शि, नुमयमः, नोपधायाः, मादू, आकारस्य ऊकारः अमूनि प्रथमावद्वितीया । तृतीयादौ सर्वत्र पुंवत् । (तृ० ए०) त्यदादेष्टे० मादू । दानास्त्रियां अमुना । (तृ० दि) स्यदा० अद्विः मादू अमूम्यां । (तृ० ब ) भिस भिस् एस्मि बहुवे एरीबहुत्वे
१" गवाक्शब्दस्य उपागि श्रीवेऽागतिभेदतः ॥ असंध्यगागमाहोपर्नवाधिकशतं मतम्॥१॥ स्यम्सुपसु नत षट् भादौ पटे स्युस्त्रीगि नासोः ॥ चन्वारि शेष दशके, रुपाणोति विमायय ॥ २॥ " गवाक्-गनाग, गो. अक्-गोग, गोक्-गोग, गवाइ, गोअड, गोड् । गोची, गवाञ्ची, गोअनी, गोची । गान्नि, गोअनि, गौश्चि । गवाह, गोअज्ञ, गोह, गवाडा, गोभक्षु, गोडस, गवार, गोजमाण, गोड्ख । इत्यन्यत्र ।
Page #157
--------------------------------------------------------------------------
________________
हसान्तलीवलिङ्गमक्रिया ॥६॥ (१५३) अमीभिः । (च० ए०) त्यदादेष्टर० दस्य मः । सर्वादेः स्मटा मादू। किला एऐऐ। अमुष्मै । (च.द्वि०) अनि । मादू। अमूभ्याम् । (च० ब०) एस्मि बहुत्वे । एरी बहुवे। अमीभ्यः। (पं० ए०) त्यदादेष्टे० दस्य मः सिरत् अतः मादू किला० अमुष्मात् । (प० द्वि०) अद्धिः। मादू । अमूभ्यां (पं० ब०) एस्मि बहुत्वे एरीबहुखे। अमीभ्यः। (१० ए०) त्यदादे० रुसस्य दस्य मः मादू किला० अमुष्य । (प. द्वि०) ओसि एअय् मादू अमुयोः । (१० ब०) त्यदादे० दस्य मः। सुडामः एस्भि बहुत्वे एरी बहुत्वे किला० अमीषाम् । ( स०ए०) त्यदादे० दस्य मः। किस्मिन् मादू किला। (स० वि०) त्यदा० दस्यमः ओसि एअय स्वर० मादू। अमुयोः। (स० ब०) एरी बहुत्वे, किला० अमीषु ।
इति हसान्तनपुंसकलिङ्गसाधनमक्रिया ॥ ६॥ अथ युष्मदस्मदोः स्वरूपं निरूप्यते। तयोश्च वाच्यलिअत्वात्रिष्वपि लिङ्गेषु समान रूपम् । अव्ययान्यलिङ्गानि । अलिङ्गे युष्मदस्मदी।
अथेति । अथेति संज्ञासन्धिस्वरान्वहसान्तलिङ्गत्रयसाधनानन्तरम् । युष्मदस्मदोः युष्मच अस्मञ्च युष्मदस्मदौ तयोः स्वरूपं स्वं रूपं मुख्यस्वरूपमेव निरूप्यते कथ्यते। नतु गौणत्वविशेषादिकमित्यर्थः। अत्राह परः। ननु सर्वादयो लिङ्गनयेऽपि साधिताः। एवौ तु कथं न साधितो तत्रोचरमाह । वयोरिति तयोर्युष्मदस्मउछब्दयोर्वाचि वचने वाग्व्यवहारकाले अलिड़त्वात् स्वविषये लिड्द्योतकाभावात् त्रिष्वपि पुंस्त्रीनपुंसकलिङ्गेषु समानं सदृशमेव रूपम् । यथा त्रिष्वपि लिनेषु सों जनः। सर्वा जगती।सर्व जगत । इत्यादिरूपभेदोहश्यते न तथैवयोः। यथात्वं देवः। त्वं देवी। त्वं ब्रह्म इत्यादौ न कोऽपि रूपमेदः। अतः भान साधितावित्यर्थः । अथ वाच्यमिति नाम शब्दरूपम् अभिधेयं विशेष्यपदमित्यर्थः तस्यैव लिई विद्यते ययोस्तौ वाच्यलिङ्गो । यदि वा वाच्यस्य पुरुष, स्त्री, कुलादेलिङ्गमेव लिङ्ग योनिरिवि बहुव्रीहिः । यदुक्तं । वाच्यमित्युच्यते भेद्यं तल्लिङ्गं भजते तु यः॥ विशेषणत्वमापबो वाच्यलिङ्गः स उच्यते ॥ १ ॥ अनयोः साधनमुच्यते । प्रथमैकवचने सूत्रम् ।
स्वमहं सिना। सिसहितयोर्युष्मदस्मदोस्त्वमहमित्येतावादेशौ भवतो यथासंख्येन । त्वम् । अहम् । त्वमहं सिना। त्वं च अहं च त्वमह (म.ए. साङ्केति. सि(तृ.ए ठगना
Page #158
--------------------------------------------------------------------------
________________
(१५४)
सारस्वते प्रथमवृचौ। युष्मंद० वृचिः कण्ठ्या । युष्मदः सिना सह 'त्वम्' इत्यादेशः । अस्मदश्च सिना सह 'अहम्' इत्यादेशः । द्विवचने युष्मद् औ । अस्मद् औ' इति स्थिते । सूत्रम्।
युवावौ द्विवचने । युष्मदस्मदोद्विवचने परे युव आव इ. त्येतावादेशौ भवतः।
युवावौ द्विवचने । युवश्च आवश्च युवावौ (म.द्वि.) द्विवचने (स.ए.) अइए युष्मदः सर्वविभक्तिद्विवचने 'युव' आदेशः । अस्मदश्च 'आव' इत्यर्थः । 'युव+औ । आव+मौ' इति स्थिते । सूत्रम् ।
बामौ। युष्मदस्मद्भयां पर औ आम् भवति।सवणे दीर्घः सह । युवाम् आवाम् ।
आमौ। आम (म.ए. हसेपः । औ(म.ए.) साङ्के० स्वर सिद्धम् । चिः सुगमा यदादेशस्तद्वदिति । ननु आम् किमिति क्रियते अमेव कथं न क्रियते एकमात्रालाघवमपि पुत्रोत्सवं मन्यन्ते वैयाकरणा' इति । नहि अमि कृते अम्शसोरस्पेत्यकारलोपः स्यादिति आमेव युक्तः । अनेन भी इत्यस्य आम्। सवर्णे मोनु युवाम् आवाम् इति सिद्धम् । बहुवे 'युष्मद्+अस् । अस्मद् अस्' इति स्थिते। सूत्रम् ।
यूयं वयं जसा । जसा सहितयोर्युष्मदस्मदोयं वयमित्ये. तावादेशौ भवतः। यूयम्, वयम् ।
यूयं वयं जसा । यूयं च वयं च धूर्यवयम् (म. द्वि.) साङ्के० । जस् (वृ.ए.) स्वर सिद्धम् । अनेन जस्सहितस्य पुष्मदो यूयम् इत्यादेशः । अस्मदश्च वयम् इत्यादेशः। यूयं वयमिति । अमि सूत्रम् ।
खन्मदेकत्वे । युष्मदस्मदोः । त्वन्मदित्येतावादेशी भवत एकत्वे गम्यमाने।
त्वन्मदिति । वच्च मञ्च त्वन्मत् (प्र. द्वि.) साङ्के० एकस्य भाव एकत्वं तस्मिन्नेकत्वे (स. ए.) अइए चपा अवे जबाः स्वर सिद्धम् । अग्रे वृत्तिः कण्व्या, एकवचने एकार्थवाचित्वे युष्मदस्त्वत् अस्मदश्च भत् आदेशः । त्वत भम् मत+अम्' इति स्थिते । सूत्रम् ।
आम्स्भौ । आ अम्भौ । युष्मदस्मदोप्टेरात्वं भवति अमि सकारे भिसि च परे । अमासोरस्य । त्वाम् , माम् । युवाम, आवाम् । 'त्यदादेष्टेः' इत्यत्वे कृते शसि दीर्घत्वम् ।
Page #159
--------------------------------------------------------------------------
________________
युष्मदस्मत्यक्रिया ॥७॥ (१५५) आम्भौ । आ(म.ए.) साङ्के अम् चस्च मिस् च आमस्मि । देशैकग्रहणे देशीयग्रहणं तस्मिन् आम्स्मौ (स.ए.)ौडित् टिलोपः स्वर० आ अने आम्स्भौ सवणे युष्मद् अनेन त्वत्' इत्यस्य त्वा 'मत्' इत्यस्य च मा अम् शसोरस्य मोनु त्वाम् । माम् । द्विवचने तु माग्वत् । शसि युष्मद्+अस्, अस्मद्+अस इति स्थिते त्यदा० अम् शसो० शसीति दीर्घः।वाच्यलिङ्गत्वात् केवलपुल्लिङ्गत्वाभावात् सोनः पुंस इति सूत्रेण सकारस्य नकारो न भवति । तेन विशेषमाह ।
शसो नो वक्तव्यः । युष्मान् अस्मान । त्वन्मदेकत्वे ।
शसो नो वक्तव्यः शसः सकारस्य नकारो भवतीत्यर्थः। युष्मदस्मदोरेवेति शेषः । शसि युष्मान् अस्मान् इति सिद्धम् । तृतीयैकवचने त्वन्मदादेशे कृते त्यदादेष्टेरकारः । त्व+आ, म+आ इति स्थिते । सूत्रम् ।
ए टाड्योः। युष्मदस्मदोष्टरेत्वं भवति टा ङि इत्येतयोः परयो । एअय्। त्वया मया। युवावौ द्विवचने । अद्भि। युवाभ्याम्, आवाभ्याम् । आम्स्भौ।युष्माभिः, अस्माभिः।
ए टाड्योः । ए (म.ए.) साङ्के । बल्योः यच डिश्च गही तयोः (स.द्वि.) इयं स्वरे स्वर सिद्धमिदं सूत्रम् । युष्मदिति वृत्तिः कण्ठ्या । 'आदेशिवदादेशो भवति' इति न्याया अनेन यथाक्रमं त्वे मे। ए अय् स्वर त्वया मया इति रूपद्वयम् । द्विवचने भ्यां युवावौ द्विवचने अद्धि । युवाभ्याम् । आवाभ्याम् । एवं चतुर्थीपंचमीद्वित्वेऽपि।मिसि आम् स्मौ इति टेराकारः युष्माभिः। अस्माभिः। चतुर्थंक वचने सूत्रम्
तुभ्यं मह्यं ज्या। ड्या सहितयोर्युष्मदस्मदोस्तुभ्यं मह्यं इत्येतावादेशौ भवतः । तुभ्यम्, मह्यम् । युवाभ्याम, आ वाभ्याम् ।
तुभ्यं मह्यं डन्या । तुभ्यं चमचं च तुभ्यंमा (म.द्वि.) साङ्के (त. ए.) एअय् स्वर सिद्धम् । वृत्तिः सुबोधा । अनेन यथाक्रमं लेन्सहिवयोः युष्मदस्मदोः 'तुभ्यं "माम् ' आदेशौ । तुभ्यम् । मह्यम् । चतुर्थ्या बहुत्वे । सूत्रम् ।
भ्यस्श्भ्य म् । युष्मदस्मदोः परो भ्यसू इभ्यं भवति । शकारोभकारादित्वव्यावृत्त्यर्थः । तेनात्वत्वेन भवतः । त्यदादेष्टेः । युष्मभ्यम् , अस्मभ्यम् ।
Page #160
--------------------------------------------------------------------------
________________
(१५६)
सारस्वते प्रथमवृत्तौ। । भ्यसशभ्यम् । भ्यस् (प.ए. साङ्के० श्भ्यम् (म.ए.) हसेपः० युष्मदस्मच्छब्दाभ्यां परं चतुर्थीबहुवचनं तस्य कृत्स्नस्यापि भ्यम् भवति म्पमादेशस्य गुरुत्वात् सर्वस्य प्राप्तौ शफारग्रहणं किमर्थमित्याह । शकारो भकारादित्वनिषेधक उच्चारणमात्रः। शकारो भकारादित्वव्यावृत्त्यर्थः भकार एवं आदिर्यस्य सः भकारादिस्तस्य भावो भकारादित्वं तस्य व्यावृत्त्यर्थः निषेधार्थः। भ्यम् इत्येवं चेत्क्रियते तदाअद्धि, एस्मि बहुत्वे एतयोः सूत्रयोः माधिर्भवति भकारपरत्वात अतस्तनिवारणार्थ 'अभ्यम्' इति क्रियते। तेनाद्रीत्यात्वम्। एस्भिवहुखे इति एत्वं च न भवति । अनेन चतुर्थीबहुवचनस्य भ्यस् । त्यदादेष्टे० मोनु० युष्मम्पम् । अस्मभ्यम् । पञ्चम्पेकवचने त्वन्मदादेशे कृते त्वत्+अस् मत्स्मस् इति स्थिते । सूत्रम् ।
उसिभ्यसो तुः । पञ्चम्या उसिभ्यसो तुर्भवति । शकारः सर्वादेशार्थः । उकार उच्चारणार्थः । त्वत्, मत । युवाभ्याम् , आवाभ्याम् । त्यदादेष्टेः । युष्मत्, अस्मत् ।
उसि भ्यसो तुः । सिश्च भ्यस् च इसिभ्यसौ वयोः (प.द्वि.) स्रो। रतुः (म. ए.) स्रो० पञ्चम्या एकवचनस्य बहुवचनस्य च 'ऋतु' इत्यादेशो भवति । अनेन सिस्थाने तुर्भवति । शकारः सर्वादेशार्थः। उकार उच्चारणार्थः। व इति स्थितम् । त्यदादेष्टे० त्वत् मत् । युवाभ्याम् । आवाभ्याम् । बहुत्वे भ्यम्स्थाने त् । त्यदादेष्टे० । युष्मत् । अस्मत् । षष्ठयेकवचने सूत्रम् ।।
तवमम उसा । उसा सहितयोयुष्मदस्मदोस्तव मम इत्येतावादेशौ भवतःतव,मम । युवावौ द्विवचने। ओसि, एअय् । युवयोः ,आवयोः । सर्वादित्वात्लुट् ।
तवमम उला । तव च मम च तवमम (म.द्वि.) साङ्के । स स्वर० (पृ. ए.) सा अनेन उसूसहितस्य युष्मदस्तव अस्मदो मम इत्यादेशः । तब मम । ओविषये युव आव आदेशे कृते ओसि एअय् स्वर० युवयोः आवयोः । एवं सप्तमीद्विवचनेऽपि आमि त्यदादे० मुडामः स्वर०। युष्म + साम् । अस्म + साम् इति स्थिते सूत्रम् ।
सामाकम् । युष्मदस्मदोः परः सामाकं भवति।त्यदादेष्टेः। युष्माकम्, अस्माकम् । त्वन्मदेकत्वे । ए टाड्यो। एअयू।
Page #161
--------------------------------------------------------------------------
________________
युष्मदस्मत्यक्रिया ॥७॥ . (११७) त्वयि, मयि । युवयोः,आवयोः आम्स्भौ । युष्मासु, अस्मासु । अथानयोगौणत्वे रूपविशेषो निरूप्यते । यदा एकत्वे द्वित्वे च युष्मदस्मदी समासार्थस्तु अन्यसंख्यस्तदा त्वन्मदादौ युवावौ च भवतः । वैपरीत्ये तु न स्तः। लिजस्डेङस्सु परेषु ये आदेशास्ते सदा भवेयुः। तथा चोक्तं पाणिनीये।
सामाकम् । साम् (म. ए.) हसेपः० आकम् हसे पः०(प. ए.) स्वर० यु. मदस्मभ्यां परस्य मुटसहिवस्यामः 'थाकम्' इत्यादेशो भवति । अनेन आकम् । सवणे० युष्माकम् । अस्माकम् ।.मुसहितस्याम आकमादेशविधानम् 'एस्मिबहुत्वे' इत्पेकारनिवृत्त्यर्थं न त्वाम्स्भ्यावित्याकारस्य निवृत्त्यर्थ, कृते तस्मिन रूपविपर्यय: स्यादिति सप्तम्येकवचने त्वन्मदेकत्वे त्यदादे० एटायोः एमय स्वर० स्वपि । मयि । युवयो। आवयोः। आम्स्भौ ।युष्मासु । अस्मास । त्यदादित्वात्सम्बोधनाभावः तथा समासान्तत्वे प्राधान्ये च युष्मदस्मदोः सिजसडेडस्म एवं एते पूर्वोक्ताः त्वं, अहं, यूयं, वयं, तुभ्यं, मद्यं, तव, मम, आदेशाः स्युः। नान्यत्र अन्यत्र सि, जस्, के, स्वजितेषु वचनेषु ।
" समस्यमाने इचेकत्ववाचिनी युष्मदस्मदी ॥ समासार्थोऽन्यसंख्यश्वेधुवावौ स्वन्मदावपि । सुजसलेङस्सु परत आदेशाः स्युः सदैव ते ॥ खाहौ यूयवयौ तुभ्यमह्यौ तवममावपि ॥ एते परत्वाद्वाधन्ते युवावौ विषये स्वके । वन्मदावपि बाधन्ते पूर्वविप्रतिषेधतः॥ दयेकसंख्यः समासार्थो बह्वर्थे युष्मदस्मदी॥ तयोरदयेकतार्थत्वान युवावो खमावपि ॥" 'समासश्चान्वये नानाम्' इति समाससंज्ञायाम् । अत्यादयः कान्ताद्यर्थे द्वितीयया।क्रान्ताद्यर्थे अत्यादयो द्वितीयया सह समस्यन्ते, स द्वितीयातत्पुरुषः समासो भवती
वपि बाबा
बहथै गुम
"
Page #162
--------------------------------------------------------------------------
________________
(१५८)
सारस्वते प्रथमवृत्तौ। ति, तत्पुरुषः समासः । त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् अत्यहम् । अतित्वाम् अतिमाम् । अतियूयम् अतिवयम् । अतित्वाम् अतिमाम् । अतित्वाम् आतमाम् । अतित्वान् अतिमान । अतित्वया अतिमया अतित्वाभ्याम् अतिमाभ्याम् । अतित्वाभिः अतिमाभिः अतितुभ्यम् अतिमह्यम् । अतित्वाभ्याम् अतिमाभ्याम् । अतित्वभ्यम् अतिमभ्यम् । अतित्वत् अतिमत् । अतित्वाभ्याम् अतिमाभ्याम् । अतित्वत् अतिमत् । अतितव अतिमम । अतित्वयोः अतिमयोः । अतित्वाकम् अतिमाकम् । आमि टेरेत्वं केचिदिच्छन्ति । अतित्वयाम् अतिमयाम । अतित्वयि अतिमयि । अतित्वयोः अतिमयोग अतित्वासु अतिमासु । युवा आवां वा अतिकान्त इति विग्रहे । अत्र सिजस्ढेङस्सु प्राग्वत् । औअमऔषु तुल्यम्। अतित्वम् अत्यहम् । अतियुवाम् अत्यावाम् । आतियूयम् अतिवयम् । अतियुवाम् अत्यावाम्। अतियुवाम् अत्यावाम् । अतियुवान अत्यावान् । अतियुवया अत्यावया । अतियुवाभ्याम् अत्यावाभ्याम् । अतियुवाभिः अत्यावाभिः । अतितुभ्यम् अतिमह्यम् । अतियुवाभ्याम् अत्यावाभ्याम् । अतियुवभ्यम् अत्यावश्यम्। अतियुवत् अत्यावत् । अतियुवाभ्याम् अत्यावाभ्याम् । अतियुवत् अत्यावत् । अतितव अतिमम । अतियुवयोः अत्यावयोः अतियुवाकम् अत्यावाकम् । अतियुक्याम् अत्यावयाम् इ. ति केचित् । अतियुवयि अत्यावयि । अतियुवयोः अत्यावयोः। अतियुवासु अत्यावासु । युष्मान् अस्मान् वा अतिक्रान्त इति वियो । आतित्वम् अत्यहम्। अतियुष्माम्
Page #163
--------------------------------------------------------------------------
________________
युष्मदस्मत्यक्रिया ॥७॥
(१५९) अत्यस्माम् । अतियूयम् अतिवयम् । अतियुष्माम् अत्यस्माम् । अतियुष्माम् अत्यस्माम् । अतियुष्मान् अत्यस्मात् । अतियुष्मया अत्यस्मया । अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्माभिः अत्यस्माभिः । अतितुभ्यम् अतिमह्यम् । अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्मभ्यम् अत्यस्मभ्यम् । अतियुष्मत् अत्यस्मत् । अतियुष्माभ्याम् अत्यस्माभ्याम्। अतियुष्मत् अत्यस्मत् । अतितव अतिमम । अतियुष्मयोः अत्यस्मयोः। अतियुष्माकम् अत्यस्माकम् । अतियुष्मयाम् अत्यस्मयाम् । इति केचित् । अतियुष्मयि अत्यस्मयि । अतियुष्मयोः अत्यस्मयोः । अतियुष्मासु अत्यस्मासु । अनेनैव प्रकारेण सर्वमुन्नेयम्॥ ॥ इति युष्मदस्मत्स्वरूपप्रक्रिया॥१२॥
समस्यमाने । अत्रार्थे मकियाकौमुद्युक्ताः कारिकाः प्रमाणयति सेत्यादि । एकवचने त्वत् मत् । द्विवचने युवावो । बहुवचने युष्मास्मौ । यथा त्वां मामति. कान्तः अतित्वम् । अत्यहम् । अवियूयम् । भविवयम् । अतित्वाम् । अतिमाम् । थतित्वान् । अतिमान् । अतित्वया । अतिमया । एवं युवाम् अतिक्रान्तः अतित्वम्। अतियुवाम् । प्रतियूयम् । अवियुवाम् । अतियुवाम् अतियुवान् । एवं युष्मानतिकान्तः । भतित्वम् । अतियुष्माम् । अवियूयम् । अतियुष्माम् २ | अतियुष्मान् । अत्राथै प्रक्रियाकौमुधुक्ताः कारिका एवम् " समस्यमाने दचकत्ववाचिनी युष्मदस्मदी। समासार्थोऽन्यसंख्यश्चेधुवावौ त्वन्मदावपि ॥ मुजसके उस्म परत आदेशाः स्युः सदैव ते ॥ त्वाही यूयवयौ तुभ्यमझौ तवममावपि॥इत्यादि। यथा पियस्त्वं पियो युवां पिया यूयं वा यस्य स मियत्वम् । एवं मियोऽहं पियावावां प्रिया वयं वा यस्य स मियाहम् । एवं जसि प्रिययूयम् । प्रियवयम् । विषये पियतुभ्यम् । प्रियमयम् सि भियतव । मियमम तथा त्वामविकान्तः इति अतित्वम् । माम् अतिक्रान्त इत्यत्यहम् । इत्यत्रापि सिजस्हेन्डस्सु माग्वदेवादेशाः स्युः। तथा द्विवचने युवावादेशौ न भवतः। यथा अवित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् । अतिमाम् । द्वित्वेऽपि अतित्वाम् । अतिमाम् । अतित्वान् । अविमान । अतित्वया । अतिमया । अतित्वाभ्याम् । भविमाभ्याम् । अविवाभिः ।
Page #164
--------------------------------------------------------------------------
________________
(१६०)
सारस्वते प्रथमवृचौ। अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वम्यम् । अतिमभ्यम् । अतित्वत् । अतिमत् । अतितव । अतिमम । अतित्वयोः । अ. तिमयोः । अवित्वाकम् । अतिमाकम् । केचित्तु अतित्वयाम् अतिमयाम् इति । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमास । एवं यु. वाम् आवाम् अतिक्रान्त इत्यत्रापि सिजस्डेङस्स पाग्वत् । अतित्वम् । अत्यहम् । अतियुवाम् । अत्यावाम् । अतियूयम् । अतिवयम् । अतियुवाम् । अत्यावाम् । अतियुवाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अवियुवाभ्याम् । अत्यावाभ्याम् इत्यादि । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । इत्यादि । एवं परमत्वं, परमाह, परमयूयं, परमवयं, परमतुभ्यं, परममां, परमतव, परममम इत्यादि लोकाज्ज्ञेयम् । इति युष्मदस्मत्स्वरूपमकिया। पुनर्विशेषमाह ।
॥ अथानयोरादेशविशेषविधिनिरूप्यते ॥ अथानयोरिति । अथेति युष्मदस्मच्छब्दयोः साधनानन्तरं कश्चित् आदेशस्य विशेषः ।आदेशविशेषस्तस्य विधिः, आदेशाः पूर्व कथिताः, अथ आदेश विशेषविधिः कथ्यते इत्यध्याहारः। सूत्रम् ।
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयामिस्तेमे वांनौ वस्नसौ । युष्मदस्मदोर्यथासंख्येनामी आदेशाः स्युः । कीदृशयोः षष्ठीचतुर्थीद्वितीयासहितयोः । सहितग्रहणाधुवयोः पुत्रः युष्मत्पुत्रः। आवयोः पुत्रः अस्मत्पुत्र इत्यादौ विभक्तिलोपे कते आदेशा नेति ज्ञेयम् । तत्रैकवचनेन सह ते मे भवतः। द्विवचनेन वान्नौ । बहुवचनेन वस्नसौ ।
युष्मदस्मदोः षष्ठीचतुर्थीति । युष्मदस्मदोः (प.द्वि. षष्ठीचतुर्थीद्वितीया भिः(तु. ब) ते मे (प्र. द्वि.) साङ्के । वानौ (म.द्वि.) वस्नसौ खर० पञ्चपदमिदं स्त्र म् । युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयानामेकवचन द्विवचनबहुवचनेषु क्रमेण अमी अग्रे वक्ष्यमाणाः तेमेवांनौवसनसादेशा भवन्ति । अयं भावः । पष्ठी चतुर्थंक वचनेन सह युष्मदस्ते अस्मदश्च मे आदेशः । द्वितीकवचनस्य वा मा इति विशेषविधानात नेमे न भवतः(प.द्वि.)(च.द्वि.) द्वि.द्वि.)। युष्मदो वाम अस्मदश्च नौ आदेशः। (प.व.) (च.व.) (दि.व.) युष्मदो वस् अस्मदन
Page #165
--------------------------------------------------------------------------
________________
गुष्मदस्मत्पक्रिया ॥७॥
(१६१) नस् आदेशः । द्वितीयावतुर्थोषष्ठीतिवक्तव्ये व्युक्रमेण षष्ठीचतुर्थीद्वितीयामिरेत्युक्तत्वात्कचित्त्वया, मयेत्यस्मिन्नर्थे तेमे भवत इत्यादि सूचितम् । यथा श्रुतं ते निखिलं पार्थेत्यादिपयोगेषु । तथाच, कया वृत्त्या वतितं वश्चरदिः क्षेतिमण्डलम् । तथाच, गेये केन विनीतौ वाम् इत्यादिमथमाद्विवचनेऽपि वाम् इयादेशः । केचित्तु, विपर्ययविधानेन नियमो नेष्यते बुधैः । अतो विभकिण्वन्यासु भवन्ति वनसादयः । यद्वा, षष्ठीचतुयोरेनषष्ठया अल्पस्वरत्वात्पूर्वनिपातः। द्विसीयापेक्षया चतुर्था अल्पस्वरत्वात्पूर्वनिपात इति द्वन्द्रः । उदाहरणानि यथा।
स्वामी ते स समायातः स्वामी मे सांप्रतं गतः ॥ नमस्ते भगवन् भूयो देहि मे मोक्षमव्ययम् ॥ स्वामी वां स जहासोच्चैदृष्ट्वा नौ दानयातनाम् ॥ राजा वां दास्यते दानं ज्ञानं नौ मधुसूदनः।। देवो वामवताहिष्णुर्नरकानौ जनार्दनः॥ स्वामी वो बलवान् राजा स्वामी नोऽसौ जनार्दनः ।। नमो वो ब्रह्मविज्ञेभ्यो ज्ञानं नो दीयतां धनम् ॥ सानन्दान्तः प्रपश्यामः पश्यामो नः सुदुःखिनः॥
स्वामीति । स ते तव स्वामी समायातः। मे मम स्वामी सांगतं गतः । अत्र स्वामित्वे षष्ठी । तस्या एकत्वे तेमे इत्यादेशौ दर्शितौ । चतुर्येकवचने दर्शयति । नम इति । भगं ज्ञानमस्यास्तीति भगवान् तस्पामंत्रणं हे भगवन् ! भूयः पुनरपि वारं चारं ते तुभ्यं नमः। अत्र नमःशब्दयोगे चतुर्थी । तत्र युष्मदस्तेआदेशः । मे मझम• क्षयं मोक्षं देहि प्रयच्छ । अत्र दानार्थे चतुर्थी । अस्मदो मेआदेश एकवचनत्वात् । द्विवचनादौ दर्शयति । स्वामी० स वा युवयोः स्वामी उच्चैरतिशयेन जहास अहसत्। किं कृत्वा । नौ आवयोर्दानयातनां पीडां दृष्ट्वा । अत्र षष्ठीद्विवचने युष्मदो वाम, अस्मदो नौ । वा युवाभ्यां राजा भूपतिर्दानं दास्यते मधुसूदनः कृष्णः। नौ आवाम्या जानं तत्त्वावबोधं दास्यते । अत्र चतुर्थीद्विवचनं वा युवाम् विष्णुर्देवोऽवतात् पातु, जनार्दनः कृष्णो नौ आवां नरकाद्रक्षतु । अत्र द्वितीयाद्विवचनं। बहुवचनं दर्शपति।
द्वितीयादिव्यतिक्रमनिर्देशात् प्रथमायामपि भवति । यथा रघुकाव्ये 'एकं दृष्ट्वा वनुःपागि किं वो भीना व्यवस्थिताः' भत्र यूयमर्थे वः । पररूचिस्तु तृतीयायामपि व. । व. कृतं युष्माभिः कृतमित्यर्थः । २ ऐश्वर्यस्य सममस्य रूपस्प यशसः श्रिय. ॥ ज्ञानराग्ययोश्चापि षण्णा भगमितीडना ॥ १ ॥ '
૨૧
Page #166
--------------------------------------------------------------------------
________________
सारस्वत प्रथमवृत्ती। स्वामीति। वो युष्माकं स्वामी राजा बलवान् बलयुक्तः । नोऽस्माकम् असौ जनादनः कृष्णःस्वामी षष्ठीबहुत्वे रूपमिदम्।युष्मदो वस् अस्मदो नस् (च.ब.)वो युष्मभ्यं नमः। किविशिष्टेभ्यो वः। बम विशेषेण जानन्तीति ब्रह्मविज्ञास्तेभ्यो ब्रह्मविज्ञेभ्यः, ज्ञानज्ञातृभ्य इत्यर्थः । नोऽस्मभ्यं ज्ञानं धनं दीयता । चतुर्थी बहुवचने रूपम् । वो युष्मान् वयं सानन्दान् सह आनन्देन वर्तमानान् प्रपश्यामः नोऽस्मान् सुदुःखिनो ऽतीव दुःखयुक्तान् पश्यामः । पश्य त्वं नः सुखान्विवान् इति वा पाठः । द्वितीयावहुवचने रूपमिदम् । अमि विशेषमाह सूत्रम् ।
खामामा । अमा सहितयोर्युष्मदस्मदोस्त्वामा इत्येतावादेशौ भवतः। त्वामामा। त्वामा (म.द्वि.) साङ्के । अम् (तृ.प.) स्वर० सवर्णे अमा० युष्मदोऽमा सहितस्य त्वा अस्मदश्च मा आदेशः । अत्रोदाहरणम् ।
पश्यामि त्वां मदालीदं पश्य मां मदभेदकम् ॥ पश्यामि खा जगत्पूज्यं पश्य मा जगतांपतिम् ॥
पश्यामित्वा० । त्वामहं मदालीढं मदव्यावं गर्वयुतं पश्यामि । मां मदमेदकं मदोचारकं पश्य । पुनरादेशनिषेधमाह । सूत्रम् ।
नादौ । पादादौ वर्तमानयोयुष्मदस्मदो ते आदेशाः स्युः। मम स्वामी भवेत्कृष्णस्तव स्वामी महेश्वरः ।। तव मित्राणि यानि स्युर्मम मित्राणि तान्यपि ॥ तव ये शत्रवो राजन्मम तेऽप्यतिशत्रवः ॥ युष्माकं भगवान स्वामी अस्माकं पापनाशनः ॥ संबोधनपदादने न भवन्ति वसादयः॥ अग्ने तव । देवास्मान्पाहि । पदात्परयोरनयोरेते आदेशावक्तव्याः । त्वां पातु मां पातु। एते आदेशा नित्यमनन्यादेशे वा वक्तव्याः । यस्त्वं विश्वस्य जनकस्तस्मै ते विष्णवे नमः ॥ अनन्वादेशे तु त्वं मे मम वा देवोऽसि । विद्यमानपूर्वात्म
Page #167
--------------------------------------------------------------------------
________________
युष्मदस्मत्मक्रिया ॥७॥ (१६३) थमान्तात्परयोरनयोरन्वादेशेऽप्येते आदेशा वा वक्तव्याः। भक्तस्त्वमप्यहं तेन हरिस्त्वा त्रायते स मा ॥ अचाक्षुषज्ञानार्थधातूनां योगे नेते आदेशा वक्तव्याचेतसा त्वामीक्षते,ध्यायति, स्मरतीति वा ।चाक्षुषज्ञानार्थधातुयोगे तु भक्तस्त्वा पश्यति चक्षुषा । युक्तयुक्तऽपि निषेधः।भकस्तव रूपं ध्यायति ध्यायते । रूपेण सह संबन्धाद्ध्यानेन युक्तं रूपं तद्रूपेण युक्तस्य तवेत्यस्य युक्तयुक्तत्वात् । विशेष्यपूर्व संबोधनेतरपूर्व संबोधनं हित्वा अन्यस्मात्संबोधनात्परयो ते आदेशा भवन्ति । इति केचित् । देवास्मान्पाहि नृहरे विष्णोऽस्मान्पाहि सर्वतः॥ विशेष्यपूर्वात्, हरे कपालो नः पाहि । संबोधनेतरपूर्वात्, सर्ववा रक्ष देव नः।
नादौ । न (म. प.) अव्य० आदि (स. ए.)रौडित् । टिलोपः। पश्चास्वर० सिद्धम् । पादः श्लोकचतुर्थाशः तेमे वांनी वस्नस् इत्यादय आदेशा न भ. वन्ति । अत्रोदाहरणम् तवेति । हेराजन् ये तव शत्रवस्ते ममापि अतिशत्रवः। तव मित्राणि पानि स्युर्मम मित्राणि तान्यपि । युष्माकं भगवान् स्वामी भस्माकं पापनाशनः । अत्र पदादित्वाचे, मे, वः, नः, आदेशा न जाताः सम्बोधनमामन्त्रणं तदन्तं पत्पदं तदपि वस्नसादय आदेशा बाहुल्येन न भवन्ति । यथा राजन् ममइत्येवोदाहरणम् । यथा, हे देव तव दासोऽस्मि देव सुभ्यं नमः सदा ॥पादादावितिकिम् । पादादावेव एतेषामादेशानां निषेधो नतु पादमध्ये । तत्रोदाहरणम्-श्लोकः । "पान्तु वो नरसिंहस्य नखलाडलकोटयः । हिरण्यकशिपोर्वक्षःक्षेत्रासकर्दमारुणाः ॥१॥" नरसिंहस्य नरसिंहावतारस्य नखलाङ्गलकोटयः नखा एव लागलानि तेषां कोटयः अग्रभागा वो युष्मान् पान्तु रक्षन्तु । कथंभूनाः हिरण्यकशिपो नोदैत्पस्य पदक्षो हृदयं तत्र योऽसावसनो रुधिरस्य कर्दमः पङ्कः तेन अरुणा रक्ताः। एवंविधा नरसिंहरूपधारिणो विष्णोनखरूपहलाप्रभागा इत्यर्थः । पातु व इत्यत्र पादाधभावान प्रतिषेधः । शेषं सुगमम् । पुनर्निषेधान्तरमाह । सूत्रम् ।
Page #168
--------------------------------------------------------------------------
________________
( १६४ )
साररवते प्रथमवृत्तौ ।
1
चादिभिश्च । चादिभिरपि योगे नैते आदेशा भवन्ति । युवयोरावयोश्वेशो हरिममेव रक्षतु ॥ तुभ्यं मह्यं च देवेशो दद्याच्छं तुभ्यमेव च ॥ वाह अह एव । आदिशब्देनैते चत्वार एव गृह्यन्ते नाम्ये । 'न चवाहा हैवयोगे' इति पाणिनीयवचनात् । साक्षायोगेऽयं निषेधः । न पुनर्युक्तयुक्ते शिवो हरिश्व मे स्वामीत्यादौ ।
चादिभिश्व । च: आदिर्यपां ते चादयस्तैश्चादिभिः (तृ. प. ) स्रो० च (प्र. ए.) अव्य० विसर्जनीयः, स्तोः श्रुभिः श्रुः सिद्धमिदम् । चादिभिरपि सह योगे च, वा, द्द, अह, एव, एतेषां पञ्चानामव्ययानां योगेऽपि समीपवर्तित्वे सवि एते ते भेवांनौवसून सूरूपा आदेशाः प्रायो न भवन्ति । यथा तव मम च समागमस्तदासीत् । तव मम वा किमप्यसाध्यं नास्ति । तव मम च महच्चकास्ति सख्यं । तव ममाह क्वचिद्भवेद्वियोगः । सा तवैव भक्तोऽस्मि । इत्यादि । अथ चादीन्निपातानाह । सूत्रम् । अथाव्ययसंग्रहः |
चादिर्निपातः । च वा ह अह एंव एवं नूनम् पृथक् बिना नाना स्वस्ति अस्ति दोषा मृपा मिथ्या मिथस् अथ अथो ह्यस् श्वस् उच्चैस् नीचैस् स्वर् अन्तर् प्रातर् पुनर् भूयस् अहो स्वित् सह नम ऋते अन्तरेण अन्तरा नमस् अलम् कृतम् अमानोनाः प्रतिपेधे । ईपत् किल खलु वै आरात् दूरात् भृशं यत् तत् । स्वराश्च । इत्येवमादिर्गणो निपातसंज्ञो भवति । द्रव्यंवचनो नेति ज्ञेयम् ।
चादिर्निपातः । चादि (म. ए.) स्रो० निपतत्यनेकेष्वर्थेष्वति निपातः । (म.ए.) स्रो० सिद्धम् । चवाह इत्यादि माग्वत् । स्वराश्च इत्येवमादिर्गणो निपातसंज्ञो भवति । एते निपाता उच्पन्ते स्वराश्चेति चकारात्प्राद्युपस अपि निपातसंज्ञा भवन्ति । अथैतेषां किंचिद्विवरणं लिख्यते । च पुनरर्थे समुच्चयार्थे च । या विकल्पार्थे, उपमानार्थे च । ह अह इति द्वौ खेदार्थों पादपूरणार्थी च ।
१ अद्रव्यार्थायादयो निपानना अत्यन्यन | यदा येते द्रव्यवचनास्तदा निपानसष्ठाविरद्ध इत्याधिकम् ।
Page #169
--------------------------------------------------------------------------
________________
भव्य संग्रहः ॥ ८ ॥
( १६५)
1
अहह इत्यपि खेदे आश्चर्ये च । एव निश्चयार्थे अवधारणे औपम्ये च । एवम् मुना प्रकारेण अङ्गीकारे पूर्वोक्तस्मरणे उपमायां च । नूनं निश्वये | पृथक् भिमार्थे । विना अभावार्थे वर्जनार्थे च । नाना बहुप्रकारवाची । स्वस्ति कल्याणायें । अस्ति सत्तार्थे । दोषा रात्र्यर्थे । मृषा मिथ्या एतौ द्वौ असत्यार्थे । मिथस परस्परार्थे । अथ, अथो एतौ आनन्तर्यार्थे मङ्गलारम्भयोश्च अर्थान्दरकथने च । ह्यस् शब्दो गत दिनार्थे । श्वस् आगामिदिनार्थे । उच्चैस् उच्चत्ववा - चकः अतिशयार्थवाचकश्च । एवम् उच्चकैरपि । एवं नीचैः, नीचकैः नीचस्वार्थे धीनत्वार्थे च । स्वर् स्वगर्थः । अन्तर् मध्ये। प्रातः प्रभाते । पुनर्, भू1 । यस् एतौ द्वौ पौनःपुन्ये । आहोस्वित् इत्यपि वितर्के । उत अथवार्थे । ऋते विनार्थे । सह सहार्थे । अन्तरेण विनार्थे । अन्तरा मध्यार्थः । नमस् नमस्कारे । अलं भूषायाम् निवारणे पर्याप्ते सामर्थ्येऽपि । कृतं निवारणे पूर्णार्थेच । अ, मा, नो, नाः एते चत्वारः प्रतिषेधार्थे । ईषत् न्यूनार्थे स्तोकार्थे इत्यर्थः । किल, खलु, वै, एते प्रयो निश्चयार्थे स्मरणार्थे च । आरात् निकटार्थे दूरार्थे च । दूरात् दूरार्थे । भृशम् अत्यर्थे । यत् यस्मात् कारणात् । तत् तस्मात् कार - णात् । स्वराश्च अ इ उ ऋ ऌ ए ऐ ओ औ एतेऽपि निपाताः एते । स्वरा अपि अर्थान्तरावाचकत्वे निपातसंज्ञका भवन्ति । तत्र अ संबोधने निर्भर्त्सने च । आ वाक्ये स्मरणे च । इ संघोधने । ई दुःखे चिंतने च । उ रोषेोक्तौ निवारणे च । प्रश्ने निश्चये रोषे च । ऋकारऌकारौ क्षोभवाचको स्तोभवाचकौ चा । ए संबोधने । ऐ आश्चर्ये । ओ अनुनये । औ भवत्यर्थे । ॐ अङ्गीकारे । आः भये आश्चर्ये च । इत्यादिर्गणो निपातसंज्ञो भवति । आदिशब्दादन्येऽपि ज्ञेयाः । सह, साकं सार्द्धं, सत्रा, अमा, एते सहार्थे । कश्चित् दृष्टपरिमने । अपि कोमला मंत्र । नूनं निश्चये । ननु वितकें। नक्तं रात्रिवाचकं स्यात् । अनेकतिपयये अने कान्तार्थवाचक इत्यर्थः । इति समाप्त्यर्थे च । नाम इति फोमलामन्त्रणे । मन्ये इति विसर्के विचारणे च । एतेषु च केचिद्वाचकाः केचित्सूचकाः । सत्र वाचकाः पृथगादयः ते ह्यर्थं वदन्ति । सूचकाश्चादयः ते किल सूचयन्त्यतः सूचका
ऊ
Page #170
--------------------------------------------------------------------------
________________
( १६६ )
सारस्वते प्रथमवृत्तौ ।
उच्यन्ते । केप्येतेषां द्योतकाः केऽपि वाचकाः केऽप्यनर्थकाः । आगमा इव केsपि सुसंभूयार्थस्य साधकाः । प्रथमं विभक्तपर्यसूचकान्निपातानाह ।
तत्रादिर्विभक्त्यर्थे निपात्यते । तस्मिन्निति तत्र । यस्मि - न्निति यत्र । कस्मिन्निति कुत्र कुह क्व | अस्मिन्निति अत्र । / तस्मिन्काले तदा । यस्मिन्काले यदा । कस्मिन्काले कदा । अन्यस्मिन्काले अन्यदा । सर्वस्मिन्काले सर्वदा । तेन प्रकारेण तथा । येन प्रकारेण यथा । केन प्रकारेण कथम् । अनेन प्रकारेण इत्थम् । सर्वथा उभयथा अन्यथा अन्यतरथा इतरथा । तस्मादिति ततः । यस्मादिति पतः | अस्मादिति अतः । कुतः अमुतः युष्मत्तः अस्मत्तः भवतः । सार्वविभक्तिकस्तस् इत्येके । पूर्वतः सर्वतः पूर्वस्मिन्निति पुरस्तात् । अधरस्मिन्नित्यधरस्तात् । परस्मिन्निति परेण - परस्तात् ।
4
तत्रादिर्गणो विभक्त्यर्थे निपात्यते । तत्र सप्तम्पर्थे (स. ए.) तस्मि म् इत्यस्यार्थे ' तत्र ' इति निपातः । एवं तयोः तेषु तस्पा तयोः सासु एतेष्वपि 'तत्र ' इति निपातः । एवं सप्तम्यर्थे वर्त्तमानाचच्छब्दात् त्रप्रत्यपः दलोपश्च । एवं सप्तम्यर्थे वर्त्तमानाद्यच्छब्दात् त्र प्रत्ययो दलोपो यत्र । किम् शब्दात् त्र प्रत्ययः कु आदेशः कुत्र सप्तम्यर्थे । किम् शब्दात् अ प्रत्ययः कु आदेशः उवं स्वर० क्व | प स्मिन् इत्यस्य यत्र । कस्मिन् इत्यस्य कुत्र, कुछ, क्व । एवं द्वि, भवत्, युष्मदस्मदो च वर्जपित्वा सर्वादिगणात् सप्तम्यर्थे त्र इति भवति । सर्वत्र उभयत्र अन्यत्र एकत्र पूर्वत्र परत्र इत्यादि । तस्मिन् काले तदा । यस्मिन् काले यदा । कस्मिन् काले कदा | एकस्मिन् काले एकदा । एवं सर्वदा, पक्षे सर्वस्य सः । सदा । अन्यदा । तेन प्रकारेण तथा । येन मकारेण यथा । केन प्रकारेण कथम् । अनेन प्रका रेण इत्थम् । सर्वेण प्रकारेण सर्वथा । एवमन्यथा इतरथा अपरथा । तस्प्रत्य यान्तानाह पञ्चम्यर्थे तम् । तस्मादिति ततः । यस्मात् इति यतः । कस्मात् - स्पर्थे कुतः । अस्मात् इत्पर्थे अतः । एवं ग्रामतः लोकतः सर्वतः । सार्व० एके आचार्या इत्याहुः। तस् प्रत्ययः सर्वविभक्तिषु भवति सर्वांसां विभक्तीनाम् अर्थे भवतीत्यर्थः । स्वमते तु पञ्चम्पर्ये एव अयम् इत्यर्थः । क इति कुतः । पार्श्वे
Page #171
--------------------------------------------------------------------------
________________
अव्यय संग्रहः ॥ ८ ॥
( १६७ ) इति पार्श्वतः । पूर्वस्याम् इति पूर्वतः । एवं सर्वतः इतः इत्यादयोsवसेयाः । पूर्व्वस्मिन्नित्यस्य पुरस्तात् पूर्वस्मिन् काले देशे च पूर्वस्यां दिशि चेत्यर्थः । तथाच कालापके पूर्वस्मात् दिग्देशकालार्थात् सप्तमीपं चप्रथमान्ताद् अस्तातिः पूर्वस्य पुरनिपातः अनद्यतने । एवं अधः इति अधस्तात्, उपरिष्टात् उपरि इति, परस्मिन्निति परस्तात् परस्मिन् देशे काले परस्यां दिशि वेति । परस्मिन् इति परेण । दूरेऽर्थे वाच्ये विशेषमाह । सूत्रम् ।
आहिच दूरे । दूरेऽर्थे वाच्ये सति आहिच् प्रत्ययो भवति । दक्षिणस्यां दिशि दूरे इति दक्षिणाहि वसन्ति चाण्डालाः । चकरादाच् । दक्षिणा ।
आहिच दूरे । आहिच् (म० ए० ) च (अव्ययं ) दूरे (स० ए० ) 1 वृत्तिः सुगमा । दक्षिणस्यां दिशि दूरे इति दक्षिणाहि चाण्डाला वसन्ति दक्षिणस्प दिशि दूरे वसन्तीत्यर्थः । इत्यसामीप्येऽर्थे आहिप्रत्यय इति सूचितम् । एवम् उत्तराहि वसन्ति कौरवा उत्तरस्यां दिशि दूरे वसन्तीत्यर्थः । किंशब्दे विशेषमाह । सूत्रम् । किमः सामान्ये चिदादिः । सर्वविभक्तयन्ताकिशब्दात्सामान्येऽर्थे चित् चन इत्येतौ प्रत्ययौ भवतः । कश्चित् कश्वन कचित् क्वचन |
किमः सामान्ये ० । किमः (५० ए० ) सामान्ये (स० ए० ) चिदादिः (प्र० ए० ) त्रिपदं सूत्रम् । किमः त्रिषु लिङ्गेषु सिद्धादेव किमशब्दात् सामान्ये भज्ञाताद्यर्थे भनिद्धरितेऽर्थे सप्तसु विभक्तिषु चिदादिरिति चित्चनप्रत्ययौ भवत इत्यर्थः । अज्ञातः कः कश्चित् कौचित् केचित् काचित् किंचित् कुत्रचित् कचित् कश्चन काचन किंचन क्वचन एवं सप्तस्वपि विभक्तिषु । पुनर्निपातान्तरमाह । सूत्रम् । तदधीनकाययो वा साद । तदधीनार्थे कात्स्न्यर्थे वा सात्प्रत्ययो भवति । राज्ञोऽधीनं राजसात् । सर्व भस्म इति भस्मसात् । अग्नेः अधीनमित्यग्निसात् । सात्प्रत्ययस्य. षटवं नेच्छन्ति ।
तदधीनेति । तदधीनकात्स्न्येयोः (स० द्वि०) वा ( अव्ययं ) सात् (म० ए० ) यद्यस्याधीनमायत्तं तत्तदधीनं । कृत्स्नस्य समग्रस्य भावः कारस्थं
Page #172
--------------------------------------------------------------------------
________________
(१६८)
सारस्वते प्रथमवृत्तौ। समग्रत्वं तदधीनं च कात्स्न्यं च तदधीनकात्स्न्यै तयोः। ततः एतयोरथे नानापुरतः सात्प्रत्ययो निपात्यते । राज्ञोऽधीनं राजसात् । सर्व भस्म भवति इति भस्मसात् सदधीनकात्स्न्ययोरिति सात् प्रत्ययः। राजसात् भस्मसात् सात्मत्ययस्य एवं नेच्छन्ति, पथा अग्निसात् । पुनर्विशेष माह । सूत्रम् ।
उयुरयङ्गीकरणे । उरीकृत्य उररीकृत्य।
उर्यरर्यङ्गीकरणे । उरी (म० ए०) उररी ( म० ए०) अङ्गीकरणे (स०ए०) त्रिपदं० अङ्गीकरणेऽर्थे उरीउररीशब्दौ निपात्येते!उरीकृत्य उररीकृल्प अङ्गीकृत्येत्यर्थः । उरीकृतम् । उररीकरोति । सूत्रम् ।
सद्यादिःकाले निपात्यते । सद्यस् अद्यसपदि अधुनाइदानीम् सम्प्रति साम्प्रतम् पूर्वेयुः परेयुः आशु शीघ्रम् झटिति तूर्णम् अपरेयुः यहि तहि जोषम् मौनम् अन्येयुः।
सद्यादिः काले निपात्यते । सद्यादिः (म. ए.) काले (स.प.) निपात्यते (आत्म० म. ए.) त्रिपदम् । काले अर्थे कालविशेषे सद्यादिनिपात्यन सचस्तत्कालम् । अथ सांपतदिने सपदि शीघं अधुना इदानीं एतौ वर्तमानक्षणार्थे । अक्षिपक्ष्मावच्छिन्नः कालः क्षणः । एवं संप्रति सांमतमपि । झटिति, शीघं, तूर्णम्, एते त्रयः औत्सुक्यार्थाः । पूर्वेयुरिति गसदिवसार्थवाचकम् । परेयुः दिवसान्तरवाचकम् । यहि, यदि, तह, तदा, आदिशब्दात् कहि, कदा, परात्, परारि, ऐषमः, परेवि, अपरेयुः, अन्यचुः, उत्तरेघुः, उभयेयुः, इत्यादयो ज्ञेयाः । सूत्रम् ।
मादिरुपसर्गः। प्र परा अप सम् अनु अव निर् निस् दुर् दुस् वि आङ् नि अधि अपि अति सु उत अभि प्रति परि उप अत् अन्तर आविर् । अयं गण उपसर्गसंज्ञकः।
प्रादिरुपसर्गः । म आदिर्यस्य स मादिः (म. ए.) स्रो० उपमुज्यते धा. तोः समीपे क्रियते इत्युपसर्गः (म. ए.) स्रो० मादिः अग्ने उपसर्गः (म. ए.) नामिनो रः। सिद्धं सूत्रम् । मादि० म आरम्प यावत् भाषिः। १ पराअप ३ सम् ४ अनु ५ अव ६ निर् ७ दुर् ८ अभि ९ वि १० भधि ११ सु १२ उत् १३ भति १४ नि १५ प्रति १६ परि १७ भपि १८ उप १९ आइ २० इति विंशति रेने उपसर्गगणः कथितः कविना। अयंपादिः आविपर्यवसानोगण उपसर्गसंज्ञकः। प्रशब्दः प्रकर्षार्थे । यथा प्रणम्य प्रवादः । आदिकर्मणि दीर्घे च सामथ्य
-
-
-
Page #173
--------------------------------------------------------------------------
________________
अव्ययसंग्रहा
(१६९) संशसमवे वियोगे 'श्रीणने शुद्धीच्छाशान्तिपूनागदर्शने । आदिकर्मणि प्रारब्ध प्रकृतं । आयांमे प्रलंबः । सामर्थं प्रभुः । भूशाय 'मतपति ।संभवे प्रभवति । पीणने प्रतुष्यति । गमने प्रयातः । इच्छायां मार्थयते । शान्वे मशान्तः । मुख्य प्रवरः । अवलोकने प्रपश्यति ।शुद्धौ प्रसन्ना आपः । पूजायां श्रीवलिः, मह्वः। तत्परे पितामहात्परः प्रपितामहः । एवं प्रपौत्रः प्रशिष्यः इत्याचथेषु प्र इत्युपसर्गों ज्ञेयः ॥ १॥ परा इति विपरीतार्थे पराजयार्थे विमुखार्थे दूरीकरणे च । यथा पराजिता, पराभूतः, पराकृतः, पराङ्मुखः, परावचः, पराक्रमः, परामर्शमाशाअप सत्यार्थे विकारवर्जिते स्तैन्यकर्षणादौ। यथा अपकर्षति, अपचरति, अपशब्द, अपनयति, पूजायामपचितिः, निहवे, अपजानीते, अपलामः, अपकृतः, अपहरति ॥३॥ सम, संभवसम्यक्मकारादौ । यथा संभवति, मिलने संगच्छति, समवायें, संकरः।एवं संधिः, संकेतः, संभृतः संशयः, संरम्भा, संवचम् ॥४॥अनु, अनुज्ञापश्चादावसादृश्याभिमुख्ये,हीनसामीप्यवीप्सादौ च। अनुजानाति,अनुगच्छति,अनुकरोति, वत्सो मातरमनुध्यायति, अन्वर्जुनं योद्धारः, अनुमेघ, अनुग्रह, अनुगृहम् अनुशयः, अनुबन्धः, अनुकूलः॥५॥भव, अवज्ञावलम्बनज्ञानशुद्धिव्याप्त्यादौ । अवगणयविं, अवजानाति, यष्टिमवष्टभ्य तिष्ठति, अवगतोर्थः, अवदातं, अवकीर्णः॥६॥निर निश्चयगमनाविशयनिषेधनिर्णयादौ । निर्णयति, निर्गतः, निरुपमः, निष्पन्नः, निअयः, निमक्षिकम् ॥णादुरिति दुष्टदुःखकष्टाचर्थे । दुर्जनः, दुष्कर, दुर्लभ, दुर्भगं, दुर्गन्धमादाविइति नानार्थवियोगविदीर्घावैषम्यवैमनस्यविशेषणाद्यर्थे विविध, विदारितः, विकटः, विमनाः, विशेषणादौ यथा विशिष्टि, विरूपः, विलोमः, विस्मितं, विपन्नः विपकृष्टः, विमुखः, विनयः।।९आइति मर्यादाभिविष्योः, ईषतसमंतादाशंसनोपदेशागमादौ । यथा 'आङ्सीमायाममिविधौ क्रियायोगेषदर्थयोः आसमुद्रक्षितीशानाम्, आजन्मशुद्धानाम, आरोहति, आशास्ते, आलते, आदते, आलिङ्गति भारभवे, आदचे, आताम्रः, आसनः, आसादितः, आशयः, आगच्छति ॥१०॥नि, नितरां क्षेपणादौ, निपीय, निहितं, निक्षिपति निधीयते, दर्शने निशामयति, निवर्चते, निष्णावः, निपुणः, निद्रव्यः, निहित, निकरः, नियुक्तः, निमंत्रणं, निकटः, नियोगः॥११॥अधि इति अध्ययनाधीनाधिपाधिकाधिष्ठानादौ।यथा अधितिष्ठति, अधीने, अधिगुणः, अधिपतिः, अधिरोहति, स्मरणे मातुरव्येति, अधिकृतौ ग्रामे अध्याहारः ॥१२॥ अपि आच्छादने, अपिदधाति यतः अपिः संभावनापनशङ्खागहासमुच्चये।
अपिहित द्वारम्, अपिनद्धम्, अपि वैचि, अपि ते कुशलं, किमपि, अपि तत्र भवान् ५ सावचं सेवते । इन्द्रादयोऽपि ॥१३॥ अति अविशयादौ । 'अतिशब्दः प्रशंसायां
प्रकर्ष लानेऽप्यति' । यथा अविशस्तः, अविवतं, . अविकामति, अ
Page #174
--------------------------------------------------------------------------
________________
(१०)
सारस्वते प्रथमवृत्तौ। तिगौः, (शार्थे अतिसारः, अतिरि, अतीतं, अतिशेते ॥ १४॥ मु इति प्रसन्नातिशय. मुखशोमनशुभादौ सुसाधुः, सुरूपः, सुवासं, सुदुष्करं, सुगन्धः, सुपूजितो राजासराजा, मुगौः, सुकृतं, सूक्तं, सुकरः, ॥१५॥ उत् प्राबल्पे ऊर्ध्वक्रियायाम, उत्कर्षादी च । 'उत् माबल्ये वियोगे च मकाशे चोर्ध्वकर्मणि, उन्मदना, उचिष्ठति शयनात, उन्मीलति, उद्गछति, उदश्चति, उत्पन्नः, उच्चरति, उत्कर्षति, उत्सुकः, उन्मचः, उन्मृष्टः, उत्सवः, उत्साहः ॥ १६ ॥ अमि अभिवादने इच्छारूपसंमुखपराभवादौ । यथा अभिवदति गुरुं, नमस्करोतीत्यर्थः ! अभिवादयते द्विजो द्विजम्, अभीष्टं, अभीप्सितं, अभिरूपं, अभिभवति, अभिजातः, अभिधेहि, अभ्यासः, अभितः, अभिप्रायः, अभिगच्छन्ति ॥ १७ ॥ प्रति प्रतिष्ठापतिज्ञासाश्यग्रहणाभिमुख्यसमीपहिंसापतिषे. धादौ । यथा प्रतिष्ठति प्रतिषेधादौ । यथा ' प्रति प्रतिनिधौ वीप्सालक्षणादौ मयोगतः प्रतिष्ठा प्रतिजानीते, प्रतिमा, प्रतिपन्न, प्रतिसूर्यः, प्रतिशुक्र, प्रतिग्राम, पतिषिद्धं, प्रत्यादिष्टः प्रतिदानं, प्रतिक्रिया, प्रतीकारः, प्रत्युत्तरं, प्रतिलोम, प्रतिकूल प्रत्ययः, प्रतिपत्तिः, प्रत्यक्षं, वृक्षं वृक्षप्रति ॥१८॥परिसामस्त्यदोषकथालिङ्गनपरिभवादौ । परिभवति, परिपालय, परीवादः, परिरिप्सते, परिवंगः, परिभूतः, परि चरति गुरुं, परित्रिगर्तेभ्यः, परिच्छेत्तु, परिधत्ते, परिधान, परिषत्, परिधिः, पर्यकः, परिसरः, परिणामः, परिवारः॥१९॥ उप इति समीपव्याध्युपरमप्रतिक्रियाध्ययनपुष्टयादौ । उपतिष्ठते, उपकुम्भम, उपरतः, उपवासः, उपपन्नः, एघोदकस्यापस्कुरुते, उपस्कृतिः, उपेक्षा, उपपन्न, रहसि उपकरः, उपांशु, उपमा, उपालम्भ उपाध्यायः, उपकारः, उपचारः, उपज्ञा, उपक्रमः, उपदेशः॥२०॥श्रत श्रद्धायाम आस्तिक्यबुद्धौ च ॥२१ ॥ अंतर्मध्ये तिरोधाने च ॥२२॥आविःपाकव्ये । आवि करोति ॥२३॥ अन्ये अर्था बृहद्दत्तितो ज्ञेयाः। अयं प्रादिगण उपसर्गसंज्ञकः । एतेऽपि १ बालाना पठनौकर्याय प्रायुपसर्गार्थसंग्राहिकाः कारिका अत्र पव्यन्ते । तद्यथा:पादिकर्मणि दीर्घेशभृशसंभवतृप्तिषु || वियोगशुनिशक्तीच्छाशान्तिपूजाप्रदर्शने ॥ १॥ पधे गती दर्शने च विक्रमेऽभिमुखे भृशे ॥ अधीनमोक्षणमाविलीम्यकेषु परा मत' ॥२॥ अपो वियोगे विकतौ विपरीने निदर्शने || आनन्दे वर्णने चौरे चारणे समुदाहृतः ॥ ३ ॥ संयोगैस्य च प्रभवे सत्यप्रत्यक्षसिछिषु ।। भूषाश्चेषस्वीकरणकाधाभिमुखाचि सम् ॥ ४॥ वेदाधिष्टानसामीप्यपश्चाद्वावानुबन्धने ॥ साम्पाभिमुखहीनेषु विसर्ग लक्षणे वनः ॥५॥ झानावलम्बशुद्धीषदर्थे व्याप्ति पराभवे ॥ अवो यो वियोगे च लोकयोगानुसारतः ॥ ६॥ निर्वियोगात्ययादेशातिक्रमे लाभनिश्चितौ ॥ दुरीषद कृच्छ्रेर्थे कशासपत्तिसकटे ॥७॥ नानावियोगातिगये मधमोहेशवाड्मृधे n पैशून्यास्मरणे भूषेषदर्थानाभिमुख्यके ॥ ॥ अनवस्थामुख्यशौर्यदर्शने विरुदाहृतः ॥ आडिच्छाभयवाक्येषदर्थानेषाधिकर्मणि ॥९॥ बंधनेऽभिविधौ शावक सामीप्यसंश्रये ।। अमिमंत्रनिवृत्त्याशादानानुभवविस्मये ॥१०॥
Page #175
--------------------------------------------------------------------------
________________
अन्पयसंग्रहः ॥ ८॥ (११) नपाधकानुवर्गकविशेषणनिरर्थकमेदाचतुर्थी । यतः। धात्वर्य बाधते फश्चित् कश्चित मनुवर्चदै । वमेव विशिनष्टयेकोऽनर्यकोऽन्यः प्रयुज्यते । वायवे यया । परानयवे
उपसर्गेण धात्वर्षः' इति वचनाद । तं धात्वयंमनुवर्तते । पया विनयते । वि. शिष्टि यथा । प्रभवति । निरर्थकस्तु अशोममानार्यः पया । प्रलोकते । भयेषां 'मयोजनमाह । सूत्रम्। 'माग्धातोः । उपसर्गाः प्राग्धातोः प्रयोक्तव्याः।
प्राग्धातोमा ( म० ए०) धावोः (१०ए०) रिति० सो० । सिद्धम् । उपसर्गा धावाब दे क्रियायोगे प्राक् पूर्वम् आदी प्रयोकन्याः । यथा प्रभवदीत्यादि। अय प्रादीनां चादीनां च संज्ञामाह । मूत्रम् । । तदव्ययम् । तदिदं प्रादिचादिशब्दरूपमव्ययसंहं भवति।
तदव्ययम् । उद् (म० ए०) नपुंसकान० । अन्पपं न मेति नार्पयावीवि अव्ययम् (प्र. ए.) अवोऽम् अम्शसोन मोनु० पश्चात् स्वर । दिदं पू. बोकं चादि चवाहेत्यारम्प आविःपर्यन्तं यत् शब्दरूपं वद अव्पपसदं भविा पुनः ।
कावन्तं च । कायन्तं शब्दरूपमव्ययसंहं भवति । क्त्वा
चि क्या तुम् णम् डान् वतु आम था कत्वस् शस् सु , इत्यादि । कृत्वा गत्वा भूत्वा इत्यादि। प्रणम्य, कर्तु, गा
हुँ दुःखाकरोति, पटवत, कुतस्तराम । क्त्वावन्तं च । क्त्वादीति, पूर्वकाले क्त्वा इति मोत्रमः आदी पम्प स. क्वादिः। भुवो मावे क्यप् इति पावन सोऽनो पस्य पद क्त्वापन्द, चरा, तुम्, पप प्रतिभदेशमसादर मुलामीण ॥ सिनोनिratatvani भाई हमार निर मोरया । शिर
Ru WE Rawaterfree nirasarganeta wwो nिarsinni
ANSIT O f मान पुन् प्रामसभा निषETTERana Rep
RENERareena hte raturniturate देर
rettonaam
meen
-
-
Page #176
--------------------------------------------------------------------------
________________
(१७२)
सारस्वते प्रथमवृत्तौ। धा,कृत्वस शस,णम्, वत्, आम् प्रत्ययान्तः शब्दः । तदपि अव्ययसंज्ञमित्यर्थः। यथा कृत्वा, दत्वा, कत्तुं, भोक्तं, मणिपत्य, प्रणम्य, द्विधा, विधा, चतुर्धा, पञ्चकृत्वः, सप्तकृत्वः, बहुशः, पदशः, कारंकारम्, पायंपायम्, घटवत् पटवत्, द्विः, त्रिः इत्यादि । ततः किं कार्यमित्याह । सूत्रम् ।
अव्ययादिमक्तेलृक् । अव्ययात्परस्या विभक्तेलुग् भवति। आपश्चेति वक्तव्यम् ।
अव्ययाद्विभक्तेलक् । अव्यय (पं. ए.) सिरत् सवर्णे विभक्ति (प ए.) जितिस्य चपा अवे लुक् (म. ए.) हसेपः० नामिनोरः । सिद्धम् । अव्ययात्परा या विभक्तिस्तस्य लुग्भवति तत्रापि विशेपमाह ।
न शब्दनिर्देशे। अव्ययानां शब्दत्वेन रूपनिर्देशे सति विभक्तरलुग्भवत्यव्ययानां न च लिङ्गादिनियमः। तदुक्तम् ।
न शब्दनिर्देशे । नतु शब्दनिर्देशे विभक्तेढुंग् भवति । शब्दस्य रूपवन प्रतिपादनं शब्दनिर्देशः । अव्ययस्य नामग्रहणं न तु तदर्थवाचकत्वमित्यर्थः। यथा अवाप्योरुपसर्गयोरिति । तथा द्वितीयवृत्तौ क्रीडोऽनुसंपरिभ्यः। समवोपविभ्यस्थः! उद्विभ्यां तपः। इत्यादौ शब्दनिर्देशत्वादव्ययात्परस्थाया अपि विभक्तेन लुक् च। पुनः अव्ययानां लिङ्गादिनियमो नास्ति लिङ्गविभक्तिवचनभेदो न । अस्मिन) पाणिनी यानां संमतिमाह । श्लोकः।
सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ॥ वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् ॥ समिति । यविषु लिङ्गेषु पुबीनपुंसकेपु सदृशं च पुनः सर्वासु प्रथमा. दिप सप्तम्पन्तामु विभक्तिषु सदृशं, सर्वेषु च एकद्विबहुवचनेषु सदृशं समानरूपं पन्न व्येति व्ययं न याति रूपान्तरं न भजते तदव्ययमित्युच्यते । अव्ययोपसंहारम् अंग्रे. तनसूत्रसम्बन्धं च व्याचिकीर्षुः फक्किकामाह ।
उक्तान्यलिङ्गान्यव्ययानि ॥ इति आदेशविशेषप्रक्रिया ॥
उक्तानीति । अव्ययानि उक्तानि कथितानि । किंभूतानि अलिङ्गानि पुंस्त्वादिलिङ्गभेदहितानि । ॥ इत्यव्ययसंग्रहः ॥
अधुना लिङ्गविशपविजिज्ञापयिपया स्त्रीप्रत्ययाःप्रस्तूयन्ते।
Page #177
--------------------------------------------------------------------------
________________
नभित्ययोः (१७३७) अधुना वक्ष्यमाणसूने लिङ्गविशेषविजिज्ञापयिषपा लिङ्गकपविशेषस्तस्य विशे"पण ज्ञापयितुमिच्छया स्त्रीलिङ्गमेदज्ञापनाय स्त्रीमत्ययाः स्त्रीत्वसूचकाः स्त्रीलिङ्गजापकाये प्रत्ययास्ते प्रस्तूयन्ते पारम्यन्ते इत्यर्थः । सूत्रम् ।
जावतः स्त्रिया । अकारान्तावानः स्त्रियां वर्तमानादाप् प्रत्ययो भवति। जाया माया श्रद्धा मेधा धारा धरा इत्यादि।
आवतः स्त्रियाम् । आप् (म. ए.) हसेपः० अत् (पं. ए.) स्वर ० स्रो० चपा० बी.(स. ए.) त्रियां योः स्त्रीभुवोः स्वर सिद्धम् । अकारान्त स्त्रियां वर्चमानं त्रीलिङ्गत्वेन निर्दिष्टं पन्नाम तस्मात्पुरत आप्पत्ययो भवति । पकारः सिलो. पार्थः।। उदाहरणानि । जाय, माय, मेघ, श्रद्ध, धार, अनेन आप्पत्ययः सर्वत्र । सवर्णे० आप् इति सेर्लोपः । अये गङ्गावत् । पुनर्विशेषमाह ।
अजादिभ्यश्चाप् वक्तव्यः । अनाश्वाकोकिलाबालावत्सादौ त्रिफलादिके ॥ ईबादेसवादार्थमजादेहणं पृथक् ॥ अनादेश्चेति चकारग्रहणाच्छूद्राकन्यकेत्यादौ प्रथमवयोवाचकत्वेन जातिवाचकत्वेन च ईप् प्राप्तः, सोऽजादित्वान्न भवतीति सूचितम् । अजा एडका कोकिला बाला शूद्रा गणिका इत्यादि।
अजादेरिति । आवतः बिपामित्यासिद्धौ पुनरजादेरिति जातेरयोपधादितीपो निषेधार्थ पव्यते । अनादेरिति । अनादेः शब्दगणाव जाविवामित्वेपि आफ्प्रत्ययो भवति । अत्र कारिकामाह । अजाश्वेति । अजा, एडका, कोकिला, बाला, शूद्रा, गणिका, अत्र शूद्रा आमीरजातिः । एवं अन्वा, चटका, मूषिका, बलाका, मां, इत्यजादयः । अत्र अजादेरित्याप्। सवर्णे० (प्र. ए.) आपः । सूत्रम् ।
काप्यतः । कापि इ अतः । स्त्रियां कापि परे पूर्वस्याकारस्य इकारो भवति । कन्यकादौ न भवति । करोतीति कारिका । पचतीति पाचिका । पठतीति पाठिका ।
काप्यतः । ककारेण सहित आप कार तस्मिन् कापि (स. ए. ) अग्रे इ (म. ए. ) साङ्केतिकम् । अग्रे अन् (प. ए. ) स्वर० स्रो० । कापि अग्रे इ सवर्णे०
Page #178
--------------------------------------------------------------------------
________________
(१७४) सारस्वते प्रथमवृत्तौ। अग्रे अतः इयं स्वरे० स्वर० सूत्रं सिद्धम् । स्त्रियामिति बीविले कसहिते आपि प्रत्यये परे अकारस्य इकारो भवति उदाहरणं च डुकृञ् करणे कू, डुपचा पाके पन्, पत् व्यक्तायां वाचि पठ्, करोतीति कारकः, पचतीति पाचकः, पठतीति पाठक, तृवुणामिति वुण् प्रत्ययः । वुधातोनामिनः इति वृद्धिः कोइत्यस्य कार पच् इत्पत्र अत उपधाया इति प इत्यस्य पा । युवोरनाकारिति वु इत्यस्य अकादेशः स्वर० कारकः, पाचकः, पाठकः। सिद्धं ततः आवतःस्त्रियां सवर्णे० ततः काप्यतः इत्यनेन अकारस्य इकारो भवति ।(म. ए.) स् आप इति सेर्लोपः कारिका पाचिका पाठिका इति रूपत्रयं । कारिका तु स्वल्पवृचौ बहोरर्थस्य सूचिका । एवमन्येऽप्यवसेयाः। वाटिका, शाटिका । कन्यायाः कापि परे ह्रस्वतैव न विकारः । कन्यका इत्यादि। वथा वहुपरिव्राजका बहुपाठका | अथ आपमत्ययाविकारे व्यञ्जनेभ्योऽपि तत्कारणसूचकं श्लोकमाह । वष्टि भागरिरल्लोपमवाप्योरुपसर्गयोः॥ आपं चैव हसान्तानां यथा वाचा निशा दिशा ।। अवगाह्य, वगाह्य | अपिहितम् पिहितम, अपिधानम, पिधानम् ।
वष्टिरिति । भागरिराचार्यः अतोऽकारस्य लोपं वष्टि अभिलपति । कयो 'अव, अपि' इत्येतयोयोरुपसर्गयोः। यथा-पिदयाति मुखम, अपिधानं पिधानं, अवगाहः वगाहः, विमलगिरिवतंसः विमलगिर्यवतंसः। तोयनिधी वगाथे त्या दयः। च पुनः एव अवधारणे हसान्तानां शब्दानाम् आपं आपमत्ययं वष्टि यथेत्युदाहरणोपन्यासे । वांच, निश, दिश, सर्वत्र आए । स्वर० आपः इति । श्लोकव्याख्या । अथ कावधिकारात्कापि परे अन्यत्कृत्यमाह । सूत्रम् ।
हस्खो वा स्त्रियाम् । कापि परे तरादौ च पूर्वस्य इस्वो वा भवति । तरतमरूपकल्पास्तरादयः । वेण्येव वेणिका, वेणीका । नयेव नदिका, नदीका । अतिशयेन प्रशस्या इति श्रेयसी । अतिशयेन श्रेयसी इति श्रेयसितरा, श्रेयसीतरा।
हस्वो वा स्त्रियाम् । ह्रस्व (म. ए.) स्रो० वा (म. ए.) अव्ययाः हवे। उओ । खियामित्यादि वृत्तिः मुगमा । नवरं तरादाविति तरतमी तद्वितमस्प
Page #179
--------------------------------------------------------------------------
________________
atreyयाः
( १७५)
यौ तरतयस्विष्ठाप्रकर्षे इति सूत्रोत्पन्नौ उदा० वेणी, नदी । वेण्येव वेणीका वेणिका वा । नद्येव नदीका नदिका वा । स्वार्थेऽपीतिक प्रत्ययः । यद्वा स्वा वेणी वेणीका वेणिका वा । ह्रस्वा नदी नदिका वा नदीका । ह्रस्वात् कप्रत्ययः सर्वत्र आबतः स्त्रियामित्याप् अनेन सूत्रेण एकत्र ' णी ' इत्येतस्य 'णि ' नदी इत्यस्य नदि सर्वत्र (प्र. ए.) स् आपः अग्रे श्रेयसी । अतिशयेन श्रेयसी श्रेयसितरा - यसतरा वा । तरतमेयस्विष्ठा इति तरप्रत्ययः । ह्रस्वोवेति 'सी' इत्यस्य 'सि' एवं श्रेयसीतमा श्रेयसितमा तरप्रत्यये परे कार्य विशेषमाह ।
तरतः पूर्वस्य पुंवत् । श्रेयस्तरा । विदुषितरा-विदुषीतराविद्वत्तरा । भवतितरा - भवतीतरा-भवन्त्तरा । सतितरा - सतीतरा-सतरा | नौकादौ न भवति । तरतः पूर्वस्य पुंवत् । अनेन पुंवद्भावे श्रेयस्तरेति । प्रयोगान्तरे ह्रस्वनिषेधमाह ।
नौकादाविति । ह्रस्वा नौः नौका इत्यादौ शब्दे नुका इति पदं न भवति । एवं सुरैका ग्लौका द्यौः । एवमन्येऽपि यथासंभवमवसेयाः । पुनर्विशेषमाह । आवन्तस्यानान्तस्यापि कंप्रत्यये परे बहुव्रीहौ वा । बहुमालक :- बहुमालाकः । सुसोमपाक:- सुसोमपकः । वाग्रहणादेवेयं विवक्षा | निश्चीय पतन्त्यनेकेष्वर्येष्विति नि1 पाताः । निपातानामनेकार्थत्वात् । उक्तं हि ।
आवन्तस्येति । अर्थः सुगमः । कुतो ह्रस्वनिषेध इत्यत आह ।
वाग्रहणादेवेति सुगमम् । अत्राह परः । ननु विकल्पसूचको वाशब्दः कथं निषेधार्थं सूचयति तत्राह । निपातानामनेकार्थत्वात् । कथं, निपतन्ति निश्चयेन नि'तरां वा पतन्ति प्रवर्त्तन्ते अन्येषु बव्हर्थेषु इति निपाताः । यथा चशब्दः पुनरर्थः समुवाच । एवं वाशब्दो विकल्पार्थो निषेधार्थचेति । कुत्रचिद्विकल्पं कुत्रचिभिषेधं सूचयतीति न दोषः । अत्रार्थे प्रक्रिया कौमुद्युक्तेः प्रमाणमाह ।
१ सीमन् शब्दस्य वा आप टिलोपश्च । सीमा सीमानौ सीमा सीमे । अज्ञाते कुत्सिते चैन संज्ञायामनुकम्पने ॥ तद्युक्तनीतावप्यल्पे “हस्त्रे वाच्ये च क. स्मृतः ||१|| अज्ञाते अमुकः, कुसिते वकः संज्ञाया देवदत्तकः । तद्युक्तनीतौ गुडेन मिश्रा. धानाः गुडधानकाः, अल्पे अल्पं तैलं तैलकं, हस्वत्वे स्वा वृक्षा वृक्षकाः, चपुनः स्वार्थेपि चौर एव चौरकः ।
Page #180
--------------------------------------------------------------------------
________________
(१७६)
सारस्वते प्रथमवृत्तौ। निपाताश्योपसर्गाश्च धातवश्चेति ते त्रयः॥ अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥
निपाताश्चेत्यादि । स्त्रीप्रत्ययाधिकारादापप्रत्ययमुक्त्वा ईमत्ययमाहु । सूत्रम् ।
रण ईप । नकारान्ताहकारान्तादण्णताच स्त्रियामीप् प्र. त्ययो भवति । दण्डिनी करिणी मालिनी । ईपि राज्ञोऽलोपो वक्तव्यः । राज्ञी । श्वाः, शुनी, की, हीं, औ
पगवी। 'रण ईपून अण् नच ऋश्च अण् । च नृण तस्मात् वणः (पं. ए.) स्वर० ऋरं स्वर० स्रो० ईपू (प्र. ए.) हसेपः । नकारान्ता इनमत्ययादयः - कारान्ताः, तृप्रत्ययान्तादयः, अणन्ता औपगवादयः एतेभ्यः शब्देभ्यः स्त्रियां स्त्रीलिले ईपप्रत्ययो भवति । उदा० दण्ड, दन्त, कर, माला, दण्डोऽस्त्यस्या दण्डिनी, दन्तोऽस्त्यस्या इति दन्तिनी, करोऽस्त्यस्या इति करिणी, माला अस्त्यस्या इति मालिनी, मान्तोपधादिति इन् प्रत्ययः। 'यस्य लोपः' इति अवर्णलोपः। स्वर० अग्रेवण ईप इति सूत्रेण ईप् प्रत्ययः स्वर० (म. ए.) स्। हसेपः। करिणी इत्यत्र श्रुटुं० इति सूत्रेण न स्य णः। एवं राजन् अग्रे ईपि प्रत्ययः ईपिपरे राज्ञो राजन शब्दसंबन्धिनोऽकारस्य लोपो वक्तव्यः अनेन उपधाया अकारस्य लोपः स्तोम्चभिः श्रुरिति नस्य अः । जनोजः स्वर० राजी । अन्येऽपि श्वन् । व्रण ईपू श्वादेः० स्वर० शुनी मघोनी इत्यादयो नान्ताः। युवनशब्दस्य युवतिरिति वक्ष्यति । अथऋकारान्ताः। हणे ह, डुकृञ्करणे कृ। हरवीति हनी, करोतीति कौ । शीले तृन् प्रत्ययः । गुणः, कर,हरः। राधपोद्विः जलतुं० ऋकारान्तत्वात् वण ईप इतीपूर स्वर० । अथ अणन्ताः। उपगुः उपगोरपत्यं औपगवी अपत्ये अण्। आदि स्वरस्य णिति वृद्धिः। उ इत्यस्य औ ओ अन् स्वरे इति ओकारस्य अव स्वर० अणन्तत्वादीप औपगव+ई इति स्थिते । सूत्रम् ।
यस्य लोपः। इश्च अश्च यः तस्य लोपो भवति स्वरे यकारे च परे । विभक्तिस्वरं युप्रत्ययं च वर्जयित्वान्यस्मिस्वरे यकारे च परे इति ज्ञेयम् । तेन देवे वातायुः ऊर्णायुः इत्यत्र न भवति । समासतद्धितस्त्रीप्रत्ययेष्वयं विधिवैदितव्यः।
Page #181
--------------------------------------------------------------------------
________________
॥श्रीमत्पपाः ॥
(१७७) यस्य लोपः। इश्व अश्व यस्तस्य यस्य (प.ए.) उस्स्स्प इयं स्वरे। स्वर० । लोपः (म. ए.) स लो. सिद्धम् । यद्वा इश्व ई चई सवर्णे० अश्च आश्च आः ततः ईश्च आश्च या (प.ए.) नपुंसकस्येति इस्वः इस्य । लोपः (म. ए.) स्रो० इति । इकारस्य ईकारस्य च अकारस्य कारस्य च लोपो भवति । वृत्तिः कठ्यानिवरं यस्येति इवर्णस्य अवर्णस्य चलोपोभवति ईपि प्रत्यये परे तद्धिते स्वरे परे यकारे च परे अनेन वकारस्य अलोपः। स्वर० औपगीति सिद्धम् । 'त्रण ई' इत्यस्यापवादमाह ।
स्वस्रादीनामनन्तानां संख्यावाचिनां च ने वक्तव्यः । स्वसा तिसश्चतस्रश्च ननान्दा दुहिता तथा ॥ याता मातेति सप्तैते स्वस्रादय उदाहृताः॥ स्वसा दुहिता सीभा पञ्चेत्यादि ।
स्वस्त्रादीनामिति । स्वस्रादीनामृदन्तत्वे पश्चादीनां नकारान्तत्वेऽपि ईए न स्यात् । स्वसा, दुहिता, ननान्दा, मावा, याता, तिस्रः, चतस्रः, पञ्च, सप्त, इत्यादि । के ते स्वस्रादय इत्यपेक्षायामाह स्वसेति ।
पादन्तास्त्रियामीबू वा वक्तव्यः। द्विपदी-द्विपात् ॥ ऋचि पादन्तादादेव वक्तव्यो न ई। पादः पद् । द्विपदा ऋक् । अनन्ताबहुव्रीहे ब् वा वाच्यः । बहुसीमा बहुसीमे बहुसीमाः । पक्षे बहुसीमा बहुसीमानौ बहुसीमानः । बहुयज्वा बहुयज्वे बहुयज्वाः । पक्षे बहुयज्वा बहुयज्वानों बहुयज्वानः ॥ उपधालोपिनोऽनन्ताबहुव्रीहेरीब् वा । बहुराज्ञी बहुराइयो। पक्षे डाप् । बहुराजा बहुराजे । डापोऽप्यभावे बहुराजा बहुराजानौ संख्यादेान ईप विदानी। पादन्तादित्यारभ्य संख्यादेर्दान ईबित्यन्तं सुगमम् । सूत्रम् । व्रितः। षकारटकारउकारऋकारानुबन्धाच स्त्रियामीपप्रत्ययो भवति।प्च ट्च उश्च ऋश्व एपां समाहारःचा व इत् यस्येति ष्टवित्। तस्मात् तितः। ष् वराकी। ट् कुरुचरी । उ गोमती । ऋ पचन्ती । पठन्ती । धातोरुदितो २३
Page #182
--------------------------------------------------------------------------
________________
(१७८)
सारस्वते प्रथमवृत्तौ । ' न। पर्णध्वत् उखात्रत् ॥ अप्ययोरान्नित्यम् । अनेन नु
मागमः । ऋ पचन्ती पठन्ती दीव्यन्ती । वा दीपोःशतः। अवर्णात्परस्य शतुर्वा नुमागमो भवति ईकारे ईपि च परे। नुदती, नुदन्ती।
व्रितः। च ट्च उश्च ऋश्चष्ट्रवृस्ते इतोयस्य स नित् तस्मात् एत्रितः । (पं. ए.) अम मध्ये उर्व कर स्वर० स्रो० इत् इति पदं षकारादिषु प्रत्येक योज्य। तेन षकारानुबन्धाः षाकपत्ययान्तादयः । टकारानुबन्धाः प्रत्ययान्तादयः। उकारा नुबन्धा मत्वन्तादयः। अकारानुबन्धाः शतृप्रत्ययान्तादयस्तत ऐतेभ्यः स्त्रियामीप प्रत्ययो भवति । षानुबन्धमाह वनिवारणे वर । षाकोकणः इति षाकमत्ययः षकारस्येत्संज्ञवाल्लोपः। आकः स्वर० पकारानुबन्यत्वात् वितः अनेन ईप मत्ययः। यस्य लोपः। स्वर० (म. ए.) हसेपः॥ गनुबन्धो यथा चरगतिभक्षणयोः। चर् कुरुपूर्णः । कुरुषु देशेषु चरतीति कुरुचरी अटाविति टप्रत्ययः शेषं प्राग्वत् । कारानुबन्धा यथा हु पचष् पाके पच, पठ व्यक्तायां वाचि पठ, शतृशानाविवि शतृ प्रत्ययः । ऋकार इत् अत् अप कचरीति अप् प्रत्ययः। अस्वर० अदे इत्यमत्ययाकारस्य लोपः ।स्वर ऋकारानुबन्धत्वात् ईम्प्रत्ययः अप्ययोरानित्यमितिनुमागमः नश्चापदान्ते झसे स्वर० शेषं प्राग्वत् । वित इति केवलधातोर्न भवति तेन त्रपूष लज्जायाम् त्रपा,समूष क्षमायाम् । घेट्पाने इत्यस्य तु भवति स्तनन्वयी। शेषं मुगमम् । सूत्रम् ।
नदादेः। नदादेर्गणास्त्रियामीप्प्रत्ययो भवति । नदी, गौरी, गौतमी। नदादिराकतिगणः। तेन चतुर्थी, पञ्चमी, द्वादशी, पौर्णमासी इत्यादि। ईप्यनडहो वाम् वक्तव्यः। अनड्डाही-अनडुही। हायनादयसि च । द्विहायनी चतुर्हायनी।पुरुषादा परिमाणे । द्विपुरुषी-द्विपुरुषा वा परिखा।
नदादेरिति। नद आदिर्यस्य स नदादिस्तस्मात् (पं. ए. रिति इति इ. कारस्य एकारः हस्येत्यकारलोपः स्रो० नदादियोऽसौ गणस्तस्मात् स्त्रीलिङ्गे ईमत्ययो भवति नद, गौर, गौतम, देव, अनेन ईप्प्रत्यये यस्य लोपः स्वर० (म. ए.) हसेपः० नदादिराकृतिगणो द्रष्टव्यः । यथा नर्चकी, वैषी, पौषी,मत्सी, ईबित्यादि अनही अनहाही, मातामही, पितामही, सूरी, अगस्ती, त्रिदशी । शेष सुगमम् सूत्रम् ।
Page #183
--------------------------------------------------------------------------
________________
( १७९ )
॥ श्रीमत्ययाः ॥ इन्द्रादेरानीप् च । इन्द्रादेर्गणात्त्रियामानीपप्रत्ययो भवति । इन्द्रादेरित्यादिशब्दादिन्द्र-ब्रह्म-रुद्र-भव-शर्व- मृड - वरुणादयः । इन्द्राणी । ब्रह्मशब्दस्य नलोपो वाच्यः । ब्रझाणी । रुद्राणी, मृडानी, वरुणानी । चकारान्मातुलोपाध्यायक्षत्रियाचार्यसूर्याद्वा ।
इन्द्रादेरानीप् च । इन्द्रादि (पं. ए . ) ङितिङस्य स्रो० आनीपू (म.ए.) इसे पः० पश्चान्नामिनोरः स्वर० । केचित्तु इंद्रादेः आन ईपू च इति चतुःपदं मन्यन्ते; तन्मते इन्द्रादेः ईप्प्रत्ययः आन आगमश्चेति । इन्द्रादेर्गणात् स्त्रियां आनीप्पत्ययो भवति । इन्द्र, भव, शर्व, मृड, वरुण, ब्रह्म, रुद्र, अनेन सूत्रेण आनीपप्रत्ययो भवति यथासंभवं नकारस्य णकारः । यस्य लोपः । इन्द्रस्य स्त्री इन्द्राणी स्वर० (म.ए.)' इसेपः । सूत्रम् मातुलेत्यादि । मातुल उपाध्यायश्च क्षत्रियश्च आचापश्च सूर्यश्च मातुलोपाध्पापक्षत्रियाचार्य सूर्य तव एतस्माच्छब्दपञ्चकाद्वा आनीप् प्रत्ययो भवति ।
आचार्य क्षत्रियाभ्यां वा स्वार्थे । आचार्यांणी - आचार्या । आचार्य क्षत्रियाभ्यां तु स्वार्थे एव आनीपू । मातुल - एकत्र आनीपू अन्यत्र ईपू यस्य लोपः शेषं सुकरम् । मातुली, मातुलानी | एवम् उपाध्याय एकत्र आनी अन्यत्र ईपू उपाध्यायानी उपाध्यायी । एवं क्षत्रियसूर्ययोः ष्हन ० आचार्यांदणत्वमिति आचार्यानी आचार्या, क्षत्रिपाणी क्षत्रिया, सूर्याणी सूर्या, अर्वाणी अर्या । पुंयोगे तु ईपूप्रत्यय एव क्षत्रियी आचार्थी उपाध्यायी । स्वयं व्याख्यात्री तु उपाध्याया । अत्र आप् ।
हिमारण्ययोर्महत्त्वे । महद्धिमं हिमानी । महदरण्य मरण्यानी |
हिमारण्ययोर्महत्वे | आनीप् । महत् हिमं हिमानी, महत् अरण्यम् अ
रण्यानी ।
यवना लिप्याम् । यवनानां लिपिर्यवनानी । यवनशब्दालिप्यामानीप् । यवनानां तुरुष्काणां लिपिवनानी | यवाद्दोषे । दुष्टो यवो यवानी ।
यवादोष आनीप् । दृष्टो यवो पवानी |
.
Page #184
--------------------------------------------------------------------------
________________
(१८०)
सारस्वते प्रथमवृत्तौ ।
ईप्समाहारे गुणश्च । त्रयाणां समाहारः त्रयो ।
ईप् समाहारे गुणश्च । समाहार एकीभावः तत्रार्थे ईपू प्रत्ययो भवति नामिनो गुणश्च । त्रयाणां समाहारखयी समाहारत्वात् ईपू इकारस्य च गुणः । ए अय् स्वर० (म. ए. ) इसेपः । केचित्तु ईप्समाहारे गुणश्चेति न मन्यन्ते । तन्मते तयापठौ संख्यायामिति त्रिशब्दादपटि कृते यस्येती कारलोपे दित्वात् इति इतीप् । पुनर्यस्य लोपः । स्वर० त्रयोऽवयवा अस्या इति त्रयी ।
I
पुंयोगे च । पुंयोगे च स्त्रियामीप्प्रत्ययो भवति । शूद्रस्य भार्या शूद्री । गणकी । गोपालिकादीनां न । गोपालिका पशुपालिका । सूर्याद्देवतायां चाप् । सूर्यस्य स्त्री देवता सूर्या । अन्या सूरी ।
"
पुंयोगे च । पुमान् पुरुषः तस्य योगेऽपि ईपू प्रत्ययो भवति । शूद्रस्य भार्यां शूद्री । जात्या या काचिद्भवतु परं शूद्रस्य पुरुषस्य स्त्रीत्वात् शूद्री | गणकस्य भार्या गणकी ईप्प्रत्ययः । यस्य लोपः । शेषं सुकरम् । सूत्रम् ।
जातेरयोपधात् । जातिवाचिनोऽयकारोपधादकारान्तारित्रयामीपप्रत्ययो भवति । अस्त्रीविषयादिति वाच्यम् । तेन मक्षिका बलाका इत्यादौ न । गवयहयमुकयमत्स्यमनुव्याणां न निषेधः । गवयी इत्यादि । शूकरी, हंसी, कुक्कुटी, ब्राह्मणी । अयकारोपधग्रहणात्क्षत्रिया वैश्या ॥ शूद्राजातौ न । शूद्रस्य जातिः शूद्रा । महत्पूर्वात्तु ईप् । महाशूद्वी आभीरजातिः । पुंयोगे च । महाशूद्रस्य भार्या महाशूद्री ।
जातेरयोपधात् । जाति (पं. ए.) विविङस्य सो० अयोपधः, यो यकार: उपधा यस्य स योपधः ततो न योपधः अयोपधस्तस्मात् (पं.ए.) ङसिर सवर्णे० पश्चान्नामिनो रः । स्वर० सिद्धं जातिर्मेष। दिका आकृतिः आकारः ग्रहणं व्पञ्जकं यस्याः सा जातिः तांवतीति जातिवाची तस्मात् । स जातिवाची शब्दो यकारोपघोऽपि स्यादत आह । अयकारोपधादिति । यकारोपधवर्जितादित्यर्थः । यकारोपधवर्जिता अपरेऽपि स्वराः स्युरत आह । अकारान्तादिति सुगमम् | जावि
Page #185
--------------------------------------------------------------------------
________________
॥श्रीमत्ययाः॥ सक्षणभाह । 'आकतिग्रहणा जातिः लिङ्गानां च न सर्वभाक् । सकृदाख्यातिनिग्रांद्या गोत्रं च चरणैः सह' इति । चरणैः अपत्यैः सह गोत्रं जातिरुच्यते । यद्वा नित्या एकानेकसमतेति सामान्यरूपा जातिः। यदि नित्या ताई पिण्डे नष्टं सैव नश्यति । योका न तर्हि अनेकेष्वप्येका जाति: स्यात् । यद्यनेकसमवेता न, तर्हि यस्मिन् पिण्डे उक्ता तस्मिन्नष्टे अन्यतरे पिण्डे न प्रतीयते इति । तस्माजातिवाचक शब्दादीप्पत्ययो भवति । उदा० मेष, सूकर, हंस, कुकुर, ब्राह्मण, अनेन जातिवादीप्पत्ययो भवति यस्य लोपः (म. ए.) हसेपः० शेष सुकरम् । मेषस्य जाविः मेषी, क्षत्रिया, वैश्या, अन जातिवावित्वेऽपि यकारोपधत्वादीप्रतिषेधः। तत आप्पत्ययः। मुकय, हय, गवयानां यकारोपयत्वेऽपि ईनिषेधो न । मत्स्य ईपूम यलोपश्च यस्य लोपः स्वर० मत्सी इत्यादि । जावेः किम्, मुण्डा । अकारान्ताकिम् गौः।
प्रथमवयोवाचिनोऽत ईप वक्तव्यः। कन्याशब्दानाकुमारी किशोरी कलभी । प्रथमवयोग्रहणादृद्धा स्थविरा इत्यत्र न । वधूटी चिरण्टी इत्यत्र ईपू भवत्येव । अदहणाच्छिशुः। कालकृता शरीरावस्था वयः । प्रथमवयो बाल्यम् तद्वतीत्येवंशीला दकारान्ता. छन्दादीपमत्ययो भवतीत्यर्थः । कुमारः,किशोरः, कलमः, अनेन ईप्मत्ययः। यस्य लोपः। स्वर(म. ए. ) हसेपः० कुमारी किशोरी इत्यादि।वृद्ध, स्थविर, अन्न मथ मवयोवर्जितत्वादाप्मत्यय एव नवीप् । वृद्धा, स्थविरा। शिशुः, अन्न प्रथमवयोवाचित्वे सत्यप्पकारान्तत्वाभावात् ईम्प्रत्ययनिषेधः( म. ए.) स्रो० शिशुः । सूत्रम्।
स्वाभाद्रा । स्वाङ्गवाचिनो वा स्त्रियामीपप्रत्ययो भवति । सुमुखी । मृगाक्षी । तन्वङ्गी। वाग्रहणात्पद्मवदनेत्यादौन भवति । सुष्टु आसमन्तादङ्ग स्वाङ्गम् । स्वस्थ प्राणिनोऽङ्गं स्वाङ्गमित्युक्तेऽङ्गाङ्गिभावेन ज्ञानादेरपि स्वाङ्गत्वं स्यात् । अतः स्वाङ्गलक्षणमाह । प्राणिस्थमद्रवं मूर्त स्वाङ्गं स्यादविकारजम् ॥ तत्र दृष्टमतत्स्थं चेस्थितं तहच्च तादृशि॥ पूर्वार्धस्य प्रत्युदाहरणानि । सुमुखा शाला अप्राणिस्थत्वात् । सुस्वेदा द्रवत्वात् । सज्ञाना अमूर्तत्वात् । सुशोफा
Page #186
--------------------------------------------------------------------------
________________
(१८) सारस्वते प्रथमचो।
विकारजत्वात् । उत्तरार्धस्योदाहरणानि । सुकेशी-सुकेशा वा रथ्या अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् । सुस्तनीसुस्तना वा प्रतिमा प्राणिवत्प्राणिसहशे स्थितत्वात्। स्वाङ्गत्वेऽपि वाशब्दस्य व्यवस्थितवाचित्वात् । ओष्ठादिषु . विकल्पः । वदनादिषु न वक्तव्यः । बिम्बोष्ठी-बिम्बोटा। चारुकी-चारुकर्णा । समदन्ती-समदन्ता । पद्मवदना, मृगनयना । नखमुखयोश्च संज्ञायां नेप् । शूर्पनखा गौरमुखा । नासिकाशब्दात्केवलानेप् । नासिका ।
स्वाङ्गाहा । स्वाङ्गं स्वं स्वकीयम् अङ्ग स्वाङ्गं वद्वाची शब्दोऽपि स्वाङ्गम् इत्युच्यते, यवा सुष्टु शोभनमङ्गं स्वङ्गं तस्य भावः स्वाईं, यद्वा सुष्टु शोभनमासमंताद् आहुं स्वाऊँ स्वस्य पाणिनो वा अई स्वाङ्गं तस्मात् (पं. ए.) सिरत् स. वर्ग० वा (म. ए. ) अव्यया० वपा अबे जबा० स्वर० सिद्धम् । स्वाङ्गति । प्राणिस्थमद्रवं मूत्रं स्वाङ्गं स्यादविकारजम् ॥ तत्र दृष्टमवत्स्थं चेत् स्थित वच्च ताशि १'प्राणिस्थं चेतनशरीरे वर्तमानं पुनः अद्रवं भस्वेदादिरहितं पुनर्मूर्तम् आकारसहितं पुनः अविकारज शोफादिविकाररहितं तत् स्वाङ्गम् उच्यते । पुनः पूर्व तत्र पाणिनि दृष्टं पश्चात् यदि अतत्स्थम् अमागिस्यं भवति तदपि स्वाङ्गीच पुनः तद्वत् पाणिवत् वाशि मागिसहशे अमाणिन्यपि स्थितं भवति तदपि वा स्वाइं, यत्तु अपाणिस्थं द्रवं मूर्चरूपं अमूर्तमरूपं विकागजातं तत्स्वाईन । यथा सुमुखा शाला अप्राणिस्थत्वात् बहुस्वेदा द्रवत्वात, सुज्ञाना अमूर्चस्वात, बहुशोफा विकारजत्वाद, नेप् । मुकेशी मुकेशा वा रथ्या अमाणिस्थस्य पाणिनि दृष्टत्वात् सुस्तनी मुस्तना वा प्रतिमा। पाणिवत् प्राणिसदृशे स्थितत्वात् इत्यादौ विकल्पनेप् । स्वाङ्ग मुखकोदि तद्वाविनः शब्दात् स्त्रियाम् ईप्प्रत्ययो भवति । वा शब्दः प्रयोगान्तरे निषेधार्थो न विकल्पार्थः । सुमुख, मृगाक्षि, तन्वङ्ग, मुष्ठ मुखं यस्याः सा सुमुखी मृगवत् अक्षिणी यस्पाः सा मृगाक्षी, तनु कशम् अङ्गम् यस्याः सा तन्वङ्गी, स्वा. शादिति ईए । यस्य लोपः । स्वर० (म. ए. हसेपः० वाशब्दस्य निषेधार्थत्वात् प. अवदना, कमलनयना, मुजघना, इत्यादौ ईश्प्रत्ययो न भवति ।
कृदिकारादफेरीब् वा वक्तव्यः । अड्डली-अंगुलि । धूलीधूलि। आजी-आणिः। अक्तेरिति विशेषणात कतिः भूतिः।
Page #187
--------------------------------------------------------------------------
________________
॥ बीमत्ययाः॥ .
(११)
कदिकारा। कृत इकारः कृतिकारः तस्मात् कृदिकारात् कृदिति तृतीयवृत्तिः। तत्र प्रत्ययोत्पन्नो योऽसौ इकारस्तस्माद् ईप्पत्पयो वा भवतिविशिष्टात अक्तेः क्तिमत्ययवर्जितादिकारादित्यर्थः। उदाहरणम् धूकम्पने धूध्यादेरुलिरिति उणादित्वादुलिमत्ययः सवर्णे० धूलि; अगि, रगि, लगि, गत्यथाः । अग्+उलि प्रत्ययः इदिति इति नुमागमः नश्वा० अङ्गुछि । अज गतौ क्षेपणेच अज् उणादौ इ
मत्ययः णित्त्वादतउपधाया इति वृद्धिः स्वर० आनि । अनेन वा ईए अङ्गलिः, अडली । आजिः, आजी । मत्पयः यस्य लोपः खर० (म. ए.) हसेपः० अन्यत्र (म. ए.) सो० अक्वेरिति किम् । डुकृञ् करणे क, मनु ज्ञाने मन्, भू सत्तायां मू किरिति क्तिमत्य० वि मन् इत्यत्र लोपस्त्वनुदाचानामिति नलोपः। अकेरिति विशेषणात् ईप्पत्ययनिषेधः । सूत्रम् ।। ऐच मन्वादेः । मन्वादेर्गणास्त्रियामीप्प्रत्ययो भवति ऐकारादशश्च । चकारान्मनोरौ वा । आदिशब्दान्मन्यनिवृषाकपिपूतक्रतुकुसितकुसिदा याह्याः। मनोर्भार्या मनायी-मनावी । अत्र विकल्पेन पक्षे मनुः । अनेर्भार्या अनायी। पूताः क्रतवो यस्येति पूतक्रतुः । पूतक्रतो र्या.. पूतक्रतायी इत्यादि। ऐचमन्वादेः। ऐ(म. ए.) साङ्के० च (प्र. ए.) अव्य० मनुरादिर्यस्प स मन्वादिस्तस्मात् (पं. ए.) हितिकस्य स्रो० मन्वादेरित्यादिवृचिः सुकरा - न्त्यस्वरस्य च ऐकारादेशो भवति । उदा० मनु, वृषाकपि, मनोर्भायर्या मनायी, वृषस्य धर्मस्य आसमंतात् कं फलं पिबतीति वृषाकपिस्तस्य वृषाकर्भार्या वृषाकपायी, उकारेकारयोश्च अन्त्यस्वरस्प वा ऐकारः ऐ आय् स्वर० (म. ए. इसेपः 'वृषाकपायी श्रीगौर्योः' इत्यमरः चकारात् मनुसंबन्धिन उकारस्प. अकारो वा भवति तत आत् स्वर० मनावी । एवं अनायी पूततायी कुसीदायी, कुसितः ऋषिस्तस्य भार्या कुसितायी, कुसीदो वृद्धिजीवकस्तस्य भार्या कुसीदायी, पूताः क्रतवो.येन स पूतक्रतुस्तस्य स्त्री पूतकतायी । सूत्रम् ।
पन्यादयः । पन्यादयः शब्दा निपात्यन्ते । पाणिग्रहणकर्ता पतिः तस्य स्त्री पत्नी । भर्तृयोगे एव । अन्यत्र गवां ।
Page #188
--------------------------------------------------------------------------
________________
(१४) सारस्वते प्रथमवचौ।
पतिः स्त्री । समानः पतिर्यस्याः सा सपत्नी । भर्तृयोगे एव । अन्तर्वनी । अन्यत्र अन्तर्वती । पतिवत्नी सभtका। अन्या पतिमती सखी अशिश्वी अर्धजरती युवती। प्रथमं सूर्योऽञ्चति यस्यां सा प्राची। पश्चादञ्चति यस्यां सा प्रतीची। उदीची। नशब्दस्य णीप्प्रत्ययो भवति । णीपि परे नुद्धिांच्या। नारी । दारशब्दो नित्यं बहुवचनान्त: पुल्लिङ्गः । दाराः। दारान् । दारः । दारभ्यः। दारभ्यः । दाराणाम् । दारेषु । हे दाराः
पत्न्यादयः। पम्यादि पत्नी आदिषांते पन्यादयः (म.ब.) जस् पओजसि ए अय् वर० स्रो० पन्यादयः शब्दा ईप्प्रत्ययान्ता निपात्यन्ते, नवरं पत्नी भार्या, अन्तर्वनी गुर्विणी, नारी, स्त्री, सखी, मसिद्धा, पविवली, जीवन तृका, अशिश्वी अपसूता, अर्द्धजरती अर्द्धवृद्धा, युवती स्त्री, प्राची पूर्वी दिक, प्रतीची पश्चिमा दिक, एवमन्पेऽप्यूहाः ईप्प्रत्ययान्ता निपातसिद्धा इत्यर्थः । तथा उ. दीची, मत्सी, मानुषी, अगस्ती, पाणिगृहीती, असिनी,पलिकी पितामही, स्थाली, कुण्डी, गोणी, स्थली, कबरी, नागी, कुलसी, कामुकी, इत्पादयः पन्यादयो ज्ञेयाः । अकारान्तो दारशब्दो नित्यं बहुवचनान्तः पुल्लिङ्गे कलावाची तस्मात् आफ्प्रत्ययः ईपप्रत्ययो वा न भवति किंतु दाराः दारान् दारः दारेभ्यः दारेभ्यः दाराणां दारेषु । देव शब्दस्य बहुवचनवत्साध्यः । सूगम् ।।
वोर्गुणाद । उकारान्तागुणवाचिनो वा स्त्रियामीपप्रत्ययो भवति । पट्टी- पदुः। मृदी-मृदुः। तन्वी-तनुः ॥ खरुस-. योगोपधान' । खरुः पाण्डुः।
वौर्गुणात् । वा (म.ए.) अव्ययाउ (पं.ए.)निति उस्येत्यकारलोप: स्रो० ओ औ औ। अग्रे गुणः (पं. ए.) सिरत् सवर्णे नामिनोरः जलतुं० । गुणों रूपादयश्चतुर्विशतिस्तद्वाची उकारान्तो यः शब्दस्तस्मात् बियां लिने वा ईमत्ययो भवति । पटु अनेन वा ईए प्रत्ययः उवं स्वर० हसेपः अन्यत्र (म. ए.) स्रो०
१ सत्वे निशिवेऽपति पृथग्जातिषु दृश्यते ॥ भावयश्चाक्रियाजश्व सोऽसत्वपकृतिगंगः॥ ॥ व्या० धुरैः स गुण उच्यने । स का, यः सत्वे द्रव्य एव निविशते वर्तते इत्ययः । पुनस्तस्माद्व्यात् अति याति च पुनः पृथग्जाविषु दृश्यते च पुनः आधेयः उत्पाद्यः यथा कस्तूरिकायोगाद्वा सुगन्धः । पुनः अक्रियाण: अनुत्पाद्यः।यथाऽऽकाशादी महत्वादि । पुनः असत्वमकतिरद्रव्यसभावः स गुणः तद्वाचक शब्दः ।
Page #189
--------------------------------------------------------------------------
________________
स्त्रीमत्ययाः।
(१८५) एवं मृद्री मृदुः, तन्वी तनुः, बही बहुः, ध्वी प्रजुः । पाग्रहणादेव खलः, पाण्डः इत्यादौ नेप् । केचित्तु खरुसंयोगोपधानेवि पृथक्सूत्रं पठन्ति । गुणग्रहणात् धेनु, रज्जु, अणु, इत्यादौ ने।
उतऊः। उकारान्ताद्वा ऊप्रत्ययो भवति । पङ्गुः पङ्गः ।वामोरुः वामोरू। वाशब्दाद्रज्ज्वादौ न भवति । रजः,धेनुः।
उत ऊः। उत् (पं.ए.) स्वर० स्रो० ज (म. ए.) सो० । मध्ये आदबे लोपश् । वृचिः कण्ठ्या । नवरं गुणवाविनोऽपि मनुष्यजातिवाचिन उकारान्ताद स्त्रियाम् 'अ' प्रत्ययो वा भवति । उदा० पङ्ग अनेन ऊप्रत्ययः। सवर्णे०(म.ए.) स्रो० पङ्गः । एवं वामोर ऊपत्ययः। सवर्णे वामोरूः, करमोरः।
यूनस्तिः। युवनान्दास्त्रियां तिः प्रत्ययो भवति । युवतिः।एम्यो नामत्वात्स्यादयः। आबन्तादापः' इति सिलोपः । ईबन्ताइसेपः सेलोपः ॥
॥ इति स्त्रीप्रत्ययप्रक्रिया ॥ यनस्तिः । युवनशब्दात् तिमत्ययो भवति बियां ईए निषेधः। पुवन् भतिमत्ययः नान्नोनोलोपः (म.ए. स्रो०। एवं बीमत्यया ज्ञेयाः । अयैतेषां विभक्तिकार्यमाह एभ्य इति । एभ्यः पूर्वोक्तस्त्रीमत्ययान्तेभ्यः शब्दे भ्यः अविभक्ति नामेति लक्षणसूत्रोक्तनामत्वात् स्यादयो विभक्तयो दीयन्ते । तत्र आबन्तादाप्पत्य यान्तादाप इति सूत्रेण सिलोपः । ईबन्तात् हसेपः सेलोपःतत्र आबन्ता गडावत् साध्याः । ईबन्दा नदीवन् । इकारोकारान्ता बुद्धिरज्जवत् । ऊकारान्ता वधूवत्
. ॥ इति स्त्रीप्रत्ययाः॥
॥अथ विभक्त्यर्थों निरूप्यते ॥ एवं ये पुल्लिङ्गादयः स्त्रीमत्ययान्ता उक्तास्ते विभक्तिमन्तरा न शब्दतां प्राप्नुव
तत्र क्रियासिद्धयुपकारक कारकम् । वत्र द्वितीयादयो विभक्तयो भवन्ति , अनुक्ते । तच पहिवस् । कर्ता कर्म च करण सप्रदान तथैव च ॥ अपादानाधिकरणे चेमाहुः कारकाणि षट् ।। उक्तानुकतया द्वेषा कारकाणि भवन्ति षट् ॥ उने तु प्रथमैव स्पादनुक्ते तु यथाक्रमम् ॥ वानि शेषादयश्च विभक्त्यस्तित्र निरुप्यन्ते ।।
Page #190
--------------------------------------------------------------------------
________________
(१८८ )
सारस्वते प्रथमवृत्तौ
रुध्वम् । अत्र गोविन्द, परमेश्वर, प्र. ए. । कुमारौ प्र. द्वि । तपस्विनः म.ब. इत्यत्र यथाक्रमं प्रथमाया एकद्विबहुवचनानि ।
भोस् भगोस् अघोस् । एते शब्दा निपात्यन्ते धिविषये । भवद्भगवदघवच्छब्दानां भोस् भगोस् अघोस् इत्येतच्छब्दरुपत्रयं क्रमेण निपात्यते ।
क्षमस्व भो दुराराध्य भगोस्तुभ्यं नमोऽस्तुते ॥ अधीष्व भी महाप्राज्ञ घातयाघोः स्ववस्मरम् ॥ ॥ इति प्रथमा ॥
भोस् भगोस् अधोस् । मोस् (प्र.व.) स्वर० स्रो० एकस्प ग्रहणे तब्जातीयान्यशब्दस्य ग्रहणमिति न्यायागोसे इत्यनेन भोस्, भगोस्, अघोस्, इत्पन्न त्रयाणामपि ग्रहणम् । सूत्रपाठे तु भोस भगोस् अघोस् इत्येव सूत्रं दृश्यते । तेन 'भवन्' इत्यस्य ' भोस्' इति निपातः । ' भगवन् ' इत्यस्य 'भगोस्' इति निपातः । ' अघवन् ' इत्यस्य ' अघोस् ' इति निपातः । यतः भवद्भगवदघवत भोस्, भगोस्, अघोस्, एते शब्दा वा निपात्यन्ते धौ विषये । संबोधने इत्यर्थः । भोः इत्यामन्त्रणे । भगोः इति पूज्यामन्त्रणे । अघोः इति पापजनवाचिनः संबोधनविषये । एते शब्दा निपात्यन्ते । उदा० भो दुराराध्य | दुःखेनाराध्यत इति दुराराध्यस्तस्यामन्त्रणं भो दुराराध्य त्वं क्षमस्व क्षमां कुरु । न विद्यते स्तुतिर्वचनगोचरा यस्य स अस्तुतिस्तस्पामन्त्रणं हे अस्तुते वचनगोचरस्तवनातीत इति संबोधनपर्व, यद्वा न स्तौति अन्यं कंचित् जनमिति अस्तुत् तस्मै अस्तुते तुभ्यमिति चतुर्थ्यन्तम्। एवंविध हे भगोः हे भगवन् तुभ्यं नमः । 'भगोस्तुभ्यं नमोनमः' इति पाठे तु सुगमम् । भो महाप्राज्ञ | महांश्चासौ प्राज्ञश्च महामाज्ञस्तस्यामन्त्रणं भो महाप्राज्ञ त्वम् अधीष्व पठ | हे अघो हे पापिष्ठ स्वघस्मरं स्वभक्षकम् अर्थात् स्वपापं कालं वा घातय विनाशयेति श्लोकार्थः ॥ १ ॥ इत्यं प्रथमार्थमुक्त्वेदानों द्वितीपादिशेषविभक्त्यर्थ सूचकं सूत्रमाह ।
शेषाः कार्ये कर्तृसाधनयोर्दानपात्रे विश्लेषावधी संबन्धे आधारभावयोः ॥ कर्तृसाधनयोर्दानपात्रे विश्लेषावधौ संबन्ध आधारभावयोः शेषा विभक्तयो द्वितीयाद्या एष्वर्थेषु भवन्ति ।
'' भात ' इत्येव सूत्रमिति केचित् तन्मते ददं व्याख्यानम् ।
.
Page #191
--------------------------------------------------------------------------
________________
कारकपक्रिया।
(१८९) कार्ये कर्मकारके उत्पाये आप्ये संस्कार्य विकारार्थे च द्वितीया विभक्तिर्भवति । कर्तुरीप्सिततमं कर्म । कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । हरि भजति । तथा युक्तं चानीप्सितम् । ईप्तिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । तच्चानीप्सितं द्विविधम् । द्वेष्यमितरच । विषं भुके। ग्रामं गच्छंस्तुणं स्पृशति । तच कर्मकारकं चतुर्विधम् । उत्पाद्यमाप्यं संस्कार्य विकायै च । उत्पत्यर्हमुत्पाद्यं, पदभूत्वाभावि तदुत्पाद्यं वा । यसिद्धमेव प्राप्यते तदाप्यम् । संस्कारो नाम प्राक्तनकर्मजो गुणः, कश्चिद्गुणातिशयो वा गुणाधानं वा मलापकर्षों वा इति चतुविधः। संस्कारमहतीति संस्कार्यम् । विकारो नाम पूर्वावस्थापरित्यागेनावस्थांतरप्राप्तिः। कटं करोति कारूको रूपं पश्यति चाक्षुषः॥ राज्यं प्राप्नोति धर्मिष्ठः सोमं सुनोति सोमपाः॥ कटादिकमुत्पाद्यादि चतुर्विध कर्म । गुणातिशयसंस्कार्य यथा । ब्रीहीन यवान्वा प्रोक्षति ।प्रोक्षणेन ब्रीहिषु कश्चिगुणातिशयो जन्यते । गुणाधानमलापकर्षयोरुदाहरणम्। वस्त्रं रञ्जयति देवदत्तः। रजको वस्त्रं क्षालयति ।
शेषाः कार्य इति । भेषाः (म.ब.) सवर्णे लो। कार्ये, क्रियते इति कार्य तस्मिन् ( स. ए.) अइए । कर्तृसाधनयोः करोतीति कर्चा साध्यते छिदादिक्रिया अनेनेति सावनं, कर्ता च साधनं च कर्तसाधने तयोः (स.द्वि.) ओसि ए अयू स्वर० । दानार्थ पात्रं दानपात्रं तस्मिन् (स.ए. अइए। पश्चान्नामिनोस। जलतुं० । अग्रे विश्लेषावधौ विश्लेषे विश्लेष प्रतिवाअवधिराश्रयःविश्लेपावधि स्तस्मिन् (स.ए.)
रौडित् टिलोपः । स्वर० । अग्रे संबन्धः, संबध्यते भृत्यस्वाम्पादिरनेनेति संवन्धस्वस्मिन् (स. ए.) अइए। आधारभावयोः,आभियते स्थाप्यते वस्तु यत्र स आधारः।
Page #192
--------------------------------------------------------------------------
________________
( १९० )
सारस्वते प्रथमवृत्तौ
'भूयते क्रियालक्षणतया अनेनेति भावः । तत आधारश्च भावश्च आधारभावौ तयोः (स.द्वि.) ओसि । ए अय् । स्वर०स्रो० पश्चात् ए अय् खोर्लोपश्वा । सिद्धं सूत्रम् । सप्तपदम् । शेषाः प्रथमा उक्ता, अतः शेषा द्वितीपाद्याः षड् विभकय इत्यादिवृत्तिः । तत्र कार्ये द्वितीया, कर्तृसाधनयोस्तृतीया, दानपात्रे चतुर्थी, विश्लेषावधी पञ्चमी, संबन्धे षष्ठी, आधारभावयोः सप्तमी, इति संक्षेपार्थः । अथ विस्तरार्थः । कार्य इत्यादि । कार्ये द्वितीया विभक्तिर्भवतीति योगः । कार्ये इति कोर्थः । कर्मकारके क्रियते यत्तत्कर्म कर्म नाम कारकं कर्म्मकारकं तस्मिन् कर्तुः कर्म्मताने वस्तुनीत्यर्थः । यद्वा कार्यं कर्म तत्कारक संज्ञत्वात्कारकं कर्म कारकं षष्ठों विना अन्या विभक्तयः कारकसंज्ञाः । क्रियाहेतुः कारकं षष्ठ्यास्तु क्रियाहेतुत्वाभावान्न कारकसंज्ञा । यतः " कर्त्ता १ कर्म २ च करणं ३ संप्रदानं ४ तथैव च । अपादाना ५ धिकरणे ६ इत्याहुः कारकाणि षट् " इति । तस्मिन् कम्र्मकारके कथंभूते इत्पत ar | उत्पाद्ये आये संस्कार्ये विकार्ये च एवं चतुर्विधे तत्र उत्पाद्ये यचवीनं क्रियते तदुत्पाद्यं, यदाप्यते सिद्धमेव प्राप्यते तदाप्यम्, संस्क्रिपते इति संस्कायं, संस्कारो नाम कश्चिदतिशयस्तदहं संस्कार्थं । संस्कारो द्विधा गुणाधानं मलापकर्षो वा । पूर्वजन्मकृतः शुभाशुमो वा संस्कारः तस्माद्भर्व संस्कार्थं रूपं पश्यतीत्यर्थः । अत्र गुणाधानं यद्वा रूपमिति चक्षुग्रह्मत्वादायमिति केचित् । राज्यमिति राज्ञः संस्कारात संस्कार्यम् । विकारेति । विक्रियते अवस्थान्तरं भजते इति विकार्य, ततः एवं चतुर्विधेनि कर्मकार के द्वितीया विभक्तिर्भवति । उदाहरणम् । कटभित्य, दिश्लोकः । कारूकः पुमान् कटं करोतीत्यत्र कटस्थ उत्पाद्यकार्यत्वात् द्वितीयान्तत्वम् । एवं चाक्षुषो नेत्रवान् जनो रूपं पश्यतीति रूपम् आप्पं कम्मे तत्र द्वितीया । केचित् - पस्य नेत्रेन्द्रिये गुणस्थापनेन संस्कार्ये द्वितीया । धर्मिष्ठः पुमान् राज्यं प्राप्नोति । अत्र राज्यं संस्कार्यम् । आप्यं केचित् । राज्यं प्राप्यमिति तत्र द्वितीया । सोमम अमृतव छीरसं पिवतीति सोमपाः ब्राह्मणः । सोमम् अमृतवल्लीं सुनोति खण्डयतीत्यर्थः । अत्र सोमस्य अमृतवल्याः खण्डनरूपो विकारस्तत्र द्वितीया । अवस्थास्तरापादनं विकार इति । एवं द्वितीयार्थमाख्यायाधुना तदधिकारात्पुनर्वृत्तिकार उपपदद्वितीयार्थमाह । अभिसर्वसोः कार्या धिगुपर्यादिषु त्रिषु ॥ द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥ अभितो ग्रामं, सर्वतो ग्रामं नदी वहति । धिग्देवदत्तं, देव
Page #193
--------------------------------------------------------------------------
________________
फारकप्रक्रिया।
' (१९१) दत्तस्य धिक् । उपर्यध्यधसः सामीप्ये । एषां द्वे स्तो दे. शतः कालतश्च सामीप्ये । तस्य परमानेडितम् । द्विरुक्तस्य परं रूपमानेडितसंज्ञं स्यात् । उपर्युपरि पुरोहितं याचकाः पतन्ति । अधोऽधो नगर निधानानि सन्ति । परितः समयानिकषाहाप्रतियोगेऽपि। परितः कृष्णं गोपाः। निकषा समया सामीप्ये । समया ग्राममुपवनानि वर्तन्ते । निकषा ग्रामं निहतः शत्रुः । हा कृष्णाभक्तम् । तस्य शोच्यत इत्यर्थः । बुभुक्षितं न प्रतिभाति किंचित् । लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः । एष्यर्थेषु विषयभूतेषु प्रत्यादयः कर्मप्रवचनीयसंज्ञाः स्युः। कर्मप्रवचनीययुक्ते द्वितीया । एतेन योगे द्वितीया स्यात् । लक्षणे। वृक्ष प्रतिपर्यनु वा विद्योतते विद्युत् । इत्यंभूताख्याने। भक्तो विष्णुं प्रति पर्यनु वा । भागे। लक्ष्मीहरि प्रति
पर्य नु वा हरेर्भाग इत्यर्थः । वीप्तायाम् । वृक्ष वृक्ष प्र। तिपर्यनु वा संचरति । - अभिसर्वतसोरित्यादि । तस् च तस् च तसौ अभिश्च सर्वश्च अभिसर्वो ताभ्यां सहितौ तसौ अभिसर्वतसो अभितस्सत्तिसावित्यर्थः । वाअथवा दूंद्वान्ते श्रृपमाणः शब्दः प्रत्येकं संबध्यते इति तयोरर्थयोगे षष्ठ्यर्थे द्वितीयाविभक्तिः कार्येति योगः। पुनर्धिगिति । धिगर्थेऽपि धिक्शब्दयोगेऽपि द्वितीया कार्या । प्रयोक्तव्या । घिनिर्भत्सननिन्दयोः पुनत्रिषु उपर्यादिषु इति उपरि, अधिः, अधः, इत्येवं त्रिष्वव्ययेषु प्रयुज्यमानेषु द्वितीया विधेयेति । कथंभूतेषु उपर्यादिषु आप्रेहितान्तेषु। आनेडिमिति द्वित्रिर्भाषणं तदन्ते येषां वे आत्रेडितान्ता द्विवारमुच्चारिता इत्यर्थः। यथा उपर्युपरि, अधोऽधः, अध्यधि, रूपास्त्रिषु तत इति अभितस्सर्वतसादिव्यति रिक्त अन्यत्र अन्यस्मिन्नप्यर्थे षष्ठ्यर्थे द्वितीया दृश्यते । रूढिवशादिति कत्रोदाहरणमाह । अभितो ग्रामं नदी वहति । अभितोग्रामम् ग्रामस्थाभितो अभितोग्रामम् । अनेन द्वितीया अमितो ग्राममिति । ग्रामस्य समीपे चतुर्दिन वा इत्यर्थः। तत्र नदी वहति । एवं सर्वतोग्राम, वनं सर्वस्य ग्रामस्य सर्वतः चतुर्दिक्षु वनमित्यर्थः। एवं समया
Page #194
--------------------------------------------------------------------------
________________
( १९२ )
सारस्वते प्रथमवृत्तौ
ग्रामं तीर्थं वर्त्तते । निकषा ग्रामं हतः शत्रुः । ग्रामस्य समीपे इत्यर्थः । धिग् देवदत्तमिस्पन धिग्पोगे द्वितीया । " धिक् तां च तं च मदनं च इमां च मां च" उपर्युपरि ग्रामं पक्षिणो गच्छन्ति । उपर्युपरि ग्रामं मेघा वर्षन्ति ग्रामस्य उपरि इत्यर्थः । अधोऽधोग्रामं निधानं दृश्यते । ग्रामस्य अध इत्यर्थः । अध्यधिग्रामं । ग्रामेग्रामे तापसास्तिष्ठन्ति । एवमित्यत्र त्रिष्वप्याम्रेडितान्तेषु द्वितीया ततोऽन्यत्रापि दृश्यते इति व चनात् उभयतः, परितः, समया, निकषा, हा, प्रति, अनु, एषां योगेऽपि द्विती या । समया ग्रामं तीर्थं वर्त्तते, ग्रामस्य समीपे तीर्थम् । निकषाग्रामं शत्रुनिहतः । प्रा मस्य समीपे इत्यर्थः । अनुग्रामं ग्रामस्य अनु पश्चात् सीमा वर्त्तते । एवं ग्रामं ग्रामं प्रति प्रतिग्रामं जिनालयानि सन्ति । हा स्वामिनम् । इत्यादि । कालाध्वननैरन्तर्ये । अविच्छिन्नसंयोगत्वं नैरन्तर्यम् । कालाध्ववाचकशब्दानां नैरन्तर्येऽर्थे वाच्ये सति द्वितीया विभक्तिर्भवति । मासमधीते देवदत्तः । कोशं पर्वतः । नैरन्तर्ये किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वनः । ॥ इति द्वितीया ॥
1
-
कालाध्वनोरिति । अन्तरेण रहितत्वं नैरन्तयं तस्मिन् नैरन्तर्ये वाच्यमाने तथा । कालो दिवसमासादिः । अध्वा मार्गः क्रोशयोजनादिस्तत एतयोर्द्वयोर्विषये द्वितीया कार्ये नैरन्तर्येऽर्थे कालवाचकशब्दात् अध्ववाचकशब्दाच्च द्वितीया भवतीत्यर्थः । तत्रोदाहरणं काले, मासमधीते । मासं । यावत् निरन्तरम् अधीते पठति अत्र नैरन्तर्ये द्वितीया । अन्यथा मासस्य द्विरधीते मासे वा दश दिवसानधीते इति भवति । एवं मार्गे क्रोशं पर्वत इति क्रोशं यावन्निरन्तरं पर्वत इत्यर्थः, क्रोशममाण लम्ब इत्यर्थः । अन्यथा क्रोशस्य एकभागे पर्वत इति स्यात् । इति द्वितीयार्थः । अन्यत्रापीति ग्रहणात् अन्तर्ग्राममुपग्राममित्यादयः शब्दा ज्ञेयाः । इति द्वितीया । अथ तृतीयार्थसूचकं कर्तृसाधनयोरिति पदं व्याचिख्यासुराह ।
कर्त्तरि प्रधाने क्रियाश्रये सांधने च । प्रधाने कर्तरि क्रियासिद्धधुपकारके करणेऽर्थे च तृतीया विभक्तिर्भवति । क्रियायाः परिनिष्पत्तिर्यद्व्यापारादनन्तरम् ॥ विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम् ॥ भिन्नः शरेण रामेण रावणो लोकरावणः ॥
Page #195
--------------------------------------------------------------------------
________________
कारकाणि ।
(१९३) कराग्रेण विदीर्णोऽपि वानरैयुध्यते पुनः॥ प्रकृत्यादिभ्यः। प्रकृत्यादिभ्यः शब्देभ्यस्तृतीया स्यात् । प्रकृत्या चारुः । प्रायेण अलसः । सुखेन याति । गोत्रेण गायैः। गार्योऽस्य गोत्रमित्यर्थः।।
॥ इति तृतीया ॥ कर्तरीति । करि कर्तुर्विषये तृतीया विभक्तिर्भवति । कर्मोक्तौ इति विशेषः कथंभूते कर्त्तरि, प्रधाने मुख्य क्रियाया आश्रये मुख्यवृत्त्या कार्यस्य कारके उत्पा. दके ईदृशे कर्वरितृतीया च पुनः सावनेऽपि तृवीया कथंभूते साधने। क्रियासिद्धयुपकारके कार्यस्य साहाय्यकारके, पुनः करणनामकारके साधनेऽपि तृतीया भवति । यः प्रधानभूतः सन् क्रियाया आश्रयभूतः स्वातन्येण क्रियां कर्तुं प्रवृत्तः सकता तस्यार्थे तृतीया भवति।च पुनः क्रियासिद्धेः उपकारके प्रकृष्टकारणभूते साधनेऽपि वृवीया भवति । करोतीति क स क उच्यते इत्याह । क्रियाश्रयःक्रियायाः कार्यस्य आश्रयः क्रियाश्रयः। क्रियाया आश्रयोऽप्रधानोऽपि भवति। पटोत्पत्तौ तुरीवेमादिवदित्यव आह । प्रधान इति। सकलकारकायोक्तृत्वे सतीतरकारकाप्रयोज्यत्वमत्र प्र. धानत्वं तस्मिन् । किविशिष्टे साधने क्रियासिद्धयुपकारके क्रियायाः सिद्धिम् उपकरोतीति क्रियासिद्धयुपकारक क्रियासिद्धेः साहाय्यदायक क्रियासिद्धया उप सनिहितत्वेन कारकं तस्मिन् । पुनः कीदृशे साधने, करणे साधकतमं करणं क्रियासिद्धः प्रकृष्टकारणं । यद्वा करणं करणनांमकारकं तस्मिन् एवं कर्तृसाधनयोयोरथें तृतीया भवति । उदाहरणम् । भिन्नः शरेणेत्यादिः श्लोकः रामेण रावणो मिन्नः केन, शरेण। रामेण इति करितृतीया, शरेणेति साधने तृतीया । कथंभूतो रावणः । लोकरावणः लोकान् रावयति क्रन्दयतीति लोकरावणः उदाहरणान्तरमाह तथा रावणो वानरैः कराग्रेण नखेन विदीर्णोऽपि विदारितोऽपि पुनः पुनरपि युध्यतेऽत्र वानरैरिति कर्तृपदं कराणेति साधनपदं उभयत्रापि तृतीया। कराग्रेणेत्यत्र जातावकवचनम् ।शेष सुगमम् । पुनस्तृतीयार्थ विनासहेत्यादिना अग्रे वक्ष्यति । इति तृतीयाः । अथ चतुर्थ्यर्थमाह ।
दानपात्रे संप्रदानकारके चतुर्थी । सम्यक् श्रेयोबुद्धया प्रदीयते यस्मै तत्संप्रदानकारकम् । वेदविदे गां ददाति । अन्यत्र राज्ञो दण्डं ददाति । रजकस्य वस्त्रं ददाति । ददाति दण्डं पुरुषो महीपतेनं चातिभक्त्या
२५
Page #196
--------------------------------------------------------------------------
________________
(१९४)
सारस्वते प्रथमवृत्तौ। न च दानकाम्यया । यहीयते वासनया सुपात्रे तसंप्रदानं कथितं कवीन्द्रः॥ अनलिहिते इत्येव । दानीयो विप्रः । कचित्सम्यक्त्रेयोबुद्ध्यभावेऽपि चतुर्थी | व्याजेन रघवे करमित्ति महाकविप्रयोगदर्शनात् । तच संप्रदानं त्रिविधम् । प्रेरकमनिराकत्रनुमन्त चेति । त्यागेन कर्मणा व्याप्तं प्रेरकं चानुमन्तु च ॥ अनिराकत चेत्येतत्संप्रदानं त्रिधा स्मृतम् ।। देहीति प्रेरयति तत्प्रेरकम् । यथा बटवे भिक्षा ददाति । यत्तु इदमहं ददामीत्युक्तेऽनुमन्यते ओमित्याह तदनुमन्तु । यथा शिष्यो गुरवे गां ददाति । यत्तु नानुमन्यते न निराकरोति तदनिराकर्तृ । यथा सूर्यायाध्य ददाति । क्रियया यमभिप्रैति सोऽपि संप्रदानम् । पत्ये शेते । दानपात्रे इत्यादि । दानपात्रे, दीयते इति दानं दानाय पात्रं दानपात्रं दत्तवस्तुनः स्वामी भवतीति यावत् तस्मिन् दानपात्रे । कीदृशे संपदाननामकारकेसम्यक् श्रेयोबुद्धया यस्मै प्रदीयते तत्संपदानं यस्मै दंचे आमुष्मिकालमाप्तिर्भवति तत्संपदानमुच्यते । संपदानं च तत्कारकं च संपदानकारकं तस्मिन् । यदुक्तम् । ददाति दण्डं पुरुपो महीपतेर्न चात्र भक्तिनं च दानकामना । यद्दीयते वासनया सुपाने तत्संप्रदानं कथितं मुनीन्द्रः । तत्रोदाहरणम् । वेदं वेतीति वेदवित् तस्मै वेदविदे ब्राह्मणाय कश्चित्पुरुषो गां ददाति इत्यत्र वेदवित्त्वे सति दानपात्रत्वं संमतमेव । एवं साघवे उन्नं पतिलाभयति । अन्यथा दानपात्राभावे राज्ञो दण्डं ददाति, अत्र चतुर्थ्यभावः ।
॥ इति चतुर्थी ॥ विश्लेषावधौ पञ्चमी। विश्लेषो विभागस्तत्र योऽवधिः स चलतया अचलतया वा विवक्षितस्तत्रापादाने पञ्चमी । विश्लेपो नाम संयोगपूर्वको विभागः। आधाराधेययोर्मध्ये आधारत्वेन ज्ञायमानः सोऽवधिः। आधीयतेऽस्मिन्नसावा
Page #197
--------------------------------------------------------------------------
________________
कारकाणि। .धारः । आधातुं योग्यः आधेय । धावतोऽश्वादपतत् । भू
भृतोऽवतरति गङ्गा ॥ इति पञ्चमी ॥ अथ पञ्चम्ययं व्याविख्यामार्वेश्लेषावधाविति पई व्याकरोति विश्लेष इत्यादि। विश्लेष इत्यस्य कोऽर्थः,विभागो विरहः पृथग्भावः। बुद्धया स्वरूपेण वाएकाश्रयात् पृथग्भवनमित्यर्थः । वन विश्लेषे योऽवधिराश्रयो यस्माद्विभागो जायते स चलतया अश्वकरभादिभावेन अचलतया वा पर्वतशिखरादिभावेन विवक्षितो वनुमिष्टः तत्र विश्लेषावधौ अपादाननामकारके अपादीयते पृथक् क्रियते यस्मात्तदपादानम् अपादानं च तत्कारकं तस्मिन् पञ्चमी विभक्तिर्भवति । उदाहरणम् । धावतोऽश्वा- . दपतदिन्यत्र अपतदिति विश्लेषः । अश्वादिति तस्य अवधिराश्रयः । धावत इत्य स्य चलनक्रियाकारित्वाञ्चलतया विवक्षितावधित्वम् । एवं मूभृतः पर्वताद् गङ्गा अवतरतीत्यत्र अवतरणात्मको विश्लेषः । भूभृत इति स्थिरावधिः । एवमन्येऽप्यवसेयाः।
॥ इति पञ्चमी । संबन्धे षष्ठी। भेद्यभेदकयोः श्लिष्ट संबन्धोऽन्योन्यमुच्यते ॥ द्विष्ठो यद्यपि संबन्धः षष्ठयुत्पत्तिस्तु भेदकात् ॥ भेद्य विशेष्यमित्याहुर्भेदकं तु विशेषणम् ॥ विशेष्यं तु प्रधानं स्यादप्रधानं विशेषणम् ॥ प्रधानाप्रधानयोर्मध्येऽप्रधाने षष्ठी। क्रियान्वयि प्रधानं क्रियानन्वय्यप्रधानम् । राज्ञः स पुरुषो ज्ञेयो पित्रोरेतत्मपूजनम् ॥ गुरूणां वचनं पथ्यं कवीनां रसवद्वचः ॥ सेव्यसेवक्भावसंबन्धः पूज्यपूजकभावसंबन्यों बोध्यबोधक-' भावसंबन्धो, वाच्यवाचकभावसंबन्ध इति संबन्धश्चतुर्विधः।
॥इति षष्ठी॥ अथ षष्टयर्थमाह संबन्ध इति । संबध्यते स्वजनादिरनेनेति संवन्धो जन्यजनकादिः। स्वस्वामित्वादियथा लिङ्गार्थकारकव्यतिरिकस्वस्वामित्वादिलक्षणःसंवन्धः। सचोभयनिष्ठः संभवति । तस्मिन्न षष्ठीविभकिर्भवतीति । यतः, "भेद्य भेदकयो लिटः संबन्धोऽन्योन्यमिप्यते ॥ द्विष्ठो यद्यपि संवन्यः षष्ठयुत्पतिस्तु भेदकात् ।।" उदा
Page #198
--------------------------------------------------------------------------
________________
(१९६)
सारस्वते प्रथमवृत्ती हरणं श्लोकेनाह ! राज्ञ इति। स पुरुषः पुमान् राज्ञो राजसंबन्धी ज्ञेय इत्येवं सामिसेवकसंबन्धः । एतत् समीपेतरवनि प्रपूजनं पूजनोपकरणं पूजासामग्री पित्रोरिति माता च पिता च पितरौ तयोः पित्रोः पितृमातृसंबन्धि । गुरुणां गुरुसंबन्धि वचनं जाड्यज्वरविमुक्तानां पथ्यवत्पथ्यतुल्यं हितकारकं । तथ्पम् इति वा पाठः । कवीनां वचो वचनं रसवदिति रसयुक्तं मिष्टम् । एवमन्येऽप्यूह्याः ॥ इति षष्ठी॥
आधारे सप्तमी । आधारो नामाधिकरणम् । षड्डिधमधिकरणम् । औपश्लेषिकं सामीपिकमभिव्यापकं वैषयिकं नैमित्तिकमौपचारिक चेति । औपश्लेषिकं त्रिविधम् । एकदेशवृत्त्यभिव्याप्यवृत्ति व्यस्तवृत्तीति केषां चिन्मतम् । कटे शेते कुमारोऽसौ वटे गावः सुशेरते ॥ तिलेषु विद्यते तैलं हदि ब्रह्मामृतं परम् ॥ युद्धे संनह्यते धीरोऽङ्गल्यग्रे करिणां शतम् ॥ भूभृत्सु पादपाः सन्ति गङ्गायां वरवालुकाः॥ आधारभावयोरिति पदं व्याचिख्यामुः प्रथमम् आधार प्रकटयन्नाह आधारे सप्तमीति । सुगमोऽर्थः । आभियते स्थाप्यते षट् प्रकारा क्रिया अस्मिन्नित्याधारः। क्रियाश्रयस्प कर्तुः क्रियाया आश्रयस्तत्र सप्तमी विभक्तिर्भवति । आधाराधिकरणे एकपयांये आधारशब्देन अधिकरणमेवोच्यते अतोऽधिकरणस्याधारस्य भेदानाह 1 प. ड्रिधमिति। अधिक्रियते आधारतया तदधिकरणं गुणानां गुणिवत् तत् षधिमिति षौदेति । षट्सङ्ख्याका विधाः प्रकारा यस्य तवषद्विषाढेत्यर्थः। वानेव षड्भेदानाह औपश्लैषिकमित्यादि । उप सामीप्येन श्लेषणं संघहनमुपश्लेपः एकदेशमात्रसंयोगो वा उपश्लेषः । यथा कटे शेते कठस्यैकदेशे इत्यर्थः । तेन निवृत्तमौपश्लेषिक, सामीपिकमिति सभीपेन निर्वृत्तं सामीपिकं यदाधेयसमीपमात्रेण क्रियाहेतुः । यथा वटे वटसमीपे गावः मुशेरते। गङ्गायां घोषः। गङ्गासमीपे घोषो ब्रजो गोकुलं वर्चत इति । अभि समतावयाप्नोतीत्यभिव्यापकं आधेयेन समस्तावयवसंयोगोऽभिव्यापकः पिया पृथग्भूतयोराधेयाधारयोर्यः सकलावयवसंबंधः सोऽभिव्यापकः । यथा विलेषु ते. लम् । विपये भवं वैषधिकमतोऽन्यत्र भावो वा विषयः। यथा नभसि तारकाः । आकाशे वायुः । हृदि ब्रह्मेत्यादि । हृदि विषये ब्रह्मैव परं प्रकृष्टम् अमृतं अस्ति, नहि स
वारस्थ परब्रह्मणो हृदयमाचारो भवितुमर्हति किंतु विषयमात्रम् । निमित्वेन भवं नैमिचिकी यया युद्धे युद्धनिमित्तमित्यादि । अविद्यमानस्पारोपणमुपचारः । उपचारे
Page #199
--------------------------------------------------------------------------
________________
कारकाणि ।
(१९७) ण भवम् औपचारिकम् एवं । षड्विधेऽप्यधिकरणे सप्तमी विभक्तिर्भवतीति शेषः। अथ सार्द्धश्लोकेन षडयाधारभेदोदाहरणान्याह। कटे शेते इत्यादि । असौ कुमारः कटे इति कठमुपश्लिष्य शेते इत्यत्र औपश्लेषिकमधिकरणम् । अत्र शयनक्रियाश्रयभूतः कत्ता कुमारः, तदाधारः कटस्तत्रोपश्लेषः । गावो धेनवः वटे इति वटसमीपे शेरवे शयनं कुर्वते इति सामीपिकाधिकरणम् । नहि वटस्योपरि गावः शेरते, किंतु समीपे एव । गडायां घोषः । गङ्गासमीपे घोरो गोकुलम् । तिलेषु तैलं विद्यते विलेषु सर्वानमिव्याप्य स्थितमित्यर्थः । अभिव्यापकमेतदिति । हृदीति। हृदि विषये ब्रह्म परममृतमित्येतद्वैषयिकाधिकरणम् । युद्धे युद्धनिमित्तं धीरः सन्नधते समाहं परिदधाति इति नैमित्तिकम् । करिगां हस्तिनां शतमित्युपचारमात्रत्वादौपचारिकं नतु साक्षाद्वर्त्तमानमिति । इत्थम् आधार व्यारूपायेदानी भावपदस्यार्थमाह | अङ्गुल्पग्रेण प्रदर्शमानमित्यर्थः।
भावे सप्तमी। क्रियालक्षणं भावस्तत्रापि सप्तमी प्रसिद्धक्रियया अप्रसिद्धक्रियाया लक्षणबोधनं भावः।देवे वर्षति चौर आयातः । पतत्यंशुमालिनि पतितोऽरातिः। भावः क्रियालक्षणमिति । क्रिया गमनस्यानोत्यानादिका तस्या यल्लमणं चिन्ह स भाव इति कथ्यते । प्रसिद्धक्रियया कृत्वा प्रसिद्धक्रियाया लक्षणं बोधनं भाव इति तत्रापीति तस्मिन्नर्थेऽपि सप्तमी विभक्तिर्भनति। उदा० देचे मेघे वर्षति सति चौरस्तस्कर आयात आगतः, अत्र मेघवर्षणरूपा क्रिया प्रसिद्धा तया चौरागमनरूपा अप्रसिद्ध क्रिया लक्षिता | देवे मेधे वर्षतीति प्रसिद्धेन मेघवर्षणेन अप्रसिद्धं चौरागमनं लक्ष्यते इति तत्र सप्तमी । राज्ञि मेवे हरे देवः । एवम् अंशुमालिनि सूर्ये पतति सति अस्तंगच्छति अरातिः शत्रुः पतित इति युद्धार्थमागत्य पतित इत्यर्थः । यद्वा, पतितो मृत इत्यर्थः । अत्र प्रसिद्धेन सूर्यास्तमनेनामसिद्ध शत्रोः पतन लक्ष्यते । एवं गुरौ धर्ममुपदिशति शिष्य आगत इत्येवमादयोऽबसेयाः। एवं द्वितीयादिविभकीनामाः । पुनरथ तासाम् उपपदानामर्थान् प्रकारान्तरेणाह । सूत्रम् ।
विनासहनमऋतेनिर्धारणस्वाम्यादिभिश्च । एतैरपि योगे द्वितीयाद्या विभक्तयो भवन्ति । विना पापं सर्व फलति । अन्तरेणाक्षिणी जीवितेन किम् । अन्तरा त्वां मां मध्वित्यादिपदावाह्यम् । अधिशीस्थासां कर्म । अधिपूर्वाणामेपामाधारः कर्मसंज्ञः स्यात्। अधिशेते अधितिष्ठति अध्या
Page #200
--------------------------------------------------------------------------
________________
(१९८० सारस्वते प्रथमवृत्तौ
स्ते वा वैकुण्ठं हरिः । अभिनिविशश्च । अभिनीत्येतरसंघातपूर्वस्य विशतेीतोराधारः कर्मसंज्ञः स्यात् । ग्राममभिनिविशते ॥ उपान्वध्याङसः । उपादिपूर्वस्य वसतेराधारः कर्मसंज्ञः स्यात् । आवसथ्यमावसति उपवसति अनुवसति आधिवसति । विनासहति । विना १ सह २ नमः ३ ऋते ४ निर्धारण ५ स्वाम्यादिमि ६ च। ततो विनासह चेत्यादि षट्रस्य द्वन्द्वः। ते आदौ येषां ते तथा तैः(तृ. ब.) खो। च (म. ए. ) अव्य सिद्धम् । एतैविनादिभिरपिशब्दोंगे सति द्वितीयाचाः पड्विभक्तयः पडप्यर्थेषु यथाक्रमं भवन्ति 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते' इति आदिशब्दो विनादिषु प्रत्येक योज्यः। विनादिवाचकशब्दे प्रयुज्यमाने द्वितीयाविभक्तिर्भवतीति । सहादियोगे तृतीया, नम आदियोगे चतुर्थी, ऋते आदियोगे पञ्च. मी, निरिणाद्यर्थे षष्ठी, स्वाम्याद्य सप्तमी । तत्रोदाहरणेन द्वितीयां व्यञ्जयति विना पामिति । पापं विना पापाभावेन सर्वमपिधर्मकृत्यादि फलमावहति । एवं विनार्थे वाच्यमाने विनाशब्दयोगे पापमिति द्वितीया । चकारात्पापेन विना, पापाद्विना इति तृतीयापञ्चम्यावपि । वृद्धत्वं जरसा विना|अक्षिणी नेत्रे अन्तरेण विना जीवितेन किन किमपीति भावः। अक्षिणी इत्यत्र द्वितीयाद्विवचनं नपुंसकान्तम् । अन्तरेत्यादि त्वां माम् अन्तरा मध्ये विचाले मधु क्षौद्रं मचं वा वर्चते, अथवा भीम इत्युक्ते भीमसेनः भामा इत्युक्त सत्यभामा । मधु इत्युक्त मधुसूदनः कृष्ण, त्वां माम् अन्तरा वर्त्तते त्वां,मामिति युष्मदस्मदोद्वितीयैकवचनान्तत्वम्। आदिशब्दादन्तरेण अन्तरा इत्यर्थद्वयेऽपि द्वितीया विभक्तिर्भवति । एतदेवाह इत्यादिपदाद्वाह्यमिति । शेषं सुगमम्। इति इत्युदाहरणद्वयम् आदिपदाद्विनादियोगे द्वितीयत्यादि शब्दाबाह्यमवसेयमिति भावः ॥ इति द्वितीयार्थः।
सहादियोगे तृतीयाऽप्रधाने । सह सदृशं साकं साधं सममिति सहादयः । सह शिष्येणागतो गुरुः । संशश्चैत्रो मैत्रेण । साकं नयनाभ्यां श्लक्ष्णा दन्ताः । साथै धनिना धृतः साधुः । समं शिष्याभ्यामधीते । समं शिष्येण गुरुणा भुज्यते । अशिष्टव्यवहारे दाणः प्रयोगे चतुर्थ्यर्थे तृतीया। दास्या संयच्छते कामुकः । धर्थे तु भार्यायै संयच्छति । वारणार्थयोगे तृतीया । अलं विवादेन ।
Page #201
--------------------------------------------------------------------------
________________
कारकाणि ।
(१९९)
अथ तृतीया । तत्र द्रव्यगुणक्रियास्तुल्ययोग्यतायां विद्य मानायां सहाथै तृ तीया विभक्तिर्मवति इति वृद्धाम्नायः । सह शिष्येणैति गुरुः। शिष्येण सह आगनः अत्र आगमनक्रियया शिष्यशब्दस्य गुरुणा नुल्ययोग्यतापां सत्यां तृतीयान्तत्वं, सह पुत्रेण पिता धनी इत्यत्र धनद्रव्येण तुल्पयोगत्वे पुत्रस्य नृतीयान्तत्वं, सहशश्चैत्रो मैत्रेण चैत्रनामाकश्चित् पुरुषो मैत्रेण मैत्रपुरुषेण सशस्तुल्यः, साकं नयनाभ्यामिति नयनाभ्यां साकं सहिता दन्ता श्लक्ष्णा मनोज्ञाः। अत्र गुणेन तुल्यत्वं तृतीया। एवमादिशब्दात् साधुः पुरुषः धनिमिर्धनवद्भिः पुरुषैः सार्द्ध धृतो गृहीतो बद्ध इत्यर्थः । वारणार्थालंयोगे तृतीया । समर्थार्थालंयोगे चतुर्थी इत्यर्थः । एतावताऽलं विवादेन, धर्मेण अर्थः, गुडेन मिश्रा, शस्त्रेण कलहः, कर्मणा विना, पुण्पेन हीनः, इत्यादय आदिशब्दादवसेया। प्रकियामते तुल्यार्थे तृतीयाषष्ट्यौ स्तःकृष्णेन कृष्णस्य वा तुल्यः । यदुक्तं रघुकाव्ये । धृतेश्च धीरः सदृशीय॑धत् ।। इति तृतीया ॥
नमः स्वस्तिस्वाहास्वधालंवषड्योगे चतुर्थी । नमो नारायणाय । स्वस्ति राज्ञे । सोमाय स्वाहा । पितृभ्यः स्वधा। अलं मल्लो मल्लाय । वषट् इन्द्राय ॥ रुच्यर्थानां प्रीयमाणः। रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः संप्रदानसंज्ञः स्यात् । हरये रोचते भक्तिः। अथ चतुर्थी व्याचष्टे । नम आदियोगे चतुर्थी 'नमः, स्वस्ति, स्वाहा, स्वधालं, वषट् एतेषामन्ययानां योगे चतुर्थी वक्तव्या ' इति सुगमम् । अत्र नमःशब्दो न. मस्कारार्थः, स्वस्ति कल्याणवाचकमव्ययम्, स्वाहेति होमावसरे मन्त्रावसाने अक्षरद्वयात्मकं हव्यवस्तुवाचकम्, स्वधेति पित्यकल्प्यं वस्तु, अलमिति सामर्थाथै, वषट् होतव्यं वस्तु । नमो नारायणायेति नमः शब्दो नमस्कारार्थः, स्वस्ति राज्ञे नृपाय स्वस्ति कल्याणं भवतु । अत्र वस्त्यर्थः, सोमाय चन्द्राय स्वाहा, पितृभ्यः स्व. घा तत्संतानकल्पितं वस्तु । अलमिति । मल्लो मल्लाय अलं समर्थः । इन्द्राय वषट् । होतव्यं वस्तु इत्यादिष्वर्थेषु चतुर्थी ॥ इति चतुर्थी ॥
ऋत आदियोगे पञ्चमी । ऋते अन्यः आरात् इतरः । अञ्चूत्तरपदं दिग्वाचकः शब्दः । आहि आच् एते ऋतआदयः । अन्यशब्देनान्यार्थी गृह्यन्ते । ऋते ज्ञानान्न मुक्तिः । 'अन्यो गृहाद्विहारः । आराहनात् । इतरो ग्रामात् ॥ ऋते
Page #202
--------------------------------------------------------------------------
________________
(२००) सारस्वसे प्रथमवृत्ती
योगे द्वितीयापि । ज्ञानं ऋते । चकाराद्विनादियोगे तृतीयापञ्चम्यौ स्तः । विना ज्ञानात् । ज्ञानेन विना।
अथ पञ्चमी ऋते इति । ज्ञानात ऋते विना मुक्तिर्न भवतीति शेषः । अत्र ऋते शब्दयोगे ज्ञानात् अत्र पञ्चमी । आदि शब्दात् ग्रहादन्यो विहारो विचरणं विना पृ. थग्योगेऽपि पञ्चमी । विना कान्तात्, पृथक् ग्रामात्, एवं मित्रो ग्रामात्, इतरो प्रामात्, माग प्रामात्, दक्षिणाहि ग्रामात, ग्रहादहिः, भाराद्वामादित्यादि
॥ इति पञ्चमी ॥ यतश्च निर्धारणम् । द्रव्यगुणक्रियाजातिभिः समुदायात्टथक्करणं यतस्तत्र षष्ठी स्यात् । भवतां मध्ये यो दण्डीस आयातु । क्रियापराणां भगवदाराधकः श्रेष्ठः । गवां कष्णा गौः संपन्नक्षीरा । एतेषां क्षत्रियः शूरतमः । इतरमतेऽत्र सप्तम्यपि। स्वाम्यादिमिश्च । स्वाम्यादिभिरपि योगे षष्ठीसप्तम्यौ स्तः । गोधु स्वामी। गवां स्वामी गवामधिपतिः । गोष्वधिपतिः। अथ षष्ठ्यर्थसूचकं निर्धारणमिति निधियते पृथक्रियते अनेनेति निरिणं । काभिः । क्रिया १ गुण २ जातिभिः । क्रिया करणात्मिका गमनस्थानादिका, गुणो छपादिः, जातिः ब्राह्मणादिः। ततः क्रिया च गुणश्च जातिश्च इत्यादिना द्वन्द्वस्वतस्ता. भिः कृत्वा यत् समुदायात् बहूनां समूहात् पृथक्करणम् एकस्य तन्निर्धारणमुच्यते। तत्रार्थे षष्ठीविभक्तिर्भवतीति। तत्रोदाहरणं क्रियासु पराःक्रियासु निष्ठाःतत्परा इत्यर्थस्तेषां मध्ये यो भगवतश्चिदानन्दस्य आराधकः एव श्रेष्ठः मशस्यः । अत्र सामान्यक्रियापरषु भगवदाधारकत्वरूपया क्रियया पृथक्करणे क्रियापरशब्दस्य षष्ठी। गवां धेनूनां मध्ये या कृष्णा गौः सा संपन्नक्षीरा बहुदुग्धा । अत्र गोशब्दस्य कृष्णगुणेन निर्धारणे षष्ठी । एतेषां क्षत्रियः शूरतम इति । एतेषां सर्वजातीनां पुरुपाणां मध्ये क्षत्रियोऽतिशयेन शूरः शूरतमः; अत्र जात्या निर्धारणे पष्ठी व्याकरणेतरमते तु निर्धारणे षष्ठीसप्तम्यौ द्वे अपि भवतः। स्वामित्वे पष्ठीसतम्यौ । स्वामिनो भावः स्वा. मित्वं तस्मिन् स्वामित्वे सप्तमी चकारात पष्ठ्यपि भवति । गोपु स्वामी गवां स्वामी । एवं गोवधिपतिः गवामधिपतिरित्तदपि ज्ञेयम् 'स्वामीश्वराधिपतिदायादसाक्षिम तिभूपविशब्दयोगे षष्ठीसप्तम्यौ भवतः । पुनः षष्ठ्या अर्थान्तरमाह । सूत्रम् ।
Page #203
--------------------------------------------------------------------------
________________
कारकमक्रिया।
(२०१) कर्वकार्ययोरक्तादौ कृति षष्ठी। कर्तरि कार्यं च षष्ठी विभक्तिर्भवति तादिवर्जितकदन्ते शब्द प्रयुज्यमाने । व्यासस्य कृतिः। व्यासकर्तृका कतिरित्यर्थः । भारतस्य श्रवणम् ।
द्विषः शतुर्वा । शतृप्रत्ययान्तस्य द्विषतेः कर्मणि वा षष्ठी। • षष्ठ्यभावे द्वितीया ।मुरस्य मुरं वा द्विषन् । उभयप्राप्ती कर्म
णि। उभयोः प्राप्तियस्मिन्छति तत्र कर्मण्येव षष्ठो स्यात् । चित्रं गा दोहोऽगोपेन ।
कर्तकार्ययोरिति । कर्त्ताच कार्य च कर्तृकार्ये तयोः ( स. द्वि.)ोसि, एम-ए स्वर० स्रो० अग्रे भक्तादि । क्तमत्यय आदिर्यस्य स कादिः न तादिरतादिः तस्मिन् ( स. ए.) डेरौडित् टिलोपः स्वर० पश्चान्नामिनोरः स्वर० कृत् ( स. ए.) स्वर० अग्ने षष्ठी। षण्णां संख्या पूरणी षष्ठी (म.ए.)हसेपः सिद्धम् । कर्तरीति। मागुक्तलक्षणे प्रधाने क्रियाश्रयेऽर्थे तथा कार्य कर्मणि चार्थे षष्ठी विभक्तिर्भवति । क सति कृदन्त इति । कृत् तृतीयवृत्तिमोक्तः प्रत्ययसमूहः सोऽन्वे यस्य सकृदन्तस्तस्मिन् कृदन्ते शब्दे प्रयुज्यमाने वाच्यमाने सतीति भावः । कयंभूते कवन्ते शब्दे, कादिवजिते तात्ययादिरहिते क्त इत्यादिशब्दात् क क्तवत् ईषदुःसु खल्पू शतृशानौ कमुकानी पूर्वकाले क्त्वा समासे क्यप् नुम् इष्णु स्तुन्कु इत्यादिकत्सत्ययान्तान विहाय अन्येषु कृत्प्रत्ययान्तेषु परेषु सत्सु इत्यर्थः । तत्रोदाहरणं, व्यासस्य कृतिः, व्यासेन क्रियते स्म इति । अत्र व्यासः कृतेः कर्ता । ततः कृतिरिति कृतमत्ययान्ते शब्दे प्रयुज्यमाने व्यासशब्दस्य करि षष्ठी। एवं भारतस्य श्रवणं भारवं शृणोतीति श्रवणमिति युडन्ते कृदन्ते प्रयुक्त भारतस्येति कर्मणि षष्ठी । अत्रोभयत्रापि कुद्योगलक्षणा षष्ठी । अक्कादाविति किम् । त्वया कृतं, ग्राम प्राप्तः । अत्र यपाकम कर्तरि कर्मणि च तृतीया द्वितीया कमत्ययान्तत्वात् । आदिशब्दात् शतृशानकमुकानइष्णुस्नुक्नुक्त्वातुम्क्यप् इत्यायन्तेष्वपि शब्देषु परेषुषष्ठीन भवति।कितु द्वितीयैव । ग्रामं गच्छन्, अन्नं पचमानः, अन्नं पेचिवान्, शुभं चक्राणः, देवं दिहक्षुः, आत्मानमलंकरिष्णुः, दैत्यान् घातुकः, दानवान् निष्णुः, देवं नत्वा, गुरु मणम्य, कार्य कर्तुं, ग्रामं गंतुमुत्कंठित इत्यादीन्युदाहरणान्यवसपानि । 'द्विपः शतुर्वी षष्ठी' मुरस्य मुरं वा द्विषन् ।
स्मरतौ च कार्ये । स्मृत्यर्थे धातो प्रयुज्यमाने च कार्य षष्ठी
Page #204
--------------------------------------------------------------------------
________________
(२०२ )
सारस्वत प्रथमवृचौ
1
भवति । मातुः स्मरति । मातरं स्मरतीत्यस्मिन्नर्थे । चकाराद्वितीयापि । मातरं स्मरति ।
I
स्मरतौ च कार्ये । स्मरतावर्थे 'स्मृञ् स्मरणे' इति धातुयोगे कार्ये कर्मणि विषये षष्ठी विभक्तिर्भवति । उदाहरणं, मातुः स्मरति । मासुः स्मर्त्तव्यत्वे षष्ठी । चकारात् द्वितीयापि कर्मापि भवति, मातरं स्मरति ।
तृप्त्यर्थानां करणे वा षष्ठी । स्फुटार्थम् । फलैः फलान वा तृप्तः । अद्भिः अपां वा तृप्तः । न लोकाव्ययनिष्ठाखलतनाम् । एषां प्रयोगे षष्ठी न । लादेशाः । कुर्वन कुर्वाणः सृष्टिं हरिः । उ । हरिं दिदृक्षुः, अलंकरिष्णुर्वा । उक् । दैत्यान्यातुको हरिः । अव्ययम् । जगत्सृष्ट्वा । मुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्च हरिणा । तृन् । कर्ता लोकान् । हेतौ तृतीया पञ्चमी च वक्तव्या । अनित्यः शब्दः कृतकत्वे -
न कृतकत्वाद्वा ।
तृप्त्यर्थानां करणे वा षष्ठी । फलैः फलानां वा तृप्तः, अद्भिः अपां वा तृप्तः । शेषं सुगमम् । ताविति । हेतौ साधके तृतीयापञ्चम्यौ भवतः । इह किल प्रतिज्ञाहेतुदृष्टान्तोपनयननिगमनभेदादनुमानस्य पञ्चावयवाः । तत्र पक्षवचनं प्रतिज्ञा, प्रतिज्ञास्थापको हेतुः, यथा पर्वतो वन्हिमान् धूमवत्त्वात् । अयं पर्वतो वन्हि - मान् इति प्रतिज्ञा, सा च धूमवत्त्वादिति हेतुना स्थाप्यते इति तत्र हेताविति द्वितीयानुमानावयवे तृतीया पञ्चमी वा भवति । तत्रोदाहरणं अनित्यः शब्द इति प्रतिज्ञा, कृतकत्वेन कृतकत्वात् इति हेतुस्तत्र तृतीया, विकल्पेन पञ्चमी | हेतुत्वादिति प्रस्तावाच्छेषा अपि त्रयोऽवयवा व्यज्यन्ते । ते चामी, यो यः कृतकः सस अनित्यः । यथा घट इति दृष्टान्तः, कृतकोऽयमित्युपनयः, तस्मादनित्यश्चायमिति निगमनम् ।
'
भयहेतो पञ्चमी चवक्तव्या । चौराद्विभेति । व्याघ्रात्रस्यति । विद्युत्पाताञ्चकितः ।
भयहेताविति । भयस्य कारणे पञ्चमी । भयस्य हेतुर्थः पञ्चपुरुषादिजनित
Page #205
--------------------------------------------------------------------------
________________
कारकपक्रिया ।
(२०) कारणवर्गस्वस्मिन्नर्थे पञ्चमीविभक्तिर्भवति चौराद्धिभेति, व्याघात्रस्पति, विद्युत्पावाचकितः। अत्र भयहेतौ भयाथै पञ्चमी ।
षष्ठी च हेतुप्रयोगे । हेतुप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । चकारात्सर्वादियोगे तृतीयापि । अन्नस्य हेतोर्वसति । क. स्य हेतो गतः। केन हेतुना वा.नागतः।
षष्ठी च हेतुप्रयोगे । हेतुशब्दस्प प्रयोगे हेतुरिति शब्द प्रयुज्यमाने षष्ठी भवति । कस्य हेवोरियं कन्या, फस्य निमित्तमित्यर्थः । चकारात् सौंदेहेतुप्रयोगे नृतीया षष्ठी च । केन हेतुना, कस्य हेतोः, निमिचकारणहेत्वर्थप्रयोगे स
दः सर्वा विभक्कयो भवन्ति । को हेतुः, के हेतुं वसति, केन हेतुना, कस्मै हेतवे, फस्मात् हैवोः, कस्य हेतोः, कस्मिन् हेतो, इत्यादि ।
इत्थंभावे तृतीया । किंचित्प्रकारं प्राप्त इत्यंभावः । अन्यस्यान्यत्रोपचारण वर्तमानत्वमित्थंभावस्तस्मिनित्थंभावे तृतीया विभक्तिभवति । शिष्यं पुत्रेण पश्यति । संसारमसारण पश्यति ।
इत्थंभावे तृतीयेति । असावपमिवेति इत्यंभावस्तस्मिन्नर्थे तृतीया विभकिवति । उदाहरणं गुरुः शिष्यं पुत्रेण पश्यति, पुत्रसदृशं पश्यति, पुत्रमिवेति भावः। पद्वाऽयं प्रकार इत्यं तस्य भाव इत्यंभावः, सामान्यस्य भेदको विशेषः प्रकारः। कंचित्यकारं प्राप्त इत्थंभावः । यथा मनुष्यसामान्यभेदको विशेषः शिष्यत्वलक्षणं पुत्र इति न भवति किंतु तद्गतनेहः पुत्रशब्देनोच्यते इति आचार्यः । शिष्यं पुत्रेण पश्यति, पुत्र इव पश्यतीत्यर्थः । एवं संसारमसारणेत्यपि ज्ञेयम् । साधुः संसारम् असारमिव पश्पति, असारतया पश्यति । सूत्रम् ।
येनाङ्गविकारः । येन विकतेनाङ्गेनाङ्गिनोऽङ्गविकारो लक्ष्यते तस्मादङ्गातृतीया विभक्तिर्भवति । अक्ष्णा काणः ।पादेन खञ्जः। श्रवणेन बधिरः। विकारो द्विविधः, न्यूनत्वाश्रित आधिक्याश्रितश्च । मुखेन त्रिलोचनः। वपुषा चतुर्भुजः। येनाङ्गेति। यह(तृ. ए.)त्पदादेष्टेरः ।ठेन अइए । अङ्गविकारः । अहं विकिपते
Page #206
--------------------------------------------------------------------------
________________
(२०४) ... सारस्वते प्रथमवृचौ अनेनेत्ययविकारः (म.ए.) स्रो० पश्चात् सवर्णे सिद्धं सूत्रं येन विकृतेनालेन अक्ष्णादिना अङ्गिनः शरीरिणोडविकारः शरीरविकृतिर्लक्ष्यते ज्ञायते, तस्माद्विकृतादङ्गात् तृतीया विभक्तिर्भवतीति । तत्र विकृतत्वं द्विविधं न्यूनत्वेन आधिक्थेन चेति । न्यूनत्वं व्याचष्टे । अक्ष्णा नेत्रेण काणः, पादेन खलः, शिरसा मस्तकेन खल्वाटः केशरहितः, करेण कूणिः न्यूनत्वविकृरिदमुदाहरणचतुष्टयम् । एवं मुखेन त्रिलोचनः । वपुषा चतुर्भुजः इत्येतद्दाहरणद्वयमाधिक्यविकतं ज्ञेयम् । अथ पञ्चम्या अर्थान्तरमाह । सूत्रम्।
जनिकर्तुः प्रकृतिः । जायमानस्य कार्यस्योपादानमपादानसंज्ञं भवति । तत्रापादाने पञ्चमी । यस्मात्प्रजाः प्रजायन्ते, तद्ब्रह्मेति।
जनि कर्तुरिति । जनेर्जन्मनः,पद्वा जने तोः क्रियापदस्य कर्चा उत्पद्यमानवस्तुजनिकी तस्य (प.ए.) तो डउः अस्य उः वित्त्वाहिलोपः । स्वर० स्रो०! प्रकृति (म. ए.) सिद्धं सूत्रम् । 'जनिकर्तुः प्रकृतिरपादानम्' इत्थं वा सूत्रम् । अथ वृत्तिः ।जनि कर्तुरिति कोऽर्थः । जायमानस्य जायमानम् उत्पद्यमानं यत्कार्य तस्य। प्रकृतिरिति कोर्थः, उपादानं मूलकारणं तदपादानसंज्ञं भवति । तत्र अपादाने पञ्चमी विभक्तिर्भवतीति शेषः। अर्थात् जने तोर्जनिक्रियाया जननं जनिरुद्धव इति जनेरुत्परिर्थः कर्चा सजायमानः सन् कार्य भवति । तस्य प्रकृतिः कारणं तत्र पञ्चमी । उदा० यस्मात् मनाः प्रजायन्ते त्यभिधीयते । प्रजायन्ते इति जनिधातुपदं, प्रजा इति जनिकर्तृपदं जायमानकार्यत्वात् तस्य प्रकृविर्यच्छन्दनिर्दिष्ट ब्रह्म ततो यस्मादिति मूलकारणत्वात् प्रकृतिपदस्य पञ्चमी । 'आादियोगे। आङादियोगे पञ्चमी विभक्तिर्भवति आडू मर्यादायामभिविधौ च । अपपरी वर्जने, एते आडादयः। आपाटलिपुत्रादृष्टो देवः ।आबालेभ्यो हरिभक्तिः।आदिशब्दात्परित्रिगर्तेभ्यो दृष्टो देवः। अपत्रिगतेभ्यो वृष्टो देवः।
आपसर्गादियोगेऽपि पञ्चमी। आदिशब्दात् आङ् अपपरियोगे भार उपसर्गों मर्यादायाम् अभिविधौ च वर्चते । तत्र तेन विनेति मयांदा, तेन सहेत्यभिविपिरिति भेदः । तत्रोदाहरणं आपाटलिपुत्रादिति । पाटलिपुत्रं नगरं मयाँदीकृत्य तः
Page #207
--------------------------------------------------------------------------
________________
कार कमक्रिया ।
(२०५) मादक अभिव्याप्य वा देवो मेघो दृष्ट इत्यर्थः । पर्यपाभ्यां वर्जने पञ्चमी । परित्रिगर्तेभ्यो दृष्टो देवः । अपत्रिगर्तेभ्यो देवो दृष्टः । त्रिगर्त्तदेशान् वर्जयित्वा दृष्ट इत्यर्थः । राज्ञि मेघे सुरे देव इति अनेकार्थः ।
विद्यास्वीकारे । आख्यातुः पञ्चमी स्यात् । उपाध्यायादधीते ।
विद्यास्वीकारे । आख्यातुः पञ्चमी स्यात् उपाध्यायादधीते । तादर्थे चतुर्थी वक्तव्या ।
संयमाय श्रुतं धत्ते नरो धर्माय संयमम् ॥ धर्म मोक्षाय मेधावी धनं दानाय भुक्तये ॥ आशिषि चतुर्थी । राज्ञे चिरं सौभाग्यं भूयात् ।
अथ पुनश्वतुर्थी माह ताद इति । सो ऽर्थो यस्य तचदर्थं तस्य भावस्ता - दं । यद्वा, स एव अर्थस्तदर्थस्तस्य भावस्तादथ्यं, यद्वा तस्मै कार्याय इदं कारणं तदर्थं तस्य भावस्तादर्थं तस्मिस्तादर्थे वाच्यमाने चतुर्थी भवति । तत्रोदाहरणं श्लोकेन संयमायेति । नरो मनुष्यः श्रुतं शास्त्रं धत्ते धारयति। कस्मै, संयमाय संयमार्थमित्यर्थः । धर्माय धर्मार्थं संयमं धते । मेधावी बुद्धिमान् मोक्षाय मोक्षार्थं धर्मं धत्ते । नरो दानाय दानार्थ तथा भुक्तये भोगाय च धनं धत्ते । अत्र संयमादीनां तादयें चतुर्थी ।
•
क्रुधदुहेसूयार्थानां प्रति कोपः । क्रुधाद्यर्थानां प्रयोगे यंप्रति कोपः स संप्रदानसंज्ञकः स्यात् । हरये क्रुध्यति हुयति ईर्ष्यति असूयति । गृहादयोऽपि कोपप्रभवा एव गृह्यन्ते । सोपसर्गयोः क्रुधद्रुहोर्योगे द्वितीया वक्तव्या । क्रूरमभिक्रुष्यति । मित्रमभिद्रुह्यति । अपवादमारोयति । क्रुधादिधातुयोगेऽपि चतुर्थी । कुधि, हद्दि, ईर्ष्या, असूया, श्लाघ्, हुए, स्था, शपू धारि, स्पृह, एते क्रुधादयः । क्रूराय क्रुध्यति, क्रूरं प्रति क्रोध इत्यस्मिन्नर्थे क्रुधधातुयोगे क्रूराय इत्यत्र चतुर्थी, आदिशब्शन्मित्राय दुह्यति, गुणवते पुरुषाय असूयतीत्यादिरोषवाचकधातुयोगे चतुर्थी । पुत्राय कुप्यति दुष्टाय कर्ष - वीत्येवमादयः । गुणेषु दोषारोपोऽसूया, परसंपत्स्यसहनम ईर्ष्या इति भेदः । ' सो
Page #208
--------------------------------------------------------------------------
________________
१२०६)
सारस्वते प्रथमची पसगर्याश्चे क्रुघट्टहोर्योंगे चतुर्थीप्रतिषेधो वक्तव्यः । क्रूरमभिकुध्यति, मित्रमभिदुछाति चकारात् श्लाघ, शप, स्था, धून, स्पृहादीनां रुच्यर्थानां च तृप्यमानात, चनुर्थीति सूचितम् । भगवते श्लाघते, मदनाय शपते, मित्राय तिष्ठति, पत्न्यै धारयवि भूषणानि पतिः, कृष्णाय स्पृहयति गोपी, क्षुधिवाय रोचते अन्नम्, इत्यादि ज्ञेयम् । 'लोकानां शुभाशुभसूचको भूतादिविकार उत्पातस्तत्रापि चतुर्थी' वाता• प कपिला विद्युत् वातोत्पात ज्ञापिका इत्यर्थः। तुमन्त लोपे चतुर्थी । फलेभ्यो याति फलान्याहतु यातीत्यर्थः । 'तुमर्थाच्च भाववचनात् 'यागाय याति, यष्टुं यातीत्यर्थः । 'मन्यतेः कर्मण्यनादरे वाचतुर्थी'न त्वां तृणं मन्ये, नवांतृणाय मन्ये । 'गत्यर्थकर्मणि द्वितीपनाचतुथ्यौँ' बजाय व्रजति, व्रज व्रजति ।
क्यब्लोपे कर्मण्यधिकरणे च पञ्चमी वक्तव्या । हास्प्रेक्षते । हर्म्यमारुह्य प्रेक्षत इत्यर्थः । आसने उपविश्य प्रेक्षते इत्यर्थः। क्यबर्थो दृश्यते यत्र क्यबन्तं नैव दृश्यते ॥ तदेव हि क्यब्लोपित्वं ज्ञातव्यं च सदा वुधैः॥ 'क्यब्लोप इति । क्यबर्थों वाच्यमानः क्पपश्च अप्रयोगः स क्यब्लोपस्तस्मिन्नर्थे पञ्चमी वक्तव्या। यतः, क्यवों श्यते यत्र क्यबन्तं न प्रयुज्यते । स एव हि क्यब्लोपः स्यादिति प्रोक्तं मनीषिभिः। क्यब्लोपे कर्मण्यधिकरणे पञ्चमी वक्त ध्या । उदा० हात प्रेक्षत इति । कोऽर्थः, हम्यं गृहमारुह्य प्रेक्षते पश्यतीत्यर्थः। अत्र आरुह्येति क्यप्पत्ययान्तं पदं, तस्य लोपो हादिति पश्चमी। एवम् आसनावदवि भासने उपविश्य वदतीत्यर्थः । सप्तमीमाह । निमित्ताकर्मयोगे सप्तमी च वक्तव्या। चर्मणि दीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ॥ केशेषु चमरी हन्ति सीनि पुष्कलको हतः ॥ गुदमेद्रान्तरालाङ्गं सीमेति मोच्यते वुधैः॥ पुष्कलो मृगभेदः स्यादन्यः सौगन्ध्यहेतुकः॥ निमित्तादिति । निमित्वं नाम पञ्चमोऽधिकरणभेदस्तस्मानिमित्तात् । यता निमिचात् प्रयोजनवाचिनः शव्दात् कर्मयोगे सति सप्तमी वक्तव्या । तत्रोदाहरणं धर्मणीति | चर्मनिमिचं दीपिनं वित्रकं हन्ति विनाशयति, दन्तयोईन्त निमिर्च, कु.
Page #209
--------------------------------------------------------------------------
________________
कारकमकिया। बरं हस्तिनं हन्ति, केशेषु केशनिमिचं चमरी मृग विशेषं हन्ति, सीन्नि सीमायां सीमानिमिचं केनापि पुरुषेण पुष्कलको नाम क्षुद्रग्रामाधिपतिः हतो मारितः । पुष्कलकः कीलको वा हतः । निपातकालः पुष्कलकः ।
विषये च । त चतुरः।
विपये चेति । विषये विषयार्थे ग्राह्येऽर्थे वाच्यमाने सप्तमी विभक्तिर्भवति उदा० तर्के तर्क विपये चतुरो निपुणः । अत्र तर्कः क्रियाश्रयत्वाभावानाधिकरणम् । वतो विषये सप्तमी।
षष्ठीसप्तम्यौ चानादरे । वहूनां कोशतां गतश्चौरः । पित्रो रुदतोः प्रव्रजति पुत्रः । बहुव्वसाधुषु वदत्स्वपि स्वयमार्यों याति साधुमार्गेण । वहुषु साधुषु वदत्स्वपि स्वयमनार्योऽसाधुमार्गेण ।
पष्ठोति । अनादरे क्रियमाणे सवि षष्ठी सप्तमी च भवति । तत्रोदाहरणं, वहूना जनानां क्रोशतां फूत्कुर्वतां स चौरो गतः । बहुन् जनानाकुशतोऽवज्ञाय अनादृस्पेत्यर्थः । बहुषु असाधुषु निवारयत्सु सत्स्वपि निषेवपत्स्वपि आर्यः साधुः स्वयमात्मना साधुमार्गेण धर्ममार्गेण यातीत्पत्रानादरे सप्तमी । बहुषु साधुषु जनेषु वदत्तु सत्स्वपि कथयत्स्वपि अनार्योऽसाधुः स्वयमात्मना असाधुमार्गेणासमीचीनमार्गणाधर्ममार्गेण दुराचारेण याति । बहुषु साधुषु जनेष्वनादरं कृत्वा बजतीत्यर्थः। एवं मातापित्री रुदत्तोः सतोः प्रव्रजति पुत्रः । मातापित्रोरनादरं कृत्वा दीक्षा गृण्हाति इत्यपि ज्ञेयम् । इगन्ते कर्मण्यपि सप्तमी' अधीती व्याकरणे । सूत्रम् ।
अन्योक्ते प्रथमा । यदिदं कार्याद्यन्येनारख्यातेन कता चोक्तं भवति, तदा प्रथमा प्रयोक्तव्या । घटः क्रियते । घटःकाथैः । प्राप्तमुदकं यमिति प्राप्तोदको ग्रामः । छन्दति स्यादिः सर्वत्र । दधि जुहोतीत्यस्मिन्न] दांना जुहोति । पुनन्तु ब्रह्मणस्पतिः । बजतीविरेजुः । कर्ता कर्म च करणं संप्रदानं तथैव च ॥ अपादानाधिकरणमित्याहुः कारकाणि षट् ॥ द्वितीया कर्मणि ज्ञेया कतरि प्रथमा यदा॥
Page #210
--------------------------------------------------------------------------
________________
(२०८ )
सारस्वते प्रथमवृचौ
उक्तकर्तृप्रयोगोऽयं न तदा यक् प्रयुज्यते ॥ तृतीया कर्तरि यदा कर्मणि प्रथमा तदा ॥ उक्तकर्मप्रयोगोऽयं न तदा परस्मैपदम् ॥ स्वतन्त्रः कर्ता । क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् । प्रधानीभूतधात्वर्थाश्रयः कर्ता । साधकतमं करणम् | क्रियासिद्धौ प्रकृष्टोपकारकं करणसंज्ञं स्यात् । कर्तृकरणयोस्तृतीया । अनभिहिते कर्तरि करणे च तृतीया स्यात् ॥ अकथितं च । अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् ।
दुह्याच्पज्दण्ड्रुधिप्रच्छिचिब्रूशासुजिमथ्मुषाम् ॥ कर्मयुक् स्यादकथितं तथा स्यानीहृष्वहाम् ॥ दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णी कर्मणा यद्युज्यते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । वलिं याचते वसुधाम् | अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गान शतं दण्डय1 ति । व्रजमरुणद्दि गाम् | माणवकं पन्थानं पृच्छति । वृक्षमवचिनोति फलानि । माणवकं धर्मं ब्रूते, शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मध्नाति । देवदत्तं शतं सुष्णाति । ग्राममजां नयति, हरति, कर्पति, वहति वा । अर्थनिबन्धनेयं संज्ञा । वलिं भिक्षते वसुधाम् । माणवकं धर्मं भापते, अभिधत्ते, वक्तीत्यादि । अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञः स्यादिति वाच्यम् । कुरून्स्वपिति । मासमास्ते । गोदोहमास्ते । क्रोशमास्ते । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि
Page #211
--------------------------------------------------------------------------
________________
कारकमक्रिया। ' (२०९) कर्ता स णौ । गत्याद्यर्थानां शब्दकर्मकाणामकर्मकाणां चाणो यः कर्ता स णौ कर्म स्यात् । शत्रूनगमयत्स्वर्ग वेदार्थ स्वानबोधयत् ॥ आशयच्चामृतं देवान्वेदमध्यापयविधिम् ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिगतिः॥ गौणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहाम् ॥ 'बुद्धिभक्षार्थयो शब्दकर्मणां च निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः॥ गौयते पयः। अजा ग्राम नीयते । बाध्यतेमाणवको धमम्। माणवको बालः । देवदत्तो ग्रामं गम्यते । अकर्मकाणां कालादिकर्मणां च कर्मणि भावे च लकार इष्यते । मासं आस्थते देवदत्तेन । णिजन्तातु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः । तत्प्रयोजको हेतुश्च । कर्तुः प्रयोजकः कर्तृसंज्ञो हेतुसंज्ञश्च स्यात् । स्वाथै परित्यज्य अन्यायाभिधायित्वमुपसर्जनत्वम् । क्रियाजन्यफलशालित्वं कर्मत्वम् । साक्षात्संबन्धेन क्रियान्वयित्वं मुख्यत्वम् । परम्परासंबन्धेन क्रियान्वयित्वं गौणत्वम् ॥ इति कारकप्रक्रिया ॥
अन्योक्तेति। अन्योक्ते अन्येन उक्तमन्योक्तं तस्मिन् (स. ए.) अइए । प्रथमा (म. ए.) आपइवि सिलोपः । सिद्धं सूत्रम् । अन्योक्त इति पदं व्याचष्टे यदिति । यदिदं कार्यादि कारकं । अन्येनेति कोऽर्थः, अन्येन कर्मोक्तिभावोक्तिसंबन्ध्याख्यातेन द्वितीयवृत्त्युक्तसूत्रनिष्पनेन प्रत्ययान्वधातुरूपेण कृता च पुनः कर्मोक्तिसंबन्धिकृदन्तमत्ययेन तृतीयवृचिसाधितशब्देन चशब्दात् समासेन तद्धितेन च यदुक्तं भवति तदा कर्मणि प्रथमा विभक्तिर्भवति । अर्थात् यत्र तृतीयान्तः कर्चा तत्र कर्मणि पथमा भवतीति भावः । उदा० कुम्भकारेण घटः क्रियते इत्यत्र घटस्य कार्यवास्क्रियते इत्याख्यातोक्तत्वन कर्मणि प्रथमा। एवं 'कारुकेण कटः कार्यः' इत्य
Page #212
--------------------------------------------------------------------------
________________
(२१०)
सारस्वते प्रथमावृत्तौ। त्र कृतोक्तत्वात् प्रथमा । छन्दसि कारकानियममाह छन्द छन्दसि वेदविषये स्पादिर्विभक्तिः सर्वत्र सर्वस्मिन्नर्थे व्यत्ययेन च भवति। तत्रार्थत्वान्न विभक्तिनियम इत्यर्थः। उदा० दना जुहोवीति । दधि जुहोतीति द्वितीयासंभवे छान्दसत्वात् द्वितीयास्थाने तृतीया । भोपूजका ब्रह्मणस्पतिरिति ब्रह्मणस्पति पुनन्तु ब्रह्माणं प्रक्षालयन्तु इति द्वितीयार्थे प्रथमा । 'बजतीविरेजुः' इत्यत्र व्रजन्त्योगोप्यो विरेजुरिवि पथमाबहुवचनसंभवे द्वितीयाबहुवचनम्।उक्तं च भागवते दशमस्कन्धे पञ्चमाध्याये कृष्णजन्माधिकारेनन्दालयं सबलयो ब्रजवीविरेजुः। एवमन्यान्यपि छान्दसोदाहरणान्यवसेयानि। ग्रन्थगौरवभयान लिख्यन्ते । शेषं सुगमम् । अथ विभक्तीनां केचिदर्थाः समाहृत्योच्यन्ते । सामालिङ्गवचनपरिमाणकर्तृसंबोधनान्योक्तेषु प्रथमा । कतरि तृतीयान्ते सति कर्मणि प्रथमा स्यात् इत्यर्थः । कर्मण्यभितः, सर्वत, उभयतः, परितः, पति, स. मया, निकषा, हा, अनु, धिग, उपर्युपरि, अधोऽधः, अध्यधि, विना अन्तरेण, 'अन्तरा, स्मरतो, कालाध्वनोनरन्तर्ये, शतृशानुकसुकानइष्णुस्नुल्कातुम्क्पपयोगे, क्रियाविशेषणे च द्वितीया । कर्तृसाधनयोः सहसदृशसाकंसार्द्धविनेत्यंतद्भावयेनाविकारवारणार्थालंयोगनिषेधार्थकृतादियोगहेतुतुल्यार्थादिषु तृतीया । दानपात्रे, नमः स्वस्तिस्वाहास्वधावषट्तादर्थ्यक्रुधादिरुच्यर्थादिधातुयोगसमर्थार्थालंयोगे, बलिरक्षितहितशब्दयोगोत्सातजापितेषु चतुर्थी । विश्लेषावधौ ,ऋतेअन्यादिविनापृथभिनेतर प्रभृत्यारभ्यबहि शब्दयोगहेत्वर्थजनिकर्तृमर्यादादियोगक्लोपभयहेतुविद्याख्या तृप्रभूत्यर्थेषु पञ्चमी । संबन्धनिद्धारणेस्वामित्वकर्तृकार्यस्मरणार्थहेतुशब्दप्रयोगतुल्यार्थानादरादिषु षष्ठी । आधारभावस्वामित्वनिमित्चविषयानादराधीत्यादिष्वथेषु सप्तमी । छन्दसि सर्वा विभक्तयः सर्वेष्वर्थेषु व्यत्ययेन च भवन्ति । जातावे. कवचन बहुवचनवद्भवति । एको द्वौ वास्मदो विशेषणे बहुवद्भवतः । गुरौ च एको द्वौ बहुवद्भवतः इत्यादि ज्ञेयम् । यथात्र देशे प्रचुरो यवो नो पद्य, तथाऽहम् आवा एतयोरर्थे वमिति भवति । तथा एकस्मिन्नपि गुरौ परे गुरव इति बहुवचनं भवति । • ॥ इति संक्षेपतः कारकमक्रियाविवरणं समाप्तम् ।।
अथार्थवद्विभक्तिविशिष्टानां पदानां समासो निरूप्यते ।
अथ समासपारम्भः । तत्र प्रथमं परिभाषामाह । अथार्थत्यादि । अथवा अर्थ वि कारककथनानन्तरं समासो निरूप्यते इति संबन्धः । तत्र समसनम् अनेकेषां पदानामक पदमित्यादि यत्संक्षेपणं स समासो निरूप्यते कथ्यते । केषां पदानां, स्यादि विभक्तयन्तानां । एवंविधानां पदानां समासो निरूप्यते कथ्यत इति योगः। कथ:
Page #213
--------------------------------------------------------------------------
________________
समासप्रक्रिया। भूतानां पदानाम् अर्थवदित्यादि । अर्थः प्रथमादीनां लिङ्गादेः सोऽस्त्यासामित्यर्थवत्यस्ताश्च वा विभक्तयश्च अर्थवद्विभक्तपस्वाभिर्विशिष्टानि युक्तानि अर्थवद्विभक्तिविशिष्टानि तेषाम् । यद्वा, अर्थवन्ति च तानि विभक्तिविशिशनि च अर्थमिक्तिविशिष्टानि तेषाम् । अथ समासस्य याथातथ्यमाह । सूत्रम्।
समासश्चान्वये नानाम् । नानामन्वययोग्यत्वे सत्येव समा सो भवति । चकारातद्धितोऽपि । ततो भार्या पुरुपस्येत्यादौ समासो न भवति । स च षडिधः । अव्ययीभावस्तत्पुरुषो द्वन्द्वो बहुव्रीहिः कर्मधारयो द्विगुश्चेति । अव्ययस्य अव्ययेन वा भवनं सोऽव्ययीभावः ॥ १॥ स एवाग्रिमः पुरुषः प्रधानं यस्यासौ तत्पुरुषः॥२॥ द्वन्द्वायते उभयपदाथों येनासौ इन्दाबहु समातिरिक्तं व्रीहिः प्रधानं यस्मिनसौ बहुव्रीहिः॥४॥ कर्मभेदकंधारयतीति कर्मधारयः॥५॥ द्वाभ्यां गच्छत्तीति द्विगु॥६॥पूर्वपदप्रधानोऽव्ययीभावाद्विगुतत्पुरुषौ परपदप्रधानौ । द्वन्द्वकर्मधारयौ चोभयपदप्रधानौ । वहुव्रीहिरन्यपदप्रधानः । यत्रानेकसमासप्राप्तिस्तत्र उभयपदप्रधानो बलवान् । तस्य क्रियाभिसंबन्धात् । यत्रै कस्मिन्समसितेपदेऽनेकसमासप्राप्तिस्तद्विषयमिदमानिषा-- दस्थपति याजयेदित्यत्र तत्पुरुषवहुव्रीहिकर्मधारयप्राप्तीसत्या निर्णयमाह । समानाधिकरणव्यधिकरणयोर्मध्ये समानाधिकरणो वलवान । एकविभक्त्यन्तत्वमेकार्थनिष्ठत्वं वा . सामानाधिकरण्यमानीलं च तदुत्पलं च नीलोत्पलम् । भिनविभक्त्यन्तं भिन्नार्थनिष्ठत्वं वा वैयधिकरण्या ऐकपद्यमैक-. स्वयमकविभक्तिकत्वं च समासप्रयोजनम् । अपि स्त्री इति स्थिते । स्त्रीशब्दाद्वितीयैकवचनम् । स्त्रियमधिकृत्य भवतीति विग्रहेऽन्वययोग्यार्थसमर्पक पदसमुदायो विग्रहो वा
Page #214
--------------------------------------------------------------------------
________________
( २१२ )
सारस्वत प्रथमावृत्तौ ।
क्यमिति यावत् । कृते समासेऽव्ययानां पूर्वनिपातो व
क्तव्यः ।
समासश्वेति । समास (म. ए.) स्रो० । च (प्र. ए.) अव्य० पञ्चाद्विसर्ज० स्तोः श्रुभिः श्रुः । स्वर० । अन्वयेति । अन्वेति पदानामर्थमित्यन्वयस्तस्मिन् (स.ए.) अइए पश्चात्सवर्णै० । नामन् (प. प.) अल्लोपः ० स्वर० मोनु० सिद्धं सूत्रम् । नानामन्वयेत्यादिवृत्तिः तः कण्व्या । परमत्र नामशब्देन पदमेव विवक्षितमन्यथा अविभक्ति नामेत्युक्ते समासप्रत्यययोरिति सूत्रं व्यर्थं स्यादिति द्विवचनस्य बह्वन्तःपातित्वात् द्वयोरपि नाम्नोः समासः स्यात् । यद्वा नाम्नी च नामानि च नामानि तेषां नाम्नाम् । एकशेषः समासः । तेन द्वयोर्नाम्नोः बहूनां च नाम्नां समासो भवति । न वरं, सत्येवेति परस्परमर्थांनुगमनमन्वयः । बाधकप्रमाणाभावो योग्यता । यत्र नानां पदानां शब्दानाम् अन्वययोग्यत्वं संभवति, तत्रैव समासो भवति नान्यत्रेति भावः । चशब्दाचडितोऽपि वद्धितमत्ययसबन्धिविग्रहो ऽप्यन्वययोग्यत्वे सत्येव भवति । तत इति । तस्मात्कारणात् भार्या पुरुषस्येत्यादौ विपरीतान्वये समासो न भवति । यथा देवदत्तस्य भार्यां । पुरुषस्य वस्त्रमित्यत्र चतुर्णां शब्दानां मध्याद् आदिमम् अन्तिमं च शब्दं विहाय मध्यस्थशब्दद्वयग्रहणादन्वययोग्यत्वं नास्ति । ततः समासो न भवति । अन्वयायोग्यत्वादिति । पुरुषस्य भार्येत्यादौ तु भवति । अथ समासः कतिविध इति नामभिस्तद्भेदानाह सचेति । स समासः षड्विधः षट्मकारः षट्संख्य इत्यर्थः । तत्राद्योऽव्ययीभावो, द्वितीयस्तत्पुरुषः, तृतीयो द्वन्द्वः, चतुर्थो बहुब्रीहिः, पञ्चमः कर्मधारयः, षष्ठो द्विगुः इत्येवं समासः षडिधो ज्ञेयः । सांप्रतं समासेषु पदानां प्राधान्यमाह । पूर्वपदप्रधानो ऽव्ययीभावः । पूर्वपदमव्ययं परपदममव्यपं तद्वत्त्वेन अनव्ययस्य अव्ययभवनमव्ययीभावः । द्विगुतत्पुरुषौ समासौ परपदप्रधानौ । पूर्वेतरयोः पदयोर्मध्ये यत्परम् अत्रेतनं पदं तदर्थः प्रधानो ययोस्ती । द्वन्द्व कर्मधारयौ चोभयपदप्रधानौ । उभे पूर्वपैरे पढ़े मधाने मुरूपे ययोस्ती । बहुव्रीहिरन्यपदप्रधानः। पूर्वोत्तराभ्यां पदाभ्याम् अन्यत्किमपि बहिःस्थितं पर्द प्रधानं यस्मिन् सः । कस्मात् तस्य क्रियाभिसंबन्धात् । अस्य व्याख्या यथा । तस्य क्रियाभिसंबन्धादिति पदं सर्वत्रापि योज्यम् । तत्र तत्र तस्य तस्य पदस्य क्रियाभिः सह अभिसंबन्धात् क्रियायां मुख्याधिकारित्वात् क्रियायोगित्वेन प्राधान्यादित्यर्थः । अव्ययीभावः पूर्वपदप्रधानो यथा अधिस्त्रि, त्रियम् अधिकृत्य भवतीत्पत्र पूर्वपदस्य अधिशब्दस्य क्रियायां मुख्यत्वाद् अव्ययीभावः पूर्वप्रधानः । तथा तस्य
Page #215
--------------------------------------------------------------------------
________________
समासमकिया।
(२१३) अग्रेवनपदस्य क्रियामिसंबन्धाधाद् द्विगुस्वत्पुरुषश्च एतौ परपदप्रधानौ । यथा पञ्चाना गवां समाहारः पञ्चगु इत्यत्र पश्चन् शब्दस्य संख्यावाचकस्प विशेषणत्वं । गोशब्दस्य विशेष्यत्वं । विशेष्यविशेषषयोर्विशेष्यस्य मुख्यत्वमिति गोशब्दस्य परंपदस्य प्रधानत्वं, तथा तत्पुरुषसमासे ग्रामं प्राप्त इत्यादीनां परपदानां प्रधानत्वं, यथा प्रामं प्राप्तस्तथा पुरं गृह, धनं, मुखं, माप्त इत्यादिषु पूर्वपदस्य परावृचिमद्विग्रहत्वास्परपदस्य च परावृत्त्यसहत्त्वाचत्पुरुषे परपदस्य प्राधान्यम् । एवं द्विगुतत्पुरुषयोः परपदस्य क्रियाभिसंबन्धार द्विगुवत्पुरुषौ परपदप्रधानौ तथा द्वन्द्वे कर्मधारये व उभयपदयोः क्रियाभिसंबन्धाद् द्वन्द्वकर्मधारयाबुभयपदप्रधानौ । यथा अमिश्च सोमश्व अमीषोमो वचैते इत्यादिषु पदद्वयस्यापि कियायाम अधिकारवाद्वन्द्वे उभप पदयोः प्राधान्य; तथा कर्मधारये, नीलं च तदुत्पलं चेत्यत्र विशेषगविशेष्ययोरेकाथनिष्ठत्वादन्योन्याश्रयभूतत्वाञ्च पदद्वयस्य माधान्यं, बहुव्रीहौ चान्यपदस्यमाधान्यं । यथा बहु धनं यस्यत्यत्र बहुधनस्य वस्तुभूतत्वं यच्छब्दस्य तु स्वामित्वमिति अन्यपदस्य प्राधान्यं तस्यान्यपदस्य क्रियाभिसंबन्धादिति । अथ बलाबलत्वमाह उभयपदमधानो बलवानिति । समासद्वपस्प संभवे प उभयपदमधानः समासः स बलवान् भवति । यथा निषादस्थपतिरित्यत्र निषादानां स्थपतिरिति तत्पुरुषे क्रियमाणे परपदमधानत्वं, तथा निषादचासो स्थपतिश्चेति कर्मधारये क्रियमाणे उभयपदमधानत्वम् । ततोऽन कर्मधारय एवोभयपदमवानलाइ बलवानतोत्र कर्मधारय एवं स्यात् नतु तत्पुरुषः । ननु विभक्तान्येव पदानि प्रयोक्तव्यानि किं समासेनेति समासस्य प्रयोजनमाह । ऐकपद्यमैकस्वयमैकवि- भक्तित्वं च समास प्रयोजनमिति । अनेकेषां पदानामेकं पदमिति तस्य भाव ऐकपचं, बहूनि पदानि द्वे वा पदे उच्चार्य विभक्तिलोपं कृत्वा समासखाद् या विभक्तिः क्रियते तस्यां कृतापामेकपदभावो भवति तदैकपर्छ, यद्वा एकशेषे द्वे त्रीणि वा पदान्युच्चार्य एकं पदं विशेष्यते तदैकपद्यम्, देवश्च देवश्च देवश्च देवाः । यथा अनेकेषां स्वराणामेकस्वरस्तस्य भाव ऐकस्वयं । यथा त्रियमधिकृत्य भवतीति विभागोच्चारणे प्रयत्नगौरवं स्यात्, समासेनोचारणे भयललाघवं स्यात् । इदमेकं भयोजनम् । एकपद्यात् शरवणादौ णत्वमपि प्रयोजन, तथा वैदिकपक्रिया प्रसिद्धोदाचादिस्वराणाम् ऐकस्वयं च मयोजनम् । अनेकासां विभक्तीनामेका विभतिस्तस्या भाव ऐकविभक्तित्वं समासस्य प्रयोजनमिति । शशाश्च कुशाच पलाशाश्व इत्यत्र समासकरणे पदाय, विमचिलोपानंतरं त्रयाणामपि पदानामेकं पदम्, तथा समासे किंचित्पदमुदाचस्वरेण किंचित्स्वरितपदेनोच्चार्यते। ततः समासे कृते एकस्वरेणैवोच्चारणं, तथा विभक्तित्रयस्याप्पैकपदत्वे एकैव विभक्तिरित्यकविभक्तिकत्वमिति
Page #216
--------------------------------------------------------------------------
________________
१२१४)
सारस्वते मथमावचा। समासेनैतत्रयं साध्यत इत्यर्थः । यतः 'विभकिर्तृप्यते यत्र तदर्थस्तु प्रतीयते । ऐ. कपचं पदानां च स समासोऽभिधीयते । अथ पूर्वमुद्दिष्टत्वाद् अव्ययीभावोदाहरणमाह । अधिनि इति । अस्यार्थः । अत्राधिरुपसर्गोऽधिकृत्येत्यर्थस्य वाचकः । स्व. पदैरन्यपदैवा विविच्य कथनं विग्रहस्तेन अव्ययीभावस्यास्वपदविग्रहत्वात् अधिशब्दो नोच्चार्यते। किंतु तदर्थवाचकोऽधिकृत्येवि शब्दोऽलिखित एवाग्रे उच्चार्यते । अतः केवलनीशब्दादग्रे द्वितीयैकवचनं अम् दीयते स्त्रीभुवोरिति वाम् शसि इति वाइन् । स्वर० स्त्री त्रियमिति सिद्धं ततः त्रियमधिकृत्येति विग्रहो भवति ।त्रियमधिकृत्य इति सप्तमी। अधिरुपसर्गः सप्तम्यर्थे । इति विग्रहः । पदस्पार्थमाह अन्वयेति । परस्परसापेक्षपदैकार्थभावोऽन्वयस्य योग्यो योसावर्थस्तस्य समर्पकः मापकः समर्थको वादाब्यकरो यः पदसमुदायः पदसमूहः स विग्रहस्तस्य अपरं नाम वाक्यमित्यर्थः । समासार्थबोधक वाक्यं विग्रह इति वा । ततोऽपिस्त्रियमिति पदं स्त्रियमधिकृत्प. भवतीति विग्रहे कृते । यद्वा स्त्रियमंधीत्युच्चार्य कृते विग्रहे अव्ययस्य पूर्वनिपातः कार्यः । अन्यच्च यत्' पतिपदं प्रधानं तस्य पदस्य सर्वत्र समासे पूर्वनिपातो वक्तव्य इति । अथ अव्ययीभावस्य लक्षणमाह ।
पूर्वेऽव्ययेऽव्ययीभावः । अव्यये पूर्वपदे सति योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति । इति समाससंज्ञायाम् ।
पूर्वेऽव्यय इति। पूर्व ( स. ए.) अइए । अव्यय (स.ए.)अइए । अव्ययीभाव (म. ए.) स्रो० अकारद्वयस्यापि एदोतोऽत इति लोपः। त्रिपदमिदं सूत्रम् अव्यये पूर्वपदे सति प्राधान्येन पूर्ववचिनि सति योऽव्ययः सोऽव्ययीभावसंज्ञका समासो भवति । अत्र अधेरुपसर्गस्य तदव्ययमिति सूत्रेण अव्ययसंज्ञा ततोऽव्यये पूर्वपदेऽस्यान्वयस्य अव्ययीभाव इति समाससंज्ञा । ततः समाससंज्ञायां सिद्धापा कि कृत्यमिति सूत्रणाह। समासप्रत्यययोगसमासे वर्तमानायाविभक्तः प्रत्यये च परे विभक्तेलुंग्भवति । इत्यमो लुक् नामसंज्ञायां स्यादिविभक्तिभवति।
समासेति । समासप्रत्यययोः समासश्च प्रत्ययश्च समासपत्ययौ तयोः समासमत्यययोः (स.द्वि.) ओसीत्यकारस्य एकारः एअय् स्वर० स्रो० समासेऽव्ययीभावादी वर्चमानाया विभक्त तथा प्रत्यये कृत्तद्वितलक्षणे परे च विभक्तेढुंग भवति । समासे वर्तमानत्वं प्रस्तुतमेव । तद्धितमत्यये परे यथा उपगोरपत्यमित्पन्न षटीलोपः कृत्सत्यये यथा कुंभ करोतीत्पत्र द्वितीया । वर्चमानार्थपोलौंप इति सूत्रेग
Page #217
--------------------------------------------------------------------------
________________
समासप्रक्रिया।
(२१५) अमो लुक, वतो निमित्ताभावे नैमित्तिकस्याप्यमाव' इति वचनाद द्वयोरपि निषेधः। स्त्रीशब्दः प्रकृत एव तिष्ठति अधिस्त्री इति जातं ततः कृतद्धितसमासाश्चेति समासस्य संज्ञा । अतो नामवात्स्यादयोऽपि सामान्येन (प्र. ए.)स। अधिनी+स् इति स्थिते । लिङ्गव्यवस्था सूत्रेणाह।
स नपुंसकम् । सोऽव्ययीभावः समासो नपुंसकलिङ्गो भवति । नपुंसकत्वादस्वत्वम् ।
स नपुंसकमिति । तद् (प्र. ए.) त्यदादेष्टेरः इवि तस्य सः स्रो० नपुंसक (म. ए. अतोऽम् । अम् शसो० मोनु०सैषादसे इति विसर्गलोपः। द्विपदमिदं सूत्रम् । सोऽव्ययीभावो नपुंसकलिङ्गो भवति इति नपुंसकलिङ्गता । ततो नपुंसकत्वात्नपुंसकस्यति सूत्रेण हस्वत्वमेव नान्यत् । सेरमादि कार्यम् । नपुंसकात्स्पमोटुंगिति सूत्रेण स्यमो कि मावे सर्वविभक्तिलुगथं सूत्रान्तरमाह।
अव्ययीभावात् । अव्ययीभावात्परस्या विभक्के ग्भवति । अधिस्त्रि गृहकार्यम् ।
अव्ययीभावात् इति । अव्ययीभाव (पं. ए.) सिरत् सवर्णे० अव्यपीभावात्परस्याः सर्वस्या अपि विमलुंग भवति न शब्दनिर्देश इति सर्व विभक्तीनां लुगेव भवति । नतु अवोऽम्, ईमो, जसशसोः शिः, इत्यादिसूत्रमाप्तिः इति से क् । अधिनि इवि सिद्ध स्त्रियमधिकल्प आश्रित्येत्पर्थः । इदं गृहकार्य स्त्रीस्वामिकं स्त्रयाधा रमित्यर्थः । स्त्रिया अधिकारे भवति सप्तस्वपि विभक्तिषु सर्ववचनेषु अधिलि ईदृशमेव रूपं । एवं हरौ अधिकृत्य प्रवृचा कथा अधिहरि। एवम् अतिरै अतिनौ इत्पत्र (द्वि. ए.) अम् ततो रायमतिकान्तं नावमतिकान्तमिति विग्रहे कृतेऽव्ययीभावसमासस्वतः समासपत्यययोरिति विभकिलोपः निमित्ताभावे नैमित्तिकस्याप्यभावः। इतिअमभावे ऐ आय इत्यस्याप्पभावः । ततो नपुंसकत्वात् हस्वत्वं क्रियत इति व्हखकरणविधिमाह ।
हस्वादेशे संध्यक्षराणामिकारोकारौ च वक्तव्यौ । रायम'तिक्रान्तमतिरि कुलम् ।नावमतिकान्तमतिनु जलम् ।
हस्वादेश इति । सन्ध्यक्षराणामेकारौकारादीनां हस्वादेशे क्रियमाणे सति एकारैकारयोरिकारः ओकारौकारयोस्तु उकारादेश इति । अविरै इत्पत्र ऐकारस्प इकारः, अतिनौ इत्यत्र औकारस्य उकारःवतः (म. ए.) अव्ययीभावादिति
Page #218
--------------------------------------------------------------------------
________________
(२१६)
सारस्वते प्रथमावृत्तौ ।
सिलोपः । अतिरि इति सिद्धं । एतत् कुठं अतिरि द्रव्य पूर्णमित्यर्थः । एवं एतब्बलम् अतिनु नौभिरपि वरीतुमशक्यमित्यर्थः । अन्ये त्वत्राव्ययीभावं नेच्छन्ति । किंतु अत्यादयः क्रान्ताद्यर्थे द्वितीयया सह समस्यन्ते समासश्च तत्पुरुषो भवति । तत्पुरुषइति तत्पुरुषमिच्छति तच्चिन्त्यम् । एवम् उपनदं, उपमधु, उपकर्तृ, अभ्पनि, प्र पनि, साग्नि, अनुगिरि, अनुवनम्, अनुज्येष्ठं, प्रत्यक्षं, परोक्षं, समक्षं, नायं निद्रा काल इति अतिनिद्रं, मध्येसमुद्रं, पारेगम, इत्यादि लोकात् ज्ञेयम् । यत उक्तं प्रक्रियाकौमुद्याम् अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासंप्रतिशब्दप्रादुर्भाव पश्चाद्यथानुपूर्व्ययौगपद्यसादृश्यसंपत्तिसाकल्पान्तवचनेषु इति । विभकौ हरौ अधि प्रवृत्ता कथा इत्यधिहरि, समीपे कुम्भस्य समीपमुपकुम्भं, समृद्धी मद्राणां समृद्धिः सुमद्रं, व्यृद्धौ वृद्धेरभावो व्यृद्धिः । यवनानां ऋद्धेविंगमः दुर्यवनं, अर्थांमावे मक्षिकाणामभावो निर्मक्षिकं, अत्यये अतीतानि हिमानि निर्दिमम् संमति 'नायं निद्राकालोऽतिनिद्रं, शब्दप्रादुर्भावे इतिहरि हरिशब्द इति प्रकारेण प्रकाशत इत्यर्थः, पञ्चाद्विष्णोः पचादनुविष्णु देवाः, योग्यता, वीप्सा, पदार्थानतिवृत्तिसाह - श्यानि यथार्थाः । रूपस्य योग्यमनुरूपम्, अनुपूर्वं ज्येष्ठमनुकम्यानुज्येष्ठं, यौगपद्ये चक्रेण युगपदेहि इति सचक्रं, सादृश्ये सहराः सरूपा इति ससखि, संपतौ क्षत्राणां 'संपत्तिः सक्षत्रं, साकल्पे तृणेन सकलम् अचि इति सतृणं, अन्तवचनेऽभिग्रन्थपर्यन्तमधीते सानि, पुनरव्ययीभावस्य संभवमाह यथा शब्दः सादृश्यायें असादृश्यार्थे च वर्त्तते तत्र सादृश्यार्थे उपमानार्थे यथा शब्देन सह समासो न भवतीत्यर्थः । यद्वा योग्यता वीप्सापदार्थानतिवृत्तिसादृश्यानि इति यथाशब्दस्य चत्वारोऽर्थः । तत्र सादृश्यार्थं विहाय अन्येष्वर्थेषु वर्त्तमानस्य यथाशब्दस्यान्वितेन पदेन सह समासो भवति । बाधाभावो योग्यता । पदार्थानां व्यासुमीप्सा वीप्सा उदाहरणं यथारूपं चेष्टते रूपस्य योग्यं यथारूपम् इति योग्यता । यथावृद्धं प्रणमति ये ये वृद्धास्तांस्वान् प्रणमति इति । वीप्सा । शक्तिमनतिक्रम्य करोतीति यथाशक्ति एवं सू त्रम् अनतिक्रम्येति यथासूत्रम् इति पदार्थानविवृत्तिः । सादृश्ये तु न समासः । यथा विष्णुस्तथा शिवः ।
यथाऽसादृश्ये । यथाशब्दोऽसादृश्येऽर्थे वर्तमानः समस्यते, सोऽव्ययीभावः समासो भवति । योग्यतावीप्सापदार्थानतिवृत्तिः सादृश्यं चेति यथार्थाः । शक्तिमनतिक्रम्य करोतीति यथाशक्ति करोति । सादृश्ये किम् । यथा हरि
Page #219
--------------------------------------------------------------------------
________________
समासपकिया।
(२१७) स्तथा हरः । कुम्भस्य समीपमिति विग्रहे समासादि पूर्ववत् । अव्ययीभावात् इति प्राप्ते ।
यथा सादृश्ये। यथा (म. ए.) शक्ति (द्वि. ए.) अम्शसौरस्य अग्रे अनतिक्रम्पेति उच्चारणमात्र वामनुसृत्येत्यर्थः । अनविक्रम्येत्यर्थे पूर्व यथाशब्दःअसाहश्यार्थत्वात् समासः स चाव्ययीभाव इति समाससंज्ञायां विभक्तरमो लोपः नामसंज्ञायां स्यादिर्विभक्तिः अव्ययीभावादि ति सेर्लोपः यथाशकि शत्यनुसारेण करोती त्यर्थः । सादृश्ये तु यथा विष्णुस्तथा शिवः अत्र न समासः एवं चाव्ययीभावादिवि सूत्र सामान्यसूचकमथाकारान्तात्परासां स्यादिविभक्तीनां विशेषमाह ॥
अतोऽमनतः। अकारान्तादव्ययीभावात्परस्या विभक्तरम् भवति । अतं वर्जयित्वा । उपकुम्भं वर्तते ।
अतोऽमनतः । अत् (पं० ए०) स्वर० स्रो० अम् (म० ए० ) हसेपः अनत् न अत् अनत् वस्मात् अननः(पं० ए०) स्वर० । स्रो० । पश्चादतीत्युः। उओ एदोतोतः। मकारस्य अकारेण सह स्वर त्रिपदम् । अकारान्तो योऽव्ययीभावस्तस्मात् परस्याः सर्वस्या विभक्तेः सप्तानामपि विभक्तीनाम् अमादेशो भवति। अतमिति पञ्चम्या 'अत्'आदेशं त्यक्त्वा अत् आदेशग्रहणादादेशिनं ङास वर्जयित्वेत्यर्थः । पञ्चम्या अम् न भवतीति तात्पर्यार्थः। अत्रोदाहरणं; कुम्भस्य समीपमिति विग्रहे कुम्भ (१० ए०) उस्य कुम्भस्य इति सिद्धं । समीपार्थे उप इति पूर्वमुपसर्गरूपमव्ययम्! उपशब्देन समीपार्थस्योक्तत्वादुकार्थानामपयोग इति समीपशब्दस्यापयोजनं। ततोऽव्ययीभावसमाससंज्ञा। समासपत्यययोरिति षष्ठीलोपः। उपकुम्भ इति समासपदस्य नामसंज्ञा । तत्र लिङ्गार्ये प्रथमेति (म० ए०) अतोऽमनतइति सेरम् । अमशसोरस्य मोनु । पथमायां कुम्भो वर्त्ततेऽग्रे । उपकुम्भशब्दात् द्वितीयाचाः सप्तमीपर्यन्ता विभक्तयो यथार्थ योज्याः । तत्र द्वितीयायां उपकुम्भं पश्य । सूत्रम् ।
वा टाड्योः । टा डि इत्येतयोर्वा अम् भवति । अतोऽमनतः । वा टाड्योः। अत्र अत् टा डि एतत्पञ्चम्यास्तृतीयासप्तम्योद्विवचनबहुवचनयोरप्युपलक्षणम् । तेन द्विवचनबहुवचनयोरपि वा अम् भवति, न लुक्। पञ्चम्यास्तुअम्लुकोनिषेधः। उपकुम्भेन कृतं उपकुम्भकृतम्।
२८
Page #220
--------------------------------------------------------------------------
________________
(२१८)
सारस्वते प्रथमवृत्तौ। उपकुम्भं देहि । अनत इति विशेषणादुपकुम्भादानय। उपकुम्भं देशः । उपकुम्भ निधेहि उपकुम्भे निधेहि ।।
वाटाड्योरिति । (म० ए०) अव्ययाच डिश्च टाडी तयोः (ष द्वि०) इय स्वरे। स्वर द्विपदं सूत्रम्। टाकि इत्येतयोर्वचनयोर्वा अम् भवति उपकुम्भद्विस्थाने उभयत्रापि [तृ० ए०] 7 एकत्र अम् अन्यत्र वा शस्य बहुलार्थत्वाल्लुक न. किं तु टेन अइए उपकुम्भं उपकुम्भेन वा का कृतं कुम्भस्य समीपेन कृतमित्यर्थः । चतुथ्यो तु उपकुम्भं देहि कुम्भस्य समीपाय देहीत्यर्थः । पञ्चम्यां अनत इति विशेषणात् अम् न भवति। अतः उपकुम्भात कुम्भस्य समीपादानय षष्ठयां तु उपकुम्भं देशः कुम्भ संबन्धिनः समीपस्य देशः प्रदेश इत्यर्थः । सप्तम्यां तु वागडयोरिति विकल्पेन अम् पक्षे अइए उपकुम्भं उपकुम्भे हौ रूपद्वयं । कुम्भस्य समीपे निधेहि स्थापयेत्यर्थः ।
अवधारणार्थे यावति च । अवधारणार्थे यावच्छब्दे प्रयुज्यमाने अव्ययपूर्वपदाभावेऽपि योऽन्वयः सोऽव्ययीभावसंज्ञकः समासो भवति । यावन्त्यमत्राणि तावतो ब्राह्मणानामन्त्रय
स्वेति यावदमत्रम् । मक्षिकाणामभावो निर्मक्षिकं वर्तते। पुनरव्ययीभावं वक्तव्यरूपया फक्किया निरूपयति। न केवलं अव्यये पूर्वपदे एवाव्ययीभावः। किंत्ववचारणार्थ यावच्छब्देऽपि पूर्वपदेऽव्ययीभावः अवधारणार्थे यावच्छब्दः। ततो ऽवधारणे अर्थे यावच्छब्दे पूर्वपदे प्रयुज्यमाने योऽन्वयः परिमाणार्थे सोऽव्ययीभावसंज्ञकः समासो भवति । चशब्दादभावार्थेऽपि अव्ययपूर्वकत्वेऽव्ययीभावः समासः इति समाससंज्ञायां यावत् (प्र० ब०) जश्शसोः शिः नुमयमः। नश्वा० स्वर० अग्रे अमत्र (म०ब०) जमशसोः शिः० नुमयमः नोपधायाः रु?णो स्वर यावन्ति यावत्संख्याकान्यमत्राणि पात्राणि भाजनानि भवन्ति, तावतस्तावत्संख्याकान् ब्राह्मणान् आमन्त्रयस्व भोजनार्थ निमन्त्रयस्वेति विग्रहं कृत्वा पदद्वयेऽपि समासपत्यययोरिति विभक्तिलोपः । ' यावत्+अमत्र' इति स्थिते ब्राह्मणानित्यत्र विशेष्यस्य द्वितीयाबहुवचनं शस् अतोऽमनत इति शसोऽम्। अम्शसोग चपा अबे० तस्य द० यावदमत्रमिति पात्रसंख्यया बाह्मणानामन्त्रयस्वेत्यर्थः । तथा मक्षिका (प. ब.) नुडामः। रुनोंणो० स्वर० मक्षिकाणामभाव इति विग्रहे अभावार्थः पूर्व निर प्रयोगः। अत्राभावेऽप्यव्ययीभावसमासः। समासप्रत्यययोरितिषष्ठीलोपः । नामसंज्ञायां स्यादि। (म. ए.) नपुंसकत्वादव्ययीभावस्य -हस्वत्वं अतोमनत इति सेरम् अम्शसोरस्य मोनु० निर्मक्षिकं वर्चते। अग्रे निक्षिकं पश्य निर्मक्षिकं कृतमित्यादीनि द्वितीपादिषूदाहरणानि ज्ञेयानि । अथ तत्पुरुषसमासमाह । सूत्रम् ।
Page #221
--------------------------------------------------------------------------
________________
समासप्रक्रिया |
( २१९ )
अमादौ तत्पुरुषः । द्वितीयाद्यन्ते पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञकः समासो भवति । कृष्णं श्रितः कृष्णश्रितः । ग्रामं प्राप्तो ग्रामप्राप्तः । अन्वये इति किम् । पश्य कृष्णं, श्रितस्त्वं साधून् । दात्रेण छिन्नं दात्रच्छिन्नम् । यूपाय दारु यूपदारु । वृकेभ्यो भयं वृकभयम् । राज्ञः पुरुषो राजपुरुषः । अक्षेषु शौण्ड : अक्षशौण्डः ।
1
अमादाविति । अम् आदिर्यस्यासौ अमादिस्तस्मिन् अमादौ (स.ए.) के रौ डित् । ङित्त्वाट्टिलोपः। अग्रे तत्पुरुषः (प्र. ए ) स्रो० अमादावित्यत्र जातावेकवचनं तेन अमाद्या द्वितीयाद्याः सप्तमीपर्यंताः षड्विभक्तयो ग्राह्या इति यस्य पदस्यान्ते द्वितीयाद्या विभक्तयो भवन्ति तस्मिन् पदे पूर्वपदे सति योऽन्वयो विग्रहः स तत्पुरुष-संज्ञकः समासो भवति। अत्रान्वयशब्दोऽन्वयप्रतिपादको विग्रहो ग्राह्यः । तत्र प्रथमं द्वितीयान्तस्य पूर्वपदस्योदाहरणं । ग्राम (द्वि. ए.) अम् । अम्शसो० मोनु० प्राप्त (म.ए.) स्रो० ग्रामं प्राप्त इति द्वितीयान्ते पूर्वपदे तत्पुरुषः । समासप्रत्यययोरम्स्पोर्लोपः। नामसंज्ञायां (प्र. ए ) खो० ग्राममाप्तः इति सिद्धम् । इति द्वितीयातत्पुरुषः । दात्रसाधने तृतीया । दात्र ( तृ. ए ) टेन अइए फेर्नो० । छिन्न (प्र. ए.) अतो अस् अम्शतो • मोनु० दात्रेण छिन्नमिति तृतीयान्ते पूर्वपदे तत्पुरुषः । पूर्ववद्विभक्ते लोपः । पुनरपि नामसंज्ञायां स्यादिः (म. ए. ) अतोऽम् । अम्शसो० मोनु० दात्रच्छिन्नमिति । इति तृतीयातत्पुरुषः । एवं यूप (च. ए. ) ङे ङेरक् एभय् सवर्णे ० स्वर• तादर्थे चतुर्थी यूपाय दारु (प्र. ए.) नपुंसकात् स्पमो० यूपाय यज्ञस्तम्भाय दारु काष्ठं । समासप्रत्यययोरिति + विभक्तिलोपः पुनः (द्वि. ए.) नपुंसकात् स्पमोर्लुक् अत्र चतुर्थीपूर्वपदतत्पुरुषः । वृक (पं. ब. ) भ्यस्, एस्मि बहुत्वे । भय (म. ए. ) अतोऽस् भयहेतौ पञ्चमीति वृकेभ्यो भयमिति विग्रहे विभक्तलोपादि पूर्ववत् ततस्तत्पुरुषस्य परपदप्रधानत्वात् भयशब्दः कीबलिङ्गः (म.ए.) अतो Sम् अम्शसो० । इति पञ्चमीतत्पुरुषः । तथा राज्ञः पुरुष इत्यत्र राजशब्दात् संबन्धे षष्ठी, राजन् (ष.ए.) अल्लोपः स्वर० स्तोःशुभिः • जनोई: स्वर० अग्रे पुरुषः (म.ए.) खो० राज्ञः पुरुष इति विग्रहे समासप्रत्यययोरिति विभक्तेर्लोपः । नानो नो लोपश्धाविति राजन् इत्यत्र नकारलोपः । ततो नामसंज्ञायां स्यादिः (म. ए.) स्रो० अत्र षष्ठीतत्पुरुषः । अक्ष ( स. ब. सुप् एस्भिबहुत्वे किला० अग्रे शौण्डः (म. ए., स्रो० अक्षेषु पाशकेषु शौण्डश्चतुरः । अत्र विषयार्थे सप्तमी । समासप्रत्यययोरिति त्रिभक्तिलोपादि पूर्ववत् अक्षशौण्ड इति सिद्धम् । सांप्रतं विशेषमाह ।
०
Page #222
--------------------------------------------------------------------------
________________
.
.
r
..
. (२२०)
सारस्वते प्रथमवृत्तौ । क्वचिदमावन्तस्य परत्वम् । अग्नौ आहित इत्याहिताग्निः । पूर्व भूत इति भूतपूर्वः। पिशाचादेः समादीनां नपुसकत्वं वा। पिशाचानां समा इति पिशाचसभम्-पिशाचसभा। गृहस्थू- . णम्-गृहस्थूणा । शशोर्णम्-शशोर्णा । भिन्नपदे णत्वाभावस्तथापि, समासे क्वचिदैकपद्यं णत्वहेतुः । शराणां वनं शरवणम् । आंम्राणां वनमाम्रवणम् । संज्ञायां वात्रीणि नयनानि यस्यासौ त्रिनयनः-त्रिणयनः । पानस्य वा । सुग़याः पानं सुरापानम्-सुरापाणम् । क्वचिदमाद्यन्तस्यति तत्पुरुषसमासे वर्तमानस्य द्वितीयादिविभक्त्यन्तस्य पूर्वपदस्य परत्वमिति उचरपदत्वम् अग्रेवतित्वं भवति क्वचित्मयोगान्तरे न सर्वत्रेत्यर्थः। उदाहरणमाही अमि (सं. ए. )डेरौ डिस् डिवाहिलोपः। स्वर आहित (प्र. ए.) सो० अनौ आहित इति विग्रह तत्पुरुषसमासः। विभक्तिलोपे कृते अग्निपदमाहितपदस्याने प्रयुज्यते। सवर्णेस्रो० आहितामिरिति अग्निविषये आहितः स्थापितः एवं पूर्वस्मिन् काले भूत इति विग्रहे सप्तमीपर्थमयोलोपः कचिदमाद्यन्तस्य परत्वमिति भूत इति पदस्याने पूर्व इति पदं लिख्यते । (म. ए.) लो भूतपूर्व इति सि
यति । एवं दन्तानां राजा राजदन्तः क्वचिंदित्युक्तत्वात् अग्न्याहित इत्यपि भवति । अथ समासे पुनः ऐकपद्यस्य प्रयोजनान्तरमाह समासे क्वचिदैकपy णत्वहेतुः । यद्यपि भिन्नपदे णत्वाभावस्तथापि सर्मासविषये' कचित्मयोगेपूर्वपदस्थात् पकाररेफमवर्णरूपानिमित्तादुत्तरपदस्थनकारस्य णवंकरणे ऐकपचं हेतुः कारणं भवतीत्यर्थः। यथा आम्राणां वनम् आम्रवणं,शराणां वनं शरवणम इत्युभयत्रापि तत्पुरुपः समासः। विभकिलोपे एकपदत्वे रुनॊणोनन्ते इति पूर्वपदस्थात् व्यवहितरेफानिमिचादुत्तरवनपदसंबन्धिनो नस्य णत्वं (म. ए.) अतोऽम् अम्शसो. अत्र णत्यसंभवः। एवं प्लक्षवणं, खदिरवणम् । तथा त्रीणि नयनानि यस्य स त्रिनयनः इत्यत्र क्वचिदिति कथनादेकपदेऽपि न णत्वं । केचित्तु त्रिणयन:त्रिनयनः अत्रापिं विकल्पेन णत्वमिच्छन्ति ! पानस्पति पानसंबन्धिनो नस्य वा णत्वं भवति । सुरायाः पानं मुरापानं चेति विकल्पेन णत्वाएवं क्षीरपानं क्षीरपाणं । क्वचिदिति विशिष्टप्रयोगानुसारेण णत्वे नित्यत्वं विकल्पोऽपवादश्च ज्ञेयः । प्रवणम् अन्तर्वणं, पूर्वाहः, अपराण्हः खुरणसः, शूर्पणखा, इत्यादि नित्यं णत्वं, दूर्वावनं दुर्वावणं गिरिनदी गिरिणदी चनितम्वा चणितम्बा इत्यादौ विकल्पेन णत्वं । इन्द्रावाहना हरभामिनी प्रिययूना
Page #223
--------------------------------------------------------------------------
________________
समास क्रिया ।
(२२१ ) )
परिपक्कानि इत्यादी ऐकपचात् प्राप्तस्यापि णत्वस्यापवादः । एवं लौकिकमयोगवशात् ज्ञेयम् । अथ पुनस्तत्पुरुषं सूत्रेणाह ।
नञि । नञि पूर्वपदे सति योऽन्वयः स तत्पुरुषसंज्ञकः स मासो भवति ॥ नञ् । नत्र सुतेन समस्यते । नञ उभया..... र्थत्वं प्रसिद्धम् । तथा चोक्तं वार्तिककारेण । उभौ नञौ समाख्यातौ, पर्युदासप्रसह्यकौ ॥ पर्युदासः सहरग्राही, प्रसह्यस्तु निषेधकृत् ॥ प्राधान्यं तु विधेर्यत्र, प्रतिषेधेऽप्रधानता ॥ पर्युदासः स विज्ञेयो, यत्रोत्तरगतो न नं ॥ अप्राधान्यं विधेर्यत्र, प्रतिषेधे प्रधानता ॥ प्रसह्यप्रतिषेधोऽयं, क्रियया सह यंत्र नत्र ॥ न ब्राह्मणोऽब्राह्मणः ।
1
नञि । नञ् (स. ए. ) स्वर० एकपदमिदं यत्र नञ् इति निषेधवाचकमव्ययं पूर्वपदं भवति स नानामन्वयो विग्रहः तत्पुरुषसमासो भवति । न प्र. ए. ) अव्य- . यात्सिलोपः । ब्राह्मणः (म. ए. ) स्रो० नब्राह्मण इति स्थिते । 'ना। समासे सति नञोऽकारादेशो भवति. नाकादिवर्जम् । . नाक नक्र नग तनूनपात् नख नपुंसक नक्षत्र नकुल नासत्य नमुचि नर इत्यादि । नाक नमुचि नकुल नागर नासिका नमेरु ननान्द नभाग नान्तरीय नक्र नख नग नद नयाद नवाद नवेद नाऽसत्य नापित नहुष नक्षत्र इत्येते नाकादयः केनचिद्गणिताः । उभयथापि नाकादौ न भवति ।
ना । न (म. ए. ) अव्यया० अग्रे अ ( प्र. ए.) साङ्केतिकं० पश्चात्सन्धिः सवर्णे दीर्घः सह । ना इति द्विपदम् । समासे सति नमोऽकारादेशो भवति तत्रापि नाकादीन्वर्जयित्वा । नास्ति अकं दुःखं यस्मिन् स नाकः, नाग, नमुचि, नख, नक्षत्र, नपुंसक, नकुल, नग, नक्र, न भ्राट्, नासत्य नराव, नाचिकेत, नापित, नमेरु, ननान्द, नभस्वत्, नभो, नरंग, नास्तिक, नम, नभाग, नपानावेद, नातिविस्तरादयः शब्दा नाकादौ द्रष्टव्याः । इत्यत्र नञोऽकारादेशो न भवति । अनेन न
Page #224
--------------------------------------------------------------------------
________________
( २२२ )
सारस्वते प्रथमवृत्तौ ।
कारस्य अकारः अब्राह्मण (म.ए.) स्रो० अब्राह्मणः ब्राह्मणादन्य इत्यर्थः । पुनः । सूत्रम् ।
अन् स्वरे । समासे सति नञोऽनादेशो भवति स्वरे परे । अनादेशो ऽपदान्तवद्वाच्यः । तेन न इति न द्वित्वम् । अश्वादन्योऽनश्वः । धर्माद्विरुद्धोऽधर्मः । ग्रहणस्याभावोऽग्रहणम् । तदन्यतद्विरुद्वतदभावेषु नञ् वर्तते । तस्मादन्यस्तदI म्यः । तेन विरुद्धस्तद्विरुद्धः । तस्य अभावस्तदभावः । तदन्यश्च तद्विरुद्धश्च तदभावश्च तदन्यतद्विरुद्धतदभावास्तेषु नञ् वर्तते । इतितपुरुषः ।
अन् स्वरे । अन् (म.ए.) हसेपः। स्वर (स. ए. ) अइए समासे कृते सति मञ् इत्यस्य अन्यविरुद्धाभाववाचिनः स्वरे परे अन् आदेशो भवति अत्रापि नाकादि वर्जमिति योज्यम् । तदुदाहरणमाह । अश्व (पं. ए.) ङसिरत् सवर्णे० अन्य (म. ए. ) त्रो० धर्म्म० ( पं. ए . ) ङसिरत् सवर्णे ० विरुद्ध (म. ए. ) खो० ग्रहण (प. ए. ) ङस्स्य अभाव (म.ए.) सो० अश्वादन्यः धर्माद्विरुद्धः ग्रहणस्याभावइति विग्रहत्रयं । त्रिष्वपि पूर्वं नञ्प्रयोगः । उक्तार्थानामप्रयोगः अन्यविरुद्धाभावानां लोपः । समासप्रत्यययोरिति पञ्चमीषष्टीलोपः । अश्वशब्दे परे स्वपरत्वात् अनुस्वरे इति नञोऽनादेशः। स्वर० शेपोदाहरणद्वये प्राक् स्वरत्वाभावात् ना इति सूत्रेण नत्रः केवलोऽकारादेशः (म. ए.) स् उदाहरणद्वयं पुछिने, तृतीयं नपुंसके । एष्वर्थेषु नञ् प्रयुज्यते इत्याह तदन्येति । तस्मादन्यस्तदन्यः । तेन विरुद्धस्तद्विरुद्धः तस्याभावस्तदभावश्च एषु अर्थेषु नञ् प्रवर्त्ततेः नञ् शब्दः पूर्वं प्रयुज्यते इति भावः । सदन्य इति अश्वादन्य इति । तद्विरुद्ध इति तदभाव इति ग्रहणाभावः। एष्वर्थेषु पूर्वमुपसर्गरूपो नञ् भवति, तस्मिन् नभि पूर्वपदे तत्पुरुषसमासो भवतीत्यर्थः । सांप्रतं द्वन्द्वसमासो निरूप्यते ।
चार्थे द्वन्द्वः । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चार्थास्तेषु चार्थेषु द्वन्द्वः समासो भवति । तत्रेश्वरं गुरुं च भजस्वेति । प्रत्येकमेकक्रियासंबन्धे समुच्चये समासो नास्ति । वटो भिक्षा
१ अन्यच विथ अभावथेति द्वन्द्रः । द्वन्द्वान्ते श्रयमाण पद प्रत्येक संयम्यने इति 'याचिन इति शब्दस् प्रत्येकमन्वयः । अन्यवाचिनोविश्वाचिनो अभाववाचिनश्चेत्यर्थः ।
Page #225
--------------------------------------------------------------------------
________________
समासमक्रिया।
(२२३ मट गां चानयेति क्रमेण क्रियाद्वयसंबन्धेऽन्वाचये समासो नास्ति । नानां परस्परमसंबन्धात् । इतरेतरयोगे समाहारे चार्थे द्वन्द्वः समासो भवति ।।
चार्थे द्वन्द्वः। चस्पार्थश्चार्थस्तस्मिन् ( स. ए.) अइए द्वन्द्व (प्र. ए.) स्रो० द्विपदं सूत्रम् । अथैवत् सूत्रं व्याचिख्यामुश्चार्थान् चार्थेषु समाससंभवासंभवं चाह । समुच्चयः १ अन्वाचयः २ इतरेतरयोगः ३ समाहारश्चेति ४ चत्वारश्चार्थाः । तत्र कर्मद्वयस्य एकक्रियानिष्ठत्वं समुच्चयः १ । कर्मद्वयेऽपि प्रत्येकं क्रियाद्वयेन संबन्धोऽन्याचयः २ । पदद्वयेन द्वन्द्वः इतरेतरयोगः ३। बहूनां पदानां समवायः समाहा२४ । एते चस्प अर्था । तत्र अर्थचतुष्टयमध्ये समुच्चयान्वाचययोः समासो नास्तीति दर्शयत्यत्र । ईश्वरं च गुरुं च भजेत्यत्र कर्मद्वयस्यैकक्रियानिष्ठत्वे समुच्चये समासो नास्ति। अत्र चकारो भजनक्रियाया ईश्वरेण गुरुणा च संबन्धं द्योतयति इति। एकक्रियाभिसंबन्धाश्चार्थाः तस्मिन् वथा हे बटो मिक्षामट गां चानयेति अटनक्रियाया भिक्षा कर्म, आनयनक्रियायोगः कर्म, अत्र चकार एकस्य बटोः अटने आनयने च क्रियाद्वये संबन्धं द्योतयति। एवमेकस्य कर्तुः कर्मद्वपक्रियाद्वयसंबन्धे अन्वाचये च चार्थे समासो नास्ति । कुवः परस्परमसंबन्धात् अन्वययोग्यत्वाभावात् नाम्नामन्वययोग्यत्वे सत्येव समासविधानम् । अत्र क्रियानिरोधात् नाम्नां परस्परं संबन्धाभावात समासो नास्तीत्यर्थः। यत ईश्वरस्य गुरोः युगपद्भजनेऽसंबन्धः। तथा अन्वाचये भिक्षाटनस्य गवानयनस्य च परस्परमसंबन्धादन्वाचये समासो नास्तिाइतरेतरयोगे समाहारे च चार्थे संबन्धसंभवात् द्वन्द्वः समासो भवति। अन्योऽन्यं सापेक्षा द्वयोर्योगः एकक्रियाभिसंबन्धः इतरेतरयोगः बहूनां समुदायः समाहारः । अथ द्वन्द्वसमासे पदानां समानत्वात् कः शब्दः पूर्व योज्यः इत्याशंक्याह ।
द्वन्देऽल्पस्वरप्रधान कारोकारान्तानां पूर्वनिपातो वक्तव्यः । पटुश्च गुप्तश्च पटुगुप्तौ।इतरेतरयोगे द्विवचनम्ाचकारादीनामुक्तार्थानामप्रयोगः । अग्निश्च मारुतश्च अग्निमारुतौ । भो. क्ता च भोग्यश्च भोक्तभोग्यौ । धवश्व खदिरश्च धवखदिरौ।
द्वन्द्वेऽल्पस्वर इति । द्वन्द्वे द्वन्द्वसमासे प्रस्तावादितरेतरयोगे सदल्पस्वरं पदं समस्वरे वा पदद्वये यत्पधानं पदं तथा इकारान्तं उकारान्तं यत्पदं भवति तस्य पूर्वनिपातः मामयोगः कर्तव्यः। परं बहुण्वनियमः। अथ उकारान्तोदाहरणमाह । पटु (म. ए.) सो० च (म. ए.) अव्यया. विसर्ज• स्तोःश्चभिः० गुप्तः
Page #226
--------------------------------------------------------------------------
________________
(२२४) . सारस्वते प्रथमवृत्तौ । (म. ए.) सोच (म. ए.) अव्यया० विसर्ज० स्तो.शु० पटुश्च गुप्तश्चैत्यत्र समस्वरत्वेऽपि उकारान्तस्य पूर्वनिपातः समासप्रत्यययोरिति सिलोपः। वत उक्तार्थानाममयोगः। उक्तोऽर्थो यैस्ते उक्तार्थाश्चकारादयस्तेषाममयोगोऽभावो, लोप इत्पर्यः । इति चकारलोपः। पटुगुप्त इति स्थिते नामसंज्ञायां स्यादिः।इतरेतरयोगात्मयमाद्विवचनं पटुगुप्तौं कार्य कुरुत इत्युक्ते पटुसहायो गुप्तः गुप्तसहापः पटुरिति गम्यते इ. त्यन्योन्यापेक्षाऽस्ति एकस्याभावे तन्न क्रियते एवमन्यत्रापि ज्ञेयं । पटुगुप्तौ इत्पत्र पटुशब्दस्य उकारत्वात् पूर्व निपातः। परं गुप्तपटू इति न भवति । दक्षामदाम हे पटु एवमेव अग्निश्च मारुतश्चेति अग्निशब्दस्याल्पस्वरत्वात इकारान्तत्वाच्च पूर्व प्रयोगः। पूर्ववद्विभक्तेश्चकारस्य च लोपः। ततः (म. द्वि.) तथा भोक्तृ (म. ए.) ओऔऔ भोक्तार यदादेशस्तद्वद्भवतीति न्यायात सेरा डित्त्वाहिलोपः इत्याोपः । स्वर० च (म. ए.) अव्य० भोग्य० (म. ए.) स्रो० च (म.ए.) अव्य० पश्चाद्विसर्जनी० स्तोः श्रुभिः श्रुः भोक्ता च भोग्यश्चेति विग्रहे भोक्तः प्रधानभूतत्वादोकृशब्दस्य प्रथम प्रयोगः। भोक्ता पुरुषः भोग्यं विषयादि वस्तु।ततो भोक्तः भोग्यस्प स्वामित्वात् प्रधा'नत्वा ततः मागवद्विभत्त्या लोपः। भोकृभोग्य (म. द्वि.) एवं धवश्च खदिरश्च धवखदिरौ इत्यत्र धवशब्दस्याल्पस्वरत्वात् प्रथम प्रयोगः। स्त्रीच पुरुषश्च स्त्रीपुरुषौ अत्र पुरुषस्य प्रधानत्वेऽपि अल्पस्वरत्वात् स्त्रीशब्दस्य पूर्वनिपातः । अथ द्वन्द्व एव विशेषमाह ।
देवताहन्दे पूर्वपदस्य वा दीर्घो वक्तव्यः । वाग्रहणात्क्वचिन्न भवत्यग्निमारतावित्यादौ । अग्निश्च सोमश्च ।
देवता इन्द्वे। देवतावाचकशब्दभवे द्वन्द्वसमासे पूर्वपदसंबन्धिनोऽन्त्यस्वरस्य वा दीवक्तव्यः। इति वाग्रहणत्वात् प्रयोगान्तरे न भवति । अथोदाहरणमाह अ. मिश्च सोमश्चेति विग्रहे विभक्तिलोपे उक्तार्थानामप्रयोगे च अग्निसोम इति स्थिते देवता द्वन्द्व इति अग्निशब्दस्य स्वरस्य दीर्घ ईकारः। द्वयोरपि देवतात्वात् अग्नीसोम इति स्थिते।
अग्यांदे सोमादीनां षत्वं वक्तव्यम् । अग्नीषोमौ इन्द्रश्च . बृहस्पतिश्च इन्द्राबृहस्पती। सूर्याचन्द्रमसौ।
अग्न्यादेः सोमादीनामित्यादि। अग्न्यादेः दीर्घनाम्यन्तात्परेषां सोमादीनां मध्यसकारस्य षकारो भवति । 'किलात्षः सः' कृतस्येत्यस्य न पाप्तिः, सकारस्य अकृत्त्वात् । अग्नीषोम (प. द्वि.) अग्नीषोमौ इति सिद्धम् । अत्र इकारान्तस्य पूर्वत्वम् अग्न्यादेरित्यादिशब्दात् अनिष्टोमः, अग्निनुत्, ज्योतिष्टोमः, आयुष्टोमा
Page #227
--------------------------------------------------------------------------
________________
समासप्रक्रिया।
(२२५) अङ्गलिषः, भीरुष्ठानं मातृष्वसा, पितृष्वसा, इत्यादौ षत्वं एवमिन्द्रश्च बृहस्पतिश्चेत्यत्र इन्द्रशब्दस्याल्पस्वरत्वात् पूर्वनिपातः, विभक्तिलोपे उकार्थानामपयोगे च 'देवताद्वन्द्वे' इति इन्द्रस्य दीर्घः (म.द्वि.) भौयू इतीकारः सवर्णे इन्द्राबृहस्पती । एवं सूर्याचन्द्रमसौ, मित्रावरुणौ, उदाहरणान्युक्तानि । अग्न्यादेरिति वक्तव्यं - श्यते तच्च प्रागेव व्याख्यातम् । सांपवमितरेतरयोगद्वन्द्वस्य वचननियममाह । इवरेतरयोगे द्विवचन मिति । इतरेतरयोगे द्वन्द्वे द्विवचनं भवति पदद्वयात्मकत्वात् लि
नियमस्तु उभयपदपधानत्वेऽपि उत्तरपदलिङ्गप्रयोगो भवति । सांपतं समाहारद्वन्द्वे वचन विशेषमाह। एकवद्भावो वा समाहारे वक्तव्यः । समाहारस्यैकत्वात्समाहारे एकवद्भावः सिद्ध एव । तर्हि वाग्रहणं किमर्थम् । वाग्रहणात्वचिद्वयोरपीतरेतरयोगे एकवचनं क्वचिबहूनामितरेतरयोग एकवचनम् । शशाश्च कुशाश्च पलाशाश्च शशकुशपलाशा:-शशकुशपलाशम् ।
एकवद्भावो वा समाहारे वक्तव्यः । समाहारे द्वन्द्वे पदानां समासे कृते एकवद्भाव एकवचनं वाभवति । एकमिव एकवत् एकवचनं तस्य भावः एकवद्भावः । पक्षे पदानां समाहारत्वात् बहुत्वाद् बहुवचनं भवत्येव । एकवद्भावः समाहारे वा वतव्यः इति । अत्र समुदायार्थप्रधानविवक्षायामेकवचनं अवयवार्थमाधान्यविवक्षायां बहुवचनमपि निपातानामनेकार्थत्वात् वाग्रहणात् क्वचिदितरेतरयोगेऽप्येकवद्भावो भवतीति शेषः। यथा अहिन् । द्वित्वमतन्त्रमिति वचनाद्वा समाहारोदाहरणं यथाशश (म.ब.) सवर्णे० नो० च (म. ए.) अन्य एवं कुश (प.ब.) च (म.ए.) अव्य० पलाश (प. ब.) सवर्णे० स्रो० च (प.ए.) अव्य० शशाश्च कुशाश्च पलाशाश्व इति विग्रहे अत्र पदद्वयाधिकपद त्मकत्वात् समाहारद्वन्द्वः। समासमत्यययोरिति विक्किलोपे उक्तार्थानां चापयोगे शश कुश पलाशद्विस्थाने एकत्र समाहारे बहुत्वे (प. ब.) पलाशशब्दस्य वृक्षवाचित्त्वात्पुलिने (प. ब.) सवर्णे० स्रो० द्वितीयरूपे एकवद्भावो वा समाहारे इति एकवचनं (म. ए.) सत्यपि पुंस्त्वे एकत्वे. द्विगुद्वन्द्वाविति वक्ष्यमाणसूत्रेण क्लीबलिङ्गः। अतोऽम् अम्शसो० मोनु० । सांगतम् इतरेतरयोगेऽपि एकवद्भावोदाहरणमाह । अन्यश्च अन्यश्च इति विग्रहे तथा परश्च परश्चेति विग्रहे समासमत्यययोरिति उभयत्रापि विभक्तिलोपे उतार्थानां चापयोगे अन्य , अन्य' इति 'पर पर' इति स्थिते सति ।
Page #228
--------------------------------------------------------------------------
________________
(२२६)
सारस्वते प्रथमवृत्तौ। अन्यादीना विभक्तिलोपे कर्मव्यतिहारे पूर्वपदस्य संगागमो भवति । अन्योन्यमेकक्रियाकरणं कर्मव्यतिहारः । अन्यश्च अन्यश्च अन्योन्यं विप्रा नमन्ति । परश्च परश्च परस्परम् । परस्परमित्यत्र कस्कादित्वाद्विसर्गोपध्मानीयाभावः।
अन्यादीनां शब्दानां समासे वर्तमानानां पूर्वपदवर्तिनों सगागम इति सकारस्य आगमो वक्तव्यः इति । श्रादिभूतयोरन्यपरशब्दयोः सगागमः कित्त्वादन्ते अन्यस्+अन्य इति स्थिते स्रो० अतोऽत्युः उओ पदोतोतः अन्योऽन्य (म.ए.) अतोऽमू अन्न पदान्तताश्रयणात् स्रो० एदोतोतः एतयोः सूत्रयोः प्राप्तिः अप्रधानमूतत्वात् श्त्वन्यादेरित्यपि न भवति अन्योन्यम् इति सिद्धम् । परम्पर मध्ये सका. रागमः स्वर० परस्पर इत्यत्र वाचस्पत्यादिवान विसर्मोपध्मानीयादि कार्य स्वर० परस्परः । उभयत्रापि पूर्वोक्तवाशब्देन एकवद्भावइति (म. ए.) एकत्वे द्विगुद्वन्द्वाविति क्लीबत्वात अतोम्, अम्शसोल्मोनु० अन्योऽन्यं परस्परमिति सिद्धं । अन्योs न्यादयःसहादिमध्ये पठिता इत्यन्ये । केचित्तु अन्योऽन्यमित्यत्र अन्यश्च अन्यश्चेत्येकशेषात्समासं नेच्छन्ति । किंतु कर्मव्यतिहारेऽन्यादीनां द्वित्वं वक्तव्यं समासवच्चबहुलं तत्र पूर्वपदे प्रथमैकवचनं उत्तरपदे द्वितीयैकवचनम् इत्पन्योऽन्यं परस्परं नमन्ति साधवः । क्षेमेन्द्राचार्यस्तु अन्यादीनां विभकिलोपे सक् कर्मव्यतिहारे वक्तव्यः। कर्मव्यतिहाराभावे तु अन्यश्च अन्यश्च अन्यौ इत्येकशेषसमासः इति व्याख्या ति । प्रक्रियाकौमुद्यां तु 'कर्मव्यतिहारे सर्वनानो द्वे स्तः समासवच्च बहुलं यदा तु समासवत्तदा प्रथमैकवचनं पूर्वपदस्य द्वितीयाचेकवचनान्तत्वं परपदस्य । अन्योन्यं विमा नमन्ति, अन्योन्येन कृतं, अन्योन्यस्मै ददाति, अन्योन्यस्मात् गृहन्ति, अ. न्योन्यस्य अन्योन्यस्मिन्, साधवः । एवं परस्परं । सांपतम्ऽलिङ्गविशेषमाह। सूत्रम्।
एकवे द्विगुहन्दौ । एकत्वे वर्तमानौ द्विगुद्वन्द्वौ नपुंसकलिङ्गी भवतः ।
एकत्वेत्यादि । एकस्य भाव एकत्वं तस्मिन् ( स.ए. ) अइए द्विगुश्च द्वन्द्वश्व द्विगुद्वन्द्वौ (म.द्वि.) ओ औ औद्विपदम् एकत्व इति एकवचने वर्चमानौ द्विगुद्वन्द्वसमासौ नपुंसकलिङ्गौभवतः। तत्र द्विगुसमासे नित्यमेव । तत्र अकारान्तानित्यमीमत्ययः तत्र स्त्रीलिङ्गत्वमेव । अकारान्तवर्जितानां तु नपुंसकलिङ्गत्वमेव द्वन्द्वे तु इतरेतरयोगे द्विवचनमेव, पक्षे कुत्रचिदेकवचनमपि समाहारे वहुवचनमेव पक्षे कुत्रचिदेकवचनमपि तत्र यत्रैकवचनं तत्र नपुंसकलिङ्गमेव द्विवचन बहुवचनं तु यथासंभवं त्रि
Page #229
--------------------------------------------------------------------------
________________
समासप्रक्रिया।
(२२७) वपि लिङ्गेषु भवतीति भावः । द्वन्द्वस्यकत्वे नपुंसकत्वं पूर्व दर्शितम् । अथ क्रमामाऽपि प्रस्तुतत्वाद्विगुलक्षणमाह । सूत्रम् । संख्यापूर्वी द्विगुः । संख्यापूर्वः समासो द्विगुर्निगद्यते ।
संख्यापूर्वो द्विगुः । संख्याद्वित्रिचतुरादिका पूर्वा पूर्वपदवर्तिनी यस्य स संव्यापूर्वः (प्र. ए.) स्रो० द्विगु (म. ए.) स्रो० संख्या संख्यावाची शब्दो यत्र पूर्वपदे भवति, यत्र समाहारवाचकत्वं च भवति स द्विगुरिति समासो भवति ।वदेव सूत्रेणाह । सूत्रम्।
समाहारेऽत ईप द्विगुः । समाहारेऽर्थे द्विगुः समासो भवति ततोऽकारान्तादीप् प्रत्ययो भवति ।
समाहारेऽत ईप् द्विगुः । समाहार (स. ए.) अइए भत् (पं ए. ) स्वर० स्रो० एदोतोतः अतः अग्रे ईप (म. ए.) हसेपः० पश्चात् आदबेलोपश अग्रे द्विगु (म. ए.) स्रो० चतुःपदमिदं सूत्रं समाहारेऽर्थे द्विगुः समासो भवति यत्र पूर्वपदे स ख्यावाचि पदं भवति तच्च समाहारार्थवाचकमेकीकरणार्थसूचकं स द्विगुसमास ३. त्यर्थः । तत इति तस्मात् द्विगुसमासाद् अकारान्तात् ईपू मत्ययो भवति ।
पात्राधन्ततो हिगुर्नेबन्तः। पञ्चानां पात्राणां समाहारः पञ्चपात्रम् । द्विभुवनम् । त्रिभुवनम् । चतुष्पथम् । दशानां ग्रामाणां समाहारो दशग्रामी। पञ्चाग्नयः समात्हता इति पञ्चाग्नि । पश्चानां गवां समाहारः पञ्चगु । नपुंसकत्वाद्रस्वखम् । त्रिफला, रूढितः।
पात्रादि वर्जम् । यधपि द्विगुसमासस्यमाक् क्लीबलिङ्गत्वं प्रतिपादितं तथापि भकारान्तात्परत ईप् प्रत्यये कृते बीत्वमेव तत्र हि अदन्तवर्जितानां क्लीबल्लिड़ता। उदाहरणं वशन् (प.ब.) पण इति नुट् 'दशन् न आम्' नोपधाया इति शकारस्य दीर्घः । नानो नो लोपश धौ स्वर मोनु० ग्राम (प. ब.) नुडामः । नामीति दीर्घ पुर्नीणो० स्वर० मोनु० दशानां ग्रामाणां समाहार इति विग्रहे अत्र दश इवि संख्यापूर्वपदं समाहारवाचकं च अतो द्विगुसमासः समाससंज्ञायामुभयत्रापि समास. प्रत्यययोरिति श्रामो लोपः । दशन् ग्राम इति स्थिते वतोऽकारान्तत्वादीप् यस्य
गेपः स्वर० दशग्रामी (म. ए.) हसेपः० त्रिलोकी, पञ्चपूली, पञ्चन् (म. ब.) जस्शतोलक नानोनो० अमि (प्र. ब.) एओजसि एअय् स्वर० सी० पञ्चामयः
Page #230
--------------------------------------------------------------------------
________________
( २२८ )
सारस्वत प्रथमवृत्तौ ।
समाहृताः एकीकृताः इति विग्रहे विभक्तिलोपे नाम्नो० सवर्णे - पञ्चामि । अत्र अदन्तत्वाभावान्न ईपू ततः समाहारस्यैकत्वात् एकत्वे द्विगु द्वन्द्वाविति कीबे (प्र. ए.) नपुंसकात्स्यमोर्लुक् पञ्चामि इति सिद्धम् । तथा पश्चानां गवां समाहार इति विग्रहे समासप्रत्यययोरिति उभयत्रापि भामो लोपे पञ्चन् गो (म.ए.) नाम्नो० नपुंसकस्येति ह्रस्वं ओकारस्य उकारः हस्वादेशे सन्ध्यक्षराणां नपुंसकात्स्यमोर्लुक् अप्राप्यकारान्तवर्जितत्वान्नेपू त्रि (प.द्वि.) नुडामः प्रेरयङ् स्वर० मोऽनुस्वारः फल (प.द्वि.) नुडामः । नामि स्वर० मोनु० अग्रे समाहारे इति पदं । त्रयाणां फarti समाहारः इति विग्रहे समासप्रत्यययोः उक्तार्थाना० आवतः स्त्रियां (प्र. ए.) आपः त्रिफला इति सिद्धम् । ननु त्रिफला इत्यत्र संख्यापूर्वकत्वेऽपि द्विगुसमासे फलशब्दस्य अकारान्तादीपू प्रत्ययः किं न क्रियते इति शङ्कायामाह । त्रिफला, रूढित इति । त्रिफला इति पदं रूढितः लोकप्रसिद्धितः सिद्धम् । 'लक्षणैन पपनस्प प्रयोगस्य कथं बत | बहुशिष्टावृतत्वं हि रूढिरित्यभिधीयते ।' नतु नियमानुलक्षणोपपत्रं इति । द्विगुसमासस्य पात्रादिव जित्वात् पञ्चानां पात्राणां समाहारः पञ्चपात्र, त्रयाणां भुवनानां समाहारखिभुवनं एवं चतुर्युगं, इत्यकारान्तत्वेऽपि ईए न भवति । सांप्रतं बहुव्रीहिसमासं निरूपयति । सूत्रम् ।
बहुव्रीहिरन्यार्थे । अन्यपदार्थप्रधानो यः समासः स बहुव्रीहिसंज्ञको भवति । बहुधनं यस्य स बहुधनः । अस्ति धनं यस्य सोऽस्तिधनः । अव्ययत्वादस्त्यादीनां पूर्वनिपात: अ न्यपदप्राधान्याद्बहुव्रीहिः । अन्तरङ्गं यस्यासावन्तरङ्गः । बहिरङ्गः । उच्चैर्मुखः । तेन सहेति तुल्ययोगे । सहेत्येतत्तृतीया न्तेन समस्यते स तुल्ययोगबहुव्रीहिः ॥ सहादेः सादेिः । इति वक्ष्यमाणेन सकारः । पुत्रेण सह वर्तमानः सपुत्रः । सो वेति केचित् । सहपुत्रो वा गतः । तुल्ययोगवचनं प्राधिकम् । कर्मणा सह वर्तमानः सकर्मकः । सलोमकः । यस्य प्रधान स्थैकदेशो विशेषणतया यत्र ज्ञायते स तगुणसंविज्ञानो बहु व्रीहिः । लम्बौ कर्णौ यस्य स लम्बकर्णः । बहुव्रीहिरन्यार्थे । बहुव्रीहि (म. ए. ) त्रो० अन्यायें अन्यस्य अर्थोऽन्यार्थेस्तस्मिन् (स. ए.) अइए पश्चान्नामिनो रः द्विपदम् । सनासमध्यवर्त्तिपदापेक्षया
Page #231
--------------------------------------------------------------------------
________________
समासक्रिया।
(२२९) अन्यपदस्यैव बाह्यपदस्यैवार्थः प्रधानो यस्य स बहुव्रीहिसंज्ञकः समासो भवति । बहु (प. ए.) नपुंसकात्० धन (म. ए.) अतोऽम् अम्शसो मोऽनु बहु धनं यस्य इति विग्रहे अत्र समापस्थौ बहुधनशब्दो ताभ्यां अस्येति अन्यपदपधानं ततो, बहुव्रीहिसमासः समामसंज्ञायामुभयत्रापि विभकिलोपः । यस्यैत्यस्योचार्थानामभयोगः 'बहुधन' इति स्थिते बहुव्रीहर्वाच्यलिङ्गवा इति बहुव्रीहिरन्यपदपधानत्वात्पर लिङ्गं यस्य नरस्येति नरशब्दस्य पुलिङ्गत्वात् पुंस्त्वे (म. ए. ) स्रो० बहुधनः सिद्धम् । एवमस्तीत्यव धनं यस्य सोऽस्तिधनः यदि वा अस्तीत्यव्ययं विद्यमानार्थवाचकं ततोऽस्ति विद्यमानं धनं यस्येत्यस्तिधनः (प्र. ए.) स्रो० एवं तपोधनः। यशोधनः । द्वितीयाधन्तान्यपदेषु प्रधानेषु बहुव्रीहिर्भवति । यथा प्राप्तो राजा यं स प्राप्तराना, ऊढा कन्या येन स ऊढकन्यः, दत्तं वसु यस्मै स दत्तवसुः, उद्धृतः शल्यो यस्माचदुद्धृतशल्यं क्षतं, वीतो गतो रागो यस्मात्स वीतरागः, बहु धनं यस्य स बहुधनः, धर्मिणो लोका यस्मिन्स धमिलोको ग्रामः इत्यादि । इह बहुव्रीहिविधा। तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च । तस्य लक्षणं ग्रन्थकार एवाह । तस्येति तस्य प्रधानभूतस्य पुरुषादेः एकदेश एकोऽवयवो हस्त, पाद, मुख, कर्णादिरूपो यत्र विशेषणतया विशेषणत्वेन ज्ञायते स तद्गुणसंविज्ञानो बहुव्रीहिसमासः । तस्योदाहरणम् । लम्बी कौँ यस्य स लम्बकर्णः। इत्यत्र कर्ण इति नरस्य एकदेशः कर्णः स एव समस्यमानविशेष्यभूतस्य नरदेविशेषण वेन ज्ञातोऽतस्तद्गुगसंविज्ञानोबहुव्रीहिः। अतद्गुणसंविज्ञानो यथा । दीर्घकायः । अत्र कायस्प नराश्च ऐक्यात् । एवं दीर्घग्रीवो, महाभुजः, चित्रगुः इत्यादयस्तद्गुणसंविज्ञाने शब्दाः । ननु लम्बकर्ण इत्यत्र अन्यपदार्थभधानत्वात्पदसाम्ये कर्णलम्ब इति कथं न प्रयुज्यते इत्यत आह ।
बहुव्रीहौ विशेषणसप्तम्यन्तयोः पूर्वनिपातो वक्तव्यः । धनं करे यस्य स करधनः । मतिः कृष्णे यस्य स कृष्णमतिः । बुद्धिधर्मे यस्य स धर्मबुद्धिः । कंठे हारो यस्य स कंठहारः । करे कंकणं यस्यासौ करकरणः भुवने कीर्तिर्यस्यासौ भुवनकीर्तिः । प्रहरणार्थेभ्यः परेनिष्ठासप्तम्यौ वक्तव्यौ। तक्तवतू निष्ठा। तक्तवतू प्रत्ययौ निष्ठासंज्ञौ स्तः । चक्रं पाणौ यस्य स चक्रपाणिः । दण्डः पाणौ यस्य स दण्ड पाणिः । अस्युद्यतः उद्यतासिरित्यपि भवति । प्रियादीना वा । प्रियगुडः गुडप्रियः । इन्दादिभ्यश्च । इन्द्वादिभ्यः श
Page #232
--------------------------------------------------------------------------
________________
६ २३० )
सारस्वते प्रथमवृत्तौ ।
ब्देभ्यः सप्तम्यन्तस्य पूर्वनिपातो न । इन्दुः शेखरे यस्यासाविन्दुशेखरः । पद्मं नाभौ यस्य स पद्मनाभः । कपिध्वजः । प्रजामेधयोरसुक् ।
बहुव्रीहाविति । बहुव्रीहि समासे यद्विशेषणभूतं पदं भवति एतयोः पदयोः पूर्वनिपातः प्रथमं प्रत्ययो भवति । बहुव्रीहेरुपलक्षणत्वात् कर्मधारयेऽपि विशेषणस्यैव पूर्वनिपातो भवति । रकलतेत्यादौ संबन्धे सत् व्यावर्त्तकं विशेषणं विशेषणपदं ' परार्थे स्वार्थनिक्षेपादप्रधानं विशेषणं । विशेष्यं तु प्रधानं स्यात् स्वार्थस्यैव प्रकाशनात् ' । यथा लंबकर्णः, दीर्घग्रीवः इत्यादि । सप्तम्यन्तं यथा । ब्रह्मणि योनिरस्य स ब्रह्मयोनिः, अप्सु योनिरस्येत्यप्सुयोनिः, भाले लोचनं यस्य स भाललोचनः भुवने कीर्तिर्यस्य स भुवनकीर्तिः, धर्मे मंतिर्यस्य स धर्ममतिः इत्यादि । वक्तव्यस्य प्रयोगानुसारित्वात् क्वचित्सप्तम्यन्तस्यापि पुरो निपातः । यथा चन्द्रशेखरः, पत्रं नाभौ यस्य स पद्मनाभः, तत्र टाडका इति ड प्रत्ययः पद्मनाभः चन्द्रमौलिः, शूलपाणिः, चक्रपाणिः, कपिध्वजः, इत्यादौ सप्तम्यन्तं परपदम् । प्रजासुपूर्वः, तथा दु+धाः सुष्ठु शोभना मजा यस्येति विग्रहे तथा दुर्दुष्टा मेधा यस्पेति विभक्तिलोपे सुमजा दुर्मेधा इति स्थिते प्रजामेधयोरिति बहुव्रीहौ न सुदुर पूर्वयोः मजामेधाशब्दयोरन्यार्थे वर्त्तमानयोः असुगागमो भवति कित्त्वादन्ते उकार उच्चारणार्थः । सुमजा+अस्ं दुर्मेधा+अस् इति स्थिते यस्य लोपः । इत्यालो० स्वर० सुप्रजस् दुर्मेधस् उभयत्रापि भत्वसोऽसौ हसेपः० त्रो० सुमजाः सुप्रजसौ सुप्रजसः । दुर्मेधाः दुर्मेधसौ दुर्मेधसः । एवं अप्रजाः, दुर्मेधाः । क्वचिदन्यत्रापि मन्दमेधाः, अल्पमेधाः । तथा । धर्मादन् केवलात् । केवलात्पूर्वपदात्परो यो धर्मशब्दस्तद न्ताद्बहुव्रीहेरनिच् प्रत्ययः स्यात् । कल्याणधर्मा । सुधर्मा । केवलात्किम् । परमः स्वो धर्मो यस्य स परमस्वधर्मः ! जायाया निङादेशो बहुव्रीहौ वक्तव्यो यलोपश्च । लक्ष्मी जानिः । उत्पूतिसुसुरभिभ्यो गन्धशब्दस्येकारान्तादेशो बहुव्रीहौ वक्तव्यः । उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः । आगन्तुकस्यैकवचनान्तस्य वा । सुगन्धि आ पणः सुगन्धो वा । अल्पाख्यायां च । अल्पपर्यांयो गन्ध शब्दः । सूपोऽल्पो यस्मिन् तत्सूपगन्धि भोजनम् । वृतग
Page #233
--------------------------------------------------------------------------
________________
समासमक्रिया।
(२३१) न्धि । वेति केचित् । सूपगन्धम् । घृतगन्धम् ॥ उपमानाच । पद्मस्येव गन्धो यस्येति पद्मगन्धिः । मतान्तरे विकल्पः । ऊघसोऽनङ् । ऊघोऽन्ताबहुव्रीहेरनङादेशः स्यास्त्रियाम् । कुण्डोधी गौः। पुंसि तु कुण्डोधा गोगणः । धर्मादन् । अन्याथै वर्तमानाडर्मशब्दात् अन् आगमो भवति बहुव्रीहौ । उदाहरणं मुष्ठ शोभनो धर्मो यस्येति विग्रहे सुधर्मइति स्थिते ततोऽनेन अन् य. स्य लोपः स्वर० (म. ए.) नोपधायाः। इसेपः । नानो० मुधर्मा इति सिद्ध । राजनशब्दवन्नवरं शसादौ मकारान्त सय्युक्तत्वादल्लोपः स्वरे इति न भवति ।
धनुषश्च । शाङ्गै धनुर्यस्य स शार्ङ्गधन्वा । संज्ञायां वा। शतधन्वा, शतधनुः।
धनुषश्च । धनुष्शब्दस्यान्त्यषकारस्य अन् आदेशो भवति बहुव्रीहौ । शाईधनुर्यस्य स शार्ङ्गधन्वा एवं पुष्पधन्वा इत्यादि । रूपवती (म. ए.) हसेपः० भार्या (म. ए.) आपः रूपवती भार्या यस्य इति वग्रहे विभक्तिलोपेऽवशिष्टं रूपवची भार्या इति । सूत्रम् ।
अन्याथै । स्त्रीलिङ्गस्यान्यार्थे वर्तमानस्य हस्वो भवति । यमानिन्वशमंतरादौ चारूप्ये । एनीव आचरतीति एना यते । पत्न्यादित्वात्तो न । पण्डितमानिनी । पट्या भावः पटुलम् । अल्पं देहीति अल्पशः । पटुतरा पटुतमा पटुकल्पा पटुदेश्या पटुदेशीया। अरूप्ये इति किम् । शुभ्रारूप्या। प्रियादौ न । प्रिया भक्ति मनोज्ञा सुभगा दुर्भगा क्षान्ता कल्याणी चपला वामना सचिवा समा वामा कान्ता बाला तनया दुहिता स्वसा । इति प्रियादयः । एषु परेषु भाषितपुस्कस्य स्त्रीप्रत्ययान्तस्य न पुंवत् । ऊप्रत्ययान्तस्य च न पुंवत् । वामोलभार्यः । अभाषितपुंस्कस्य च न पुंवत् । गङ्गाभार्यः। कोपधपूरणीसंज्ञानां च नपुंवत् । पाचकीभार्यः, पञ्चमीमार्यः, दत्ताभार्यः।जातिवाचकात्स्वाङ्गवाचकाईप्तद
Page #234
--------------------------------------------------------------------------
________________
१२३२)
सारस्वते प्रथमवृचौ। न्तस्य न पुंवदमानिनि । ब्राह्मणीभार्यः । मुकेशीभार्यः ।अमानिनीति किम् । ब्राह्मणमानिनी ॥ युद्धर्जितरक्तविकारार्थवर्जिततद्धितान्तस्य न पुंवत् । मैथिलीजायः । युद्धर्जितरक्तविकारार्थवर्जितेति किम् । वैयाकरणभार्यः, काषायकन्यः, हैममुद्रिकः । वाग्रहणादियं विवक्षा ।
अन्यार्थे । अन्यार्थे (स. ए.) अइए एकपदं स्त्रीलिङ्गस्य स्त्रीपत्ययान्तस्य ग. सदस्य अन्याथै परार्थे वर्तमानस्य इस्वो भवति उत्तरपदस्य इति शेषः । अन्यथा पूर्वपदे रूपवती इत्यादौ प्रसङ्गः। अतो भार्याशब्दस्य इस्वः। रूपवतीमार्य इति स्थिते । सूत्रम् ।
पुंवदा । समासे सति समानाधिकरणे पूर्वस्य स्त्रीलिङ्गस्य पुंवद्वा भवति । वाग्रहणात्कल्याणीप्रिय इत्यादौ न भवति । पुंवद्भावादीबापोनिवृत्तिः। रूपवद्भार्यः ।
पुंवद्वा। पुंवत् (म. ए.) अव्यया० वा (म. ए.) अव्य० पश्चाच्चपा तस्यदः । स्वर द्विपदम् । समासे सति समानाधिकरणे एकविभक्यन्तानां पदानां विशेषण विशेष्यभावेन एकार्थनिष्ठत्वं सामानाधिकरण्यं तस्मिन् वर्तमानस्य पूर्वपदस्य पूर्वभू. तस्य उक्तपुंस्कस्य स्त्रीलिङ्गस्य पुंवत् पुल्लिङ्गवत् रूपं भवति । अनेन पुंवद्धावाद्रूपवतीत्यत्र वर्तमानस्य ईपो निवृचिरतो 'रूपवद्+भार्य' इति स्थिते चपा० अनेन तस्य दः स्वर० स्रो० रूपवनार्यः सिद्धम् । नहि पुंवद्भावे केवलस्य ईपो निवृचिः किंतु क्वचिदापोऽपि निवृत्तिः । शोभनमार्यः, दीर्घजंघः, दीर्घजंधी, वा । रक्तलतेत्यादौ अयं वाशब्दो व्यवस्थितविकल्पं द्योतयतीत्याह । वाग्रहणात् कल्याणीपियइत्यादौ पुंवद्भावो न भवति कल्याणी पिया यस्येति विग्रहे समानाधिकरणे उक्तपुंस्करय कल्पा णीशब्दस्य न पुंवद्भावः, आदिशब्दात् वामोरूभार्यः, गौरीभार्यः, पञ्चमीप्रियः, इ. त्यादौ न पुंवद्भावः । मनोज्ञा, सुभगा, दुर्भगा, क्षान्ता, चपला, वामा, वामना, सचिवा, श्यामा, बाला, तनया, ब्राह्मणी, दत्ता, रसिका, मैथिली, इत्यादयः कल्या ण्यादिषु ज्ञेयाः । तथा श्येना इवाचरतीति श्येनायते इत्यादौ यङि पण्डितां मन्यते पण्डितमानिनी । यद्वा भावः पटुता, पटुत्वं, अल्पां देहि, अल्पशः, अल्पतरा, अल्पतमा, अनुकूलदेश्या अनुकूलदेशीयाः पण्डिता, पट्टी अल्पा अनुकूला,सर्वत्र पुंवद्भावः इत्यादौ प्रयोगानुसारेण पुंवद्भावो दर्शनीयः । अन्याथै वर्तमानस्येत्युक्तत्वात् न के वलं बहुव्रीहारिति भावः। शुभ्राः, रुप्या इत्यादौ न । वाग्रहणादेवेति ज्ञातव्यम् । सत्रम् ।
Page #235
--------------------------------------------------------------------------
________________
समासप्रक्रिया।
(२३३) गोः। गोशब्दस्यान्या] वर्तमानस्य हस्वो भवति । पञ्च गावो यस्यासौ पञ्चगुः । संख्यासुव्याघ्रादिपूर्वस्य पादशब्दस्याकारस्य लोपो वक्तव्यः । सहस्त्रं पादा यस्यासौ सहस्त्रपात् । व्याघ्रस्य पादाविव पादौ यस्यासौ व्याघ्रपात् । शोभनौ पादौ यस्य स सुपात् । पादः पद् । द्विपदः, द्विपदा, द्विपदी । त्रिपदी। नदादिलादीप् ।
गोः। गो (प. ए.) बस्येत्यकारलोपः स्रो० एकपदमन्याथै परार्थे वर्त्तमानस्य सतो गोशब्दस्य इस्वो भवति । गोशब्दस्य पुत्रीलिङ्गत्वे विशेषसूचकमिदं सूत्रम् । पञ्चन् (प्र.ब.)जस्शसोलृक् । गो (अ.व.) ओरौ औआव स्वर० स्रो० नानो पञ्च गावो यस्य इति विग्रहे बहुव्रीहिसमासः। समासमत्यययोः। उभयत्रापि जसो लोपः ' पञ्चन्-गो' इति स्थिते पूर्व नानो० गोरित्यनेन सूत्रेण प्हस्वत्वे ओकारस्य उकारः। (म. ए.) स्रो० पञ्चगुरिति सिद्धम् । पुनर्विशेषमाह । संख्यासु इत्यादि । संख्या एकठ्यादिका वद्वाचकः शब्दः, तथा सुइत्पव्ययं शोभनार्थवाचकं, व्याघ्रादयः शब्दा उपमात्वं प्राप्ता, एते पूर्वे आदौ वर्तमाना यस्य पादशब्दस्य तत्संबन्धिनोऽकारस्य लोपो वक्तव्यः। बहुव्रीही सर्व विभक्तिपु परतः। सहस्र (म. ए.) अतोऽम् अम्शसोरस्य मोनु० पाद (म.ब.) सवर्णे० स्रो० सहस्रं पादा यस्य इति विग्रहः । शोभनौ (म. द्वि.) पादौ (म.द्वि.) यस्य तथा व्याघ्रस्य (प. ए.) स्य, पाद (म.द्वि.) ओऔऔ, इव (प्र. ए.) अव्य० पाद (म.द्वि.) ओऔऔ व्याघस्य पादाविव पादौ यस्षेति विग्रहत्रयं । सर्वत्रापि बहुव्रीहिसमासे समासमत्यययोरिति विभकिलोपः। सहस्रपाद, शोभनपाद इति स्थिते द्वितीये सहादेः सादिति शोभनस्य सु आदेशः व्याप्रेत्यादौ वैयधिकरण्ये बहुव्रीहौ इ. त्यादिना मध्यमपादशब्दस्य लोपः सर्वत्र संख्यासुव्याघादीत्यादिना दकारमध्यस्थस्य अकारस्य लोपः । (म. ए.) हसेपः० वावसाने दस्यतः सहस्रपात्, सुपात, व्याघ्रपात्, सहस्रपादौ सहस्रपादः । सहस्रपादं सहस्रपादौ । एवं द्वौ पादौ यस्प स द्विपात् द्विपादौ द्विपादः । द्विपादं द्विपादौ । शसादौ विशेषमाह । 'शसादौ स्वरे पादशब्दस्य पदादेशो वकव्यः' अनेन शसादौ स्वरादौ विभक्तौ परे पद् इति आदेशः चकारादन्यत्रापि नपुंसके स्त्रीलिङ्गे ईपि परे तद्धितेच पदादेशः। कुम्भपदी, स. हस्रपदी, एकपदी, द्विपदी, स्त्री नदादित्वादीपू । द्विपदा द्विपदः इत्यादौ पदादेशः प्रकृतेः। द्विपदः द्विपदा द्विपाद्यामित्यादि । सहस्रपदः सहस्रपदा सहस्रपाद्धयांराहसपादिः भ्यां मिस् इत्यादौ स्वरादित्वाभावान पदादेशः । संख्यानुव्यावादीत्यादि
Page #236
--------------------------------------------------------------------------
________________
( २३४ )
सारस्वते प्रथमवृत्तौ
शब्दात्कचिदन्यत्रापि पदस्याकारलोपः सपात् अपात् । अय सर्वसमासंसाधारणान् प्रत्ययानाह ।
1
टाडकाः । समासे सति ट अ ड क इत्येते प्रत्यया भवन्ति श्व तत्पुरुषे ज्ञेयो ह्यकारो द्वन्द्व एव च ॥ डकारस्तु बहुव्रीहौ ककारोनियमो मतः ॥
टाडकाः । व्श्च अश्च डश्च कश्च टाडका ( म.द्वि.) सवर्णे ० त्रो० सिद्धम् । समासे इति बहुव्रीहौ तत्पुरुषे द्वन्द्वे कर्मधारये च नाम्नः ट, अ, ड, क, एते चत्वारः प्रत्यया भवन्ति यथासंभवम् । टकार ईबर्थः, डकारश्च टिलोपार्थः, अकारः ककारश्च यथास्थित एव । तत्र प्रथमं मत्पयोदाहरणमाह । अचिन्त्य (म. ए.) स्त्रो० महिमन् (प्र. ए.) नोपधायाः हसेपः सेर्लोपः नानो० पश्चात् हवे उओ । अचि - न्त्यो महिमा यस्येति विग्रहे बहुब्रीहिसमासे विभक्तिलोपे अचिन्त्यमहिमन् इति स्थिते टाका इति टप्रत्ययः ततः । सूत्रम् ।
नो वा । नान्तस्य पदस्य टेर्लोपो वा भवति स्वरे यकारे च परे । अचिन्त्यो महिमा यस्य सोऽचिन्त्यमहिमः । वायहणात्कचिन्न भवति किंतूपधालोपश्व । अह्नो मध्यं मध्याह्नः । द्वयोः समाहारो यह्नः ॥ रात्राह्नाहाः पुंसि । एते पुंस्येव स्युः । सर्वरात्रः । सर्वाह्णः । त्र्यहः । कवीनां राजा इति कविराजः । टकार ईबर्थः । कविराजी । ष्ट्रितः । राज्ञां पू: इति राजपुरम् । अप्रत्ययः । वाक् च मनश्च वाङ्मनसम् । चोः कुः । ञ ञमा वा । दक्षिणस्यां दिशि पन्था इति दक्षिणापथः । अहश्व रात्रिश्व अहोरात्रम् । अप्रत्ययः । अहो - रात्रमित्यत्र नपुंसकत्वं वा वक्तव्यम् । अहोरात्रः । द्वौ च त्रयश्च द्वित्राः । पञ्चषाः । बहुत्वविवक्षायां बहुवचनं जम्। बहवो राजानो यस्यां सा बहुराजा नगरी । अत्र टिलोपे कृते आवतः स्त्रियाम् इत्याप् डप्रत्ययः । बहवः कर्तारो यस्यासौ बहुकर्तृको यागः ।
नोवा | न् ( प ए.) स्वर० स्रो० वा (म.ए.) अभ्य० नकारान्तस्य
Page #237
--------------------------------------------------------------------------
________________
समासपक्रिया।
(२३५) पदस्य टेरन्यस्वरादेः टेलोपो भवति यकारे स्वरे च परे ।यकारे यथा-राज्यं । तथा स्वरे परे इति प्रस्तुतमेव ततो महिमन् इत्यत्र अकारनकारयोर्लोपः स्वर (म. ए.) स्रो० अचिन्त्यमहिम इति सिद्धम् । परं न बहुसंमतोऽयं प्रयोगः। किंतु अचिन्त्यम हिमा इत्येव संमतं । वाग्रहणात्कचिट्टेलोपो न भवति च पुनः यत्र टेलोपो न तत्र उपधाया लोपो भवति तस्योदाहरणं यथा अहन् (प. ए.) अल्लोपः स्वरे स्वर० स्रो० मध्य (म. ए.) अतोऽम हबे उओ अह्नो मध्यम् इति विग्रहे तत्पुरुषसमासः समासमत्यययोरिति विभक्तिलोपे अहन् मध्य इति स्थिते क्वचिदमाद्यन्तस्य परत्वमिति मध्य अहन् इति स्थिते सवर्ण० वा ग्रहणादुपधाया लोपः स्वर० लो० मध्या न्हः एवं सायान्दः टपत्यये तु तत्पुरुषे कवीनां (प. ब.) रामा (म. ए.) इवि विग्रहे तत्पुरुषे विभक्तिलोपे कविराजन् ट प्रत्ययः नोवेति टिलोपः स्वर० स्रो० कविराजः तथा ठकारानुबन्ध ईबर्थस्ततः शितइतीप् यस्यलोपः स्वर० (प्र. ए.) हसेपः कविरानी एवं महाराजः । राज्ञां (प. ब.) पुर (म.ए. ) वोविहसे० हसेपः स्रो० तत्पुरुष समासमत्यययोरिति विभक्तिलोपः राजन् पुर इतिस्थिवे अत्र अप्रत्ययः स्वर (म. ए.) अतोऽम् अम्शसो० राजपुरं । पूःशब्दस अदन्तत्वे नपुंसकत्वम् । वाच (म. ए.) चोःकुः हसेपः । च (म. ए.) अव्य० मनस् (म. ए.) नपुंसके नपुंसकात्स्यमोटुक् स्रो० च (म. ए.) अव्य० वाक च मनश्च इति विग्रहे द्वन्द्वसमासे विभक्तिलोपःचो कुः चस्य कः वाक् मनस अमेजमावा कस्य इटाडका इति अप्रत्ययःस्वर० अतोऽम् अम्शसो० वाङ्मनसम् इतिसिद्धम् । वाङ्मनसे इति दक्षिणा (स. ए.) आम्हेरिति राम् जितां यट् यटोचेतिसगागमः पूर्व आकारस्य च अकारः स्वर० सवर्णे० पथिन् (म. ए.) इतोत्पंचसु धोनुट पन्धन् आसौ नश्चा० स्रो० दक्षिणस्यां पन्था इति विग्रहे तत्पुरुषे विभक्तिलोपे दक्षिणापथिन् अमत्ययः नोवा इति टिलोपः स्वर०स्रो दक्षिणापथ इति सिद्धं केचित्र डप्रत्ययमेवेच्छंति अहन् (म. ए.) हसेपः अन्हः सः स्रो० च (म. ए.) अव्य० विसर्जनी० स्तोःशुभिः शुभ रात्रि (म. ए.) स्रो० च (म. ए.) अव्य० अहश्च रात्रिश्चेति विग्रहे समासमत्यययोःअहनानि इति स्थिते अन्हः सः स्रो० राज्यादिवर्जितत्वात् नरेफ किंतु हवे उओ यडका इति डमत्ययः डित्त्वाहिलोपः स्वर० (म. ए. ) अतोऽम् अम्शसो. अहोरात्रम् इति सिद्धम् । द्वि (प. द्वि०) त्यदादेष्टेरः द ओओओ त्रि (प्र.ब.) एमओजसि एभय् स्वर० स्रो० द्वौ च त्रयश्च इति विग्रहे द्वंद्वे विभक्तिलोपः यडका इति उपत्ययः टिलोपः स्वर० (म. द्वि. )सवणे. लो. द्विनाः। पञ्चन (म.द्वि.) जसशसोलक् नानो० षष् (म द्वि.) जस्शसो० षोडः वावसाने डस्य टः पञ्च च षट च इति विग्रहे द्वन्द्वे विभक्तिलोपे पञ्चनू षष्टाडकाः डप्रत्ययः हित्त्वाहिलोपः स्वर० (म.द्वि.)
Page #238
--------------------------------------------------------------------------
________________
(.२३६ ) .
सारस्वते मथमवृत्तौ सवणे सो नानो० पञ्चषाः। बहु(प्र.वि.) एओनसि ओअव स्वर० स्लो राजन् (प्र. बि.) नोपधायाः स्वर० लो० पश्चात् हबे ओ बहवो राजानो यस्यामिविविअहे बहुव्रीहौ विभक्तिलोपे टाडका इति डप्रत्ययः टिलोपः स्वर० आवतः नियामित्याप् (म. ए.) आप इति सेर्लोपः बहुराजा एषा नगरी बहवः पूर्ववत् कर्तृ (म. बि.) स्तुरार स्वर० स्रो० बहवः कारो यस्य इति विग्रहे बहुव्रीहिसमासे विभकिलोपे बहुकर्तृ गडका इति कप्रत्ययः (म. ए.) सो० बहुकर्तृकः प्रासादः। अधातुस्त्रीलिङ्लेभ्य इकारान्तोकारान्तऋकारान्तम्य उरस् शब्दाच्च नित्य एव कप्रत्यय इति ज्ञातव्यम् । सपत्नीक मियसीमन्तिनीकः,सवधूकः, फलितजंबूकः आरामः, नदीमातृको देशा,जीवपितृकः, व्यूढोरस्कः, नतु सपत्नी सवधूः जीवत्पिता व्यूढोरा इत्यादिप्रयोगार्हः। एवमन्येऽपि प्रयोगाः। मैत्रस्य सखा मैत्रसखा कङ्कणसनं, मांसत्वचं,वात्विषं, छत्रोपामहं, द्विनावं, द्विखारं, ग्रामतक्षा,पूर्वरात्रः, अपररात्रः, पुण्यरात्रः, कृष्णभूमः, पाण्डुभूमः, द्विभूमः, त्रिभूमः, उपदशाः,आसनत्रिंशाः,बहुदातृका, बहुलक्ष्मीकः इत्यादयो यथासंभवं ज्ञेयाः । इति बहुव्रीहिसमासः ॥ सांम कर्मधारयनिरूपयति । सूत्रम् । कर्मधारयस्तुल्यार्थे । पदद्वयतुल्यार्थे एकार्थनिष्ठत्वे सति कर्मधारयसंज्ञक समासो भवति । नीलं च तदुत्पलंच नीलोत्पलम् । रक्ता चासौ लता च रक्तलता । पुमांश्चासौ कोकिलश्च पुंस्कोकिलः।
कर्मधारय० (म. ए.) स्रो० तुल्यः सदृशोऽर्थादेश एव अर्थोऽ मिधेयो वाच्यप्रयोजनं यस्य स तुल्यार्थः तस्मिन् ( स. ए. ) अइए पदद्वये इति पूर्वपदे उत्तरपदे चैकार्थनिष्ठे एकार्थसंबन्धे विशेषणविशेष्यत्वेन पदद्वयेऽप्येकवस्तु वाचके सति योऽन्वयः स कर्मधारयनामा समासो भवति एकस्मिन्नर्थे निष्ठा स्थैर्य प्रवृत्तिा यस्य तत् एकार्थनिष्ठं तस्मिन् । उदाहरणम् । नील (म. ए.) अ. तोऽम् अम्शसो मोऽनु. च (म. ए.) अव्य तद् (प्र. ए. ) नपुंसकात्स्यमो वावसाने उत्पल (प्र. ए.) अतोऽम् अम्शसो० मोऽनु० च (म. ए.) अव्य० एकार्थताद्योतनाय चकारस्तच्छब्दस्य अथवा असौराद्ध आनीयते नीलं च तदुत्पलं च इति विग्रह अत्र नीलशब्दोविशेषणभूतः उत्पलशब्दश्च विशेष्यभूतः नीलं चेति विशेपणत्वात् पूर्वनिपातः।गुगद्रव्ययोराधेयाधारसंवन्धित्वात् एकार्थनिष्ठत्वं ततः कर्मधार यसमासः समासमत्यययोरिति विभक्तिलोपः उतार्थाना नील उत्पल इति स्थिते उओ (म. ए.) अतोऽम् अम्शसो० मोनु० नीलोत्पलं रक्ता चासौ लताच इति विग्रहे रक्ता
Page #239
--------------------------------------------------------------------------
________________
समासपकिया।
(२३७) (म.ए.) आपः च (म. ए.) अव्य० अदस् (म. ए.) त्यदादे० सौसः सेरौ भोऔऔ लता (प्र. ए. आपः च (प्र. ए.) अव्य ततः समाससंज्ञा माग्वत् । विभक्तिलोपश्च रक्तलता। पुंवद्वा पुंवद्भावादीपो निवृत्तिः। पूर्वपदस्य रक्ता इत्यस्य रक्त इति ततो रक्तलता (प्र. ए.) आपः पुम्स् (प्र. ए.) पुंसोऽसुङ् सकारस्य अस् वितोनुम् पुमन् स सन्समहतोऽधाविति दीर्घः हसपः संयोगान्तस्यैति सलोपः पुमान् च (प्र. ए.) अव्य० पश्चान्नः सकछते इति सकारागमः 'स्तोः श्रुभिः श्रुः 'नश्चापदान्ते० ' अदस् (म. ए.) त्यदादे० सौसः सेरौ ओऔऔ पश्चात्सवर्णे० कोकिल (म. ए.) सो० च (म. ए.) अव्य० पुमांश्चासौ कोकिलश्चेति विग्रहे पूर्ववत्कर्मधारयः समासः । विभक्तिलोपः तत उक्तार्थानां० पुम्स् कोकिल इति स्थिते। ननु संयोगान्तस्येति सकारलोपोऽत्र क्रियतां तत्राह।
पुंसः खपे ख्यावजिते च अम्परे संयोगान्तस्यालोपो वक्तव्यः । तेन पुख्यानं पुंक्षीरं इति भवति ।
पुंसः खपेइति । पुंस्शब्दस्य खपमत्याहारे परे संयोगान्तस्य सकारस्य अलोपो भवति। नलोपः अलोपः तेन सकारस्य लोपो न भवतीत्यर्थः । ततो नश्चापदान्ते स्वर० पुंस्कोकिल इति सिद्धम् । एवं परमश्चासौ ईश्वरश्च परमेश्वरः । एवं महेश्वरः ईश्वरः महादेवः । पुनः समासविशेषमाह सूत्रम् ।
नानश्च कृता समासः। प्रादेरुपसर्गस्य नानश्च कृदन्तेन समासः। स तत्पुरुषसंज्ञको भवति । चकारात्कुशब्दस्याव्ययस्य उरीउररीशब्दयोश्चिप्रत्ययान्तादेश्च कृदन्तेन समासस्तत्पुरुषो भवति । प्रकृष्टो वादः प्रवादः । कुम्भकारः ।
नानश्चेति । नामन् (प. ए.) अल्लोपः स्वरे० स्वर० स्रो० च (प. ए.) अव्य० पश्चात् विसर्जनी० स्तोः शुभिः शुः । कृत् (तृ. व.) स्वर० समासः (म.ए.) सो० चतुःपदमिदं सूत्रम् । पादेरुपसर्गस्य तथा नाम्नश्च धातोः प्राक प्रयुक्तश्च कृदन्तेन कृत्मत्ययान्तशब्देन सह तत्पुरुपसंज्ञकः समासो भवति । चकारात् कुशब्दः सहादयो गतिसंज्ञकाश्च प्रायाः । अत्रोदाहरणं वद् व्यकायां वाचि, व अपूर्वः प्रवदनं, प्रवादः, प्रकृष्टो वादः, प्रवादः, 'घञ् भावे' इति घमत्ययः नित्वादत उपधाया वृद्धिः स्वर० सो०(प्र. ए.) मवादः अत्र भोपसर्गस्य कृदन्तेन तत्पु. रुपः तथा डुकृञ् करणे कृ कुम्भपूर्वः कुम्भाग्रे (द्वि. ए.) अम् अम्शसो० मोऽनु० वर्तमाने तिप् तनादेरुपउ गुणः कर उप इति उकारस्य गुणः उ स्वर० कुम्भं करोति इति विग्रहे पश्चात्कार्येऽण् समासमत्यययोः उभयत्रापि विभक्तोपः । कुम्भक
Page #240
--------------------------------------------------------------------------
________________
१२३८)
सारस्वते प्रथमवृतौ अ इतिस्थिते णित्वादृद्धिः कार स्वर० स्रो० अत्र कुम्भशब्दस्य कृदन्तेन सह तत्पुरुषः कुम्भकारः । सूत्रम् ।
सहादेश्सादिः । सहादीनां सादिर्भवति । सहसतिरसां सध्रिसमितिरयः । सह अञ्चतीति सध्यङ् । समश्चतीति सम्यङ् । तिरः अञ्चतीति तिर्यङ् । क्वचिन्न भवति । सह चरतीति सहचरः । कुगतिपादयः । कुशब्दो गतिसंज्ञाः प्रादयश्च समर्थेनान्वये समस्यन्ते स तत्पुरुषः । कुपुरुषः । कुत्सितमन्नं कदन्नम् ॥
सहादेःसादिः। सह आदिर्यस्य गणस्य स सहादिस्तस्य (प. ए.)हितिस्पत्य कारलोपः स्रो० सादिः स आदौ यस्य स सादिः (म. ए.) स्रो० द्विपदं। समासे कृते सति सहादीनां सह, सम्, विरस, इत्यादीनां पूर्वपदानां क्रमेण स, समि, सधि,तिरि, इत्यादय आदेशा भवंति। आदिशब्दात्अन्येऽप्यादेशा यथासंभवं भवन्ति इतिभावः । तत्रोदाहरणं सह (प्र. ए.) अव्यपुत्र (तृ. ए.) टेन अइए श्रुणिो० सहपुत्रण अत्र चशब्देन तत्पुरुषः प्रक्रियामतेषु बहुव्रीहिः तेन सहेति तुल्ययोगे सहेत्येतत्तृतीयान्तेन समस्यते स बहुव्रीहिः विभक्तिलोपे सहस्य स आदेशः (म.ए.) स्रो० समासे सो भवतीति सूचयति तेन ज्योतिर्जनपदे, पिण्ड, बन्धु, लोहित, नाभि, वेणि, रात्रि, गन्ध, कुक्षि, ब्रह्मचारि, तीर्थ्य, पत्नी, पक्षेषु समानशब्दस्य स आदेशः । समानं ज्योतिर्यस्य स सज्योतिः, सजनपदः, सपिण्डः, सबन्धुः, सलोहितः, सनाभिः, सवेणी, सरात्रिः, सगन्धः, सकुक्षिः, सब्रह्मचारी, सतीर्थ्या, समाना पत्नी सपत्नी, सपक्षः, रूपादिषु विकल्पेन समानशब्दस्य स आदेशः समान रूपं यस्य स सरूपः समानरूप इति वा । सवर्णः समानवर्णः, सजातीयः समानजातीयः, सगोत्रः समानगोत्रः, संस्थानं समानस्थान,सधर्मा समानधर्मा, सवया समानवया, सनामा समाननामा, इति यथाप्रयोगमवसेयम् । अञ्चगतिपूजनयोः अञ्च् सहपूर्वः सह (म. ए.) अव्य० अञ्च तिप् अप कर्तरि स्वर० सह अञ्चति गच्छति इति विग्रहे कृदन्तेन विपप्रत्ययेन तत्पुरुषसमासः विपइति विपप्रत्ययः विपः सर्वोपहारी लोपः अञ्च् इत्यत्र नोलोप इति नकारस्य अनुस्वारस्य लोपः। सहादेःसादिरिति सहस्य सभि आदेशः इयं स्वरे सध्यन् (प्र. ए.) 'अञ्चेः पञ्चम नुम्' इति नमा गमः 'स्तोश्चभिःशुः' नस्य सः हसेपः संयोगान्तस्येति चलोपः।चोः कुः चस्य इ. सध्पङ् अग्रे प्रत्यच् शब्दवत् । एवं सम्पूर्वोऽन् समः समि आदेशः अग्रे पूर्ववत् सम्पच सं सम्यक् प्रकारेण अञ्चतीति सम्पङ् एवं विरस पूर्वोऽच तिरसस्तिर्यादेशः
Page #241
--------------------------------------------------------------------------
________________
- समासप्रक्रिया ।
( २३९ )
इयं स्वरे वियं द्वितीया द्वित्वं पावत शसादौ स्वरे तु तिरश्चादय आदेशा निपात्यन्ते । उदच् शब्दश्य उदीच् इति निपातः शसादौ स्वरे इति । तिरश्चः तिरश्चा पूर्ववत् एवं विष्वक अञ्चतीति विष्वय सहादेः सादिरिति विष्वकस्थाने विष्वद्रि देवम् अञ्चतीति देवद्व्यङ् सहादेः सादिरिति देवस्य देवद्रि अमुम् अञ्चतीति अदय अमुम् इत्यस्य अदद्रि आदेशः । इत्यादयो यथासंभवं ज्ञेयाः ।
कुत्सितेषदर्थयोः । कुत्सितेषदर्थयोर्वर्तमानस्य कुशब्दस्य का कब कत् इत्येते आदेशा भवन्ति । तत्पुरुषे न तु बहुव्रीहौ । बहुव्रीहौ तु कुत्सिता विद्या यस्यासौ कुविद्यः । कुत्सिता उष्ट्रा यस्य स कूष्टः । कुत्सितः पन्था यस्मिन्नसौ कुपथो देशः । काकवकदुष्णे । उष्णशब्दे परे कुशब्दस्य का कव कत् इत्येते आदेशा भवन्ति । कु ईषदुष्णं कोष्णम् - कवोष्णम् - कदुष्णम् । कु ईषत् लवणं कालवणम् ।
कुत्सितेषदर्थयोः । काकवादयो वक्तव्याः । कुअन्नं कुत्सितमन्नं इति विग्रहे अत्र व्याकरणान्तरमते तत्पुरुषः स्वमते तु कर्मधारयः कुशब्दस्य कत् चपा अबे - जबा तस्यदः स्वर० कदन्न (प्र. ए.) अतोऽम् मोनु० । एवं कदशन (प्र. ए ) अतोऽम् मोनु० एवं कदध्वा । उष्णः सर्वत्र कुपूर्वः ईषदर्थे उष्ण शब्दे परे कु इत्यस्य कतु का कव एते त्रय आदेशा भवन्ति । कु ईषदुष्णमिति विग्रहे एकत्र कत् द्वितीये का तृतीये कव । कदुष्ण कवोष्ण कोष्ण (म. ए. ) स् सर्वत्र कुलशब्दवत् । लवणः कुपूर्वः कु ईषल्लवणमिति विग्रहे ईषदर्थे कोः का कालवणम् ।
पुरुषे वा । पुरुषशब्दे परे कुशब्दस्य वा कादेशो भवति तत्पुरुषे ।
पुरुषे वा । पुरुषशब्दे परे कुइत्यस्य वा कादेशो भवति । कुत्सितः पुरुषः कुपुरुषः कापुरुषः । एवं कत्तृणं, कद्रथः, कद्वदः, कदध्वा, कापथः, काक्षः, काशिः, कदग्निः इत्यादयः प्रयोगानुसारेण ज्ञेयाः ।
विभाषा पुरुषे का स्यान्नियमेन हसे परे ॥ अचि त्रिरथवदे को कत्काक्षे वा पुरुषे पथि ॥ ईषदर्थे च वाच्ये स्युरम्नावुष्णे काकत्कवाः ॥
Page #242
--------------------------------------------------------------------------
________________
(२४०) . सारस्वते प्रथमवृतौ
कुत्सितास्त्रयः कत्रयः। कद्रयः कद्वदः काक्षः कापथः कुपथः कुपुरुषः कापुरुषः। षष उत्वं दधोर्डढौ । षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वा भवतीति वाच्यम् । बहुवचनं जस् । जसशसो क् नानो नो लोपशधौ षड्भिरधिका दश षोडश । षट्प्रकारमिति षोढा । धासु वा वक्तव्यमिति विकल्पात् षस्योत्वाभावे षोडः । इति षस्य डत्वम् । षड्दा । संख्यायाः प्रकारे धा अव्ययाद्विभक्त क् षट् दन्ता यस्य इति विग्रहे।
षष्-दशन । टुभिः ष्टुः दस्य डा सहादेरित्यनेन षष् इत्यस्य षो षोडगन् (प्र.बि.) जस्शसोर्टक् नान्नो० षभिरधिका दश षोडश यद्वा पट् च दश चेति विगृह्य विभकिलोपे षकारस्योकारो दस्य डः इति वर्णविकारो जातः। यदि वा षोडशानां संख्यापूरणः षोडशः षोडशन् एकादशादेर्डः डित्त्वाहिलोपः स्वर० (म. ए.) देवशब्दवत् । षष्-दन्त षट् दन्ता अस्य । इत्यनेन पूर्व विभक्तिलोपे कृते ।
दन्तस्य दत् । षट् दन्ता यस्याऽसौ षोडन् बृहतां पतिः बृहस्पतिः । तत्-करः तस्वरः । महांश्वासौ ईश्वरश्च/महेश्वरः । विशब्दस्य/ द्यावादेशो भवति । घौश्चाभूमिश्च द्यावाभूमी. आकृतिगणोऽयम् । सिद्ध शब्दाकारमुपलभ् तदनुसारेणादेशविधानं क्रियते यत्र स आकतिगणः।
दन्तस्य दतृ । ऋकारो नुमागमार्थः। ततः ष्टुभिः धुः । दस्यडः। पपः पोवि. तोनुम् हसेपासलोपः संयोगान्तस्यलोपः पोडन् द्विदन् द्विददौ तथा पसंख्यायाः प्रकारे धाप्रत्ययः षभिः प्रकारैः पोढा यथा पट् प्रकारा यस्य सः पोढा टुभिः gः धस्य डा सहादेरिति पो यद्वा सहादेः सादिरिति पस्य उः धस्य ढः पोटा इ. त्यव्ययम् । तथोकं षषः उक्तं दत् दशधा सु उत्तरपदादेः टुत्वं च वक्तव्यमिति वृहतः पतिः, बृहतां पतिः, वृहस्पविः । अत्र सहादेरिति तकाररय सकारः केचिदत्र बृहस्पतिरिति न पठन्ति वाचस्पत्यादिपु साधितत्वात् अथवा वृहत्याः पतिः बृहस्पतिः सहादेः सादिरित्यनेन बृहतीइत्यत्र वृहस्आदेशः महांश्चासावीश्वरच अन
Page #243
--------------------------------------------------------------------------
________________
समासपकिया।
(२४१)
सहादेः सादिरिति महच्छब्दस्य महा इत्यादेशः। अइए । महेश्वरः, महादेवः, महामाया, धोभूमिः, चौश्चभूमिश्च द्यावाभूमी, अत्र सहादेरिति दिइत्यस्य चावा इत्यादेशः। तवः (प्र.ब.) ओयू ई सवर्णे० एवं जायापतिः, दयितापतिः, दयिता च जाया च पतिश्श दम्पती, जंपती । दयितानाययोः क्रमेण दं,जं, इत्येतावादेशी उभयत्रापि (म.द्वि.) औयू ईसवर्ग दंपती दंपती दंपतीभ्यां दंपतीभ्यां दंपतीभ्यां दंपत्योः दंपत्योः । प्रक्रियामते तु जायाया जंभावदंभावौ का निपात्यौ । ननु स्वच्छन्दमादेशाः कथं क्रियन्ते इत्याशंकायामाह । आकृतिगणोया यादृशी भाकृतिः आकारस्य मयोगस्य दृश्यते वाश एव प्रयोगो निपात्यते इति आकृतिगणः कथ्यते । लक्ष्यानुसारेण सूत्रस्य प्रवृत्तिः । सिद्धं शब्दाकारमुपलभ्य तदनुसारेणादेशविधानमित्यर्थः । पुनावशेषमाह । सूत्रम्।
अलुक् क्वचित् । समासे तद्विते कृदन्तेऽपि विभक्तरलुग्भवति । कच्छ्रान्मुक्तः । अप्सु योनिर्यस्येत्यप्सुयोनिः । उरसि लोमानि यस्यासौ उरसिलोमः । हृदि स्टशतीति हृदिस्टक् । कंठेकालः, वाचोयुक्तिः, दिशोदण्डः, पश्यतोहरः इत्यादि। समासे समानाधिकरणे शाकपार्थिवादीनां मध्यमपदलोपो वक्तव्यः । शाकप्रियश्चासौ पार्थिवश्व शाकपार्थिवः । देवपूजकश्चासौ ब्राह्मणश्च देवब्राह्मणः । 'अलक (प्र. ए.) हसेपः । कचित् (म. ए.) अव्य० क्वचिदिति समासे कृते तद्धितमत्ययेऽपि परे पूर्वपदविभकेरलुक् लोपो न भवतीत्यर्थः । तद्धितमत्यये यथा आमुण्यायणः, इत्यादौ विभक्तेरलुक् । समासे तु दर्शयति । कृच्छ्र ( पं. ए.) सिरत् सवर्णे० मुक्त (म.ए.) स्रो० अमेभमावा तस्य नः कृयान्मुक्तः इति विग्रहे अत्र तत्पुरुषसमासः अत्र पूर्वपदविभोरलुक् उत्तरपदविभकेस्तु समासप्रत्यययोरिति लुक (म. ए.) सो० कृछान्मुक्तः स्तोकान्मुक्तः इति वा एवंस्ताकान् मुक्तः तथा अप्मुयोनिः अप ( स. ब.) स्वर० योनि (म. ए.) खो० अप्सु योनिर्यस्यति बहुव्रीहिः। अत्र सप्तमीबहुवचनस्य अलुक् केवलमुत्तरपदस्य से क् उरस् (स. ए.) स्वर० लोमन् (प. ब.) जश्शसोः शि इ नोपधायाः मास्वर० उरसि लोमानि यस्यैति विग्रह पूर्वपदसप्तम्या अलुक् उत्तरपदजसो लुक् पुनः (म-ए.) नोपधायाः हसेपः नान्नो० उरसिलोमा एवं हृद् (स. ए. ) स्वर० स्पृश् संस्पर्शने हृदिपूर्वः हृदि स्पृशतीति १ विभकिजन्यईकारात्ईकारान्तशन्दोनभवतितेनेदंपतीभ्यामिति चिन्त्यम्.
.
१
Page #244
--------------------------------------------------------------------------
________________
(४ )
सारस्वत प्रथमवृतो विग्रह तत्पुरुषसमासः । ततः विप्प्रत्ययः किपः सर्वापहारीलोपः [म.ए.] दिशामिति शस्य कः । हसेपः । अत्र क्वचिदितिवचनात् कुदन्तेऽपि विभक्तरलुक् । एवं कण्ठे (स. ए.) कालः । वाचो (प.ए.) युक्तिः (पए.) दिशः (प.ए.) दण्डः (प.ए.) पश्यतो (प. ए.) हरः, दास्पाः पुत्रः, एतेषु प्रयोगेषु यथासंभवं विभक्तरलुक् कण्ठेइत्यत्र सप्तमी अन्यत्र षष्ठी एवं स्तम्वेरमः, कर्णेनपः युधिष्ठिरः, अध्यादेरिति पत्वं आत्मनेपदं, परस्मैपदं, देवानांपिया, दिवस्पतिः, वास्तोष्पतिः, इत्यादावलक । एवं विभत्स्यन्तानां पदानामेकार्थनिष्ठत्वं सामानाधिकरण्यं वत्र वर्तमानानां शाकपाथिवादीनां शब्दानां मध्यपदस्प द्वयोः पदयोः मध्यवर्तिनः पदस्य लोपो वक्तव्यः । केवितु उत्तरपदलोप इति पठन्ति । ते पूर्वपदाद उत्तरपदस्य लोपमिति व्याचक्षते । विशेपणविशेष्यभावेन शाकपार्थिवादीनामित्पशेषस्यापि पदस्य निरूपितत्वात्तन संमतं पुनश्चित्यं। शाकमिय+पार्थिव इवि स्थिते शाकं प्रियं यस्य स शाकप्रियः शाकमियश्चासौ पार्थिवश्चेति विग्रहे अत्र एकविभक्तिकत्वेन सामानाधिकरण्यं ततो मध्यपदस्य मियशब्दस्य लोपः शाक+पार्थिव इति स्थिते (म. ए.) स्रो० तथा देवपूजको बाह्मणः देवान् पूजयतीवि देवपूजकः देवपूजकश्चासौ ब्राह्मणश्चेति विग्रहे पूर्ववद्विभक्तिलोपे मध्यपदस्य पूनकस्य लोपः । देवव्राह्मणः (म. ए.) माग्वत् स्रो० । पुनराह।
आदेश्वबन्दे । द्वन्द्वसमासे सति आदिपदस्य लोपो भवति । माता च पिता च पितरौ । दुहिता च पुत्रश्च पुत्रौ । श्वश्रूश्च श्वशुरश्च श्वशुरौ।
आदेश्चद्वन्द्वे । आदिशब्दस्य अजहल्लिङ्गत्वात् पदविशेषणत्वेऽपि पुंस्त्वम् । द्वन्द्र इंद्वसमासे इतरेतरयोगे आदिपदस्य लोपो भवति । चकारात कुत्रचित् नतु सर्वत्र । मात (म. ए.) सेरा डित्त्वाहिलोपः ऋल्लोपः स्वर० च (म. ए.) अव्य० पितृ (म.ए) पूर्ववत् च (म. ए.) अव्यय० माता च पिता च इति विग्रहे द्वन्द्वसमासे समासपत्यययोरिति विभक्तिलोपे उक्तार्थानामिति च लोपे मातृपित्रादेश्व द्वन्दे मातृशब्दस्य लोपः । इतरेतरयोगे द्विवचनं (म.व.) पञ्चसु ऋकारस्यार भवतीत्यर् स्वर पितरौ । श्वश्रूश्च श्वशुरश्च इति विग्रहे विभक्तिलोपे आदेश्च द्वन्द्वे इ. विश्वश्रूपदलोपः। श्वशुरः (म.द्वि.) ओओओ एवं दुहितुपुत्र, दुहिता च पुत्रश्चेति विग्रहे विभक्तिलोपे आदिभूतस्य दुहितृशब्दस्य लोपः। पुत्र (म.व.) ओओओ चकारो बहुलार्थस्तेन कुत्रचिन्नतु सर्वत्र । यथा धवखदिरौ इत्यादी लोपोन । चकारात् पक्षे मातापितरौ श्वश्रुश्वारों इत्यपि भवति । पुनर्विशेपमाह ।
Page #245
--------------------------------------------------------------------------
________________
समासमकिया।
(२४३)
ऋतां वन्दे । ऋकारान्तानां द्वन्द्वसमासे सति पूर्वपदस्य वा आकारो वक्तव्यः। मातापितरौ । ऋतांद्वन्द्वे । ऋता (प. ब.) द्वन्द्वे ( स. ए.) ऋतामिति अकारान्तशब्दानां द्वन्द्वे पूर्व यत्पदं तत्संबन्धिन अकारस्य आकारो वा भवति । माता च पिता च अत्र विभक्तिलोपे मातृशब्दे कारस्य आ मातापित (प.द्वि.) पञ्च अर् स्वर० मातापितरौ एवं पितापुत्रौ, दुहितापुत्रौ, होवापोतारौ,इत्यादिः।पक्षे पूर्वपदलोपे पितरौ वाग्रहणादेव मातरपितरावित्यपि ।
बन्दे सर्वादिलं वा । वर्णाश्च आश्रमाश्च इतरे च वर्णाश्रमेतरे-वर्णाश्रमेतराः।
द्वन्द्वे सर्वादित्वं वा । द्वन्द्वसमासे सर्वादीनां शब्दानां सर्वादित्वं सर्वादिकार्य वा भवति, वा न भवतीत्येवेत्यर्थः । उदाहरणं वर्णाश्रमेतरा द्विस्थाने वर्णा ब्राह्मणादयः, आश्रमा ब्रह्मचर्यादयः, इतरे शूद्रवृषलादयः। ततो वर्णाश्व आश्रमाश्च इवरे च समाहारद्वन्द्वस्ततो विभक्तिलोपे उभयत्रापि (म.ब.) एकत्र सर्वादिस्वाजसी अइए आदौ सवर्णे० आश्रम अग्रे इतर अइए यत्र सर्वादित्वं न तत्र (म.ब.) सवर्णे० स्रो।
वैयधिकरण्ये बहुव्रीही मध्यमपदलोपो वक्तव्यः । कुमुदस्य गन्ध इव गन्धो यस्यासौ कुमुदगन्धिः । हंसस्य गमनमिव गमनं यस्याः सा हंसगमना।
वैयधिकरण्ये इति । भिन्नविभक्त्यन्तानां पदानां भिन्नार्थनिष्ठत्वं वैयधिकरण्यं, यद्वा भिन्नविभत्स्यन्तत्वे सति भिन्नार्थमतिपादकद्वारा एकस्मिन्नर्थे वृचिय॑धिकरणं तस्य भावो वैयधिकरण्यं वस्मिन् वर्तमाने बहुव्रीहिसमासे मध्यमपदलोपो वकव्यः। कुमुद (प. ए.) सः स्य गन्ध इव (म. ए.) अव्य० गन्ध (प्र. ए.) स्रो० कुमुदस्य गन्ध इव गन्धो यस्येति विग्रहे अत्र कुमुदस्येति षष्ठयन्तं शेषाणि प्रथमान्तानि समासप्रत्यययोरिति विभक्तिलोपे उतार्थानामिति इवलोपे कुमुदगन्धगन्ध इति स्थिते अत्र मध्यपदस्य गन्धस्य लोपः । पश्चात् मध्यमपदलोपश्चेति चकारात् गन्धादेरिः इप्रत्ययः । यस्पलोपः स्वर (म.ए.) लो० कुमुदगन्धिः । तथैव हंस (ष. ए.) उस्स्य गमन (म. ए.) अतोऽम् अम्शसोरस्य मोनु० इव (म. ए ) अव्य० गमन (म. ए.) पूर्ववत् हंसस्य गमनमिव गमनं यस्या इति विग्रहे बहुव्रीहिः समासमत्यययो। उक्तार्थानामप्रयोगः हंस+गमन+गमन इति स्थिते मध्यपदस्य
Page #246
--------------------------------------------------------------------------
________________
(२४४)
सारस्वते प्रथमवृत्ती गमनस्य लोपः 1 पश्चादाबतः स्त्रियां (म.ए.) आपः हंसगमना । समासश्चतुर्दा । नित्यानित्यालगल्लभेदात् । अथ नित्यसमासमाह । दिसंख्ये संज्ञायाम् । दिग्वाचकसंख्यावाचकशब्दावुत्तरपदतुल्यार्थों संज्ञायां समस्येते स तत्पुरुषः । संज्ञायामिति पदेन नित्यसमासो दर्शितः । अविग्रहो नित्यसमासः । अन्यस्त्ववपदविग्रहोऽपि भवति । विग्रहो द्विविधः । एकः खपदविग्रह एकोऽस्खपदविग्रहोऽपि भवति । अस्वपदेन समासव्यतिरिक्तेनापि पदेन विग्रहो वाक्यं यत्र स नित्यः । तेन लम्बौ कौँ यस्य स लम्बकर्णः। दात्रेण छिन्नमिति स्वपदविग्रहः । अस्वपदविग्रहो नित्यायमिन्समासावबोधक वाक्यं न तिष्ठति स नित्यः । दक्षिणाग्निः सप्तग्रामः ।
॥ इति समासप्रक्रिया ॥ दिक्संख्ये संज्ञायाम् । दिक्संख्ये (म.द्वि.) संज्ञायां (स. ए.) दि. ग्वाचक संख्यावाचकं च पदं संज्ञायां वाच्यमानायां तुल्यार्थेन एकार्थेन उत्तरपदेन सह अविग्रहं विग्रहरहितं समस्यते, समासश्च तत्पुरुषो भवति । तत्र समासश्च नित्पो भवति । अथ नित्यानित्यसमासस्वरूपमाह । अविग्रहो नित्यसमासः । यो नित्यसमासः स विग्रहरहितः असमस्यमानपदविग्रहो भवति । अन्योऽनित्यसमासो ऽस्वपदविग्रहः । परपदविग्रहोऽपिशब्दात् स्वपदविग्रहोऽपि भवति । अस्वपदविग्रहों यथा त्रियमधिकृत्य अत्र अधिकृत्येवि परपदेन विग्रहः बालपदत्वात् । अस्वपदम्, अथवा बहु धनं यस्य सः । अत्र पस्येति परपदेन विग्रहः इति अस्वपदविग्रहः । स्वादन्यः इत्यप्यस्वपदविग्रहः तथा ग्राम प्राप्त इत्यादौ स्वाभ्यां विग्रहमध्यवतिभ्यां पदाभ्यां विग्रहः। अथ नित्यसमासोदाहरणं यथा दक्षिणागिरिति अग्निभेदः । स्युर्दक्षिणाहवनीय, गार्हपत्यानयोऽययः इति । दिग्याची दक्षिणाशब्दः एकार्थेन अमिना परपदेन समस्पते, समासश्च तत्पुरुषः । नित्यत्वाद्विग्रहो न क्रियते तथा सप्तग्राम इत्यत्र सप्तशब्दः संख्यावाचकः । एकार्थेन ग्रामपदेन समसितः । अथ विग्रहं विनापि नित्यस्तत्पुरुषः समासः। नित्यं पदद्वयात्मकत्वात् समासरूपमेव पदमित्यर्थः। दक्षिणागिरिति अग्निभेदः। नामवाची शब्दः सप्तग्राम इति ग्रामादिनामवाची शब्द इति । पूर्वेऽव्ययेऽव्ययीभावोऽमादौ तत्पुरुषः स्मृतः ॥ चकार बहुलो द्वन्द्वः
Page #247
--------------------------------------------------------------------------
________________
समासपक्रिया।
(२५५) संख्यापूर्वो द्विगुः स्मृतः ॥ १॥ पस्य येन बहुचीहिः सचासी कर्मधारयः अनि किंचित् समासानां पण्णां लक्षणमीरितम् ॥ २॥
इति चन्द्रकीर्तिविरचितार्या सारस्वतमुदीपिकायां समासदीपिका संपूर्णा ॥
अथ तद्वितो निरूप्यते । अथेवि समासकथनानन्तरं तद्धिनस्तहितसंज्ञका पत्पयो निरूप्पते । तस्य समासस्प हितो यदि वा तेषां पूर्वोक्तानां नामादीनामन्तिरमकाशनेन हितस्तद्धितः स निरूप्यते कथ्यते इत्यर्थः । यधपि तद्वितसंज्ञकमत्यया बहवः सन्ति तथापि जात्यभिमायणेकवचनम् ।। सुत्रम् ।
अपत्येऽ । नानोऽपत्येऽऽणप्रत्ययो भवति । उपगोरपत्य पुमानिति विग्रहे । उपगोः अण् इति स्पिते । समासप्रत्यययोः इति पष्ठीलोपः । णकारो वढयर्थ ईवर्षश्च ।
अपत्येऽण् । न पतति पिता दुर्गती यस्मात्तदपत्यं तस्मिन् (स.प्र.) असा पण (प्र. ए.) हसेपः० नानो० इति अपत्ये पुत्रपौत्रादिमन्नाने नियमगिण्यादिसन्ताने वारे सति नानः अणप्रत्ययो भवति । अत्रापि नामगव्देन पदमेव विवक्षितम् । अन्यथा अविभक्ति नामेत्यन्यमान उपगारिनि पापन्नान अग् प्रत्ययो न ग्यात् । पढ़ा उपगुशदान मयमं अमत्ययः । ततः पही दवा विअद. कार्यः । उदाहरणम् । उपशु अपत्याउणप्रत्ययः। ततः (प.प.)नि गांहरपेत्यकारलांपःमो० उपगोरपत्यमिति वाक्ये तद्धितविग्रहोऽपन्यपपीपगत्यैव भवति। तेन वनमुपगोरपत्यं मंत्ररपेत्पादो न। उपगनाम्नः नापमन्यापार ग. न्तानः पुत्रातिरिति वियो त ममासमत्यपयोरिति रिमनिलांप उनासीनानिप. स्पशब्दे उपगुन अण इति स्थिते णयागे गृनयर्थः नियंभ स्किरणमा
जादिस्वरस्य णिति च वृद्धिः । स्वगणां मध्य य आदिस्वरस्तस्य वृद्धिर्भवति जिनि णिनि च तदिन परनः। उकारस्याका वृहिः ।
आदिवास्य गिनि च रतिः। आदिमागी विनय (प.प.) तिन प्रन पर नानौनी पाय गमन (म.ए.)
.. free गुना पान्तरदान गगनां मरमा कम्प र टिनिन iran Lal. गान Trगुनिnिni
Page #248
--------------------------------------------------------------------------
________________
(२४६)
सारस्वते प्रथमवृत्ती वोव्यस्वरे। उकारस्य औकारस्य च अव् भवति खरे यकारे च परे । कृत्तद्धितसमासाश्चेति नामत्वम् । नामत्वात्स्यादयः। औपगवः । वसिष्ठस्यापत्यं वासिष्ठः । गोतमस्यापत्यं गौतमः । शिवादिभ्यश्चेत्यण वक्तव्यः। अन्यथा उत्रः प्राप्तिः । शिवस्यापत्यं शैवः । विदेहस्यापत्यं वैदेहः ॥
वोव्यस्वरे । उश्च ओश्च वो तस्य वो (प. ए.) साङ्केतिकम् । अत् (म.ए.) हसपः० यश्च स्वरश्च यस्वरं तस्मिन् ( स. ए.) अइए त्रिपदं अन्त्यस्य उवर्णस्य ओकारस्य अव भवति तद्धितसंवन्धियकारे स्वरे च परे । अत्र स्वरे परे उकारस्य अव् गत् स्वर० औपगव कृतद्धितसमासाश्चेति नामसंज्ञायां (म. ए.) स्रो० उपगुनाम कश्चित् मुनिस्वस्य पुमपत्यं औपगवः । ज्यपत्यंचेच है औपगवी । एवं वसिष्ठस्यापत्यं वासिष्ठः । अण् प्रत्ययः। अत्र वकारस्थिताकारस्य आदिस्वरस्य वृद्धिराकार। यस्यलोपः । स्वर० एवं गोतमस्यापत्यं गौतमः। इत्यत्राग्निमिता वृद्धिः ओकारस्य औकारः (म. ए.) सो सर्वत्र तद्धिते विकल्पानुत्तिया इति स्वायंभुव इत्यादी अवादेशो न, किंतु नुधातोः। सूत्रम् । ऋणि। मातृशब्दस्य ऋकारस्य उर् भवति अणि परे। षोड: त्वन्मदेकत्वे इति सूत्रनिर्देशात्वचिदपढ़ान्तेऽपि झसानां जमा एष्टव्याः। षण्णां मातृणामपत्यं पाण्मातुरः। तिसृणां मातृणामपत्यं त्रैमातुरः । द्वयोर्मात्रोरपत्यं द्वैमातुरः ।
ऋणि । अ (प. ए.) साङ्केविकम् । उर (म.ए.) हसेपः० अण् (स.ए.) स्वर० पश्चात् स्वर० अण् मत्यये परे मातृशब्दसंबन्धिन कारस्य उर् भवति षष्+मातृ । षष् (प. ब.) ष्णइति नुट् न षोडः म्लः 'ष्टभिः ष्टुः स्वर० मोनु० मातु (प. ब.) नुडामः नामि षण्णां मातृणाम् अपत्यमिति विग्रहे अथवा षट् च वा मातरश्च षण्मातरः षण्मातृणामपत्यमिति विग्रहे समासमत्यययोरिति विभक्तिलोपः। षष्+मातृ+अ इति स्थिते आदिस्वरस्येति वृद्धिः। षोडवावसाने डस्य टः। अमे अमा वा टस्य णः । यद्वा, षषो णो वाच्यो मातरि इति केचित्। क्वचित् जवानामपि मा एष्टव्या इति केचित् । ऋ उरणीति उर् स्वर० (म. ए.) सो० पामातुरः कार्तिकेय इत्यर्थः । एवं द्वयोमानोरपत्यमिति विग्रहे उभयत्रापि (प.द्वि.) द्वि (प.द्वि.) त्यदादेष्टे० आवतः स्त्रियां टौसोरेः ए अय् स्वर० मातृ (प.द्वि.) करम् । अपत्येऽण् णित्त्वादृद्धिः द्विइत्यस्य द्वैऋउरणीति उर स्वर (म. ए.)
Page #249
--------------------------------------------------------------------------
________________
समासपक्रिया।
(२४७) स्रो द्वैमातुरः गणेशः एवं सामातुरः, भाद्रमातुरः, सत्यास्तु तनये सामातुरवदा. द्रमातुरः द्वावपि सतीसुतवाचको इत्यादिरणन्तः । अन्यत्राप्यण् प्रत्ययो भवति । यतः। रागानक्षत्रयोगाच समूहात् सास्य देवता ॥ तद्वेत्यधीते तस्येदमेवमादिरणिप्यते ।। १ ॥ रागाधथा । कुङ्कमेन रक्तं वस्त्रं कौङ्कमम् । नक्षत्रयोगात् पुष्येण युक्तः कालः पौषः । समूहात नराणां समूहो नारं । सास्यदेवतेत्यर्थे इन्द्रो देवताऽस्यैति ऐन्द्रम् । तद्वत्तीत्यस्यार्थे व्याकरणमधीते वेद वा वैयाकरणः । तस्येदमित्यस्यार्थे देवदत्तार्थमिदं देवदत्तं सुवर्णस्येदं सौवर्णम् इत्याद्यर्थेष्वप्यणप्रत्ययः स्यात् । तदने यथास्थाने साधयिष्यति । अथापत्येऽर्थे प्रत्ययान्वरमाह ।
अत इअनुषः । अकारान्तानानोऽनृषिशब्दादपत्येऽर्थे इप्रत्ययो भवति । यस्य लोपः देवदत्तस्यापत्यं देवदत्तिः । श्रीधरस्यापत्यं त्रैधरिः । दशरथस्यापत्यं दाशरथिः । पौरदरिः । क्वचिषिशब्दादपि भवति । तेन औदालकिः ।
अत इअनुषः । अत् (पं. ए.) स्वर० स्रो० इञ् (म. ए.) हसेपः पवादादबे लोपश् । अनृषे न ऋषिः अनृषिः तस्मात् (पं. ए.) किति इकारस्यैकारः स्येत्यकारलोपः स्रो० पूर्व स्वर० त्रिपदम् । ऋषिवाचकशब्दवर्जितादकारान्तानानोऽपत्येऽथै इश्मत्ययो भवति । अणोऽपवादः । अत्र भकारो वृद्धयर्थः । उदा. हरणम् दैवदचिः देवदत्तस्यापत्यं इसत्ययः भकारो वृद्धयर्थः आदिस्वरश्चेति वृद्धिः दै यस्य लोपः स्वर० (म. ए. )स्रो दैवदत्तिः। एवं श्रीधरस्यापत्यं त्रैधरिः अत्र इन् प्रत्यये श्री इत्यस्य त्रै इति वृद्धिः । तथा दशरथस्यापत्यं दाशरथिः । अत्र वृद्धिकार्य दस्य दा । पुरन्दरस्यापत्यं पौरन्दरिः अत्र उकारस्य औकारो वृद्धिः एवं रावणः।
बहादेश्च । बव्हादेः पर इञ् प्रत्ययो भवत्यपत्येऽर्थे । बहोः अपत्यं बाहविः । उपबिन्दोरपत्यमौपबिन्दविः । - ष्णस्यापत्यं कार्णिः । उडुलोन्नोऽपत्यमौडलोमिः । नो वा। अग्निशर्मणोऽपत्यमाग्निशर्मिः। बव्हादेश्च । बह्वादेस्तु अकारान्तत्वाभावेऽपि इस् वक्तव्यः । बाहविः, वाणिः, आनिः, शामिः । सर्वत्र तद्धिवे विकल्पानुवृत्तिरस्त्येव तेन वासुदेवः, शैवः, वैदेहः, इत्यादौ इम् न स्यात् । व्यास, वरुट, सुधात, निषाद, बिम्ब, चाण्डालादन्तस्य
Page #250
--------------------------------------------------------------------------
________________
(२४८)
सारस्वते प्रथमवृत्ती वाऽक् । एभ्योऽपत्ये इन् तद्योगेवैमन्तस्य अक् आदेशः । वैयासकि, वारुटकि, सौधातकिः, नैषादिकिः, बिम्बकी, चाण्डालकिः । सूत्रम् ।
ण्यायनणेयण्णीयागर्गनडात्रिस्त्रीपितृष्वस्रादेः । गर्गादेनंडादेरठ्यादेः स्त्रीलिङ्गात्पितृष्वस्त्रादेश्च ण्य आयनण् एयण णीय इत्येते प्रत्यया भवन्ति अपत्येऽर्थे यथासंख्येन । चकारात्पितृष्वनादेरेयणप्रत्ययो भवति । गर्गस्यापत्यं गार्ग्यः । वत्सस्यापत्यं वात्स्यः। जमदग्नेरपत्यं जामदग्न्यः । सोमस्यापत्यं सौम्यः । नडस्यापत्यं नाडायनः । चरस्यापत्यं चारायणः। चन्द्रस्यापत्यं चान्द्रायणः । अलुक् क्वचित् अमुष्यापत्यमामुष्यायणः । यस्य लोपः। अत्रेरपत्यमायः। मृकण्डस्यापत्यं मार्कण्डेयः । कपेरपत्यं कापेयः । गङ्गाया अपत्यं गाङ्गेयः । मह्या अपत्यं माहेयः । क्वचित्स्त्रीलिङ्गादण्भवति । भूमेरपत्यं भौमः ॥ मातृपितृभ्यां वसा । मातृपितृभ्यां शब्दाभ्यां परस्य स्वमृशब्दस्य सकारस्य षकारः स्यात्समासे सति । पितुःस्वसा । पितृष्वसा । पितृवसुरपत्यं पैतृष्वस्त्रीयः । मातुःस्वसा मातृष्वसा । मातृध्वसुरपत्यं मातृष्वस्त्रीयः ॥ ढकि लोपः । मातृष्वसुरन्तस्य लोपः स्याडकि । अतएव ढक् ॥ आयनेयीनीयियः फढछखधा प्रत्ययादीनाम् । प्रत्ययादिभूतानां फादीनां क्रमादायन्नादय आदेशाः स्युः । आयन एय् ईद ईय् इय् एते आयन्नादयः ॥ किति च । किति तद्विते परे अचामादरचो वृद्धिः स्यात् । पैतृष्वसेयः ॥ मातृष्वसुश्च । पितृष्वसुर्यदुक्तं तदस्यापि स्यात् । मातृष्वस्त्रेयः ॥ मातृपितृभ्यां पितरि डामहच् । आभ्यां परो डामहच् प्रत्ययो भवति । मातुः पिता मातामहः । पितुः पिता पितामहः। प्यायनणेयणीयाःगर्गानडेति । ण्यश्च आयनण् च एयण्च णीयश्च
Page #251
--------------------------------------------------------------------------
________________
तद्धितपक्रिया।
(२४९) ण्यायनणेयणीयाः (म.व.) सवर्णे० गर्गश्च नइश्च अत्रिश्च स्त्री च पितृण्वसा च गर्गनहात्रिवीपितृण्वसारस्ते भादौ यस्य स गर्गनडावित्रीपितृण्वसादिस्तस्मात् (प.प.) नितिकरयेत्यकारलोपः स्रो० द्विपदामिदम् । हन्द्वान्ते श्रूयमाणस्य प्रत्पेशं संवन्यात् इत्यादिगब्दस्य प्रत्येकं योगः । तेनापत्यथै गादर्ण्यः नडादेरायनण् शम्पादेः स्त्रीलिङ्गाच एयण पितृप्वस्त्रादेीयः सर्वत्र णकारो वृद्धयर्थः । ण्यणीययोः वृद्धयर्थमादी प्रयुक्तो णकारोऽणन्तत्वनिराससूचकः । अणन्तत्वाभावा दीनिपेयः । गर्गवत्स गर्गस्थापत्यं वत्सरयापत्यं इति विग्रहे ण्ययणिवादृद्धिः गार्ग, वात्स्य यस्पलोपः उभयत्रापि स्वर० स्रो० गायः, वात्स्यः । त्यपत्यं चेत् गायी, वारया । नड नडस्यापत्यं नाडापणः आयनण् प० णिचाइद्धिः । ना यस्य लोपः स्वर (म. ए.) स्रो० एवं चररयासत्यं चारायणः । स्त्रियां नाडाय. णी, चारायणी | शदर (प.ए.) त्यदादेष्टे० दस्यमः उस्य मादू अमुकिला० अमुण्यापत्यमिति विग्रह आयनण् प्र० णित्वात् वृद्धिः आ अरू कचिदिति पष्टया विभक्तेन लोपः यस्य लोपः स्वर० (पए )तो. आमुण्यायणः अस्यार्थः। स्यादामुण्यायणोऽमुण्य पुत्रः प्रख्यातवमुकः । इति । अनि भनेरपत्यं आत्रेयः एयणम० वृद्धिः यस्य लोपः स्वर० (प. ए.) स्रो० एवं कपेरपत्य कापेयः अणन्तत्वादी आयी कापेयी । गङ्गाया अपत्यं गाड्यः । मया अपत्यं माहेयः । एवं वैनतेयः, रौहिकेयः, कादम्बेयः । पितृण्वसा मातृष्वसा । पितुः स्वसा पितृष्वसा । 'मातृपितृभ्यां स्वसुः सकारस्य पत्वं वक्तव्यं पितृण्मस (प. ए.) ऋतोङटः डिवाहिलोपः अग्रे अपत्य (प्र. ए. ) अतोऽम् पितृप्वमुरपत्यं पैसृण्वस्त्रीयः । एवं मातृण्वमुरपत्यं मातृष्वतीयः । उभयत्रापि णीयःप्र० । पितृशब्द इकारस्य ऐकारो वृद्धिः मातृशब्दे न वृद्धिः आदेरेव सद्भावात् । एवं स्वचरपत्यं स्वसीयः । अत्र णितोवैति विक्ल्पान वृद्धिः । अथ रयादौ विपये तद्धितमत्ययान्तानां साधनविधिमाह ।
लुम्बहले क्वचित् । अपत्येऽर्थे उत्पन्नस्य प्रत्ययस्य बहुत्वे सति क्वचिदनृपिविषये ऋषिविषये च लुग्भवति । गर्गस्यापत्यानि पुमांतो गर्गाः । बहुत्वविवक्षायां जस् । अत्रेरपस्यानि अत्रयः । एओ जसि विदेहस्यापत्यानि विदेहाः । भृग्वत्रिकुत्साजिरोवसिष्ठगोतमदेशतुल्याख्यक्षत्रियेभ्यः परस्य प्रत्ययस्य लुग्भवति । भृगवः, कुत्साः, वसिष्ठाः। लुग्बहुवेकचित् । लक (म. ए. ) हसेपः बहुत्व (स. ए.) अइए वचित् १ मातु वसा मातृष्वमा ।
ग्वत्रिकुत्साहिराति । भृगवा, बतुत्व स. ए.)
Page #252
--------------------------------------------------------------------------
________________
(२५० )
सारस्वते प्रथमावृत्तौ
०
1
( प्र . ए . ) अव्य० त्रिपदं अपत्येऽर्थे उत्पन्नस्यः अणादेः प्रत्ययस्य बहुवचने सति क्वचिदिति ऋपिवाचकशब्दविषये अनृपिवाचके विषये वा लुग्भवति । न खियां । तत्र ण्यमत्ययस्य यथा गार्ग्यः, गार्ग्यौ बहुवचने गार्ग्य + अस् इति लुग बहुत्वे इति ण्यप्रत्ययस्य लुक् निमित्ताभावे नैमित्तिकस्याप्यभाव इति वृद्धेरभावः । गर्ग +अस् इति सवर्णे • स्रो० गर्गाः । अग्रेऽपि गार्ग्य, गार्ग्यौ, गर्गान् । गार्ग्यण, गर्गाभ्यां गर्गेः । एवं सर्वत्र बहुवचने ण्यप्रत्ययस्य लुक् । एवं वासिष्ठः, वासिष्ठौ, बहुवचने वासिष्ठ ( प्र. ब. ) अत्र अणो लोपः । निमित्ताभावे इति वृद्धेरप्यभावः । सवर्णे ० स्रो० आत्रेय ( म. ब. ) अत्र प्यणूलोपः अत्रि + अस् ए ओजसि ए अय् स्वर० स्रो० । आन्नेयः, आत्रेयौ, अत्रयः । आत्रेयं, आत्रेयौ, अत्रीन् । इत्यादिरूपाणि । वैदेह (म.व ) अणो लोपः वृद्धेरप्यभावः विदेह + अस् सवर्णै ० स्रो० विदेहाः । एवं राघवः, राघवौ, रघवः । सूत्रम् ।
देवतेदमर्थे । देवतार्थे इदमर्थे चोक्ताः प्रत्यया भवन्ति । इन्द्रो देवता यस्येत्यैन्द्रं हविः । सोमो देवता यस्येति सौम्यं हविः । देवदत्तार्थमिदं देवदत्तं वस्त्रम् ।
देवतेदमर्थे । देवता च इदं च देवतेदमौ तयोरर्थो देवतेदमर्थस्तस्मिन् (स ए.) अइए एकपदमिदं सूत्रम् । देवता स्वामित्वेनाधिष्ठायकः तस्यार्थे इदमर्थेति अस्वेदं वस्तु अस्मिन्नर्थेऽपि उक्ता अणादयः प्रत्यया भवन्ति । इन्द्र इन्द्रो देवता अस्येति वाक्ये अत्र देवतार्थेऽण् णित्वादृद्धिः । ऐन्द्र यस्यलोपः स्वर ० ( प्र. ए.) अतोsम् अम्शसो ऐन्द्रं हविः । इन्द्रार्थे कल्पितं घृतमित्यर्थः । स्त्रियां ऐन्द्री दिक् । सोमः सोमो देवताऽस्येति वाक्ये अत्र देवतार्थे ण्यप्रत्ययः । आदिस्वरस्येति वृद्धिः, सौ यस्यलोपः स्वर • कुलशब्दवत् सौम्यम् । देवदत्त देवदत्तार्थमिदं देवदत्तस्य इदं अत्रेदमर्थेऽण् वृद्धिः दै यस्यलोपः स्वर० कुलशब्दवत् । एवम् आग्नेय, वायव्यं, पैत्र्यं, उषस्य, इति देवतार्थे । अथ इदमर्थे । नद्या अयं नादेयः इत्यादि । देवतेदमा इत्युक्तेऽपि सिद्धौ अर्थग्रहणादन्यत्राप्यर्थे । उदुम्बराणि सन्त्यस्मिन्नर्थे देशे औदुम्बरो देशः । एवं वादरः इत्यादि ज्ञेयम् । अथ वृद्धिविशेषमाह ।
क्वचिद्वयोः । क्वचित्पूर्वोत्तरपदादेरचो वृद्धिर्भवति त्रिति णिति च तद्विते परे । अग्निमरुतौ देवते यस्य तदाग्निमारुतं कर्म । सुष्टु हृदयं यस्यासौ सुहृत् । सुहृदो भावः सौहार्द - म् । अत्र भावेऽण् वक्तव्यः । मुष्टु भावः सौष्टवम् । अत्र
Page #253
--------------------------------------------------------------------------
________________
तद्वितप्रक्रिया।
(२५१) सुष्टु अव्ययम् । एवमेव अव्ययं तिष्ठति । सुभगस्य भावः सौभाग्यम् । क्वचिहयोः । क्वचित् (प. ए.) अव्य० द्वि (प. द्वि.) त्यदादेष्टे० ओसि० ए अय् स्वर० स्रो० पूर्व चपा० क्वविदिति । क्वचित्मयोगान्तरे पूर्वपदादेः स्वरस्य उत्तरपदादेः स्वरस्य च द्वयोरपि वृद्धिर्भवति । यथा अग्निमरुत् अग्निश्च मरुच्च अग्निमरुतौ तयोरिदं इदमर्थेऽण् । यद्वा कर्मण्यप्पण् वक्तव्यः कचिद्वयोरिति अग्निमरुतोरुभयोरप्यायस्वरस्य वृद्धिः। स्वर० कुलशब्दवत् आमिमारुतं एतत् कर्म । सुहृत् शोभनं हृत् हृदयं यस्य स सुहृद् सुहृदो भावः अत्र भावेऽण् वक्तव्यः । पश्चात् क्वचिइयोरिति सुहृत् इत्यत्र उकारऋकारयोर्द्वयोरपि वृद्धिः । सौहार्द राधपोद्विः जल. स्वर० (म. ए.) कुलशब्दवत् सौहाईम् । अत्र भावेऽण् वक्तव्य इति वक्तव्यबलादनुकोऽपि अण् । एवं सौभाग्यम् । एवं परस्त्रिया अपत्यं पारस्त्रैणेयम् । अथ प्रयोगानुसारेण वृद्धेरभावमाह । सूत्रम् । णितो वा । उक्ता वक्ष्यमाणाश्च प्रत्यया विषयान्तरे णितो वा भवन्ति । अजो गौर्यस्यासावजगुः शिवः । गोः इति
हस्वः । वोव्यस्वरे तस्येदं धनुराजगवं-अजगवं वा । कुमुदस्येव गन्धो यस्याः सा कुमुद्गन्धिः । तस्या अपत्यं स्त्री कौमुदगन्ध्या । वा कुमुदगन्ध्या। आवतः स्त्रियाम् । इत्याप्। श्वशुरस्यायं श्वाशुर्यों ग्रामः । विष्णोरिदं वैष्णवं । गोरिदं गव्यम् । कुले भवं कुल्यम् । तवेदं त्वदीयम् । ममेदं मदीयम् । अत्र णीयप्रत्ययो न णित् ।। णितोवा। णित् (प्र. ब.) स्वर० स्रो० वा (म. ए. ) अव्य. हवे. उओ । उता अणादयः प्रत्यया विषयान्तरे ऽन्तिरे णितो णकारानुबन्धा णित्संज्ञका वा भवन्ति । अत्र वाशब्दो व्यवस्थावाचको बहुलार्थः । तेन एतेषु परेवादिस्वरस्य क्वचिदृद्धिा, क्वचित् वृद्धेरभावोऽपीत्यर्थः । कचिद्विकल्पः । उदाहरणम् । अजगु अजोऽजन्मा गौः वृषभो यस्य सः अनगुः शिवः गोः इति सूत्रेण गोशब्दस्य इस्वः अजगुस्थाने अजगोरिदं धनुः अत्र इदमर्थे अण उभयत्र । एकत्र वृद्धिः आ, अन्यत्र न वृद्धिः। वो अब यस्वरे अव स्वर० कुलवत् आजगवमजगवं वा धनुः अत्र वा वृद्धिः । कुमुदगन्ध कुमुदस्य गन्ध इव गन्धो यस्य स कुमुदगन्धिः वैय
Page #254
--------------------------------------------------------------------------
________________
(२५२)
सारस्वते प्रथमावृत्तौ धिकरण्ये बहुव्रीहौ मध्यमपदलोपः गन्धादेरिः यस्य लोपः स्वर० कुमुदगन्धिस्तस्यापत्यमिति वाक्ये ऽपत्येऽर्थे ण्यप्र० अत्रावस्य उकारस्य नित्यं वृद्धिः। को। यस्यलोपः स्वर० स्त्रीत्वादाबतः स्त्रियामित्याप् अत्र नित्यं वृद्धिः। एवं श्वशुरः । श्वशुरस्यायमिति वाक्ये इदमर्थे ण्य प० वृद्धिः यस्य लोपः जलतुं० (श.ए.) श्वार्यों प्रामः । विष्णु विष्णोरिदमिति वाक्ये अणम० वृद्धिः वै वो अव्यस्वरे स्वर० (प्र.ए.) कुलवत् । केचित्तु विष्णोः स्वरूपं वैष्णवमिति पठन्ति । इदमर्थस्य पूर्व प्रणीतत्वाद्विष्णोरिदमिति न पठन्ति । एवं गोरिदं घृतादि गव्यं इदमर्थे ण्य म० वो अव्य० स्वर० गव्यम् । कुले भवं कुल्यं कादिण्य० य अत्र पयोगट्टये वृद्धेरभावः यस्यलोपः युष्मद् अस्मद् तवेदं ममेदमिति विग्रहे इदमर्थे णीयः त्वन्मदेकत्वे त्वत् मत् क्ववित् पदान्ताश्रयणात् चपा अबेजबाः स्वर० अतोऽम् तवेदं, त्वदीयं, ममेदं मदीयं अत्रापि न वृद्धिः । एवं तस्येदं तदीयं, यस्येदं यदीयं, एतस्येदं एतदीयं, अत्र णीयप्रत्ययः न णित् ।
चतुरश्च लोपो ण्यणीययोः। चतुर् शब्दस्य चकारस्य लोपो भवति ण्यणीययोः प्रत्यययोः परतः ।
चतुरश्च लोपेति । चतुःशब्दसंबन्धिनश्चकारस्य लोपो भवति प्यणीपपोः परयोः इत्यनेनो भयत्रापि च लोपः।
पूरणेऽर्थेण्यणीयौ भवतः । चतुर्णी संख्यापूरकं तुर्य-तुरीयम्।
पूरणेऽर्थेण्यणीयो० । चतुर्णा संख्यापूरणः अयं तुर्यः तुरीयः अत्र पूरणार्थस्य इदमर्थान्त पावित्वात् इदमर्थे ऽण्पणीयप्रत्ययौ । अत्रापि न णित्त्वम् ।
अन्यस्य दक् । अन्यशब्दस्य दगागमो भवति णीयप्रत्यये परे । अन्यस्येदमन्यदीयम् । अर्धे जरयस्याः सार्धजरती। अर्धजरत्या इदमर्धजरतीयम् । स्वपरयोः कक् । स्वकीयम् परकीयम् । .
अन्यस्य दक् । अन्यशब्दस्य णीयपत्यये परे दगागमो भवति । ककारः स्थाननियमार्थः अकार उच्चारणार्थः । अन्य अन्यस्येदमिति विग्रहे इदमर्थे णीयःप्र० ईये दगागमे स्वर० अन्यदीयम् । अन्यत्रापि दगागममिच्छन्ति अन्यदर्थः अन्यद्रग्, अन्यदासा, 'अन्यदासी, अन्यदुत्सुकः, अन्यद्धविः, अन्यदास्था इत्यादि । अर्द्धजरती अर्द्धजरत्याः अर्द्धवृद्धायाः स्त्रिया इदं वनादि अर्द्धजरतीयम् । इदमर्थ णीयः प० यस्य लोपः स्वर० (म. ए.) कुलमत् गव्यमित्यारभ्योक्तमयोगेषु न वृद्धिः । सूत्रम् ।
Page #255
--------------------------------------------------------------------------
________________
तद्धितमकिया।
(२५३) कारकाक्रियायुक्ते । कारकादप्येते अणादयः प्रत्यया भवन्ति क्रियायुक्ते कर्तरि कर्माण चाभिधेये। कुकुमेन रक्तं वस्त्रं कौकुमम् । मथुराया आगतो जातो वा माथुरः । ग्रामे भवो ग्राम्य-ग्रामीणः । धुरं वहतीति धुर्य:-धौरेयः ।
कारकारिक्रयायुक्त । कारक ( पं. ए.) सिरत सवर्णे० क्रियायुक्त क्रियया युक्तं क्रियायुक्तं तस्मिन् (स. ए.) शइए द्विपदम् । कारकार' कर्तृ, कर्म, करण, संपदान, अपादान, आधारलक्षणादपि एते अणादयः प्रत्यया भवन्ति क्रियासहिते कतरि कर्मणि च वाच्ये सति । पट कारकाणि सन्ति ततः कारकेभ्य इति वक्तव्ये कारकादित्येकवचनं जात्यभिमायणा कुकुम (तृ. ए.) टेन भइए कुकुमेन रक्तं वस्त्रमिति विग्रहे पत्र कुङ्कुमेनेत्पत्र करणं कारकं, तथा रचनरूपक्रियासहितं वस्त्रं कर्म, तच्चानाभिधेयं भवोऽण समासमत्यययोरिति तृतीयालोपः उतार्थानामपयोगः गित्त्वादृद्धिः यस्यलोपः एवं कुसुम्भेन रक्तं कौसुम्भ एवं माञ्जिष्ठं मथुरा (पं.ए.) डितांयट सवर्णे० मथुराया आगतस्तत्र जातो वा इति वाक्ये अत्र अपादानं कारक विश्लेषावधाविति पञ्चमी आगमनक्रियायुक्तो नरः कर्ता थभिधेयस्ततोऽण ५० आदिस्वर० यस्य लोपः स्वर० माथुरः एवं ग्रामे भवो ग्राम्यः अत्र भवनक्रियायुक्त कतरि अभिधेये प्रामे इत्यधिकरणकारकात् ण्यम० यस्यलोपः स्वर० (म.ए.) स्रो० धुर (द्वि.ए.) द्विस्थाने धुरं वहतीति धुर्यों धौरेयो वा एकत्र ण्यम तत्र वा ग्रहणान वृद्धिः । अन्यत्र एयण तत्र वृद्धिः धौ । स्वर० उभयत्र (म. ए.) धुर्यः खोर्विहसे इति बद्धितयकारे नेति वक्तव्यं तेन धुर्यः इत्यत्र दीर्घत्वाभावः प्रक्रियामवे तु नभकुर्छरामिति दीर्घत्वनिषेधः धौरेयः । अत्र वहनक्रियाश्रये करि अभिधेये धुरमिति कर्म कारकात् ण्य, एयण् प्रत्ययौ एवं आत्मने हितः आत्मनीनः विश्वजनाय हितः विश्वजनीनः अत्र संपदान कारकाद्वक्ष्यमाण ईनप्रत्ययः । सूत्रम् ।
केनेयेकाः। क ईन इय इकइत्येते प्रत्यया भवन्ति । भवायर्थेषु । णित्वं चैषां वैकल्पिकम् । कर्णाटे भवः कार्णाटक:कर्णाटका । ग्रामादागतस्तत्र जातो वा ग्राम्या ग्रामीणः । अश्वेर्दीर्घश्च । सध्रीचि भवो वा सध्रीचा युक्तः सध्रीचीनः । समीचि भवो वा समीचा युक्तः समीचीनः । तिरश्चादयो निपात्यन्ते । तिरश्चि भवो वा तिरश्चा युक्तः तिरश्चीनः । उदीचि भवो वा उदीचा युक्त उदीचीनः । यलोपश्च । क
Page #256
--------------------------------------------------------------------------
________________
सारस्वते प्रथमावृत्तौ
1
न्यादीनामन्त्ययकारस्य लोपो भवति यकारे स्वरे परे | कन्यादीनामुपधायाः क्वचिद्यकारस्य लोपो भवति स्वरे यकारे च तद्धिते परे । यस्य लोपः । कन्यायां भवः कानीनः । पुष्येण युक्ता पौर्णमासी पौषी । नक्षत्रादृण् वक्तव्यः । अनन्तादीपू । पौष्यां भवः पौषीणः । चातुर्मास्यं व्रतमाचरतीति चातुर्मासिकः । इयो वा । क्षत्रशब्दाद्वा इयप्रत्ययो भवति । क्षतान्त्रायते इति क्षत्रम् | क्षत्राद्या निपात्यन्ते । क्षत्रे भवः क्षत्रियः । क्षात्रः । क्षत्रशब्दादण् वक्तव्यः | शुक्रो देवता यस्य तच्छुक्रियम् - शौक्रम् । इन्द्रो देवता यस्येत्यै - न्द्र-इन्द्रियम् । अक्षैर्दीव्यतीत्याक्षिकः । तर्के चतुरः तार्किकः । शब्दे कुशलः शाब्दिकः । वेदे भवा वैदिकी । व्यत्रेकोऽण्वत्कार्यम् ।
( २५४ )
केनेयेकाः । कश्च नश्च इयश्च इक्श्च कैनेयेकाः (म. ब. ) सवर्णे ० स्रो० एकपदम् । नाम्नो भवाद्यर्थेषु उत्पन्ना गताद्यर्थेषु इदमर्थे च वाच्ये क, ईन, इय, इक, एते चत्वारः प्रत्यया भवन्ति । णित्वं चैषामिति । एषां कादीनां प्रत्ययानां अणित्त्वेऽपि वैकल्पिकं णित्वं व्यवस्थित विकल्पेन णित्वं भवति । णितो वेत्युकत्वात् तेन क्वचित् प्रयोगे विकल्पेन वृद्धिः क्वचिन्नित्यं वृद्धिः क्वचित्सर्वथापि वृद्धिर्न भवति भवार्थः । कर्णाट कर्णाटे देशे भवः कार्णाटकः, कर्णाटको वा । उभयत्रापि कम० एकत्र वृद्धिः अन्यत्र न ( प्र . ए . ) स्रो० अत्र भवार्थे कः । ग्राम ग्रामादागतस्तत्र जातो वा ग्रामीणः । आदिशब्दात् अत्र आगतार्थे ईन् प्रत्ययः यस्य लोपः पुणो० सध्यच् सभ्यङ् एव सधीचीनः अथवा सभींचो भवः सधीचीनः अत्र स्वार्थे ईनः भवार्थे वा ईनः वर्णविश्लेपे सभि +अच् अञ्चरलोपो दीर्घश्चेति अल्लोपः इकारस्य च ई दीर्घः स्वर० एवं सम्पड् एव । यद्वा समीचि भवः समीचीनः सम्पच् ईन प्रत्ययः अचेदीर्घश्च समीच् स्वर० प्रयोगद्वयेऽपि वैकल्पिकत्वान वृद्धिः । एवं तिरश्चि भवस्तिरश्चीनः तिर्यच् + ईन प्र० तिरश्यादय इति तिरश्च् आदेशः स्वर० (म. ए. ) त्रो० पलोपश्च तद्धितप्रत्यये परे नानामुपधाभूतस्य यकारस्य लोपो भवति कन्या (पं ए.) कन्यायाः भवः कानीनः ईन प्र० कल्पितणित्वादृद्धिः अनेन यलोपः यस्य लोपः कानीनः (म. ए. ) ननु कन्यायाः कथमपत्यं संभवति ।
Page #257
--------------------------------------------------------------------------
________________
तद्धितमकिया।
(२५५) नै । देवतामुनिमाहात्म्यात्कन्याया अप्यपत्यं घटते । कानीनो द्वैपायनमुनिः। एवं पुष्य पुण्येण युक्ता रात्रिः पौर्णमासी वा पौषी अत्र कारकादिति अण् वृद्धिः यलोपश्चेति यकारलोपः यस्यलोपः स्वर० ईप पुनः यस्यलोपः स्वर० (म. ए.) हसेपः पौषी यकारलोपः प्रसङ्गादिहेदमुदाहरणम् । अन्यत्रापि यलोपमाह । मत्स्यस्य यस्य स्वीकारे ईये वा ऽगस्त्यसूर्ययोः । तिष्यपुण्ययोर्नक्षत्रे अणि यस्य विभलना ॥ मत्सी, अगस्त्यस्यायम् आगस्तीयः, अगस्त्यस्येयं दिक् आगस्ती, सूर्यस्पायं सौर्यः तत्र भवः सौरीयः, सूर्यस्येयं दिक सौरी, तिष्येण युक्तः कालस्तैषः पुण्येण युक्तः कालः पौषः, इत्यादि क्षतात् प्रहारात् त्रायते इति क्षतं क्षत्राद्भवं क्षत्रिय, अत्र इय यस्यलोपः स्वर० अतोऽम् पक्षेऽण् क्षत्रः। एवं शुक्राद्भवं शुक्रिय यद्वा शुक्रो देवताऽस्येति शुक्रियं तथा इन्द्राद्भवमिन्द्रियं यद्वा इन्द्रस्यात्मनः प्रत्यक्ष ज्ञानकरणम् इन्द्रियं । क्षत्रिय शुक्रियं इन्द्रियं अत्र प्रयोगत्रयेऽपि विकल्पत्वात् सर्वथापि न वृद्धिः । अतः पागकैर्दीव्यति आक्षिकः अत्र कारकादिति क्रीडनार्थ इमत्ययः । भवादित्वाद्वा णित्त्वं चैषामिति णित्वं वृद्धिश्च यस्य लोपः स्वर (म. ए.) स्रो० शब्दमधीवे वेति वा शाब्दिकः वेदे भवा वैदिकी स्तुतिः ऋक् वा इक् प्रत्यये इकण् णित्त्वाश्रयणादणन्तत्वे वणईए यस्यलोपः (म.ए.) हसेपः० वैदिकी। एवं शस्त्रेण जयतीति शास्त्रिका, धनुषा जयतीति धानुष्कः, भवता प्रोक्तं भवत इदं वा भावत्कम् । सूत्रम् ।
त्यतनौ । त्यश्च तनश्च त्यतनौ किमादेरद्यादेर्शवाद्यर्थे त्यतनौ प्रत्ययौ भवतः । कुत्र भवः कुत्रत्यः । कुतो भवः कुतस्त्यः । अद्य भवोऽद्यतनः तत्र भवस्तत्रत्यः । ततो भवस्ततस्त्यः । अत्र अवोऽवत्यः । अतो भवोऽत्तस्त्यः । सदा भवः सदातनः । ह्यो भवो हस्तनः । वो भवः श्वतनः । पुरा भवः पुरातनः । चिरं भवश्चिरन्तनः । सायं भवः सायन्तनः । प्राढे भवः प्राङ्केतनः । चिरादिभ्यस्त्नः । चिरपरुपरादिभ्यस्त्नो भवाद्यर्थे । चिरं भवश्विरत्नः । परु भवः परुत्नः । परारि भवः परारित्नः।
त्यतनौ । त्यश्च तनश्च त्यतनौ (म.व,) ओऔऔ । एकपदम् । किमादेरद्यादेश्वेति। किमादेर्भवाद्यर्थे त्यः सत्ययो भवति तथैव अद्यादेस्तनः अद्याद्यययसाहचर्यात् किमोप्यययं गृह्यते भवाद्यर्थ इत्यत्र आदिशब्दादागतं सहशा गृह्यन्ते ।
Page #258
--------------------------------------------------------------------------
________________
(२५६)
सारस्वते प्रथमावृत्ती कुत्र भवः कुत्रत्यः। अन्न किमोऽव्ययावेऽर्थे त्यः प्रत्ययः । एवं तत्र भव इति तदो. ऽव्ययात् अत्रभवोऽत्रत्यः इत्यत्र इदमोऽव्ययं तथा कुतो भवः कुत आगतो वा कुतस्त्यः । अमा सह भवोऽमात्यः । इह भवः इहत्यः । इत्यादिशब्दात् ज्ञेयम् । अधभवो ऽधतनः अत्र अद्यादेर्भवेथै तनः प० । यो गतवल्पे भवो बस्तनः । श्वः आगामिदिने भवतीति श्वस्तनः । सदा भवः सदाननः । सना निरंतरमेव भवतीति सनातनः । एवं दोषातनः, सायंतनः, चिरंतनः, भगेतनः, पुरातनः, प्राक्तन इत्यादि। 'दक्षिणापश्चात् पुरसस्त्यण् वक्तव्यः । दाक्षिणात्यः, पाश्चात्यः, पौरस्त्यः । सूत्रम् ।
स्वार्थेऽपि । उक्ताः प्रत्ययाः स्वार्थेऽपि भवन्ति । देवदत्त एवं दैवदनिकः । चत्वारो वर्णा एव चातुर्वर्ण्यम् । चोर एव चौरः ।। अव्ययसर्वनाम्नामकच् प्राक् टेः । अव्ययस्य सर्वादेश्चान्त्यस्वरात्पूर्वोऽकच्प्रत्ययो भवति । उच्चैरेवोच्चकैः । नीचैरेव नीचकैः । सर्व एव सर्वकः । विश्व एव विश्वकः । मया एव मयका । लया एव त्वयका । तदेव तकत् । यदेव यकत् । एतदेव एतकत् । अणीनयोयुष्मदस्मदोस्तकादिः। अण् च ईनश्च अणीनी तयोः अणीनयोः प्रत्यययोः परतो युष्मदस्मदोस्तवकादय आदेशा भवन्ति । आदिशब्दात्तवकममकयुष्माकास्माकाः । एकवे तवकममको द्वित्वे बहुले च युष्माकास्माको । तवेदं तावकम् । ममेदं मामकम् । तवायं तावकीनः । ममायं मामकीनः । युवयोरयं यौष्माकः । आवयोरयमास्माकः । युवयोरयं यौष्माकीणः । आवयोरयमास्माकीनः । युष्माकमयं यौष्माकः । अस्माकमयमास्माकः । युष्माकमयं यौष्माकीणः अस्माकमयमास्माकीनः ।
स्वार्थेऽपि । स्वस्य अर्थः स्वार्थस्तस्मिन (स. ए.) अपि (म. ए.) अव्य० पूर्वोक्ता अणादयः केनेयेकाः कमत्ययः स्वाऽपत्याद्यर्थवर्जित मूलाई भवन्ति देवदत्त एव देवदत्तकः अत्र स्वार्थे कः । चतुर+वर्ण चत्वार एव वणां इति वाक्पे ण्य
Page #259
--------------------------------------------------------------------------
________________
तद्धितमकिया।
(२५७) प्रत्ययः वृद्धिः जलतुं० यस्पलोपः स्वर(म. ए.) कुलवत् । चातुर्वर्ण्यम्। चोर। चोर एव चौरः स्वार्थेऽण् यस्यलोपः धृद्धिः । एवं द्वितीय एव द्वैतीयीकः । तृतीय एव वाचीयीका प्रयो लोका एवं त्रैलोक्यं अणनीयोरित्यादि वक्तव्यरूपम् । युष्मदस्मद् इत्येतयोः अण् पत्यये ईनमत्पये च परे तवकादिरादेशो भवति । आदिशब्दादिवचनबहुववनयोर्विषये युष्मदस्मदोः युष्माकास्माको आदेशौ भवतः । तत्र युष्मद एकत्वे अगीनयोः परयोः तवकादेशः । द्वित्वे बहुत्वे च युष्माकः । अस्मदश्च एकत्वे ममकः। द्वित्वे बहुत्वेऽस्माका युष्मद, अस्मद, तव अयं तावकः ममायं मामकः उभपत्रापि इदमर्थे अण् एकस्य तवकः द्वितीयस्य ममकः णित्त्वादादिस्वरस्यति वृद्धिः। पस्यलोपः (म. ए.) स्रो० । पुनः युष्मद् अस्मद् तवायं तावकीनः । ममायं मामकीनः । उभयत्रापि भवाद्यर्थे इति आदिशब्दात् इदमर्थेऽपि ईन म० वृद्धिश्च० यस्य लोपः स्वर सिद्धम् । युष्मद, अस्मद, युवयोः युष्माकं वा अयं यौष्माकः । आवयोः अस्माकं वा अयं आस्माकः । एवं युवयोः युष्माकं वा अयं पौष्माकीणः । आवयोः अस्माकं वा अयं आस्माकीनः। द्वाभ्यां अण, द्वाभ्यां इनः। युष्मदो युष्माक, अस्मदश्व अस्माकः। वृद्धिः यौमाकः आस्माकः सर्वत्र यलोपः। योण्माकीण इत्यत्र अव प्रत्याहारकवर्गपवर्गान्तरत्वात् पुनॊणो० इत्यनेन णत्वम् । सूत्रम् ।
वतुल्ये । तुल्ये साहश्याथै वत् प्रत्ययो भवति । चन्द्रेण तुल्यं चन्द्रवन्मुखम् । घटेन तुल्यं घटवदुदरम् । पढेन तुल्यं पटवत्कम्बलम् ।
वत्तुल्ये । वत् (म. ए.) हसेपः० तुल्ये (स. ए.) सदृशत्वस्यायें उपमानार्थे वाच्ये वत्प्रत्ययो भवति । चन्द्र, चन्द्रेण तुल्यं सदृशं चन्द्रवत् । वत्मत्ययः। क्वावन्तं चेति वत्मत्ययान्तस्य अव्ययसंज्ञा । ततः (प्र. ए.) अव्यया एवं घटेन तुल्यं घटवत् सार्वविभक्तिकाद्वत इत्येके । यथा घटवत् वेणुकरण्डे तिष्ठति, कि निर्मलं नीरं, अत्र घटेवत् घटवत् इति सम्यन्ताद्वत् । गिरिवत्तुङ्गो गज इत्यादौ गुणतुल्यत्वेऽपि वत् । राजेव वर्तते राजवत् । देवमिव भवन्तं पश्यामि देववत् । राज्ञेव व्यवहृतमनेन राजवत् । ब्राह्मणायेव देवदत्ताय ददाति ब्राह्मणवत् । पर्वतादिव आसनादवरोहति पर्वतवत् । ब्राह्मणस्येव वृत्तमस्येति ब्राह्मणवत् । मथुरापामिव पार्यलपुत्रे प्रासादा मथुरावत् । एवं यथाप्रयोग ज्ञेयम् । सूत्रम् ।
भावे तत्वयणः । तश्च त्वश्च यण् च ते तत्वयणः । शब्दस्य प्रवृत्तिनिमित्तं भावः तस्मिन्भावे त व यण इत्येते
३३
Page #260
--------------------------------------------------------------------------
________________
(२५८).
सारस्वते प्रथमवृत्तौ प्रत्यया भवन्ति । ब्राह्मणस्य भावो ब्राह्मणता । तान्तस्य नित्यं स्त्रीलिङ्गत्वादाप् ।
भावेतत्त्वयणः। भाव ( स. ए.) अइए तत्वयण तश्च त्वश्च यण्च तत्वयण (म. ब.) स्वर० स्रोः । अथ सूत्रं व्याचिख्यासुः प्रथम भावशब्दं व्याचष्टे । 'शब्दस्य प्रवृचिनिमिचं भावः । येन शब्दस्य प्रवृत्तिः प्रवर्तनं संपद्यते भवति तत् प्रवृत्तिनिमित्तं ततो यच्छब्दस्य ब्राह्मणादेः प्रवृचः कारणं स एव भावः जाति द्रव्यगुणक्रियाभिः शब्दस्य प्रवृचिनिमिचं भाव इत्युच्यते । तस्मिन् भावेऽर्थे त, स्व, यण इत्येते त्रयः प्रत्यया भवन्ति । उदाहरणम् । ब्राह्मण, ब्राह्मणस्य भाव इति विग्रहे अत्र ब्राह्मण इति जातिरूपशब्दस्य यो भावो ब्रह्मज्ञत्वं ब्रह्मणोऽपत्यत्वं यजनादिक्रियानिष्ठत्वं इत्यादिलक्षणःस ब्राह्मणशब्दस्य प्रवृत्तिनिमित्तमतस्तप्रत्ययः । अत्र तप्रत्ययान्तं नाम स्त्रीलिङ्गम् । त्व, यण् इत्येतदन्तं नपुंसकलिङ्गम् । तत्र ता. न्तस्य नित्यं स्त्रीलिङ्गे वर्चमानत्वात् आवतः स्त्रियामित्याप स्त्रीलिङ्गाधिकारात् ।। पुनर्विशेष वक्तव्यनाह।
समाहारे ता च त्रेर्गुणश्च । त्रयाणां समाहारस्त्रेता । चकारात्समूहे प्रत्ययान्तरमापि । तेन हस्तिनां समूहो हास्तिकम् । धेनूनां समूहो धैनुकम् । अत्र कप्रत्ययः। तस्य णित्त्वादादिवद्धिः॥ अचित्तवाचकादिकः । कवचानां समूहः कावचिकम् । अपूपानां समूह आपूपिकम् । शष्कुलीनां समूहः शाष्कुलिकम् ॥ कवचिशब्दादिकः । कवचिनां समूहः कावचिकम् ॥ गणिकाया ण्यः । गणिकानां समूहो गाणिक्यम् ॥ केदाराद्यञ् च । चकारादिकः । केदाराणां समूहः कैदार्यम् । कैदारिकम् ॥ युवत्यादेरण् । युवतीनां समूहो यौवतम् । शिक्षाणां समूहो क्षम् ॥ पाशादिभ्योयः । स च स्त्रियाम् । पाशानां समूहः पाश्या । वातानां समूहो वात्या । रथानां समूहा रथ्या। खलानां समूहः खल्या । खलगोरथेभ्य इनित्रकव्याः। खलिनी । रथानां समूहो रथकट्या इत्यपि । गवां समूहो गोत्रा, गव्येत्यादिप्रयोगा
Page #261
--------------------------------------------------------------------------
________________
तद्धितप्रक्रिया |
(२६९)
ऊह्याः । जनानां समूहो जनता । ब्राह्मणस्य भावो ब्राह्मण्यम् । त्वयणन्तं नपुंसकम् । ब्राह्मणस्य भावो ब्राह्मण्यम् । सुमनसो भावः सौमनस्यम् । सुभगस्य भावः सौभाग्यम् । विदुषो भावो वैदुष्यम् । वसोवें उ ॥ कर्मण्यपि अंण वकव्यः । कर्मण्यपीत्यपिशब्दात्साध्वर्थेऽण् तस्य णित्त्वं न । सामनि साधुः सामन्यः । कर्मणि साधुः कर्मण्यः । सभायां साधुः सभ्यः । ब्राह्मणस्येदं कर्म ब्राह्मण्यम् । राज्ञ इदं कर्म राजन्यम्-राज्यम् | नो वा इति टेर्लोपः । अन्यत्रापि य प्रत्ययः । समानस्य वा स इत्यादेशः । समाने उदरे शंधितः समानोदर्यः, सोदर्यः । शतेन क्रीतः शत्यः ।
1
I
समाहारे ता च । समाहारेऽर्थेऽपि तामत्ययों भवति । चशब्दात् तस्मिन् परे त्रेर्गुणः ता प्रत्ययान्ताश्च आबन्तवदित्यर्थः । क्वचित्तु समाहारे तश्च इति पश्चादावतः । त्रि, त्रयाणां समाहारस्त्रेता अत्र ताप्रत्यये कृते गुणः (म. ए. ) आप इति सेर्लोपः । जन, जनानां समाहारो जनता । एवं त्वमत्यये ब्राह्मणस्य भावो ब्राह्मणत्वम् । यण् प्रत्यये ब्राह्मण्यं (म. ए. ) अतोऽम् । सुमनस्, सुमनसो भावः सौमनस्य अत्र द्रव्यं पण वृद्धिः सौ स्वर अतोऽम् सुभग, सुभगस्य भावः सौभाग्यं अत्र यण्प्रत्यये कचिद्वयोरिति सुभग इत्येतयोर्द्वयोर्वृद्धिः यस्यलोपः स्वर० (प्र., ए-> भतोऽम् । विद्वस्, विदुषो भावों वैदुष्यम् । अत्र क्रिया । अत्र यण् वृद्धिः वै । वसोर्व उ० क्विकलात्षःसः सस्य षः स्वर० कुलवत् । एवं विद्वत्ता विद्वच्वम् । वसां रसे खसेचपा० स्वर० सर्वत्र तद्धिते विकल्पानुवृत्तिः । तेन यूनो भावो यौवनं रमणीयस्य भावो रामणीयकम् । वृद्धस्य भावो वार्द्धक्यम् । चपलस्य भावः चापल्यम् । इत्यादी. अण् प्रत्ययोsपि भवति ॥ कर्मण्यपि कर्मार्थेपि यणू प्रत्ययो वक्तव्यः । ब्राह्मणस्य कर्म ब्राह्मण्यं, सुगमम् । राज् राज्ञः इदं कर्म राज्य राजन्यं च उभयत्रापि कर्मणि यण प्र० एकत्र नोवेति टिलोपः । राज् स्वर० अन्यत्र न टिलोपः स्वर० उभयत्रापि (म. ए.) कुलवत् । जातावपि यण् । राज्ञो जातीयः राजन्यः । अपिशब्दात् मुनेः कर्म मौनम् । कर्मणि साधुः कर्मण्यः । सभायां साधुः सभ्यः । यशसे हितं यशस्यम् इत्यादि । सूत्रम् ।
लोहितादेर्डिमन् । लोहितादेर्गणाद्भावेऽर्थे डिमनप्रत्ययो भवति । डित्त्वाहिलोपः । लोहितस्य भावो. लोहितिमा ।
Page #262
--------------------------------------------------------------------------
________________
(२६०)
सारस्वते प्रथमवृत्तौ लोहितादेरिति अनेकखरात् डित् वक्तव्यः । यत्र एकस्वरस्तत्र न डिव । लोहितादेरिमन वैकल्पिकः । तेन लौहित्यम् । लोहितत्वम् । कालस्य भावः कालिमा । लघो वो लधिमा । अणोर्भावः अणिमा। गुर्वादेः इति गुरोर्गरादेशः । गुरोर्भावो गरिमा । वरस्य भावो वरिमा । इमनि लोपः । इमनि प्रत्यये परे वकारस्य लोपो भवति । स्थूलस्य भावः स्थेमा । स्थूलस्य स्थवादेशः।
लोहितादोर्डमन् । लोहिवादि लोहित आदिर्यस्य स लोहितादिस्तस्मात् (पं. ए.) डितिस्पेत्यलोपः स्रो० डिमन् (म. ए.) हसेपः । लोहितादेनांनो भावस्याथै इमन्मत्ययो भवति सच दित्संज्ञकः । परं 'अनेकस्वरात् डिदिति वक्तव्यं ' तेन भूमा इत्यत्र एकस्वरे टिलोपोन । उदा० लोहित, लोहितस्य रक्तस्य भाव इति विग्रहे इमन् प० । डिवाहिलोपः डिति टेः स्वर० (प. ए.) नोपधायाः हसेपः नानो एवं अणोर्भावः अणिमा, तथा लघोर्भावः लघिमा, एवं महतो भावो महिमा रानवत् ।
ऋर इमनि । इमनि प्रत्यये परे हसादे घोकारस्य रो
भवति । टथो वः प्रथिमा । दृढस्य भावो ढिमा । मृदो: आवो नदिमा । भृशस्य भावो भ्रशिमा । कशस्य भावः
क्रशिमा । हसादित्वाभावात् । ऋजोर्भाव ऋजिमा । लघुवाभावात् । कृष्णस्य भावः कृष्णिमा। संयोगपूर्वकत्वान्न लघुः । बहोर्भाव इति विग्रहे
र इमनि । क (प. ए.) साङ्केतिकम् । र (म. ए. ) इमनि (स. ए.) पृथु, मृदु, दृढ, कृश, इत्यादीनां नाम्नां आदेकारस्य इमनि प्रत्यये परे र आदेशो भवति । पृथु पृथोर्भावः इति विग्रहे अनेन स्थाने र मटिलोपः पूर्ववत मथिमा । एवं मृदोर्भावो म्रदिमा । दृढस्य भावो द्रढिमा । कृशस्य भावः ऋशिमा । हसादेलघोश्च ऋकारस्येति व्याख्य, तेन कृष्णिमा ऋजिमा इत्यादी रकारो न भवति । सर्वत्र तद्धिते विकल्पानुवृत्तिरिति लोहितता लोहितत्वं लोहित्यम् । अणुता अणुत्वम् । लघुता लघुत्वम् । पृथुवा पृथुत्वम् । मृदुता मृदुत्वम् । कृशता कृशत्वम्। दृढता दृढत्वम् । इत्याद्यपि भवति । सूत्रम् ।
Page #263
--------------------------------------------------------------------------
________________
(२६१ )
वद्धितप्रक्रिया 1
बहोरिलोपो भू च बहोः । बहोरुत्तरेषामिमनादीनामिकारस्य लोपो भवति । बहोः स्थाने भू चादेशः । भूमा । बहोरिलोपो भू च बहोः । बहु ( पं. ए . ) ङिसिङस्येति अलोपः स्रो० लोपः (प्र. ए. ) खो० पश्चानामिनो रः भू (म. ए. ) साङ्केति ० पश्चादबे ओ ओ च (म. ए. ) अव्य० बहु ( ष . ए . ) ङितिङस्येत्यकारः स्त्रो० पञ्चपदम् । बहुशब्दात्परेषां इमन्प्रत्ययादीनां संबन्धिन इकारस्य लुग् भवति बहुशब्दस्य च भू इत्ययमादेशो भवति । अत्र इमनादीनामिति आदिशब्दात् इमन्, इष्ठ, ईय, सु, इत्येते प्रत्यया गृह्यन्ते । यद्यपि ईयस ईकारोस्ति कारग्रहणेन केवलग्रहणमिति न्यायस्तथापि भू चादेश इत्यत्र चकारान्न दोषः । केचित्तु इमनादीनामादेर्लोपो भवत्येवं व्याख्यान्ति । अन्येतु इमनादीनामिवर्णस्य लोपमिति व्याख्यान्ति । बहु, बहोर्भाविः इति विग्रहे लोहितादित्वादिमन् एकस्वरत्वादेरलोपः बहोर्लोपः इति इकारलोपः बहोर्भूआदेशः पूर्ववत् (म. ए. ) सि नोपधायाः हसेपः नाम्नो० भूमा । सूत्रम् । अस्त्यर्थे मतुः । नाम्नो मतुः प्रत्ययो भवति अस्थास्मिन्वास्तीत्येतस्मिन्नर्थे । उकारो नुम्विधानार्थः । गौरस्यास्तीति गोमान् गोमती ॥ फलबर्हरथेभ्य इनेनौ वा वक्तव्यौ । फलमस्यास्तीति फलिनः - फली । बर्हमस्यास्तीति बर्हिणःबर्हीीं । रथोऽस्यास्तीति रथिनः - रथी ॥ बलवाताभ्यामूलः । बलूलः । वातूलः । वातातिसाराभ्यां किन । वातकी । अतिसारकी ॥ ऊर्णाहंशुमंभ्यो युः । अस्त्यर्थे । ऊर्णायुः । अहंयुः | शुभंयुः ॥ अर्णः केशयोर्वः । अर्णसः सलोपश्च । अर्णवः । केशवः ॥ शंकंभ्यां बभयुस्तितुतयसः । आभ्यामेते प्रत्ययाः स्युरस्त्यर्थे । शं विद्यते यस्यासौ शंबः । शंभः । शंयुः । शंतिः । शंतुः । शतः । शयः । कं विद्यते यस्यासौ कंबः । कभः । कैयुः । कंतिः । कंतुः । केतः । कंपः । इत्यादि । लोमादिभ्यः शः । लोमशः । पामादेर्नः । पामनः । अङ्गना । पिच्छादेरिलच् । पिच्छिलः । फेनादिभ्य इलच् । फेनिलः । तुन्दिवलिचटिभ्यो भः । तुन्दिमः ।
Page #264
--------------------------------------------------------------------------
________________
(२६२), सारस्वते मथमवृत्ती
वलिभः। चटिभः । कृष्यादिभ्यो वलच दीर्घश्च । कृषीवलः । प्रज्ञाचीश्रद्धावृत्तिभ्योऽण् । प्रज्ञाऽस्यास्तीति प्राज्ञः। आर्चः। श्राद्धः । वार्तः । शृङ्गवृन्दाभ्यामारकच् । प्रशस्तं शृङ्गमस्यास्तीति शृङ्गारकः । प्रशस्तं वृन्दमस्यास्तीति वृन्दारकः ॥ मध्वादेरः मधुरः । मुखरः । शुषिरः । रन्ध्रवानित्यर्थः । कुञ्जरः । कुलो हस्तिहनुः ॥ सिध्मादेलः सिष्मास्यास्तीति सिध्मलः । चूडास्यास्तीति चूडालः ।
अस्त्यर्थेमतुः । अस्तेातोरर्थोऽस्त्यर्थस्तस्मिन् (स. ए. ) अइए मतु (प्र. ए.) सो अस्पास्ति अस्मिन् विषये वा इदमस्ति इत्येतस्मिन्नथें तद्धितानाम्नो मतुष्प्रत्ययो भवति । अत्र मतुप्पत्यये उकारो बितोमिति नुविधानार्थः । तथा वित इति ईविधानार्थश्च । गो, द्विस्थाने गौरस्यास्तीति द्वितीये स्त्रीविशेषणे गौरस्यास्तीति उभयत्रापि मतुः मत् आधे (म. ए.) विदोनुम् मन्त् अस्वसोसोदीर्घः मा हसेपः० संयोगां० गोमान् द्वितीये शित इति ईए स्वर० हसेपः गोमती नपुंसकलिङ्गे तु गोमत् । एवं श्रीमान् श्रीमती नित्यमतिशयप्रशस्तादिविशिष्टे अस्त्यर्थे वतुरितिकेचित् तन्मते नित्यं श्रीरस्त्यस्येति श्रीमान् । अविशयिता प्रीतिरस्पास्तीति पीतिमान् । प्रशस्ता धीरस्त्यस्येति धीमान् । किंच ।
अइको च मत्वर्थे । मत्वर्थे अइको प्रत्ययौ भवतः । वैजयन्ती पताका यस्यासौ वैजयन्तः । मायाविद्यते यस्यासौ माथिकः।
अइकौ च मत्वर्थे । अश्व इकश्च अइको (प्र.द्वि.) मतोः अर्थः मत्वर्थस्तस्मिन् ( स. ए.) यद्यपि समासे सन्धिनिश्चयेन स्पाचयाप्यत्रास्पष्टार्थत्वात् अइकावित्यसन्धिर्न कृतः । क्वचितु' एकौच मत्वर्थे । इत्येव दृश्यते। मत्वर्य इति मतुमत्ययार्थे अर्थात् अस्त्यर्थे एव नान्न अइकइत्येतौ प्रत्ययौ भवतः। वैजयन्ती । वैजयन्ती नाम पताका ध्वजो विद्यते अस्मिन् मासादे इति विग्रहे अप्रत्ययः । यस्येति ईलोपः। स्वर० स्त्रो० वैजयन्तः प्रासादः । तथा मायाऽस्त्यस्येतिमायिकः इकमा यस्यलोपः स्वर० मायिकः । क्वचिदप्रत्ययो णिदपि प्रज्ञाऽस्यास्तीति माज्ञः। श्रद्धास्यास्तीति श्राद्धः । सूत्रम् । मान्तोपधादविनौ।मान्तोपधात् वत्विनौ । मश्व अश्च मौ, अन्तश्च उपधा च अन्तोपधे, मौ अन्तोपधे यस्यासी
Page #265
--------------------------------------------------------------------------
________________
तद्धितप्रक्रिया |
( २६३ )
मान्नोपधस्तस्माद्वत्विनौ, मकारान्तान्मकारोपधादकारान्तादकारोपधाञ्च वत्विनौ प्रत्ययौ भवतः अस्त्यर्थे । मघोऽस्यास्तीति मघवान् ॥
श्रियां यशसि सौभाग्ये योनौ कान्तौ महिनि च ॥ सूर्ये संज्ञाविशेषे च मृगाङ्केऽपि भगः स्मृतः ॥
भगं भाग्यं विद्यते यस्यासौ भगवान् | लक्ष्मीरस्यास्तीति लक्ष्मीवान् । पुत्रोऽस्यास्तीति पुत्रवान् । धनमस्यास्तीति धनवान् धनी | छत्रमस्यास्तीति छत्रवान् छत्री । इनां शौ सौ० । दण्डो विद्यते यस्यासौ दण्डवान् दण्डी । क्षेत्रं विद्यते यस्यासौ क्षेत्रवान क्षेत्री | विद्यास्यास्तीति विद्यावान् । दृषदो विद्यन्ते यस्यासौ दृषद्वान् ढषद्वती भूमिः । ष्टितः । यशोऽस्यास्तीति यशस्वान् । किं विद्यते यस्यासौ किंवान् । कामो विद्यते यस्यासौ कामी । कृमयो विद्यन्ते यस्यासौ कृमिवान् । शमोऽस्यास्तीति शमी | दमोऽस्यास्तीति दमी ।
मान्तोपधाद्वत्विनौ । अश्चमश्धमौ, अन्तश्च उपधा च अन्तोषधे । मौ अन्तोपधे यस्य स मान्तोपधस्तस्मात् ( पं. ए.) पुनः पूर्वं सवर्णे • अग्रे वत्विन् चतुश्च इन्च वत्विनौ (म. ब. ) पूर्व चपा० द्विपदं सूत्रं मकारान्तान्मकारोपधाच्च तथा अकारान्तादकारोपधाच्च यद्वा अवर्णान्ताद् अवर्णोपधाच्च नाम्नोऽस्त्यर्थे वतु इन एतौ द्वौ प्रत्ययौ भवतः । इनप्रत्ययस्तु अकारान्तादेव भवत्यस्त्यर्थे । प्रथमं मान्तो दाहरणम् | किम्, किमस्यास्तीति वाक्ये अत्र वतुः वत् । क्वचित्पदान्ताश्रयणान्मोनुस्वारः त्रितोनुम् अत्वसो० हसेपः संयोगां ० किंवान्, लक्ष्मीरस्यास्तीति लक्ष्मीवान्, अत्र मकारोपधात् वतुर्नामादिभ्यः इति ऊमिवान्, भूमिवान्, भूमान्, तिमिमान, इत्यादौ मान्तोपधत्वेऽपि न वतुप्रत्ययः किंतु मतुप्रत्यय एव । शम, रामो sस्यास्तीति गमी अत्र मकारोपधत्वात् अकारान्तत्वा च इन् । एवं भानि नक्षत्राणि सन्त्यस्येति भवान् चन्द्रः । अथवा भानि नक्षत्राणि सन्त्यस्मिन् इति भवान् आकाशः । अत्र अकारान्तात् वतुः एवं मालावान्, दयावान्, कृपावान्, अत्र अकारान्तात् वतुः । धन, छत्र, दण्ड, धनमस्यास्तीति धनी । छत्रमरयास्तीति छत्री | दण्डोऽस्यास्तीति दण्डी । एषु सर्वत्र इन् अकारान्तेभ्यः यस्य लोपः स्वर० त्रिष्व
Page #266
--------------------------------------------------------------------------
________________
( २६४ )
सारस्वते प्रथमवृत्ती
पि (म.ए.) इनां 'शौ सौ दीर्घः ' 'हसेपः ० ' ' नानो० ' हृषद्, हपदः सन्त्पस्यामिति दृषद्वती । अकारोपधत्वाद्वतुः उकारानुबन्धत्वात् 'ति' इति ईषु । कचि द्वौ दीर्घः । क्वचिद्वतुप्रत्यये परे दीर्घत्वमपि भवति । यथा अमरावती, पद्मावती, मृगावती, पुष्करावती, उदुम्बरावती, महीवती, हनूमान् इत्यादि । पुष्पावती, शरावती, सांप्रतं मान्तोपधत्वं विनापि वतुमत्ययं वक्तव्येनाह ।
तडिदादिभ्यश्व । तडिदादिभ्यः शब्देभ्यो वतुः प्रत्ययो भवति । तडिद्विद्यते यस्यासौ तडित्वान् । भानि नक्षत्राणि विद्यन्ते यस्यासौ भवान् | यशस्वान् । मरुद्विद्यते यस्यासौ मरुत्वान् । तकारान्तस्य सकारान्तस्य हसादावस्त्यर्थे प्रत्यये परे अपदान्तता वक्तव्या । यस्वरादौ प्रत्ययमात्रे परे सर्वेषामपदान्तता भवति ईये परे पदान्तता । तेन भवदीयम् ।
तडिदादिभ्यश्चेति । तडिदादिम्यो मान्वोपधत्वरहितेम्योऽपि बहुमत्पयो भवति । चकारात् तडित् इत्यत्र उपसर्जनत्वं न भवति । तडित् तडिदस्यास्मिन् वा स्तीति तडित्वान् । एवं विद्युत्, विद्युदस्यास्मिन् वास्तीति विद्युत्वान् उभयत्रापि वतुप्रत्ययो भवति । पूर्ववत् । एवं सरस्वान्, मरुत्वान्, समिद्वान्, चकारात् राजन्वान् । राजन्वती सौराज्ये, उदधौ उदन्वान् एतौ निपात्यौ | तथा 'चूडासिध्यादेश्च ल प्रत्ययः' चूडाऽस्त्यस्येति चूडालः, सिध्मलः, मांसलः, अंसलः इत्यादि ऐश्वमैं स्वशब्दादामिन् स्वं ऐश्वर्यं अस्त्यस्येति स्वामी ।
एतत्किं यत्तद्रचः परिमाणे वतुः । एतत्कियत्तद्वयः शब्देभ्यः परिमाणेऽर्थे वतुः प्रत्ययो भवति ।
एतत्किमित्यादि । एतद्, किम्, यद्, तद् इत्येतेभ्यः शब्देभ्यः परिमाऽ वतुप्रत्ययो भवति । उकार उच्चारणार्थं ईव्विधानार्थः । यद्, तद्, यत् परिमा णमस्य यावान् तत्परिमाणमस्य तावान् परिमाणे वत् ।
यत्तदोरा । यत्तदोष्टेरात्वं भवति वतौ परे । यत्परिमाणमस्येति यावान् । तावान् ।
यत्तदोरा । यद्, तद् इत्येतयोष्टेराकारो भवति परिमाणेऽर्थे वतौ परे इत्यर्थः । यावत् तावत् उभयत्र (म. ए. ) त्रितो नुम् अत्वसोसौ हसेपः संयोगान्तस्येति तलोपः सिद्धम् | स्त्रीलिङ्गे यावती । नपुंसके यावत् । किम्, किंपरिमाणमस्येति कि यान् एतत्किमित्यादि नावतु प्र० ।
Page #267
--------------------------------------------------------------------------
________________
तद्धितमकियो।
(२६५) किमः किर्यश्च । किंशब्दस्य. किरादेशो भवति । वतोर्वकारस्य एकारादेशो भवति । किं परिमाणमस्येति किया । किमः किर्यश्च । वतु मत्यये परे किंशब्दस्य किरित्यादेशः कृत्स्नस्य भवति, पतोर्वकारस्य यकारो भवति । अनेन किमः किवस्य यः चकारात् शित्त्वं गुरुत्वं विनापि सर्वस्य किरादेशः (म. ए.) पूर्ववत् । एतद २ उभयत्रापि वतुम० ।
आ इश्चैतदो वा । एतदष्टेरात्वं भवति वतौ परे । यस्मिन्पक्षे आत्वं न तस्मिन्पक्षे इशादेशः स्यात् । शकारः सर्वादेशार्थः । एतत्परिमाणमस्येति एतावान् । इयान । एतदष्टे
आत्वम् । यस्मिन्पक्षे आत्वं न तत्र एतद इशादेशः। चकाराद्वतोर्वकारस्य यकारः । वा शब्दोऽनुक्तसमुच्चयार्थः। तेन इदमो वतुः प्रत्ययः । इदम इश् चकाराद्वतोर्वकारस्य यश्चेति वाच्यम् । इदं परिमाणं यस्य स इयान । शकारः सर्वोदेशार्थः।
आइशचैतदोवा । वतु प्रत्यये परे एतद्शब्दस्य आ इश इत्येतावादेशी भवतः । गुरुशिश्चेति न्यायात् कृत्स्नस्य वा इति गुरुस्वथापि चकारग्रहणादन्तस्यैव टेराकारादेशो न । कृत्स्सस्य इश इवि शित् गुरु शिवेवि शित्वात् सर्वस्य एतद इ इत्यादेशः। वाग्रहणात् यत्र इशादेशस्तन वकारस्य यः, अन्यत्र न । एतावत, इयत् (म.ए.) पूर्ववत् त्रिवोनुम्, हसेपः, संयोगान्तस्य लोपः।
तुन्दादेरिलः। तुन्दादेर्गणात् इलः प्रत्ययो भवति । प्रशस्तं तुन्दं यस्यासौ तुन्दिलः । उदरिलः ।
तुन्दादेरिलः । तुन्दादेः शब्दावस्त्यर्थे इलमत्ययो भवति । तुन्द, सुन्दमस्या. स्तीति सुन्दिलः । इलम० । यस्यलोपः स्वर० (म. ए.) एवं उदरिलः, फेनिलः ।
औनत्ये दन्तादुरः । औन्नत्येऽर्थे वाच्ये सति दन्तशब्दादुरः प्रत्ययो भवति । उन्नता दन्ता यस्यासौ दन्तुरः।
औनत्ये दन्तादुरः। दन्तशब्दात् मौनत्ये उच्चत्वे अर्थे उरमत्ययो भवति । उनता उच्चा दन्ता अस्यति दन्तुरः ।। श्रद्धादेलुः। श्रद्धा विद्यते यस्यासौ श्रद्धालुः । कपा विद्यते
३४
Page #268
--------------------------------------------------------------------------
________________
( २६६ )
- सारस्वते प्रथमावृतौ .
यस्यासौ कृपालुः । मायालुः । दयालुः । सिध्मादेर्लः । सिध्मलः । स्नेहिलः ।
। ।
श्रद्धालुः । श्रद्धादेर्नानोऽस्त्यर्थे मत्पयो भवति । श्रद्धा, दया, कृपा श्रद्धास्यास्तीति श्रद्धालुः, दयाऽस्यास्तीति दयालुः, कृपाऽस्यास्तीति कृपालुः, सर्वत्र लु प्रत्ययः । (प्र. ए. ) खो० ।
अस्मायामेधास्रग्भ्योऽस्त्यर्थे विनिर्वक्तव्यः । तपो विद्यते यस्यासौ तपस्वी | यशस्वी । मायावी | मेघावी । स्रक् विते यस्यासौ स्रग्वी ।
अस्माया, मेधा इत्यादि । अस् इति वचादेरस् इत्युणादिसूत्रोको प्रत्ययस्तदन्तान्नान्नः पुनः । ' माया, मेधा, खज्, शब्देभ्यश्चास्त्यर्थे विनिप्रत्ययो वक्तव्यः' । इकार उच्चारणार्थः । तपस्, तप सन्तापे इत्यस्यासन्तस्य रूपं । विन्नतिपोस्यास्तीति तपस्वी | दण्डिन् शब्दवत् (प्र. ए.) इन शौ सौ हसेपः, नानो० एवं यशस्वी | एवं मापास्यास्तीति मायावी । मेधा बुद्धिरस्त्यस्येति मेधावी । स्रुक् मा• लास्यास्तीति स्रग्वी । स्रज् इत्यत्र अन्तर्वर्त्तिनीं विभक्तिमाश्रित्य पदान्तताश्रयणाचोकुः जस्य गः (म. ए. ) सिः पूर्ववत् ।
वाचो ग्मिनिः । वाक्शब्दात् ग्मिनिः प्रत्ययो भवति अस्त्यर्थे । ग्मिनो गकारो व्यवधानार्थः । तेन अमेजमा वा इत्यस्याप्राप्तिः । प्रशस्ता वाक् विद्यते यस्यासौ वाग्मी ॥ एकादा किनिच्चासहाये । न विद्यते एकः सहायो यस्य स एकाकी | स्त्री चेत् एकाकिनी ।
वाचो ग्मिनिः । वाच्शब्दात् ग्मिनि प्रत्ययो भवति अस्त्यर्थे, गकारोऽनुबन्धः मकारादित्वनिषेधार्थः । तेन श्रमे जमा वा इति न भवति । वाच्, प्रशस्ता वागस्यास्तीति वाग्मी | मिन् प्र० चोः कुः पदान्वताश्रयणात् चपा अंबेजवाः कस्पगः स्वर० दण्डिन्शब्दवत् गोरप्यस्त्यर्थे मिनिः गावो विद्यन्तेऽस्येति गोमी ।
आलाटो कुस्मितभाषिणि । कुत्सितभाषिण्यर्थे वाच्ये सति आला प्रत्ययौ भवतः । आलप्रत्ययो बहुभाषित्वे कुत्सितापित्वे च । आटप्रत्ययस्तु केवलकुत्सितभाषित्वे । कु
Page #269
--------------------------------------------------------------------------
________________
तद्धितमक्रिया। . (२६७) • सिता वाक् विद्यते यस्यासौ वाचालः । एवं वाचाटः ।
लः समाहारप्रकृष्टयोः । नाम्नः समाहारप्रकृष्टयोर्विषये ल. प्रत्ययो भवति । क्लेशस्य समूहः-प्रकृष्टः क्लेशो वा केशलः ।
आलश्च आटश्च आलाटौ । कुत्सिवभाषिणि (स. ए.) बहुभाषिणीत्येके । कुत्सितं भाषत इत्येवंशीलः कुत्सितभाषी तस्मिन् अभिधेये वाचशब्दात माल, आट इत्येतो प्रत्ययौ भवतः। वान्, कुत्सिता वागस्पेति वाचाल, वाचारः एकत्र आल अन्यत्र आट (म. ए.) स्रो।
ईषदपरिसमाप्तौ कल्पदेश्यदेशीयाः। ईषदपरिसमाप्तः सर्वज्ञ इति सर्वज्ञकल्पः। ईषदपरिसमाप्तः पटुरिति पटुदेश्यः । पटुदेशीयः । ईषदूनः कविरिति कविदेश्यः। कविदेशीयः।
ईषदपरिसमाप्तौ कल्पदेश्यदेशीयाः। ईषदपरिसमाप्तौ (स. ए.) क. रुपदेश्यदेशीय (प्र.ब.) स्तोकमात्रमपरिसमाप्तौ अपरिपूर्णत्वे किंचिन्यूनत्वे वाच्ये नान्नः कल्प, देश्य, देशीय इत्येते त्रयः प्रत्यया भवन्ति । सर्वज्ञ, पटु, कवि, ईषदपरिसमाप्तः अपरिपूर्णः सर्वज्ञः सर्वज्ञकल्पः । ईषदसमाप्तः पटुः पटुदेश्यः । ईषदसमाप्तः पटुश्चतुरः पटुदेशीयः। ईषदसमातः कविः कविदेशीयः । त्रिषु क्रमेण कल्पदेश्यदेशीयप्रत्ययाः। प्रशंसायां रूपः। प्रशंसायां रूपः प्रत्ययो भवति । प्रशस्तो वैयाकरणो वैयाकरणरूपः। प्रशंसायां रूपः । प्रशंसायां श्लाघायां वाच्यमानायां रूपमस्ययो भवति वैयाकरण, मशस्तो वैयाकरणो व्याकरणस्प पाठी वैयाकरणरूपः ।
कुत्सायां पाशः । कुत्सायां वाच्यायां सत्यां पाशः प्रत्ययो . भवति । कुत्सितो वैयाकरणो वैयाकरणपाशः।
कुत्सायां पाशः । इत्यपि पठन्ति । तन्मते कुत्सितो देशः देशपाशः । एवं भिषक्पाशः इत्युदाहरणम् ।
भूतपूर्व चरन । भूतपूर्वेऽर्थे वाच्ये सति चरट् प्रत्ययो भवति। पूर्व भूत इति भूत पूर्वः। पूर्व भूत इति भूतचरः । पूर्व दृष्ट इति दृष्टचरः । स्त्री चेदृष्टचरी । शितः
Page #270
--------------------------------------------------------------------------
________________
(२६८ ) . सारस्वते प्रथमावृत्तौ
भूतपूर्वे चरट् । पूर्व भूत इति दर्शनादिक्रियया तत्समयात् माग्विपपीभूतो भूतपूर्वस्तस्मिन्नर्थे चरट्प्रत्ययो भवति । दृष्ट २ पूर्व दृष्ट इति विग्रहे अत्र दर्शनकियया वर्तमानकाला प्रागपि दृष्टत्वात् स्मृतिज्ञानेन विषयीभूतत्वात् पूर्वोऽतश्वरद् । उभयत्रापि टकार ईबर्थः । एकत्र पुंस्त्वे देववत् । मयट् (म. ए. ) अन्यत्र टित्त्वादीपू । शितः । यस्य लोपः। स्वर० नदीवत् । सूत्रम् ।
प्राचुर्यविकारप्राधान्यादिषु मयट् गोः पुरीषे च । गोः पुरीपं गोमयम् । अन्नं प्रचुरं यस्मिन्नसौ अन्नमयो यः । मृदो विकारो मृण्मयो घटः । स्त्री प्रधानं यस्यासौ स्त्रीमयो जाल्मः । आदिशब्दात्स्वरूपार्थे मयट् । अमृत स्वरूपोऽमृतमयश्चन्द्रः।
प्राचुर्येति । माचुर्यविकारमाधान्यादिषु (स. ब.) मयट् (म. ए.) मचुरस्य भावः माधुर्य विकारोऽवस्थान्तरापादनं साधान्यं मुख्यत्वं तथा आदिशब्दानिर्वनस्वरूपपुरीषावयवेषु च । एष्वर्थेषु च नानो मयट् प्रत्ययो भवति । उदाहरणानि अन, अर्थ प्रचुरम् अस्स्यस्मिनिति अन्नमयो यज्ञः । अत्र प्राचुर्यार्थ प्रयुटू । टिवादीए अन्नमयी स्थाली। मृदु, मृदो विकारो मृन्मयः अत्र विकारे मयटी अवसाने दस्य तः प्रमे भमा वा तस्य नः स्वर० । यद्वा क्वचिजबानामपि प्रमा एष्टव्याः । इति दस्य नः। स्वर० मृन्मयो घटः । स्त्री प्रधानाऽस्येति स्त्रीमयो जाल्मः।जाल्मो मूर्खः अविचार्यकारी इत्यर्थः । अमृतेन निवृत्तो अमृतमेव स्वरूपं वा यस्य सोऽमृतमयश्चन्द्रः । भत्र निर्व‘नार्थे मयट् । गोः पुरीषं गोमयः । शरस्यावयवाशरमया बाणाः।
तदधीते वेद वेत्यत्राण्वक्तव्यः । अधीतेऽथवा वेद इत्यत्रार्थे द्वितीयान्तानानोऽण वक्तव्यः। व्याकरणमधीते वेद वा वैयाकरणः । द्वारि नियुक्तो दौवारिकः । स्वस्ति इत्याह सौवस्तिकः । न्यग्रोधस्येदं नैयग्रोधम् । व्यासादेः किः ।व्यासस्यापत्यं वैयासकिः ॥ सुधातुरकङ् च । सुधातुरिञ् स्यादकादेशश्च । सुधातुरपत्यं साधातैकिः ।शोभनोऽश्वः खश्वः। त वेदेति सौवश्वः । न्याये कुशलो नैयायिकः।
तदधीते इत्यादि । तच्छास्त्रादि अधीते पठति वेद जानाति वा इत्येतस्मिभडणप्रत्ययो वक्तव्यः । उदा. व्याकरणमधीते पति भथवा वेद जानातीति
Page #271
--------------------------------------------------------------------------
________________
तद्वितमक्रिया।
(२६९), वैयाकरणः। सुषु शोभनोऽश्वः स्वश्वस्तं वेदयति असौ स्वधः पुरुषः । व्याकरग १ स्वच २ एकत्र अध्ययनार्थे अण् अन्यत्र वेदेत्यर्थे ऽण् णकारो वृद्धयर्थः ।
न संधिय्वोर्युट् च । सन्धिजौ य्वौ सन्धिय्वौ तयोः सन्धि- . जयोर्यकारवकारयोः संबन्धिनः स्वरस्य वृद्धिर्न भवति । किन्तु तयोर्युडागमो भवति । इट् उट् इत्येतावागमौ भवतः। किं कृत्वा वर्णविश्लेषं कृत्वा। यकारात्पूर्व इकारः । वकारात्पूर्व उकारः । पश्चादादेः स्वरस्य णिति च वृद्धि चटकादैण् । चटकस्यापत्यं चाटकैरः ॥ कल्याण्यादीनामिनेयः । कल्याण्या अपत्य कल्याणिनेयः।
न सन्धिय्वोर्युट् च । नन्वत्र स्वश्वपदे वृद्धिराकारः क्रियतां तत्राशङ्कायामाह । सत्रम्। न (म.ए.) अव्य० सन्धिय्वोः एतस्य समासो वृत्तावेव विहितो यथा सन्धिनौ ग्वौ सन्धिय्वौ तयोः सन्धिय्वोः (प.द्वि.) स्वर० स्रो० इट् च उट् च गुट् (प्र. ए.) हसेपः च (प्र. ए.) अव्प० पूर्व नामिनोरः चतुः पदं सन्धिजातयोर्यकारवकारयोः संबन्धिनः स्वरस्य वृद्धिर्न भवति । अत्र व्या इत्यत्र वि आर उपसर्गयोर्योगसन्धिजो यकारस्तत्संबन्धी स्वर आकारः स च वृद्धिरूप एव अतो न तस्य वृद्धिकार्यम् । किंतु अन्येषु प्हस्वेष्वयं विधिः स्व इत्यत्र उवमिति वकारः तत्संवन्धी स्वरोकारः वस्य णित्त्वादृद्धिसंभवेऽपि प्रस्तुतसूत्रेण वृद्धिनिषेधः । ततः किंतु वयोर्यकारवकारयोर्युमागमो भवति । युगागम इति कोर्थः । तदेव विवृणोति । इद उट् इत्येतावागमौ भवत । टित्त्वादादौ । ननु कथं संश्लिष्टस्य यकारस्य वकारस्य च इट्, उट् आगमौ भवतः इत्याह । क्या स्वइति असंयोगेनोचारणं कृत्वा यकारात् पूर्वमिकारः कर्तव्यः । वकारात् पूर्वमुकारः कर्तव्यः । स्वर० विया मुत्' इति जातं पश्चादादिस्वरस्प णिति वृद्धिः वैया सौच यस्यलोपः स्वर० सो० वैयाकरणः सौवश्वः इति सिद्धयति । अन्यत्रापि सौवस्तिकः, दौवारिका इत्यादि।
इतो जातार्थे । जातार्थे इतः प्रत्ययो भवति । लज्जा संजाता यस्यासौ लज्जितः । त्रपा संजाता यस्यासौ त्रपितः।
क्षुधा संजाता यस्यासौ क्षुधितः। - इतोजातार्थे । उत्पन्नार्थ इतमत्ययो भवति । उदा० लज्जा जाता- .
Page #272
--------------------------------------------------------------------------
________________
(२७०) - सारस्वते प्रथमावृत्ती ऽस्येति लज्जितः। जाताऽर्थे इत प्र० यस्यलोपः स्वर० सी०एवं पुष्पितः फलितो वा वृक्षः, तारकितं नमः, पुलकितः, कटफितः । सूत्रम् ।
तरतमेयस्विष्ठाः प्रकर्षे अतिशयेऽर्थे तरः तमः इयसुः इष्ठः , इत्येते प्रत्यया भवन्ति । अतिशयेन कृष्णः कृष्णतरः । अतिशयेन कृष्णः कृष्णतमः । अतिशयन शुक्लः शुक्लतरः शुक्लतमः।
तरतमेयखिष्टाः । तरच, समश्च, ईयसुश्च, इष्टश्च, तरतमेयस्विष्टाः (प.व.) सवर्णे सो० प्रकर्षे ( स. ए.) प्रकर्षे अतिशयाथै नाम्नस्तर, तम ईयस इष्ट इत्येते चत्वारः प्रत्यया भवन्ति । इष्टमत्ययः वान्तः । कृष्ण, अतिशयेन कृष्णः श्याम इति कृष्णतरः, कृष्णतमा, एकत्र तर प्रत्यपा, अन्यत्र तम स्पयः (म.ए.) लो० एवं शुक्लतरः, शुक्लतमः । ईयखिछौ डिताविति वक्तव्यौ । अतिशयेन लघुर्लधीयान अति लघुर्लघीयसी । अति लघुर्लधिष्ठः । अति० पापी इति पापीयान् । अति० पापी इति पापीयसी । अति० पाप
इति पापिष्ठः। 'ईयखिष्ठौ डिताविति । 'ईयस इष्टइत्येती प्रत्ययो हित्संज्ञौ वक्तव्यौ । लघु, अविशयेन लघुलंधीयान, बी लघीयसी, अतिशयेन लघुलंघिष्ठः, रूपये ईयमः, तृतीये इष्ठः । डिवादकारलोपः स्वर० आधे (प्र. ए. ) उका. रानुबन्धत्वात्तद्धितो मिति नुमागमः नस्महतोधौ दीर्घः हसेपः० संयोगान्तस्य लोपः द्वितीये नितः स्वर० (प्र. ए. ) हसेपः० लघीयसी तृतीये इष्टम० डिवाहिलोपः स्वर (म. ए.) लो० लघिष्ठः । पाप, अत्र पापशब्दः पापयुक्तस्य नरस्य वाचका न पापस्य । यतः पापशब्दस्य व्याकरणान्तरेषु इन प्रतिषिद्धोऽस्तीति 'यथा ना पापदरिद्राभ्यामिन् । अतः अतिशयेन पापः पापीयान बीचत्पापीयसी । उभयत्रा• पि ईपस, हित्त्वाहिलोपः स्वर० आधे (प्र. ए.) लघीयस् वत् । द्वितीये वित इति ईए पुनः अतिशयेन पापः पापिष्ठः स्त्रीचेत्पापिष्ठा इष्टम० ढित्त्वाहिलोपः स्वर (म.ए.) स्रो० पापिष्टः ।
गुर्वादेरिमेयस्सु गरादिष्टयलोपश्च । इष्टेमेयस्तु परतो गुरुदेर्गरादिरादेशो भवति । टेरलोपः। गुरोगरादेशः। अति० गुरुगैरीयान् । गरीयसी । गरिष्ठः । गुरोर्भावो गरिमा । प्रियस्य .
Page #273
--------------------------------------------------------------------------
________________
तद्धितप्रक्रिया।
(२७१) प्रादेशः । अति प्रिय इति प्रेयान-प्रेयसी-प्रेष्ठः । लोहितादेडिदिमन् प्रेमा। स्थूलस्य स्थवादेशः। अति० स्थूलः स्थवीयाव-स्थवीयसी-स्थविष्ठः-स्थेमा। स्थिरस्य स्थादेशः ।स्थेयानस्थेयसी-स्थेष्ठः-स्थेमा। बहुशब्दस्य बहादेशः । अति० बहुः बंहीयान-बहीयसी-बंहिष्ठः । तृप्रशब्दस्य त्रपादेशः। त्रपिष्ठः । हस्वस्य इसादेशः । हसिष्ठः । वृद्धस्य वर्षादेशः। अति० - द्धः वर्षीयान्-वर्षीयसी-वर्षिष्ठः । अन्तिकबाढयोर्नेदसाधौ । अति० अन्तिकः नेदीयान-नेदीयसी-नेदिष्ठः । अति. बाढः साधीयान-साधीयसी-साधिष्ठः । दूरस्य दवादेशः। अति. . दूर दवीयाव-दवीयसी-दविष्ठः । युवन शब्दस्य यवादेशः। अति० युवायवीयाव-यवीयसी-यविष्ठः । अल्पस्व कनादेश। कनीयान-कनीयसी-कनिष्ठः।
गुर्वादेरिष्ठेमेयस्सु गरादिष्टयलोपश्च। गुर्वादेः शब्दस्य इष्ठ, इमन्, ईयस, इत्येतेषु परेषु गर इत्यादय आदेशा भवन्ति । गुरु१ मिय २ स्थिर ३ स्थल ४ मशस्य ५ वृद्ध ६ दीर्घ ७ बहुल ८ दूर ९ निकट १० लघूनां ११ (म. ए.) क्रमेण गर १२ स्थ ३ स्थव ४ ज्या ५१६ माघ ७ बंह ८दव ९ मेद १० कन ११ एते आदेशा भवन्ति टश्च अलोपः इति लोपो न भवतीत्यर्थः । गुरुः ३ एकत्र ईयस् अन्यत्र इष्टः तृतीयो भावेऽर्थे लोहितादेरिति इमन् । सर्वत्र गुरु इत्यस्य गरः । अम ईयसिष्ठपोर्डित्वेऽपि निषेधकथनादेर्नलोपः । साधनामक्रिया पूर्ववत् । अतिशयेन गुरुगरीयान्, गरिष्ठः, तृतीये गुरोर्भावो गरिमा इमन् स्वर० राजन्शब्दवत् । . स्त्रीचेत् गरीयसी । प्रिय २ अतिशपेन प्रियः प्रेयान् प्रेष्ठः ईयस् इष्ठ उभयत्रापि गुवादरित्यादिना प्रियस्य म इति आदेशः अइए स्त्रीचेत् मेयसी । एवं स्थिर इत्यत्र , स्थः अतिशयेन स्थिरः स्थेयान् स्थेष्ठः स्थिरस्य भावः स्थमा स्थूलस्य स्थवः। अतिशयेन स्थूला स्थवीयान् स्थविष्ठः । प्रशस्यस्य श्र आदेशः अतिशयेन प्रशस्यः श्रेयान्, श्रेष्ठः, श्रेयसी।
ईलोपो ज्याशब्दादीयसः । ज्याशब्दादीयस ईकारस्य लोपो भवति । वृद्धस्य ज्यादेशः । अति. वृद्ध इति ज्यायान-ज्यायसी-ज्येष्ठः-ज्येमा। उत्तमस्य वरादेशः। अति उत्तम इति
Page #274
--------------------------------------------------------------------------
________________
( २७२ )
सारस्वते प्रथमावृत्तो
वरीयान् - वरीयसी वरिष्ठः- वरिमा । दीर्घस्य द्राघादेशः । अति० ' दीर्घ इति द्राघीयान् द्राघीयसी - द्राघिष्ठः- द्राघिमा । प्रशस्यस्य श्रादेशः । अति प्रशस्यः श्रेयान- श्रेयसी श्रेष्ठः -श्रेमा । विन्मतोर्लुक् । एतयोर्लुक् स्यादिष्ठादौपरे । स्स्रजिष्ठः । स्रजीयान् । त्वचिष्ठः । त्वचीयान् ।
O
-
वृद्ध, अतिशयेन वृद्धो ज्यायान, ज्येष्ठः । वृद्धस्य ज्या आदेशः एकत्र ईलोपो ज्या० ज्याशब्दात्परस्य ईयसः प्रत्ययस्य ईकारस्य लोपो वक्तव्यः (म. ए. ) वितोनुम् सम्महतो धौ दीर्घः । हसेपः संयोगान्तस्य लोपः अन्यत्र इष्ठ प्र० अइए दीर्घः अतिशयेन दीर्घो द्राघीयान् द्राधिष्ठः दीर्घस्य द्राघ् आदेशः । अतिशयेन बहुलः बंहीयान् बंहिष्ठः बंदीयसी । अतिशयेन दूरः दवीयान् दविष्ठः स्त्री चेदवीयसी । मेदीयसी अतिशयेन निकट : नेदीयान् नेदिष्ठः, स्त्रीचेत् नेदीयसी । अतिशयेन कनीयान् कनिष्ठः कनीयसी । पाणिनीये तु युवाऽल्पयोः कन् वा अतिशयेन युवाऽहपो वा कर्नायान् कनिष्ठः, पक्षे यविष्ठः अल्पिष्ठः । अन्तिकबादयोः नेदसाधौ । अतिशयेन अन्तिकः नेदीयान् नेदिष्ठः । अतिशयेन बाटः साधीयान् साधिष्ठः । गुरु १ स्थिर २ वृद्ध ३ तृप्तानां ४ च क्रमेण वर्ग १ स्यु २ वर्ष ३ त्रम ४ एते स्युः विन्मतो लुक् वितो मनुपश्च लुक्स्यात् इष्ठ ईयसोः परयोः । अतिशयेन स्रग्वी खजिष्ठ: खजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः, त्वचीयान् । एवमन्येऽपि यथासंभवं ज्ञेयाः । क्वचित्तु स्थूल १ दूर २ युव ३ हस्व ४ क्षिम ५ क्षुद्राणां ६ अन्त्या यरलवाः सस्वरा एव लेख्याः, पूर्वस्य च गुणः इष्ठेयसोः परयोः । स्थविष्ठः स्थवीयान् दविष्ठः, यविष्ठः, हस्वस्य गुणः । हसिष्ठः २ क्षेपिष्ठः २ क्षोदिष्ठः २ | बहु, अतिशयेन बहुर्भूयान् अत्र ईयस् प्रत्यये बहोर्लोपो० इत्यादिना भू आदेशः। चकारात् इमनादीनामिति बहुत्वात् ईकारस्य लोपः पुनः । बहु इष्टप्रत्ययः बहोर्लोपइति इकारलोपः । बहोश्च भू आदेशः । ततः,
बहोरिष्ठे यिः । बहुशब्दात्परस्य इष्ठे वर्तमानस्येकारस्य यिभवति बहोर्भूरादेशः । अ० बहुरिति भूयान् भूयसी - भूयिष्ट:भूमा । क्षिप्रस्व क्षेपादेशः । अति० क्षित्रः क्षेपीयान् -क्षेपीयसीक्षेपिष्ठः । क्षुत्रस्य क्षोदादेशः । अ० क्षुद्रः क्षोदीयान क्षोदी यसी-क्षोदिष्टः ।
Page #275
--------------------------------------------------------------------------
________________
२७३
तद्धितमकिया। , बहोरिष्ठे यिः। बहुशब्दांत इष्टमस्यये परे पिरिति इकारस्वरसहितो यकारागमो भवति । उक्तं च प्रक्रियायां । इष्टस्य यिच । अत्र बहाभू आदेशो यदादेशस्त-बद्भवतीवि बहुवत् तथा इष्ठस्य इकारे लुप्तेऽपि एकदेशविकृतमनन्यवववतीति विरुबम् । भूयिष्ठः । अत्र केचित् बहुशब्दादिष्ठसंबन्धिन इकारस्य यि इत्पादेश इत्येवं व्याचक्षते । तदसङ्गतम् । इकारलोपस्य प्रधानस्वात् । भूइत्यादेशस्तु इकारलोपाहते हुस्साध्यः, पुनश्चिन्त्यम् । किमोऽव्ययादाख्याताच तरतमयोराम्वक्तव्यः । अति कुतः कुतस्तरां परमाणवः। अति कुत इति कुतस्तराम् तेषामारम्भकत्वम् । उच्चस्तरां गायति । उवैरिति उच्चैस्तमाम् । नीचैस्तराम्-नीचैस्तमाम् । किंतराम्-कितमाम् । अति पठति इति पठतितराम्-पठतितमाम् । अति पचति इति पचतितराम-पचतितमाम् । किमोऽव्ययादिति । किमइति अव्ययपाकिमः शब्दस्य संबन्धिनोऽव्ययात् अन्यस्मादप्यम्पयादाख्याताच सिद्धम्यादिधातुपयोगात्परयोस्वरतममत्यययोराम् भवति । भयं भावः । किंशब्दसंबन्धिनोऽव्ययात् अन्यस्मादपि 'उच्चस् इत्यादिकादव्यपात भाख्यातादवविपवतीत्यादिकपात् स्वार्थे अतिशयाणे वा तरवमप्रत्ययो भवतः तस्मात् पुरतः आम्भस्ययो भवति । उपा० कुत इति । तत्रादिगणकिमः पंचम्पन्तस्य निपातरूपमव्यपं स्माचरमत्यपस्तममस्ययश्च । उभयत्रापि भाम् कुतस्तरां परमाणवः मादुरभवभिस्पध्याहारः। तथा तेषां परमाणूमा कुतस्तमामारम्भकत्वं परमाणुद्वयपोगे घणुफाधुत्पादकत्वम् । उच्चस्तरां गायति इति । केचित्तु केवलास्किम एवाष्पपाचरतमपोराम इति व्याचक्षते । ते चशब्दात् उच्चै- . मीचैरव्यययोरपीति । उपचा पाके पन् । ति अप कसरि स्वर० पचति अग्रे स्वार्थे वरस्तमश्च तस्माच आम । एवं पत् व्यतापां वाचि । पठ् पूर्ववत् पठविता लिखवितरां, लिखवितमाम् ।
परिमाणे दनादयः । परिमाणेऽर्थे वाच्ये सति वनट् द्वयसट् मात्रट् इत्येते प्रत्यया भवन्ति । जानु परिमाणं यस्य तज्जानुदनं जलम् । शिरः परिमाणं यस्य तच्छिरोद्वयसम्। पुरुषः परिमाणं यस्य तत्पुरुषमा जलम् ।
३५
Page #276
--------------------------------------------------------------------------
________________
२७४
सारस्वते प्रथमवृत्तौ
परिमाणे दन्नादय इति । उर्ध्वपरिमाणेऽर्थे, दम, द्वयसर, मात्र इत्येते त्रयः प्रत्यया भवन्ति वक्तव्यमात्रमेतत् । उदाहरणम् जानु, जानु परिमाणमस्य जानुदन्नं भत्र परिमाणे दमदमत्ययः । जानुपरिमितं जलमित्यर्थः । तथा पुरुषः, पुरुषः परिमाणमस्येति पुरुषमात्रम् । तथा शिरस्, शिरः परिमाणमस्य शिरोद्वयसम् । टकारानुबन्धत्वात् ष्ट्रित इति ईपू । तेन ऊरुद्वयसी, ऊरुदशी, शिरोद्वयसी, इत्यादि । द्वयोर्बहूनां चैकस्य निर्धारिणे किमादिभ्यो डतरडतमौ वक्तव्यौ । कतरो भवतोर्मध्ये काण्वः । क इति कतरः । कतमो भवतां तान्त्रिकः । क इति कतमः । भवतोर्यतरस्तार्किकस्ततर उगृह्णातु । य इति यतरः । स इति ततरः । यतमः,
/
ततमः ।
द्वयोर्बहूनां चैकस्य निर्धारणे किमादिभ्यो डतरडतमावित्यस्प व्याख्या | द्वयोर्मध्याद्बहूनां वा नराणां मध्यादेकस्प निर्द्धारणे पृथक्करणे जात्यादिपरिप्रश्ने वा किमादिभ्य इति किंयत्तद्धयो द्वितौ अतरअतमौ भवत इत्यर्थः । किम् बहूनां द्वयोर्वा मध्ये कः कतरः । अत्र निद्धीरणं पृथक्करणं तस्यार्थे डतरः । द्वित्वाहिलोपः । स्वर० कतरो भवतां काण्वः । काण्वगोत्रीयः काण्ववंशीयः कः । तथा किम्, इतरः पूर्ववत् । कतमो भवतां मध्ये तान्त्रिकः शास्त्रविदित्यर्थः । सैद्धान्तिकस्तु तान्त्रिकः । यद्, तद्, उभयत्रापि डतरः टिलोपः स्वर० त्रो० भवतोर्द्वयोर्मध्ये यतरस्ताकिस्ततर उह्णातु ब्रवीतु इति भावः । चकारात् ' एकशब्दादपि डतरडतमो वक्तव्यौ' एकतरः, एकतमः । अन्यतरः, अन्यतमः | संख्येयविशेषावधारणे द्वित्रिभ्यां तीयः । द्वयोः संख्यापूरकः द्वितीयः ।
संख्येयेति । संख्यातुं याग्यः संख्येयः । द्वयोस्त्रयाणां वा मध्ये योऽन्त्यः संख्येयो गणनायां प्रस्तुतः संख्यापूरणस्तस्य विशेषावधारणे अयमयम् इत्यस्मि - ar परिच्छेदे द्वित्रिशब्दाभ्यां तीयप्रत्ययो भवति ।
त्रेः संप्रसारणं सस्वरस्य । त्रयाणां संख्यापूरकः तृतीयः ।
त्रः संप्रसारणं सस्वरस्य । त्रिशब्दस्य संप्रसारणं रेफस्य ऋकारः । द्वित्रि, द्वयोः पूरणो द्वितीयः एकस्यापेक्षयाऽपरःसंख्येयः तरय विशेपपरिच्छेदः क्रियत इति द्विशब्दात्तीपप्रत्ययः। अन्यत्र तु द्वौ । त्रयाणां संख्यापूरणत्वेन विशेषावधा
Page #277
--------------------------------------------------------------------------
________________
तद्धितप्रक्रिया |
२७५
णे तत्रापि तीयः । तस्मिंश्च परे त्रेः संप्रसारणं यकारस्य सस्वरस्य संप्रसारणं इकारः, कारस्य उकारः, रेफस्य ऋकारः, सस्वरस्यैव ऋकारः । दीर्घस्वरयुक्ते च दीर्घ ईकादिति संप्रसारणं । अत्र त्रिशब्दे रेफस्य ऋकारः । द्वितीयः, तृतीयः ।
षट्चतुरोस्थट् । षण्णां संख्यापूरकः षष्ठः । ष्टुमिष्टुः । चतुर्णां संख्यापूरकः, चतुर्थः ।
षट्चतुरोस्थट् इति । षट्चतुरोः इत्येतयोः संख्पेयविशेषावधारणे संख्यापूरणेर्थे थट् प्रत्ययो भवति । षण्णां संख्यापूरणः षष्ठः। थ प्रत्ययः ष्टुभिष्टुः थस्य ठः स्वर० (म.ए.) खो० चतुर् चतुणां संख्यापूरणश्चतुर्थः प्र० जल० टित्वादीपू । षष्ठी चतुर्थी । चतुर्णां संख्यापूरणः तुर्थः तुरीयः इति तु पूर्वमेवोक्तम् सूत्रम् । पञ्चादेर्मट् । पञ्चमः । सप्तमः । अष्टमः । नवमः । दशमः । इत्यादि ।
पञ्चादेर्म । पञ्चादेर्नानो दशपर्यन्तात् संख्येयविशेषावधारणेऽर्थे मट् प्रत्ययो भवति । पञ्चानां संख्यापूरणः पञ्चमः । मप्रत्ययो नाम्नो० (प्र. ए. ) पञ्चमः । एवं सप्तमः, अष्टमः, नवमः, दशम इति ।
एकादशादेर्डः । एकेनाधिका दश एकादश । एकादशानां संख्यापूरकः एकादशः एकादशी ।
एकादशादेर्ड: । टकारानुबन्धत्वमत्राप्यनुवर्तनीयम् । एकादशन्, एकादशानां संख्यापूरणः एकादशः । डप्रत्ययः अत्र डित्वाट्टिलोपः । स्वर ० ( प्र. ए. ) त्रो० सहादेः सादिरिति एकस्य एका इत्यादेशः देवशब्दवत् एकत्वात्माय एकवचनमेव एवं द्वादशः, त्रयोदशः ।
द्वित्र्यष्टकानां द्वात्रयोष्टकाः । प्राक्शतादनशीतिबहुव्रीह्योरीत वक्तव्यम् । द्वादशः द्वादशी । त्रयोदशः त्रयोदशी । चतुर्दशः चतुर्दशी । सप्तदशः सप्तदशी । अष्टादशः अष्टादशी । द्वित्र्ष्टानां द्वात्रोष्टा इति । द्विशब्दस्प द्वा इत्यादेशः त्रिशब्दस्य त्रय इत्यादेशः अष्टन् इत्यस्य अष्टा इत्यादेशः । चतुर्द्दशः, पञ्चदशः, षोडशः, सहादेः सादिरिति षस्यः दस्यङः उओ सप्तदशः, अष्टादशः, एकोनविंशतिरित्पत्र, डमत्यये कृते निपातनात् तिसहितस्य टेरकारस्य लोपः । स्वर० एकोनविंशः ।
विंशत्यादेर्वा तमद् । विंशतेः संख्यापूरकः विंशतितमः । पक्षे विंशतेस्तिलोपः । विंशः ।
Page #278
--------------------------------------------------------------------------
________________
. २७६
सारस्वतै प्रथमावृत्तौ विंशत्यादेर्वा तमट् । विंशत्यादेर्नानः संख्येयविशेषावधारणे समट मत्पयो वा भवति । वाग्रहणादेकन तमद, द्वितीये डा, तृतीये प्रत्ययो न । यथास्थित एव तिष्ठति । विंशतिः आधे तमट्मत्ययः टकार ईबर्थः विंशतः संख्यापूरणः विंशतितमः, तथा स्त्रीत्वे विंशवितमी इत्यपि भवति, द्वितीये ड प्रत्ययः डानुबन्धेत्यस्वरादेोपस्तेविशतेरपि इति इत्यनेन तिसहित टिलोपः पूर्व ति इत्यस्य लोपः पश्चाटेलोंपः । स्वर० विंशः, तथा प्रक्रियायां विंशतेर्डतिः विंशमस्य तिशब्दस्य लोपः स्यात् डिति परे । यद्वा केचित्तु वाग्रहणादेव पञ्चादेर्म इति ममत्ययमपीच्छन्ति । तन्मते विंशतिम इत्यपि स्यात् । एवं एकविंशतितमः एकविंशः । द्वाविंशतितमः द्वाविंशतितमी, द्वाविंशः । त्रिंशत्तमः । चत्वारिंशत्तमः, चत्वारिंशत् । पञ्चाशत्तमः पश्चाशः पश्चाशत् । षष्टितमः, एकषष्टितमः, एकषष्टः । इत्यादि ज्ञेयम् । चत्वारिंशदादौ वा । द्विचत्वारिंशत्-वाचत्वारिंशत् । त्रिचत्वारिशत्-त्रयश्चत्वारिंशत् । अष्टचत्वारिंशत्-अष्टाचत्वारिंशत् । अनशीतीति विशेषणाध्यशीतिः । ज्यशीतिः । अष्टाशीतिः । चत्वारिंशदादौ वा । चत्वारिंशदादिषु शब्देषु परेषु द्विन्यष्टानां द्वात्रया वा भवन्ति । द्विचत्वारिंशत्, द्वाचत्वारिंशत् । त्रिचत्वारिंशत् । अयश्चत्वारिंशत् । अष्टचत्वारिंशत, अष्टाचत्वारिंशत् । द्विपञ्चाशत, द्वापञ्चाशत् । त्रिपञ्चाशत्, प्रयः पञ्चाशत् । अष्टपंचाशत्, अष्टापंचाशत् । एवं द्विषष्टिः, द्वाषष्टिः । द्विसप्ततिः द्वासप्ततिः । द्विनवतिः, द्वानवतिः । अनशीतिरिति विशेषणात् घशीतिः, घशीतितमः । अशीतिः, अष्टाशीतिः। अत्र द्वात्रयोष्टा न भवन्ति ।
शतादेर्नित्यम् । शततमः । कतिकतिपयाभ्यां थः । कतिपः । कतिपयथः।
शतादेर्नित्यं तमद मत्ययः स्यात् । शतस्य संख्यापूरणः शतवमाएकादशादेरधिकार्थात् सप्तम्यर्थे शते सहले च डप्रत्ययः । एकादश अधिका यस्मिन् तदेकादशशतं । एवं द्वादशं त्रयोदशं, एकविंशं, इत्यादिशब्दात् शततमः, एकशततमः, मासतमः, अर्धमासतमः, संवत्सरतम इत्यादि ज्ञेयम् । शतादीनि संख्येययोगीनि लोकादवगन्तव्यानि ।
संख्यायाः प्रकारे धा। संख्यावाचकाच्छन्दात्प्रकारेऽर्थे वाच्ये सति धाप्रत्ययो भवति । द्विप्रकारं द्विधा,विधा,चतुर्धा, पंचधा, पोटा। संख्यायाः प्रकारे धा। संख्यावाचिनो नामः मकारेऽर्थे धामाययो
Page #279
--------------------------------------------------------------------------
________________
तद्धितमक्रिया।
२७७ पवति । द्विपकारमिति । द्वौ प्रकारौ अस्येति वा द्विधा, निधा, चतुर्धा, पञ्चधा, घोढा इत्यादि।
गुणोण वा । द्वेधा धा। द्वैध त्रैधम् ।
गुणोऽणवा । धामत्यये परे द्वित्रिशब्दयोर्गुणो भवति, अण्च वा भवति । इकारस्य ए गुणः । द्वेधा, त्रेधा क्त्वाद्यन्तंचेति । अव्य० । तथा धामत्ययात् । स्वार्थेऽपत्ययो भवति । णकारो वृद्धयर्थः । द्विधा, त्रिधा । उभयत्राप्यण वृद्धिः । यस्य लोपः। गायत्र्याधण् । नपुंसके (म. ए.) अतोऽम् (म. ए.) द्वैधं, त्रैधम् ।
क्रियाया आवृत्तौ कृत्वस् । पंचकृत्वः । सप्तकत्वः। क्रियाया आवृत्तौ कृत्वस् । क्रियायाश्चलनगमनचरणादिकाया आएचौ स- - संख्येन परावृत्तेन पौनःपुन्यगणने वारंवारार्थे च समादिसंख्यायाः कृत्वम् इति प्रत्ययो भवति । पंचन पंचवारान् इति पञ्चकृत्वः । कृत्वस् प्रत्ययः । नानो प्रथमकवचनं सि अन्यया० लो० पंचकृत्वः । एवं सपकृत्वः, कतिकृत्वः । इत्यादी. न्युदाहरणानि ।
दित्रिभ्यांमुः। द्विरुक्तं त्रिरुक्तम् ।
द्वित्रिभ्यां सुः। द्वित्रिशब्दाभ्यां क्रियाया आवृत्तौ सुप्रत्ययो भवति । उकार उच्चारणार्थः। द्वौ वारौ इति द्विः । श्रीन वारान् इति त्रिः ।स् मत्यये कृते (म.ए.) अव्यया० स्त्रो० अग्रे उक्तमिति नामिनोरः । स्वर० एवं द्विमुक्ते। द्वौवारौ इत्यर्थः । निरधीते त्रिः। त्रीन् वारान् अधीते पठतीत्यर्थः ।
एकस्य सुप्रत्ययसहितस्य सकदादेशो वक्तव्यः । सकदेकवारम् । बहादेः शस् । बहुशः । स्तोकशः।
अल्पशः । शतशः। सहस्रशः। कोटिशः। बव्हादेः शस् । बव्हादेः नानो वारंवारार्थे शस्मत्ययो भवति । बहु, बहून् वारान्, इति बहुशः । शस् प्रत्ययः । अव्य० एवं शतशा, सहस्रशः, लक्षशः, कोटिशः, अनेकशः, भूरिशः, गणशः इत्यादीनि ।
तयायटौ संख्यायाः। द्वितयं त्रितयं द्वयं त्रयं द्वितयी त्रितयी द्वयी त्रयी। शेषा निपात्याः कत्यादयः।
तयायटौ संख्याया अवयवार्थे । संख्यायां वाच्यमानायां तय अयट् इत्येतो प्रत्ययौ भवतः । तत्र तपट् संख्यावाचिनः शब्दायथासंभवं भवति ।
Page #280
--------------------------------------------------------------------------
________________
२७८
सारस्वत्ते प्रथमवृत्तिः संपूर्णा। अयट् द्वित्रिशब्दाभ्यामेव । द्वित्रि उभयत्र तयट्लीबे द्वितयं त्रिवयं त्रयोऽवयवा यस्प तत्रितयं, एवं द्वयं, त्रयं द्वित्रि अयट् प्रत्ययः । यस्य लोपः। स्वर० (म. ए. अतोम् ब्रीलिंगे द्वितयी, त्रिवयी, यी, त्रयी, उभयशब्दादप्ययट् वक्तव्यः । उभाववयवो यस्य स उभयः । टित्त्वानुभयो । यस्य लोपः। अल्पेशमीकुंटीशुण्डाभ्योरः। अल्पार्थ लघ्वर्थे वाच्ये शमी कुटी झुंडा इति त्रिभ्यः शब्देभ्यो रमत्ययो भवति । अल्पा शमी शमीरः । अल्पा कुटी कुटीरः । अल्पा शुंडा शुंडारः । स्त्रीपुंसोनण स्नणौ । स्त्रीपुंसोः शब्दयोः क्रमेण नण् स्नणौ प्रत्ययौ भवतः अत्यल्पार्थे । स्त्रीषु भवः स्त्रिया अपत्यं स्त्रीणां समूहो वा बैणं पुसि भवः पुंसोऽपत्यं पुंसां समूहोवा पौनं । तत्र स्त्रैणमित्यत्र नण णित्त्वादृद्धिः । होंणो तथा पुंसू सण मत्ययः। णित्त्वाद्वृद्धिः । पौंस्नं । संयोगांवस्येति सलोपः। (म. ए. ) क्लीवे अतोम् । अम्शसो० मोनु । अथोपसंहारमाझा शेषा निपात्याः कत्यादयः। शेषा अत्र व्याकरणेऽनुका ग्रंथांतरेषु च उदाहृताः शब्दाः कति कतिपय कतिथ कतिपयथ-पति-तति-अन्पे-पि विंशति-त्रिंशत् चत्वारिंशत्-पष्टि-सप्तति-अशीति-नवति इत्यादयः शब्दा निपात्या निपातसिद्धाः । अत्र प्रयोगानुसारेण साध्याः।
सुबोधिकायां कृप्तायां, सूरिश्रीचंद्रकीर्तिभिः॥ स्यादीनां प्रक्रिया पूर्णा, बभूवेत्थं मनोहरा ॥१॥ तेषामेवहि सच्छिण्यो हर्षकी ख्यपाठकः ॥
लेखनोपज्ञतामस्याः प्रपेदे भीतमानसः ॥२॥ ॥ इति श्रीनागपुरीयतपगच्छाधिराजश्रीचंद्रकीर्तिसूरिकृतायां सारस्वतदीपिकायां प्रथमवृत्तिः संपूर्णा ॥१॥
॥ इति प्रथमवृत्तिः संपूर्णा ॥
Page #281
--------------------------------------------------------------------------
________________
द्वितीयवृत्तौ भ्वादिप्रक्रिया ।
२७९
अथाख्यातप्रत्यया निरूप्यते ॥ वक्ष्यमाणाः प्रत्यया धातोर्ज्ञेयाः । ॐ नमः परमात्मने ॥ सरस्वतीं सदाभक्तवांछितार्थंविधायिनीम् । सद्वाग्विलाससंदोहदोहां कामदुघामिव ॥ १ ॥ नत्वानागपुरीयाव्हतपोगणविभूषणम् ॥ श्रीराजरत्नसूरिं चाख्यातव्याख्या विधीयते ॥ २ ॥ ( युग्मम् ) अथ ग्रन्थकार आख्यातप्रत्पयान्विवक्षुः प्रतिज्ञां करोति । अथाख्यातेत्यादि । अथेति संज्ञासंधि - विभक्तियुष्मदस्मद्भीमत्ययकारकसमासतद्धित लक्षणाधिकाराष्टककथनानंतरम् आख्यातं नाम व्याकरणस्य नवमोधिकारस्तस्य प्रत्यया निरूप्यते कथ्यते । आख्यायंते कथ्यते अर्थात् निष्पाद्यन्ते भ्वादीनां रूपाणि येन तदाख्यातम् अथवा आख्यांत आचक्षते कर्त्तर्व्यापारमित्याख्याताः । प्रतीयते ज्ञायतेऽर्थो येभ्यस्ते प्रत्ययाः आख्पातसंज्ञकाः प्रत्ययाः आरूपातप्रत्ययाः। तत्रप्रथममधिकारसूत्रम् धातोः। धातोरिति पंचम्येकवचनान्तं पदं । वक्ष्यमाणा इति वक्ष्यन्ते कथयिष्यन्ते ये ते वक्ष्यमाणा अतः परं ये वक्ष्यंते प्रत्ययास्ते धातोरेवाग्रे ज्ञेया न नाम्नः । अत्र प्रत्ययशब्देन प्रायो विभक्तयों ज्ञेयाः । तदधिकारादबादयोऽपि प्रत्यया धातोरेव ज्ञेयाः । तांश्च यथाधिकारं ग्रन्थकदेव वक्ष्यति । अथ कोऽसौ धातुरित्यत । आह । सूत्रम् । भ्वादि: । भूसत्तायामित्यादिशब्दो धातुसंज्ञो भवति । सच त्रिविधः । आत्मनेपदी परस्मैपद्युभयपदी चेति ।
भ्वादि: । भूः आदिर्यस्यासौ भ्वादि: त्रो० भूधातुः सत्तायां विद्यमानार्थे वर्त्तते इत्येवमादिर्यः शब्दो वर्णसमुदायात्मको धातुपाठेऽभिहितः स धातुसंज्ञो भवति। विभक्तिप्रत्ययरहितः केवलो भ्वादिर्धातुसंज्ञो भवति । तत्क्रमश्च धातुपाठादवगन्तव्यः । इह ग्रन्थगौरवमयान्न लिख्यते । दधात्यर्थमिति धातुः स चेति । सधातुखिविधः तिस्रो विधाः प्रकारा यस्य स त्रिविधः पदभेदात्रिप्रकारः । आत्मनेपदं अष्टादशसु वक्ष्यमाणेषु विभक्तिवचनेषु अंत्यनववचनात्मकं विद्यते यस्य स आत्मपदी एध वृद्धावित्यादिः ॥ १ ॥ तथा परस्मैपदं वक्ष्यमाणवचनेषु आद्यं नववचनात्मकं विद्यते यस्य स परस्मैपदी भूसत्तायामित्यादिः ॥ २ ॥ तथा उभये परस्मैपदात्मनेपदे विद्येत यस्मस उभयपदी पचति करोति इत्यादिः ॥ ३ ॥ यद्यपि नि. विशादेरिति सूत्रेण केषांचिद्धातूनां पदविपर्ययो भवति । तथाप्यत्र स्वभावेन पदत्रयेण त्रिविधत्वमुक्तम् । अथ प्रथममात्मनेपदं येभ्यो भवति तान् दर्शयति
सूत्रम् ॥
-
आदनुत्तदात्तङितः । अनुदातेतो ङितश्व धातोरादित्यात्मनेप भवति ।
Page #282
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्तौ
आदनुदाचेति । आत् (प्र० ए० ) हसेपः अनुदात्तश्च च अनुदाचकी तो इतौ यस्य सोऽनुदात्तन्ति तस्मात् अनुदात्तङितः । द्विपदं सूत्रम् | अनुदात्तेत् इति धातुपाठे योऽभिहितः धातुः सः अनुदाचत्संज्ञकः कल्पितः । एधू वृद्धौ इत्यादिकः । तथा ङि ङकारानुबन्धः शी स्वप्ने इत्यादिकः ततोऽनुदात्तेतो ङितश्च धातोः आव इति शब्देन आत्मनेपदं भवतीत्यर्थः । अथोमयपदिनां लक्षणमाह ।
२८०
जिव स्वरिते उमे । जितः स्वरितेश्च धातोरुमे आत्मनेपदपरस्मैपदे भवतः । आत्मगामि चेत्फलमात्मनेपदं परगामि चेतपरस्मैपदं प्रयोक्तव्यम् । अन्वर्थत्वात् ।
ञित्स्वरितेत्यादि । अकार इत् यस्य स जित् पश्च स्वरितेत्संज्ञको धातुपाठे उक्तः । निचूस्वरितेच्च मित्स्वरितेत् तस्मात् ञित्स्वरितेतः (पञ्चम्पेकवचनम् ) उभे ( प्र द्वि० ) ईमौ अइए द्विपद्वं सूत्रम् जितो धातोर्बुदाञ् दाने हुकृञ् करणे वृञ् इत्यादेः प्रसिद्धात्तथा स्वरितेत इति यस्य धातोर्धातुपाठे स्वरितेत इति संज्ञा कल्पितास्ति तस्मातपचपाके इत्यादेर्धातुपाठोक्तात् धातुगणात उभे इति आत्मनेपदपरस्मैपदे द्वे अपि भवतः । अथ ग्रन्थकार एवोभयपदिनां धातून पदप्रयोगशिक्षामाह । आत्मगामि चेदिति चेद्यदि । उभयपदिनां धातूनां क्रियायाः फलम् आत्मगामि भवति । तदात्मनेपदं प्रयोज्यं यथा आत्मार्थं पचते । परार्थ पचति । तथा च । यथा जगतः पितरौ वन्दे इत्यत्र वन्दनलक्षणक्रियायाः फलरूपात्मगामित्वात्कालिदासकविर्वन्दे इत्यन्त्रात्मनेपदं प्रयुक्तवान् । तथा यद्यपि सारस्वती - मृजुं कुर्वे इत्यत्र पठनस्प परगामित्वात्परस्मैपदं युज्यते । तथापि तत्पाठनादुत्पन्नं पुण्यलक्षणं फलं कर्तृगाम्पेवेत्यवधार्यात्मनेपदं प्रयुक्तं । परगामीति चेद्यदि क्रियायाः फलं परगामि भवति । तदोभयिनां धातूनां परस्मैपदं भवति । पथा format मुद्यां कु इत्यत्र करोतेर्धातोः परस्मैपदं ग्रन्थस्य शिष्यानुशिष्यपठनपाoreक्षणस्य फलस्प परगामित्वात्प्रयुक्तं । एवमन्यदपि यथासंभवमूह्यम् ॥ एतत्पदद्वयस्य प्रयोजनं कुत इत्यत आह । अन्वर्थादिति । आत्मने परस्मै इति द्वयोर्नाम्नो रनुगतार्थत्वात् । यादृशं नाम area एवार्थः । यथा आत्मनिमित्तमात्मनेपदं परनिमित्तं परस्मैपदमित्यर्थः । तस्मात् इदं त्वात्मगामीत्यादिपदप्रयोगकथन युभयपदिनामेवावगन्तव्यं नान्येषां । असार्वत्रिकश्चायं विधिः । अथ परस्मैपदमयो गमाह !
परतोन्यत् । पूर्वोक्तनिमित्तविधुरादन्यस्माद्धातोः परस्मैपदं भवति ।
Page #283
--------------------------------------------------------------------------
________________
'भ्वादिभक्रिया।
२८१ परतः (पं ए.) तस्मत्त्ययान्तम् अन्यत् । (म० ए०) अन्यशब्दस्य नपुंसकलिङ्गे पदपयोगस्वन्यादेः द्विपदं । पूर्वोकेत्यादि । पूर्वोत्तानि यानि सूत्रद्वयोनिमिचानितत्रानुबन्धरहिवाच धातोः परस्मैपदं भवति । स च धातुपागत बेयः । अथ विभक्तिषु परस्मैपदात्मनेपदयर्विचनसंख्यामाह । सूत्रम् ।।
नव परस्मै पदानि । तिबादीनामष्टादशसंख्याकानामायानि नववचनानि परस्मैपदसंज्ञानि भवति । पराण्यात् पराण्यग्रेतनान्यात्मनेपदानि भवति ।
नव । (प्र०ब०) जश्शसोल । परस्मैपदानि (म० ब०) नपुंसकद्विपदं सूत्रम्। तिवादीनामिति वर्तमानविधिसंभावनाशी मेरणानघतनपरोक्षार्थाशीरर्थश्चस्तनार्थभविष्यत्कियातिपचिभूतार्थलक्षणानां दश विभकीनां यान्यष्टादशाऽष्टादश वचनानि तेषां मध्ये आधानि नववचनानि परस्मैपदसंज्ञानि भवंति । तानि परस्मैपदिभ्यो धातुभ्यः प्रयुज्यंते । पराणि तिबादानामेव पराणि नवव चनेभ्य उत्तराणि ते आते अन्ते इत्यादीनि नव वचनानि आत्मनेपदसंज्ञानि भवन्ति तथात्रकेषु. चित्पुस्वकेषु पराण्यात् इति सूत्रं दृश्यते । वत्र पराणि (प्रव.) आवृद्विपदं पराणि नववचनानि आत्मनेपदसंज्ञानि भवंतीति वृत्तिः सुगमा ॥ अथाख्यातविभक्तीनां मध्ये सर्ववैयाकरणसमयपतिपालनार्थ वर्तमानविभक्तिमयोगसूत्रमाह।
वर्तमाने ॥ परस्मैपदानि ॥
ا
م
ति
तस्
अन्ति
م
२
سم
मस्
सिप् थस् मिप् वस्
॥ आत्मनेपदानि॥ ते आते से आथे
१
अन्ते
م سه
प्रारब्धो परिसमाप्तश्च वर्तमानः तस्मिन्नभिधेये तिबादयः प्रत्यया भवन्ति । अस्य तिबादेः पाणिनीयानांलडिति संज्ञा ।
वर्तमाने ( स०ए०) विए । तस् । अन्ति । सिप् । थस् । थ । मिम् । वस् । मस् । ते । आते । अन्ते । से | आथे। ध्वे । ए। वहे । महे । सर्वाण्यप्येतानि प्रथमैकवचनान्तानि साङ्केतिक्रानि एवमेकोनविंशविपदं सू. नम् । अथ वृत्तिकारो वर्तमानइति पदं व्याचष्टे । प्रारब्धेति । कश्चित्कालः क्रियायाः
Page #284
--------------------------------------------------------------------------
________________
२८२
सारस्वते द्वितीयवृत्ती प्रथमक्षणे एव लगः स प्रारब्धः स यावत् अपरिसमाप्तः अपरिपूर्णस्तावद्वमान इत्युच्यते । मारब्धापरिसमाप्तक्रियोपलक्षितः कालो वर्तमानस्वस्मिन् उक्तलक्षणे वर्चमाने कालेऽभिधेये वाच्यमाने सति धातोस्तिवादयो महेपर्यन्ता अष्टादश प्रत्यया विभक्तिलक्षणा भवन्ति, प्रयुज्यन्ते इत्यर्थः । तत्र विबादयो मस्पय्यंताः परस्मैपदसंज्ञाः तेआदयो महेपयंता आत्मनेपदसंज्ञाः । अथ प्रथान्तरे एतेषामेवाष्टादशवचनानां संज्ञान्तरमाह । अस्पेति । पाणिनीयानाम् आचार्याणां पाणिन्युक्तग्रन्थपाठिनां वा मते अस्य तिबादेरष्टादशसंख्यस्प प्रत्ययगणस्य लट् इवि संज्ञा ज्ञेपा। वर्चमानेलट् १, विधिसंभावनयोलिङ् २, आशी प्रेरणयोर्लोट् ३, अनद्यतने० लङ्४, परोक्षे लिट् ५, आशिषि लिङ् ६, वस्तने लुट् ७, भविष्यति लुट् ८ क्रियातिपत्तौ ल९, भूतेलु१० इति दश लकारास्तत्र वर्तमाने लट् । एतेषामेव मत्ययानां त्रित्रिवचनविभागभेदेन पुरुषसंज्ञामाह । सूत्रम् ।
नानि च युष्मदि चास्मदि च भागैः । नामादिपूपपदेषु प्राप्लेषु सत्सु त्रिनिर्भागैरते प्रत्यया भवन्ति । ते च त्रयो भागा यथाक्रम प्रथममध्यमोचमसंज्ञा भवन्ति । नानि प्रयुज्यमाने चशब्दादप्रयुज्यमानेऽपि प्रथमपुरुषः। युष्मदि मध्यमः। तथैवास्मद्युत्तमः । भू सत्तायाम् ।
नानि च युष्मदि च अस्मदि च भागैः । ( सप्तपदं सूत्रम् ) नामादिष्विति । देवः देवी देवाः । अथवा सः तौ ते इति नामत्वं । युवा यूयम् इति युष्मद् । अहम् आवां वयम् इति अस्मद् । नामयुष्मदस्मल्लक्षणेषु पदेपु उपपदेपु समीपे प्रयुज्यमानेषु परस्मैपदिनामात्मनेपदिनां च प्रत्येकं त्रिभिर्भागमछेदैः कृत्वा एते उक्ता वक्ष्यमाणाश्च प्रत्यया भवन्ति । तत्र विप् तस अन्ति इति परस्मैपदे । ते आते अन्ते इत्यात्मनेपदे । सिए १, थस् २, थ ३, से, आथे २, ध्वे ३ इति परस्मैपदात्मनेपदयोर्मध्यमपुरुषसंज्ञा । मिप १ वस् २ मस् ३ परस्मैपदे। ए १ वहे २ महे ३ आ. त्मनेपदे इत्युत्तमपुरुपसंज्ञा ॥ ३ ॥ अथ नामादिपु पथमादिपुरुपप्रयोगशिक्षामाह । नानीति । नानि सामान्यलक्षणे प्रयुज्यमाने उच्यमाने चशव्दादपयुज्यमानेऽपि प्रथमपुरुपो भवति । युष्मदस्मदोश्च प्रयोगेऽप्रयोगे मध्यमपुरुपोत्तमपुरुपी भवतः। ते च त्रयो भागाः यथाक्रमं प्रथममध्यमोचमसंज्ञा भवंति । तेषां ग्रंथेपूदाहरणानि पदर्यन्ते । प्रयुज्यमाने यथा । चंपूकथायां+ जयति गिरिमुतायाः कामसंतापवादिन्पुरसि रसनिषेकचांदनश्चंद्रमौले ' इति । यदि वा-'ते संतः श्रीतुमर्हन्ति ।' तथाऽप्रयुज्यमाने यथा रत्नमालायां । 'शिशिरपूर्वमृनत्रयमुत्तरं अयनमाहुरहश्श
Page #285
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया।
२८३ तदामरम् ।' इत्यत्र बुधा इत्पप्रयुज्यमानेऽपि नानि आहुरितिपथमपुरुषपयोगः। तथा युष्मदि प्रयुज्यमाने ऽप्रयुज्यमानेऽपि मध्यमपुरुषः। यथा+कुमारसंभवे-'त्वं पितृणामपि पिता देवानामपि देवता ॥ परतोऽपि परश्चासि विधाता वेधसामपि ॥१॥ इति प्रयुज्यमाने मध्यमपुरुषपयोगः। अस्मदि प्रयुज्यमानेऽप्रयुज्यमानेऽप्युत्तमपुरुषः। प्रयुज्यमाने यथा। 'तमहमिह निमिचं विश्वजन्मात्ययानामनुमितमभिवंदे भग्रहःकालमीशम् । अमयुज्यमाने यथा । 'मंदः कवियश मार्यो गमिष्याम्युपहास्यताम् ' इत्यादि । अथ परस्मैपदभयोगशिक्षामाह ।
कर्तरिपंच । पं च परस्मैपदं कर्तरि भवति। चकारादात्मनेपदमपि । तत्र भूइत्येतस्मात्परस्मैपदिनोऽब्विकरणात्कतरि तिबादयो योज्यन्ते । तत्रैकत्वविवक्षायां प्रथमपुरुषैकवचने भू तिप् इति स्थिते । पकारः पित्कार्यार्थः ।
कर्तरि पंच । त्रिपदम् । पम् इति परस्मैपदं तिप् तर अन्ति इत्यादि नवलक्षणं कर्तरि कतावेव भवति । न केवलं परस्मैपदं किंतु आत्मनेपदमपि कर्तुती भवति । अयं भावः । परस्मैपदिनां धातूनां कर्तरि परस्मैपदं भवति । आत्मनेपदिनामात्मनेपदं भवति । उभयपदिनां तु उभे अपि आत्मनेपदपरस्मैपदे भवतः। यथा'जयंति सन्त' इति परस्मैपदम् । तदनु च विजयन्ते इत्यात्मनेपदम् । 'सारस्वतीमृजें कुर्वे' इत्यत्र करोतेर्धातोरात्मनेपदम् । प्रक्रियाकौमुदी कुर्म' इति परस्मैपदम् । एवमन्यत्राप्यूह्यं । कर्मोक्तौ तु आत्मनेपदमेव भवति । अत्र प्रथमं यदुक्तं स्वादिरिति सूत्रेण भूइत्यादीनां धातुसंज्ञा प्रतिपादिता तेन भूधातोर्दशानामपि लकाराणां प्रयोगं चिकीर्षुः प्रथमं वर्तमानार्थविभक्तिमयोगं दर्शयति । तत्रेति । तेषु परस्मैपधात्मनेपाभयपदलक्षणेषु धातुषु भूसचायामित्यादिर्धातुरुदाचत्वात्परस्मैपदी वर्तते । स चाविकरणो भवति । विक्रियतेऽवस्थान्तरं भजने धातुरनेनेति विकरणम् । यथा प्रकृतिमत्ययार्थाभिधानेन सहापोविकरणम् । पद्वा प्रकृतिप्रत्ययातःपाती गणविभागकारकः प्रत्ययो विकरणं सचापकर्तरीत्याद्याख्यातोका प्रत्ययस्तद्विकरणमुच्यते । अविकरणं यस्यासौ अविकरणस्तस्मात्परस्मैपदिनोऽधिकरणाच्च विवादयः परस्मैपदार्था नव प्रत्यया योज्यन्ते । इह हि धातवो दशधा। तत्राइविकरणा म्वादयः १, लग्विकरणा अदादयः २, लुग्विकरणा अपि द्विरुक्तह्वादयः३, यविकरणा दिवादयः ४, उविकरणाः स्वादयः ५, नुविकरणा रुधादयः ६, उपविकरणास्तनादयः ७, अविकरणास्तुदादयः ८, नाविकरणाः क्यादयः ९, स्वार्थेऽयंताश्चरादयः १० । तेषु भूधातुरधिकरणस्तस्मात्तिबादयः प्रयोज्यन्ते । भूसत्तायाम् अयं धातुः सत्तायां विद्यमानार्थे भवनार्थे । परस्मैपदी । परतोऽन्यत्
Page #286
--------------------------------------------------------------------------
________________
२८४
सारस्वतें द्वितीयवृत्ती सूत्रात् । अकर्मकोऽयं । भूङ् माप्तौ आत्मनेपदी । सकर्मकोऽयम् । द्वयोर्धात्वोकपाणि निमचन्ते । तत्रादौ परस्मैपदिनो रूपाणि कथ्यन्ते । पश्चादात्मनेपदिनः । भूधातोस्तिबादयो नव विभक्तयो भवन्ति । भूप्रथमपुरुषैकवचनं तिः । अत्र पकारः पित्कायर्थिः, पित्कार्य च । अपिचादिर्डित् । अवादावीप्पित्तिस्मि । उरौ इत्यादि तद थोऽयं पकारः। 'भूति' इति स्थिते । सूत्रम् ।।
जप कर्तरि । धातोरप्प्रत्ययो भवति कौर विहितेषु त्यादिषु चतुर्पु दिपपर्यन्तेषु परतः। पकारो विकरणभेदज्ञापना
र्थों गुणार्थश्च । प्रकृतिप्रत्ययान्तः पतति यः प्रत्ययः स विकरणः।
अप (प.ए.) करि (स० ए०) द्विपदं सूत्रम् । धावोरिति भ्वादेर्धातोः मत्पयान्ताच धातोः कर्तरि अप्प्रत्ययो भवति तिवादिषु दिबावन्तेषु चतुषु वर्चमानार्थविधिसंभावनार्थाशी प्रेरणार्थानद्यतनार्थलक्षितेषु चतुर्दा प्रत्ययगणेषु परेषु सत्स अप्रत्ययोभवतीत्यर्थः । अपइत्यत्र पकारो विकरणभेदज्ञापनार्थः । यतोऽत्रापपत्ययोऽवशिष्यते तुदादेरः इत्यत्राप्यकारोऽवशिष्यते । इत्थम् अप्मत्ययस्यान्तरं न लक्ष्येत । अतः प्रत्ययभेदज्ञापनार्थमयं पकारः । पित्कार्यार्थश्च । भू अ इति स्थिते
गुणः । धातोरन्त्यभूतस्य नामिनो गुणो भवति । अवादेश। भवति । द्वयर्थविवक्षायां तस् ।
गुणः। (म० ए०) स्रोधातोः धातुसंबंधिनोऽन्त्यभूतस्य नामिनः इवोंवर्णशवर्णानां गुणः संज्ञासंध्युक्तो भवति । कचित्पिति परे इति दृश्यते तदनियत । पितं विनापि बिभरांचक्रतुरित्यादौ गुणस्य दृश्यमानत्वात् । भोअति इति स्थिते । अबादेशश्चेति । ओअव स्वरहीनं । भवति इति सिद्धम् । द्वयर्थविवक्षायां । द्वयोर्वाच्यमानयोः सतोः प्रथमपुरुषद्विवचनं तस् । भू तस् । (अकर्त०) भू अतस् इति स्थिते गुणः । ननु अप्मत्ययं विनापि गुणः क्रियतां तदर्थ सूत्रमाह।
अपित्वादिर्छिन् । पकारतंतादिकं च विहायान्यः प्रत्ययो ङित्संज्ञो भवति । अन्य इति किम् । इडामायवर्जितो दशलकारान्तःपाती डिन्त । आदिशब्दात्सीसिग्रहणम् ।
(अपित्तादि० ) प इत् यस्यासौ पित् । तआदिर्यस्पासी तादिः पिच वादिश्च पित्तादी । ताभ्यामन्योऽपित्तादिः (म० ए०) इ इन् यस्या
पत
Page #287
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया |
२८५
सौ ङित् (प्र. ए.) द्विपदं पकारानुबन्धं तिपू उप् प्रत्ययादिकं तादिकं । ता । तारौ । तारस् । इत्यादिश्वस्तनार्थप्रत्ययं च विहाय त्यक्त्वा योऽन्यः प्रत्ययः स उकारानुबन्धं विनापि आख्याते ङित्संज्ञो भवति । पकारेतं तादिकं चेति आदिशब्दात्सिस्योर्ग्रहणम् । तेन भूतार्थे सिमत्यये परे अवर्तिष्ट अदर्शयत् इत्यादौ गुणः । तथा आशिषि सीष्टप्रत्यये परे चेषीष्ट स्तोषीष्टेत्यादौ गुणः । अथ ङित्प्रयोजनमाह । सूत्रम् ।
क्रियसि । किति ङिति च परे धातोर्गुणो भवति द्वनुसं वर्जयित्वा । कृतद्विर्वचनस्य उसि परे तु गुणो भवति । ततो डित्वात्तसि गुणप्रतिषेधेऽप्प्रत्ययनिमित्तो गुणो भवत्येव । स्त्रोर्विसर्गः । भवतः । बह्वर्थविवक्षायां भव अन्ति इति स्थिते । अदे | अकारस्य लोपो भवति अकारे एकारे च परे । अदे इत्यत्र अकारैकारौ तिबादिप्रत्ययस्येत्यर्थः । भवन्ति । भवसि भवथः भवथ ।
I
,
कित्यद्वचसि । क्व च क्डौ तौ इतौ यस्य स ङ्कित तस्मिन् ङ्किति (स. ए. ) द्विरिति द्विरुक्तो धातुः । द्वेः द्विरुक्तस्य धातोः उस् द्वशुस् तस्मादन्योद्वयस् । तस्मिन् अद्वयसि (स. ए.) द्विपदं सूत्रम् । किति पिति व्यतिरिक्त्रेण बादौयक् प्रत्ययादौ च ङिति तादिवर्जिते प्रत्यये यङ्प्रत्ययादौ च परे धातोर्नामिनो गुणो न भवति । तत्रापि विशेषमाह । द्वनुसमित्यादि द्वेर्द्विरुक्तस्य धातोः उस् द्वयुस् तं द्वयसं वर्जयित्वाऽन्यत्र गुणो न भवतीत्यर्थः । कृतद्विर्वचनादिति अपूप्रत्ययस्य लुकि कृते भ्वादेर्घातोर्द्विरुक्तात्कृतद्वित्वात्परस्य योऽन्स्थाने उसादेशो विहितः तस्मिन्परे सति ङिचेपि गुणो भवतीत्यर्थः । ततोऽत्र प्रस्तुते भूधातौ तस्य ङित्त्वात्तसि परे गुणप्रतिषेधेपि अप्प्रत्ययनिमित्तो गुणो भवत्यव गुणे कृते भो अव् । स्वर० । स्रो० भवतः इति सिद्धं वव्र्थानां बहूनां वक्तुमिच्छा यत्र क्रियते तत्र बहुवचने भू अन्ति इति स्थिते ( अप्कर्त्त ० ) ( गुणः ) ओ अव् । स्वर० भव अंति इति जातम् । सूत्रम् । अच्च एच्च अदे तस्मिन् (स. ए.) सांके० | अकारस्य त्यादिप्रत्ययस्थे अकारे एकारे च परे लोपो भवति । अनेन वमध्यस्थितस्याऽ प्प्रत्ययसंबंधिनोऽकारस्य लोपः। स्वर० । भवति इति प्रथमपुरुषस्य वचनत्रयसाधनम् । एवं भवसि । भवथः । भवथ । इति मध्यमपुरुषे वचनत्रयसाधना । उत्तमपुरुषवचनत्रयेऽपि अप्प्रत्यये नामिनो गुणे च कृते । ओअव् । स्वर० भवामि । भववः । भवमः । इति स्थिते । सूत्रम् ।
मोरा | अकारस्य आत्वं भवति वकारे मकारे च परे ।
Page #288
--------------------------------------------------------------------------
________________
२८६
सारस्वते द्वितीयवृत्ती भवामि भवावः भवामः । स राजा धार्मिको भवति । त्वं साधुभवसि । अहमात्मविद्भवामि । इत्यादि प्रयोक्तव्यम्।
वच मच व्मौ तयोव्मोंः । (स.द्वि.) आ (प. ए.) । सांके 14त्ययसंबंधिनोऽकारस्य तिबादेर्वकारे मकारे च परे आत्वं भवति । अनेनाऽपोडकारस्य आकारः । भवामि । भवावः । भवामः । इति सिद्धम् । अथ पंथकारः उक्तिमयोगमाह । स राजा धाम्मिको भवति । अत्र राजा इति कर्तृपदम् । भवतीति क्रियापदम् | धातोः कर्मनिरपेक्षत्वात् अकर्मकत्वं धामिक इति विशेषणपदम् । एवं तौ राजानौ धाम्मिको भवतः । ते राजानो धामिका भवन्ति । त्वं साधुभवसि । युवा साधू भवथः । यूयं साधवो भवथ । अहम् आत्मविद्भवामि । आवाम् आत्मविदौ भवावः । वयम् आत्मविदो भवामः । इत्यादि उक्तिवाक्यं प्रयोज्यं । अथ पुरुषभेदमाह । नामयुष्मदस्मदा द्वयोत्रयाणां वा युगपद्योगे कस्य पुरुषस्य क्रियापदं भवतीत्यत आह । सूत्रम्।
अव्यवधानाच पुरुषविशेषः । यस्य क्रियापदेन व्यवधानं नास्ति ततः पुरुषविशेषः । अत्र व्यवधानं सूत्रस्थं ग्राह्यं न तु वाक्यस्थम् । सूत्रक्रमेण पुरुषप्रयोगो भवति । साधू स च त्वं च भवथः । अहं, वं, स च पण्डिता भवामः । भूडू प्राप्ती आत्मनेपदी । तस्मात्तेप्रभृतीनि नव वचनानि प्रयोज्यानि । अपगुणावः । भवते।
अव्यवधानाच्चेति । अव्यवधानात् पुरुषविशेषः । अव्यवधानाच पुरुषकियाभिः सहाऽव्यवधानादन्तरराहित्यात प्रथममध्यमोत्तमानां क्रमेण पुरुषविशेषः, चकारात् क्रियामिळवधानादंतरसाहित्यात उत्तममध्यमप्रथमानां व्युक्रमेण पुरुषविशेषः, मध्यमप्रथमयोर्मध्यमः, उत्तममध्यमयोरुत्तमः । उत्तममध्यमपथमेपूत्तमः । एवं सर्वलकारेषु ज्ञेयम् । स च त्वं च भवथः इति क्रमव्युक्रमे पुरुषविशेपः । अहं सच भवावः । अहं च त्वं च भवावः । अहं च त्वं च स च भवामः । इति व्यक्रमोऽप्पेवमेव ज्ञातव्यः ॥१॥ (अव्यवधानात् अंतररहितत्त्वात् क्रियायाः सामीप्यात पुरुषविशेषः प्रयोकव्यः। प्रथमपुरुषमध्यमपुरुषोत्तमपुरुपाणां विशेषः स्यात् । अयमर्थः । नामयुष्मदस्मदा पुरुषत्रयाणां मध्ये द्वयोस्त्रयाणां वा युगपत्पयोगे सति य. क्रियायाः समीपस्थं पदं तस्यैव पदस्य पुरुपो भवति । तस्यैव पुरुपस्य क्रियापदं प्रयोज्यम् । यथा साधू स च त्वं भवथः इति । अत्र स च त्वं च इत्यत्र युष्मदः कि
Page #289
--------------------------------------------------------------------------
________________
२८७
चादिप्रक्रिया। पासमीपतित्वान क्रियाया मध्यमपुरुयः । नामयुत्मदी प्रयोगान् द्विवचनम । मन त्वं च साधू भवतः । अत्र नानः क्रियाराः समीपवानिवत्यमपुरदियान नस्प प्रयोगः । एवं स च त्वं च अहं च साधवी भवामः इत्यापि यम् । व्याकरणान्तरे तु युगपदचने परः पुरुषागां अन्पग द्योग प्रगयांग चग. यमेव वचनं न तु क्रियापाः सामीप्येऽप्यादिमपुरुपयननम, दान वर्गमानं माना। भूमाप्ती । रिचादात्मनेपदी । तम्माहातो तेमभृतीनि नर वचनानि प्रयोपानि । अप फत्तरि । गुणः । श्री अम् । भवने । भने इति स्थिते । अप परि । गगः । आ अव् । भन आने इति रियते । मूत्रम् ।
आदाथ ई । आकारान्परस्यात आथमंवन्धिन आकाग्य ईकारों भवति । भवेत, भवन्ते । भवस. भवेथे, भवध्वं । अद। भव भवावहं भवामहे । स श्रियं भवते ।
आदाप ई । आ (पं.ए.) मा० । भान र आम न आदाय नम आरायः ६१६११ यो० भादौ मन । गाये आदये नोरण मि - फारात्परस्प बाने आये आनां आधाम नि बर्नमाना आगी: मंगा ननन मपुरुषमभ्यमपुरुषमिवचनम्पाकारस्प सागरमो भवनि । अनेन भने नरागरम्प इकाई भने । अंने इनि यिनं अा फरिगगः । अंदा भरते भक्मे । आप इनि ग्थिन | अप गारि गुणः । आता । अनेन आग्गरम्य इमारः। भांग। मायामपनि भिनंदरनी। गणः। श्री आ अं । भवे । नगारा । भावी भगाम । म पा. मी भगते । पनि उगहरणम् । अथ शिनाचनमारमा निशिभावनयी I विधिमंभावनयोः । विधिः बनव्यापंपिदेशः । संभावनं कबनमहम्नत्र पादादयः प्रत्यया भवन्नि । लिटिनियं संता पाणिनीयानाम ॥
॥ परम्मपदानि ॥ पवननानि । विचनानि। यानि ।
पानाम
.
Page #290
--------------------------------------------------------------------------
________________
ईध्वम्
सारस्ववे द्वितीयवृत्ती
॥ आत्मनेपदानि ॥ '१ ईत ईयाताम्
२ ईथास् ईयाथाम् ३ ईयर ईवहि ईमहि
विधिश्च संभावनं च विधिसंभावने तयोविधिसंभावनयोः (स.वि.) शेषाण्यष्टादशापि पदानि प्रथमैकवचनान्तानि । एवमेकोनविंशतिपदं सूत्रम् | अध विधिसंभावनयोरिति पदं व्याचष्टे विधिरित्यादिकर्चव्यः कत्तुं योग्यो योऽर्थः तस्योपदेशः शिक्षा स कर्त्तव्यार्थोपदेशः अथवाऽज्ञातस्य वस्तुनो ज्ञापनं विधिः। कर्तव्याोपदेशो यथा विप्रो वेदमधीते । अज्ञातज्ञापनं पावकृत्यादिशिक्षारूपः सर्वोऽप्पयं विधिः तथा संभावनं कल्पनं विचारणमुच्यते । तस्य पर्यायान्तरम् ऊह इति वितके इत्यर्थः। ततो विधौ संभावने च यादादयोऽष्टादश प्रत्ययाः परस्मैपदात्मनेपदभेदेन भवन्ति । एषां यादादीनामष्टानां पाणिनीयपाठकानां मते लिङ् इति संज्ञा । लिट् इत्यशुद्धः पाठः । वत्र प्रथमपुरुषैकवचने 'भूयात् ' इति स्थिते । अप्क० गुणः । ओ अ । स्वरही । भव यात् इवि स्थिते । सूत्रम् ।
याई। अकारात्परो या ई भवति । अईए । भवेत् भवेताम् भवेयुः।
याई। (म. ए.) सांके० । अकारात्परो विधिसंभावनसंबंधी प्रत्ययस्य यो या इति वर्णः स इ भवति । अनेन या इत्यस्य इकारः । अईए । भवेत् अग्रे प्रथमपुरुषबहुवचनोत्तमपुरुषैकवचनं वज्जयित्वा सर्वत्र या इत्यस्य इकारः । अईए। भवेतां । बहुवचने भव युस् इति स्थिते । सूत्रम् ।
युस इट् । अकारात्परस्य युस इडागमो भवति । भवे, भवेतम, भवेत।
युस (प. ए.) इद् (प्र. ए.) द्विपदं सूत्रम् । अकारात्परस्य युस् इत्येतस्प वचनस्य इडागमो भवति । ठित्वादादौ । अइए । भवेयुः । भवेः भवेतं भवेत । सर्वत्र या इतीकारः । उत्तमपुरुषैकवचने भव याम इति स्थिते । सूत्रम् ।
यामियम् । अकारात्परो यामियं भवति । भवेयम् भवेव भवेम। शिष्यो गुरुशुश्रूषको भवेदिति विधिः । भवेदसौ वेदपारगो ब्राह्मणत्वादिति संभावनम् । भवेत, भवेयाताम,
Page #291
--------------------------------------------------------------------------
________________
भ्वादिपक्रिया। भवेरन् । भवेथा, भवेयाथाम, भवेध्वम् । भवेय, भवेवहि, भवेमहि । अहं हरिभक्तिं भवेय ।
याम् । (प. ए.) इयम् (म. ए.) अकारात्परंस्य याम् इति पचनस्प इयम् इत्यादेशो भवति मुरुत्वात्सर्वस्यादेशः। अइए । भवेयं । द्वित्वबहुत्वयोः या इतीकारः । भवेव भवेम इति सिद्धं । अथोदाहरणमाह । शिण्यो गुरुशुश्रूषको भवेदिति विधिः । अत्र शिष्यस्य गुरुशुश्रूषारूपः कर्त्तव्यार्थः अस्योपदेशो विधिः-1 शिव्येण गुरुशुश्रूषा कर्चव्येत्युपदिश्यते । ततोऽत्रविधौ यादादयः । तथासौ बामणो ब्राह्मणत्वाद्वेदपारगो भवेत् इति संभावने संभवेऽथ यादादया प्रत्ययाः स्युः । बाम. णत्वेन वेदपारगत्वं संभाव्यते इत्यर्थः । एवमन्यान्यप्युदाहरणानि ज्ञेयानि । तथात्मनेपदिनो भूयातोरीतादीनि नव वचनानि प्रयोज्यानि । मू ईत इति स्थिते अप कर्तरि गुणः। यो अव । स्वरहानम् । अइए । भवेत । भवेयातां । भवेरन् । अन्यानि रूपाणि मूले सन्ति । तानि अनेनैव प्रकारेण साध्यानि । अह हरिभक्ति भवेयेत्युदाहरणम् । समाप्तोयं लिङ्लकारः । अथ लोट्लकारः कथ्यते । सूत्रम् ।
आशी प्रेरणयोः । अप्राप्तप्रार्थनमाशीः परस्येष्टार्थशंसनं प्रेरणं प्रवर्तनं तत्र तुदादयः प्रत्यया भवन्ति । एषां संज्ञा लोट् ।
॥परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनामि । १ नुप्
ताम्
अन्तु २ हि
तम् ३ आनिप्
आम आत्मनेपदानि॥ आताम्
अन्ताम्
आथाम् ३ ऐप् , आवहेप
आमहै आशी:प्रेरणयोः। आशीश्च प्रेरणं च आशीभेरणे तयोः आशी प्रेरणयोः (स.द्वि.) शेषाणि तुबादीनि आमहैप् पर्यन्तान्यष्टादश पदानि प्रथमैकवचनान्तानि साङ्केतिकानि एवमेकोनविंशतिपदं सूत्रम् । आशिर्ष प्रेरणंच व्याचष्टे । अमाप्तस्य
आव
ताम्
ध्वम्
Page #292
--------------------------------------------------------------------------
________________
२९०
सारस्वते द्वितीयवृत्ती वस्तुनः स्वयं प्रार्थनं मे इदं वस्तु भवतु इत्याशीः । परस्यान्यजनस्य वा इष्टाशं. सनं वांछितार्यकथनं वा आशीरुच्यते । तथा हे सौम्येदं कार्य कुरु इति यत्मवर्तनं तदेव प्रेरणं तत्र आशिषि प्रेरणे च तुबादयआमहेपू पर्यन्ता अष्टादश मत्ययाः .परस्मैपदात्मनेपदभेदेन भवंति । एषां च तुबादीनां पाणिनीयमते लोट् इति संज्ञा कथ्यते । तत्र परस्मैपदिनो भूधातोस्तुबादयो नव मत्यया भवति । भू तुम् । इति स्थिते । अप कर्तरि । गुणः । ओ अत् । स्वरहीनं । पकारः। भवतु । भूतुम् । इवि स्थिते । सूत्रम् ।
तुह्योस्तातडाशिषि वा वक्तव्यः । भवतु-भवतात, भवताम्, भवन्तु।
तुह्यो । तुश्च हिश्च तुही तयोः तुह्योः 1 आशीभेरणे तुप् हि इत्येतयोर्वचनयोराशिष्यर्थे वाच्यमाने वातङ् इत्यादेशो वा भवति । स्कारो डिस्कार्थः । गुण निषेधार्थः । न त्वन्त्यादेशार्थः । अत्र तु अप्मत्ययनिमित्तो गुणो भवत्येव । अकार उच्चारणार्थः । गुरुत्वात्सर्वस्य तात् इति । तेन प्रथमपुरुषैकवचने रूपद्वयम् । अनेन सूत्रेण भू तात् इति जावे अप्करि गुणः । ओ अन् । स्वरहीनं भवतात् भवतां । भव अन्तु इति स्थिते । अदे । अनेनाकारस्य लोपः । भवन्तु । मध्यमपुरुषैकवचने । भव हि । इति स्थिते । सूत्रम् ।।
अतः । अकारात्परस्य हेर्खग्भवति । न तु तातङः । तातडिति ङित्करणं गुणवृद्धिप्रतिषेधाथै नत्वन्त्यादेशार्थम् ।भवभवतात, भवतम्, भवत । भवानि, भवाव, भवाम । श्रायुष्मान् भवतु भवान् । अध्ययनायोद्यतो भव सौम्य । भवताम्, भवेताम्, भवन्ताम् । भवस्व, भवेथाम्, शवध्वम् । भवै, भवावहै, भवामहै । हरि भवस्व स त्वम् ।
अतः। ( पं. ए.) अकारादुत्तरस्य हि इति वचनस्य लुग्भवति । न तु नातहमा अनेन हेर्लुक् । भव इति सिद्धं । द्वितीयरूपे तुह्योरिति तातडादेशः। भवतात् । भवतं । भवत | उत्तमपुरुषवचनत्रयेऽपि । सवर्णे । भवानि । भवाव भवाम | अयोदाहरणम् । भवान् आयुष्मान् भवतु । दीर्घायुभवतु इत्याशी 1 एवं भवन्तौ आयु. छमन्ती भवतां । भवंतः आयुष्मंती भवंतु । अत्र यद्यपि भवच्छन्दो युष्मद्वाची तथापि सामान्येन नामरूपत्वात्मथमपुरुपयोगः । हे सौम्य त्वम् अध्ययनाप पठनाय उद्यतः सावधानो भव । अत्र प्रेरणे मध्यमपुरुपैकवचनपयोगः । एवमन्पदप्युदाहरणं
Page #293
--------------------------------------------------------------------------
________________
अन्
म्बादिमकिया। नेयम् । तथात्मनेपदिनो भूधातोस्तामादयो नव प्रत्यया भवन्ति । भूताम् इवि स्थिते । अप्करि । गुणः । ओ अन् । स्वरहीनं० । भवतां । भव आवाम् इति स्थिते । 'आदाथई । अनेनाकारस्य ईकारः । भवेतां । अदे । भवन्तां । भवस्व । आदाथई । भवेयां । भवध्वं । एऐऐ । भवै । सवर्णे दीर्घः । भवावहै । भवामहै । हरि भवस्व त्वम् इत्युदाहरणम् । अथ । लङ्लकारः कथ्यते । सूत्रम्।
अनद्यतनेऽतीते । अतीताया रात्रेर्यामद्वयादग्यावदागामिन्याः प्रथमयामद्वयं सोऽद्यतनस्ततोऽन्योऽनयतनस्तस्मिननयतनेऽतीते काले दिबादयः प्रत्यया भवन्ति । एषां संज्ञा लङ् ॥
॥परस्मैपदानि । एकवचनानि । द्विवचनानि । बहुवचनानि ।
तात् २ सिप्
तम् ३ अमि
॥ आत्मनेपदानि। १ तन्
आताम्
अन्त २ पास आथाम्
ध्वम् वहि
महि दिसिमि इत्येतेषामिकार उच्चारणार्थः । ततो नकार इणतम्यकर्तरीति विशेषणार्थः । वावसाने इति दकारस्य तकारः ।
अनयतने इत्यादि । अद्यभवोऽद्यतनस्तदन्योऽनद्यतनः । तस्मिन् अनधतने (स. ए.) अतीते (स. ए.) अग्रे दिबादीन्यष्टादश पदानि । प्रथमैकवचनान्तानि साङ्केतिकानि । एवं विंशतिपदं सूत्रम् । अथ वृचिकारोऽनद्यतनेऽतीवे इति पदं व्यावष्टे । अतीताया इति वर्तमानदिनात् माक् अतीताया गताया रात्रेः अत्ययामद्वयात् अर्वाक् वर्चमानदिनं संयोज्य यावत् आगामिन्या आसन्नवनिन्या रात्रेः प्रथमपहरद्वयं सोऽष्टमहरममाणः कालोऽवतन इत्युच्यते । गतरात्रेः पश्चिममहरद्वयं सकलो दिवसः आगामिन्या रात्रः पूर्व प्रहरद्वयं सोऽद्यतनः ततोऽन्या कालोऽनद्यवनः स च अनद्यतनो द्विधा अतीताऽनागतभेदात् । तत्रातीते गतेऽन
Page #294
--------------------------------------------------------------------------
________________
२९२
सारस्वते द्वितीयदचौ
चवने काले वाच्यमाने धातोः दिवादयो महिपर्यन्ताः परस्मैपदात्मनेपदभेदेनाSष्टादश प्रत्यया भवन्ति । एषां चाष्टादशानां पाणिनीयमते लट् इति संज्ञा । अनचतने लङ् । दिसिमीत्यादि । तत्र दिपू सिप् अमिप् इत्येतेषां पकारः पित्कार्यार्थः । 1 इकार उच्चारणार्थः । तेन द् स् अम् इत्येव शिष्यते । आत्मनेपदे तन् इति वचनस्प नकारः इण्तन्यकर्त्तरीति सूत्रार्थः । परस्मैपदिनो भूधातोर्दिवादयो नव म त्यया भवन्ति । भू दिपू इति स्थिते अष्कर्त्तरि । गुणः । ओ भव् | स्वरहीनं० 1 प्रथमपुरुषैकवचने ' वावसाने ' अनेन दस्य तः । भवत् इति जाते । सूत्रम् ।
दिबादावद । दिबादौ परे धातोरडागमो भवति । अभवत्, अभवताम्, अभवन् । अभवः, अभवतम, अभवत | अभवम्, अभवाव, अभवाम । ह्येोऽभवत्त्वत्पुत्रः । अभवत, अभवेताम्, अभवन्त । अभवथाः, अभवेथाम् अभवध्वम् । अभवे, अभवावहि, अभवामहि । स राज्यमभवत । दिबादावट् । दिपू आदिर्यस्यासी दिनादिः । तस्मिन् दिवादी (स. ए.) अटू (म.ए.) मध्ये उ अव् । द्विपदं सूत्रम् । दिबादौ प्रत्यये परे सति धातोः अटू इत्यागमो भवति टित्त्वादादौ | अभवत् । अभवद् | अभवत | बहुवचने दे इत्यकारलोपः । स्वर० । अभवन् । मध्यमपुरुषैकवचने खो० | अभवः | अभवतं । अभवत | उत्तमपुरुषैकवचने अदे । स्वर० । अभवं द्वित्वबहुत्वयोः । व्योरा । अभबाव | अभवाम । अथोदाह० । ह्यः अतीतदिने पूर्वेद्युः तव पुत्रोऽभवत् । एवं ह्यः तव पुत्रावभवतां । ह्यः तव पुत्रा अभवन् । ह्यस्त्वमअभवः । ह्यो युवामभवतं । यो यूयमभवत । ह्येोऽहमभवं । ह्यः आवामभवाव । ह्यो वयमभवाम । इत्यादीन्युदाहरणानि योज्यानि । तथात्मनेपदिनो मूङ्घातोस्तनादयो नव प्रत्यया भवन्ति । भूतन् इति स्थिते । अप् कर्तरि गुणः । ओ अबू । दिवादावर | तनो नकारः | अभवत || आदाथई । अइए । अभवेताम् | अभवन्त | अभवथाः । अभवेथां | अभवध्वं । अइए | अभवे | अभवावहि । अभवामहि । स पुरुपो रा व्यमभवत ॥ इत्युदाहरणम् ॥
॥ समाप्तोऽयं चतुर्थो लकारः ॥ ४ ॥
परोक्षे । धातोः परोक्षेऽतीतेकाले णबादयः प्रत्यया भवन्ति । एषां संज्ञा लिट् ।
Page #295
--------------------------------------------------------------------------
________________
. मादिमकिया। . . २९३३
॥ परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि ।
अतुस् . . उस् .
ण थपू
३ ण
॥ आत्मनेपदानि ॥ ए .आते इरे
से आथे ध्वे ३ ए वहे महे अथ पवादिविभक्तिषद करि कर्तृत्तौ प्रणीयते दयते इत्यर्थः। सूत्रं । . परोक्षे । (स० ए०) अक्षेम्पः परोऽगोचरः परोऽक्षस्वस्मिन् परोक्षे । कचिदमाचन्तस्य परत्वमिति परशब्दस्यादी प्रयोगः । भभशब्दस्य परत्वं पर: शब्दोऽत्र सान्तो निपातो गृह्यते । परार्थवाचको न परशब्दः यथा अलुक्कचित् । प्रक्रियामते तु पारस्करादित्वात् । सुडागमः । णबादीन्पष्टादशापि पदानि साङ्केतिकमयमैकवचनान्तानि । एवमेकोनविंशतिपदं सूत्रम् । परोक्षे इन्द्रियागोचरे अतीते गते काले णबादयोऽष्टादश प्रत्ययाः । परस्मैपदात्मनेपदभेदेन भवन्ति । एषां पाणिनीयमते लिट् इति संज्ञा ।।
__णादिः किन । अपित् णादिः किद्भवति । णांदिः कित् । अपिवणादिःकित् भवति । कित्त्वात्गुणाभावः। अथ भूधातोः परस्मैपदमक्रिया दश्यते ।। भू णप् इति स्थिते । णो वृद्धयर्थः । पकारोऽपित्कार्याथः । भू अ इति स्थिते ॥ सूत्रम् ।
हिश्च । णबादिसंयोगे धातोर्विचनम् ।
द्विश्च । (प्र० ए० ) अव्ययं च द्विपदं गवादिसंयोगेसति धातोर्विचनं द्वित्वं भवति । सूत्रम् ।
सस्वरादिईिरहिः । सस्वरायोऽवयवोऽद्विरुक्तो द्विर्भवति ।
भू भू णप् इति स्थिते । णकारो वृद्धयर्थः । पकारः पित्का, यार्थः ।
Page #296
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्ती सस्वरादिरिद्विः ॥ त्रिपदं स्त्रम् । सस्वरः अद्विरुक्तः पाचावयवः निर्भवति भू भू अ इतिस्थिते ॥ सूत्रम् ॥
आभ्वोर्णादौ । आ अश्च भूश्च आभ्वौ तयोः पूर्वस्याकारस्य भूशब्दस्य च आकारो भवति णादौ सति हस्वः । पूर्वसंबन्धिनो दीर्घस्य हस्वो भवति ।
आभ्वोर्णादौ ॥ आ (म. १)आश्च भूश्च आभ्वौ तयोः आभ्वोः (प. दि.) णादिर्यस्यासौणादिः तस्मिन् णादौ ( स० ए०) आदौ सवर्णे दीर्घः सह । द्वितीथे। नामिनो रः ॥ त्रिपदं सूत्रम् । णादौ परे द्वित्वे कृते सति पूर्वस्य द्विरुक्तरूपस्य अकारस्य तथा भूधातुसंबन्धिन ऊकारस्य च आकारादेशो भवति । यधप्यासेत्यादो आकारकरणं विनैव सिद्धिस्तथापि व्यानशे आनल आनर्च इत्यादिसिद्धयर्थमकारत्वमिति पूर्वस्य भू इत्येतस्य मा || भा भू अ इति जाते ॥ सूत्रम् । इस्वः (म० ए०) एकपदं । पूर्वसंबन्धिनः दीर्घस्य हस्वो भवति । अनेन पूर्वस्य इस्वः ।
झपानां जबचपाः। पूर्वसंबन्धिनां झपानांजबाश्चपाश्च भवन्ति । झढधपक्षानां जडदगबा भवन्ति । खपछठयानां चटतकपा भवन्ति ।
झपानां जबचपाः ॥ झपाना (ष० ब०) जबाश्च चपाश्च जबचपाः (म. ब०) पूर्वसंबन्धिनां झपानां जबाः चपा भवन्ति । झडदघमानां जडदगबा भवन्ति खफछठथानां कपचटता भवन्ति इत्यनेन सूत्रेण भकारस्य बकारो जातः । पुनश्च बभू अ इति जाते । सूत्रम् ।।
भुवो वुक् । भुवो वुगागमो भवति णादौ स्वरे परे । बभूव बभूवतुः बभूवुः॥
भुवः (१० ए०) बुक् । ( म० ए०) भूधातोः णवादौ स्वरे परे युगागमो भवति कित्त्वादन्ते उकार उच्चारणार्थः बुग्विधानसामर्थ्यादेवं गुणवृद्धी न भवतः । स्वरहीनं० । बभूव । बभूवतुः । बभूवुः । बभूव थ इति स्थिते सूत्रम् । कादेणीदेः। डुकृञ् करणे । सृ गतौ । डुभृञ् धारणपोपणयोः । वृञ् संवरणे । द्रु गतौ । श्रु श्रवणे । स्नु प्रनवने । ष्टुञ् स्तुतौ । कसृभृवृद्रुश्रुस्त्रुस्तु इत्येतस्मात्परस्य वसादेर्णादेर्गणस्ये न भवत्यन्यस्माद्भवतीति नियमादनिटोऽपीडाग
Page #297
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया। .
२९६ मः। यदागमास्तद्गुणीभूतास्तद्ब्रहणेन गृह्यन्ते इति न्यायादिटोऽपि णबायन्तत्वेन थपि वुक् । बभूविथ बभुवथुः बभूघ । बभूव बभूविव बभूविम । बलिर्बलवान बभूव । बभूवे बभूवाते । बभूविरे । बभूविषे । बभूवाथे।
कादेः। कृआदिर्यस्यासौ क्रादिस्तस्मात्कादेः( पं० ए०) णादेः (१० ए०) द्विपदं सूत्रम् । डुकृञ्करणे । सगतौ । दुधारणपोषणयोः। वृश्वरणे द्रुगती। श्रु श्रवणे । टुब्स्तुतौ । इत्येतेभ्यो धातुभ्यः परस्य वस् भत्याहारादेर्णादिगणस्य । वस्पत्याहारः आदौ यस्य स वस्मत्याहारादिस्तस्प वस्मत्याहारादेः थप् व मासे ध्वे हे महे । इति प्रत्ययस्येडागमो न भवति । यथा चकर्थ । ससर्थ । बमर्थ । दु. द्रोथ । शुश्रोथ । तुष्टोथ । इत्यादौ इडागमो न भवति । अन्यस्माद्धातोस्तु इडागमो भवति । यतो निषेधः प्राप्तिपूर्वको भवतीति । एम्यो धातुभ्य इनिषेधेऽन्यस्माद्धातोः इट् भवतीति नियमः । इति भूधातोः णबादिषु स्वरादिव्यतिरिक्तेषु थकारवकारमकारेषु इडागमो भवति । स्वर० बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम । बलिबलिराजा बलवान् बभूव । एवं रामलक्ष्मणौ बलवन्तो बभवतः। पाण्डवा बलवन्तो बभूवुः । त्वं बलवान् बभूविथ । इत्युदाहरणम् । इति लिट्लकारस्य परस्मैपदम् । अथात्मनेपदं लिख्यते । बभूवे । बभूवाते । बभूविरे । बभूविथे। बभूवाथे । एतेषु रूपेषु पूर्वोक्तसूत्रेणैव सिद्धिः॥बमूविध्वे इति जाते सति । सूत्रम्।
नामिनोऽचतुर्णी धो ढः। नाम्यन्ताद्धातोरुत्तरस्य तिबादिचतुष्कव्यतिरिक्तस्य लिङो लुङ्लिटोश्च धस्य ढो भवति । अत्र सेटो हलाद्वेति वक्तव्यम् । बभूविध्वे बभूविवे । बभूवे बभूविघहे बभूविवहे । रामो राज्यं बभूवे ।
नामिनोऽचतुर्णा धो ढः॥ नाम् अस्यास्वीति नामी तस्य नामिनः (पं० ए०) अचतुर्णा (१००) धः (१० ए०) : (प्र० ए०) नामी अन्ने यस्य सः नाम्यन्तः तस्मात् नाम्यन्तात् धातोरुचरस्य विबादिचतुष्कव्यतिरिक्तस्य लि. को लुब्लिटोः धस्य ढकारो भवति । अनेन सूत्रेण धकारस्य ढकारो जातः । अत्र अस्मिन् सूत्रे सेटो हलाद्वेति वक्तव्यम् । अस्यार्थः ॥ इटा सह वर्तमानः सेट् तस्मा-, र सेटः (पं.ए.) हलार वा भवति इति विकल्पेन धस्य ढो भवति । अतो बभू विध्वे । बभूविहे । इति उपद्वयं जातम् । बभूवे । बभूविवहे । बभूविमहे ॥ रामो राज्यं बभूवे ॥ भूधावो लिट्लकारः समाधिमंगमत् ॥ एवं पञ्च लकारा उक्ताः ।। अप षष्ठो लकार प्रारभ्यते ॥ सूत्रम्
Page #298
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृतौ
आशिषि । धातोराशिषि यादादयो भवन्ति । एषां संज्ञा
लिङ् ॥
२९६
॥ परस्मैपदानि ॥ एकवचनानि । द्विवचनानि । बहुवचनानि ।
यात्
यास्
यासम्
यास्ताम्
यास्तम्
यास्व
॥ आत्मनेपदानि ॥
सीयास्ताम्
सीयास्थाम्
यासुस्
यास्त
यास्म
सीरन
सीध्वम्
सीमहि
सीष्ट
सीष्ठास्
३
सीय
सीवहि
आशिषि । (स० ए०) अग्रे यादादीन्यष्टादश पदानि प्रथमैकवचनान्तानि साङ्केतिकानि । एकोनविंशतिपदं सूत्रम् ॥ धातोः केवलायामाशिषि अप्राप्तमार्थनालक्षणायां परस्पेष्टार्थशंसनलक्षणायां वाच्यमानायां यादादयोऽष्टादश प्रत्ययाः परस्मैपदात्मनेपदभेदेन भवन्ति । पाणिनीयानां मते एर्षा संज्ञा लिङ् | भूधातोः परस्मैपदित्वात् नव यादादयः प्रत्यया भवन्ति । सूत्रम् ।
आशीर्वादादेः पं किदिति वक्तव्यम् । ततो गुणाभावः । भूयात् भूयास्ताम् भूयासुः । भूयाः भूयास्तम् भूयास्त । भूयासम् भूयास्व भूयास्म । सश्रीमान् भूयात् । भू सीष्ट इति स्थिते ॥
आशीर्वादादेरिति ॥ आशीर्वादादेः पं परस्मैपदं कित् भवति इति वक्तव्पम् कित्त्वात् गुणाभावः । भूयात् । भूयास्तां । भूयासुः । भूयाः । भूयास्तं । भूयास्त । भूयासं । भूयास्व । भूयास्म || स पुरुषः श्रीमान् लक्ष्मीवान् भूयात् । इत्युदाहरणमूं । एवं तौ श्रीमन्तौ भूयास्तां । ते श्रीमन्तो भूयासुः ॥ भू प्राप्तौ इति धातोरात्मनेपदित्वात् सीष्टादयो नव प्रत्यया भवन्ति । भू सीष्ट इति स्थिते । गुणः । भोतीष्ट इति जाते । सूत्रम् ।
सिसतासीस्यपामिट् । धातोः परेषां सि स तासी स्यपू इत्येतेषामिडागमो भवति । गुणावादेशौ । पत्वम् । भविषीष्ठ
Page #299
--------------------------------------------------------------------------
________________
२९७
भ्वादिप्रक्रिया। भविषीयास्ताम् भविषीरन् । भविषीष्ठाः भविषीयास्थाम् भविषीध्वम् । सीव्यवधानेऽपि ढत्वम् । भविषीदम् । भविषीय भविषीवहि भविषीमहि । हरिभक्ति भविषोष्ठाः। .
सिसतासीस्यपामिट । सिश्च सश्च ता च सीश्च स्यम् च. सिसतासीस्यपः तेषां । सिसतासीस्पपा (१० ब०) इट् (म० ए०) द्विपदं सूत्रम् । , सिः भूते सिः। स इति इच्छार्थः सः । तादिः श्वस्तनार्थेऽष्टादशको गणः । सी सीष्ट सीयास्तामित्यादिः आशीरर्थात्मनेपदे नवको गणः । स्यपूभविष्यक्रियातिपत्योः । धातोः परेषाम् इत्येतेषां प्रत्ययानामिडागमो भवति । टित्त्वादादौ । अत्र प्रथमं सीष्टादिकस्याङित्त्वाद् गुणं विधाय तत इडागमः ॥ अथवा इडागमे कतेऽपि ठित्वे सति जिवाभावात् गुणकरणे न दोषः॥ भोअत् । किलात् । भविषीष्ट । भविषीयास्तां भविषीरम् । भविषीयाः । भविषीयास्थां । भविषीध्वं । सीव्यवधानेऽपि डत्वं भवेत् । भविषी । भविषीय। भविषीवहि । भविषीमहि । त्वं हरिभकि भविषीष्ठा इत्युदाहरणम् । इत्यात्मनेपदिनो रूपाणि । समाप्तिमगमषष्ठो लकारः।।
अथ सप्तमो लकारः मारभ्यते । श्वस्तने । श्व आगतेऽह्नि भाविन्यर्थे तादयो भवन्ति । एषां संज्ञा लुट् ॥
परस्मैपदानि॥ एकवचनानि । द्विवचनानि । बहुवचनानि । १ ता तारौ तारस् २ तासि तास्थस् तास्थ ३ तास्मि तास्वस् तास्मस्
॥ आत्मनेपदानि ॥ ता तारौ तारस् २ तासे तासाये तावे ३ ताहे तावहे तास्महे इड्गुणावः । भविता भतितारौ भवितारः । भवितासि भवि- .
३८
Page #300
--------------------------------------------------------------------------
________________
२९८
सारस्वते द्वितीयस्तो तास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः ।
श्वस्ते हरिः प्रत्यक्षो भविता । भविता भवितारौ भवितारः। . भवितासे भवितासाथे भविताध्वे । भविताहे भवितास्वहे
भवितास्महे । श्वो हरि भवितासे ।
श्वस्तने । श्वो भवः श्वस्तनस्तस्मिन् श्वस्तने ( स० ए० ) ता तारौ तारस् । इत्याद्यष्टादश पदानि सांकेतिकानि प्रथमैकवचनान्तानि इत्येकोनविंशविपदं सूत्रम् | धातोः श्व आगामिदिने भाविनि कालेऽर्थे तादयोऽष्टादश प्रत्ययाः परस्मैपदात्मनेपदभेदेन भवन्ति । एषां पाणिनीयानां मते लुइसंज्ञा । प्रथमं परस्मैपदिनो धातो रूपाणि । भू ता इति स्थिते । गुणः । सूत्रम् । सिसतासीस्यपामिट् । इत्यनेन सूत्रेण इट् । ओ अत् । भविता भवितारौ भवितारः । भवितासि भवितास्थः भवितास्थ । भवितास्मि भवितास्वः भवितास्मः । श्वः मातःकाले तव हरिः म. त्यक्षो भविता । अथात्मनेपदिनो भूधातो रूपाणि पूर्वोक्तेनैव सूत्रेण साधित व्यानि । भविता भवितारौ भवितारः । भवितासे भवितासाचे भविताध्वे भविताट्वे । भविताहे भवितास्वहे भवितास्महे । इति रूपाणि । 'वो हरिं भविता' इत्युदाहरणम् । एतेषामुदाहरणानि विस्तरभयात् न लिखितानि । लुटूल कारोऽयं समाति प्राप्तः ॥ समायोऽयं सप्तमो लकारः ॥ ७॥
अथाष्टमो लकारः प्रारम्यते । सूत्रम् । त्यादौ भविष्यति स्यप् । धातोर्भविष्यति काले स्यप् प्रत्ययो भवति तिबादिष्वष्टादशसु परेषु । अस्य संज्ञा लट् । भविष्यति भविष्यतः भविष्यन्ति । भविष्यसि भविष्यथः भविव्यथा भविष्यामि भविष्यावःभविष्यामः। कल्किधर्मप्रवर्तको भविष्यति । भविष्यते भविष्येते भविष्यन्ते । भविष्यसे भविष्येथे भविष्यध्वे । भविष्ये भविष्यावहे भविष्यामहे । सावर्णीराज्यं भविष्यते । त्यादौ भविष्यति स्यप् । त्यादौ (स० ए०) भविण्य ति (स. ए.) स्यप् (म० ए०) त्रिपदं सूत्रम् । भविष्यति इति भविष्यन् तस्मिन् भविष्यति काले धातोः तिबाद्यष्टादशसु परस्मैपदात्मनेपदवचनेषु परेप स्यप्मत्ययो भवति । पका.
Page #301
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया।
२९९ रः पित्कार्यार्थः । पाणिनीयाना मते अस्य लट् इति संज्ञा । भूतिए इति स्थिते । त्यादौ भविष्यति स्यप् । अनेन सूत्रेण स्यप् प्रत्ययः । सिसतासींस्यप् । अनेन सूत्रेणेट् गुण इति सूत्रेण गुणः । ओ अन् इति सूत्रेण । अन् । किलात् इति. सूत्रेण सकारस्प षकारः। पूर्वोतन सूत्रेण भविष्यति इति रूपं सिद्धम् । अत्रान्यानि सूत्राणि पूर्वोक्तानि ज्ञेयानि । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः । कल्किर्नामेश्वरस्यावतारो धर्मप्रवर्तको भविष्यति इत्युदाहरणम् । इति परस्मैपदिनो कपाणि कथितानि । अथात्मनेपदिनो रूपाणि कथ्यन्ते । पूर्वोक्नेनैव सूत्रेणात्मनेपदिनोऽपि रूपाणि सिध्यन्ति । भविष्यते । भविष्येते । भविष्यन्ते । भविष्यसे । भविण्येथे । भविष्यध्वे । भविष्ये । भविष्यावह । भविष्यामहे । सावणिर्मनूराज्यं भविष्यते । इत्युदाहरणम् । इत्यात्मनेपदिनो रूपाणि । समाप्तोऽयं लट्लकारः। समाप्ति प्राप्तोयमष्टमो लकारः । अथ नवमो लकारो निगद्यते । सूत्रम् ।
स्य क्रियातिक्रमे । धातोः क्रियाया अतिक्रमे कुतश्चिद्वैगुण्यादनिष्पत्तौ सत्यां दिबादिपरः स्यप्रत्ययो भवति भविव्येऽर्थेक्वचिद्रूतेऽपि । अस्य संज्ञा लङ्। अडागमः। अभविष्यत्-अभविष्यद् अभविष्यताम् अभविष्यम् । अभविष्यः अभविष्यतम् अभविष्यत । अभविष्यम् अभविब्याव अभविष्याम । यदि सुवृष्टिः सुराज्यं चाभविष्यत्तदा सुभिक्षमभविष्यत् । अभविष्यत अभविष्येताम् अभविष्यन्त । अभविष्यथाः अभविष्येथाम् अभविष्वध्वम् । अभविष्ये अभविष्यावहि अभविष्यामहि । यद्याविष्यत द्रव्यं भवांस्तदा रम्यमभविष्यत् । • स्यप् क्रियातिक्रमे। द्विपदं सूत्रं । स्यप (प. ए.) क्रियातिकमे (स. ए.) क्रियाया अतिक्रमोऽभवनं क्रियाविक्रमः तस्मिन् क्रियातिक्रमे क्रियायाः कर्तृव्यापाररूपाया धात्वर्थलक्षणायाः कार्यस्य वाविक्रमे कुतश्चित्कारणात् अनिष्पत्तौ असिद्धौं सत्यां धातोदिबादिषु विभक्तिषु परतः स्यप् प्रत्ययो भवति । पाणिनीयानां मते एषां लहू इति संज्ञा । भू दिप् इति स्थिते । अनेन सूत्रेण स्यप्मत्ययः । सिसतासीस्यपाम् । अनेन सूत्रेणेडागमः । 'गुणः' इत्यनेन सूत्रेण गुणः । ओ अत् । इति
Page #302
--------------------------------------------------------------------------
________________
३००
सारस्वते द्वितीयवृत्ती
,
सूत्रेणावं ।' किलात् ' इति सूत्रेण सकारस्य षकारः । 'वावसाने' अनेन तकारस्य दकारो भवति । 'दिबादावट् ' इति सूत्रेणाडागमो भवति । स्वरहीनं० । अभविष्यत् । अभविष्यतां । अभविष्यन् ।' अदे' इति सूत्रेणाकारस्य लोपः कार्यः प्रथमपुरुषस्य बहुवचने । अभविष्यः । अभविष्यतं । अभविष्यत । अदे | अभविष्यं । व्मोरा । अभविष्याव | अभविष्याम । अथोदाहरणम् । यदि सुवृष्टिः सुराज्यं च अभविष्यत् तदा सुभिक्षमभविष्यत् । इति परस्मैपदिनो भूधातो रूपाणि । अथात्मनेपदिनो भू
धातो रूपाणि कथ्यन्ते । तेषामनेनैव सूत्रेण सिद्धिः । अभविष्यत अभविष्येतां अभविष्यन्त । अभविष्यथाः अभविष्येथां अभविष्यध्वं । अभविष्ये अभविष्यावहि अभविष्यामहि । यद्यभविष्यत द्रव्यं भवांस्तदा रम्यमभविष्यत् । समाप्तिं गतो नवमोऽयं लट्लकारः । अस्येतराण्युदाहरणानि दर्शितानि विस्तरभयात् ।
अथ दशमो लकारः प्रारभ्यते । सूत्रम् ।
भूते सिः । धातोर्भूतमात्रे काले सिः प्रत्ययो भवति । दिबादिपरः । अस्य संज्ञा लुङ् । इकारः सेरिति विशेषणार्थः । अभूस् त् इति स्थिते ।
भूते ( स. ए. ) सिः । (म. ए. ) धातोर्भूतमात्रे तत्कालोत्पश्रमात्रे अतीते कालेऽर्थे सिप्रत्ययो भवति दिबादौ परे । इकारः सेरितिविशेषणार्थः । अस्य पाणिनीयानां मते लुङ् इति संज्ञा । भू दिप इति स्थिते । भूते सिः । अनेन सूत्रेण सिप्रत्ययः । इकारः सेः । दिबादावट् । अनेनाडागमः । वावसाने । अनेन दकारस्य तकारः । पूर्वोक्तसूत्रैः अभूस् त् इति जातम् । तत्र सूत्रम् ।
दादेः पे । परस्मैपदे परे अपित् । दाधास्येण भूपिबतिभ्यः परस्य सेर्लोपो भवति ।
दादे: ( पं. ए.) पे (स. ए, ) अपित् दा धा स्था इण् भू पा पाने इत्येतेभ्यः परस्य भूतार्थस्य सेर्लोपो भवति परस्मैपदविषये । द्वितीयं सूत्रम् । शाच्छासाघ्राधेटो वेति वक्तव्यम् । भुवः सिलोपो लुग्वाच्यः । लुकि न तन्निमित्तम् । लुकि सति तन्निमित्तं कार्यै न स्यात् । तेन गुणेड्वृद्धयो न । अभूत् अभूताम् ।
शाच्छेति । शाच्छासाघा धेट्भ्यो धातुभ्यः सिलोपो वा भवति इति वक्तव्यम् | भुवः (ष.ए.) इदं सूत्रमस्ति । भूधातोः सिलोपो लुगू वाच्यः । लुकि न त
Page #303
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया। निमित्त । तेन गुणेड्वृद्धयो न भवन्ति । अभूत् । अभूतां । बहुवचने अभू अन् इति . स्थिते । सूत्रम् ।
भुवः सिलोपे स्वरे वुवक्तव्यः। अभूवन् । अभूः अभूतम् अभूत । अभूवम् अभूव अभूम । अभूदृष्टिः । आत्मनेपदे । सिः इद् गुणावौ षत्वं ष्टुत्वं अट् । अभविष्ट अभविषाताम् ।
भुवः (पं० ए०) भूधातोः सिलोपे कृते सति स्वरे परे अमि अनि च तुगागमो भवति । ककारो गुणपतिषेधार्थः । स्थाननियमार्थश्च । उकार उच्चारणार्थः । इति अनि वकारागमः । स्वरहीनं० । अभूवन् । अभूः | अभूतम् । अभूत । अभूव । अभूव । अभूम । इति परस्मैपदिनो भूधातो रूपाणि । अभूत् दृष्टिरित्युदाहरणम् । अथात्मनेपदिनो भूधातो रूपाणि कथ्यन्ते । आत्मनेपदे सिः इट् गुणावौ षत्वं टुत्वं अट् एवे भवन्ति । अविष्ट । अविषावां । अभविष् अन्तइति स्थिते । सूत्रम् ।
आतोऽन्तोऽदनतः। आत आत्मनेपदस्यान्त इत्येतस्याद्भवति । अकारादुत्तरस्य न भवति । अभविषत । अभविष्ठाः अभविषाथाम्।
आतोन्तोदनतः। आतः (प.ए) अंतः (म.ए.) अत् (म.ए.) अत् अकारः न अत् अनत् तस्मात् अनतः (पं.ए.) आचे पदद्वयेऽतोत्युः । उओ। एदो । तृतीये चपा अबेजबाः। चतुःपदं सूत्रम् । आत्मनेपदसंबन्धिनः प्रथमपुरुषबहुवचनस्य अन्ते इत्यस्यात् भवति । अन्ते इत्यस्याते इति भवति । अन्ताम् इत्यस्याताम् अन्त इत्यस्पातो भवतीति भावः। परम् अकारादुत्तरस्य न भवति । अनेनान्ते इत्यस्याते कृते स्वरहीनं । अभविषत । अभविष्ठाः । अभविषायां । अभविस् ध्वम् । इति स्थिते सूत्रम् ।
ध्वे च सेर्लोपः। ध्वे परे सेोपो भवति । वा सस्य द इति केचित् । अभविध्वम्-अभविद्वम् । अभाविषि अभविष्वहि। अभविष्महि । देवदत्तो राज्यमभविष्ट ।
ध्वे च सेर्लोपः। वे (स. ए.) च अव्ययं । सेः (प. ए.) लोपः (म. ए.) म्वे परे सति सेर्लोपो भवति । अभविध्वं । वा सस्य दकारो भवति । इति केचित्के
Page #304
--------------------------------------------------------------------------
________________
३०२
सारस्वते द्वितीयवृत्ती षांचिदाचार्याणां मतेन सकारस्य दकारो भवति । स्वरहीनं । अभविध्वं । अभविषि अभविष्वहि अभविष्महि । इत्यात्मनेपदिनो रूपाणि । देवदत्तो राज्यमभविटेत्युदाहरणम् । सूत्रम् । - माडि लुरेव वक्तव्यः। सर्वलकारापवादः ।
माडि । माकि प्रयुज्यमाने लुङ्लकार एव वक्तव्यः । सर्वलकारापवादो भवति ।
मेटः । माशब्दे प्रयुज्यमाने अटो लोपो भवति । मा हयभक्तो भवान् भूत् ।
मेटः । इदं सूत्रमस्ति । मे ( स० ए० ) अटः । (१० ए०) द्विपदं सूत्रम् | निषेधार्थमाशब्दे प्रयुज्यमाने दिवादिनिमित्तात्पन्नस्याटोऽडागमस्य लोपो भवति । अनेन सूत्रेणाटो लोपो भवति । मा हर्यभक्तो भवान् भूत् । इत्यादिभयोगसिद्धिः ।
स्मयोगे भूतार्थता वक्तव्या। स्मयोगे भूवार्थता वक्तव्या । स्पष्टमिदं सूत्रम् । द्वितीयं सूत्रम् । मास्मयोगे लङ्च । मास्मभवत् । मास्मभूत् । चिती संज्ञाने । इकार इदित्कार्यार्थः । पूर्ववत्तिबादयः । अप् कर्तरि ।
मास्मयोगे लङ् च । स्पष्टम् । च पुनः मास्मइत्येतयोः द्वयोः योगे लट्लकारो भवतीत्यर्थः । मा स्म भवत् । इत्युदाहरणम् द्वितीयसूत्रस्य । मा स्म भूत् । इत्युदाहरणं प्रथमसूत्रस्यास्ति इतिभू सत्तायाम् इत्यस्य भूमाप्तौ इत्यस्य च रूपाणि दर्शितानि । तत्र भूधातुः परस्मैपदी ज्ञातव्यः । परतोऽन्यत् इति सूत्रात् । सूधातुरात्मनेपदी ज्ञातव्यः ङित्त्वात् । परस्मैपदिनः परस्मैपदानि भवन्ति । आत्मनेपदिन आत्मनेपदानि भवन्तीति ज्ञातव्यम् । अत्र बहुस्थले संधिर्न कृतः । बालानां सुखेन बोधकरत्वात् । समाप्तोऽयं दशमो लकारो लुङ् ॥ १० ॥ इति द्वयोर्यात्वो. रूपाणि ॥ अथभ्वादिगणः प्रारभ्यते । तत्रादौ परस्मैपदमक्रिया कथ्यते । चिती संज्ञाने । ईकार इदित्कार्यार्थः । पूर्ववत् तिवादयो भवन्ति । अप कर्तरि । अनेनाप् । चित् अप् तिप् इति जाते सूत्रम् ।
उपधाया लघोः। धातोरुपधाया लघोर्नामिनो गुणो भव. ति । चेतति चेततः चेतन्ति । १। चेतत् चेतेताम् चेतेयुः
Page #305
--------------------------------------------------------------------------
________________
२४५
म्यादिमाक्रम्।।
। २ । चेततु - चेततात् चेतताम् चेतन्तु । ३ । अचतत् अचेतताम् अचेतन् । ४ । द्वित्वम् । चिचेत । कित्त्वादुणाभावः । चिचिततुः चिचितुः । चिचेतिथ चिचितथुः चिचित । चिचेत चिचितिव चिचितिम । ५ । कित्त्वाद्गुणाभावः । चित्यात् चित्यास्तां चित्यासुः । ६ । चेतिता चेतितारौ चेतितारः । ७ । चेतिष्यति चेतिष्यतः चेतिष्यन्ति | ८ | अचेतिष्यत् अचेतिष्यताम् अचेतिष्यन् । ९ । चित सित् इति स्थिते । सिसता० इतीट् ।
I
उपधाया लघोः । उपधायाः (ष. ए.) लघोः (ष ए.) द्विपदं सूश्रम् | धातोरुपधाभूतस्य लघोर्नामिनः । विद्वर्जिते प्रत्यये परे गुणो भवति । पकारः । स्वर० । लट् । चेतति । चैततः । चेतन्ति । चेतसि । चेतथः । चेतथ | चेतामि । चेतावः । चेतामः । लिट् । चेतेत् । चेतेतां । चेतेयुः । चेतेः । चेतेतं । चेतेत । चेतेयं । चेतेव । चैतेम । लोट् । चेततु । चेततात् । चेततां । चेतन्तु | चेत । चेत'तात् । चेतसं । चेतa | चेतानि । चेताव | चेताम । लङ् । अचेतत् । अचेततां । अचेतन् । अचेतः । अचेततं । अचेतत । अचेतं । अचेताव | भवेताम । लिट् । द्विश्च | सस्वरादिर्द्विरद्विः । चि चित् णपू इति स्थिते । णकारः । पकारः । गुणः । स्वरहीनं०] । चिचेत | कित्त्वादुणाभावः । चिचिततुः । चिचितुः । चिचेतिथ । चिचितथुः | चिचित । चिचेत । चिचितिव । चिचितिम । लिङ् । चित्यात् । चित्यास्तां चित्यासुः । चित्याः । चित्यास्तं । चित्यास्त । चित्यासं । चित्यास्व । चित्यास्म | लुट | चेतिता । चेतितारौ । चेतितारः । चेतितासि । चेतितास्थः । चेतितास्थ । चेर्तितास्मि । चेतितास्वः । चेतितास्मः । लृट् । चेतिष्यति । चेतिष्यतः । चेतिष्यन्ति । चेतिष्यसि । चेतिष्यथः । चेतिष्यथ । चेतिष्यामि । चेतिष्यावः । चेतिष्यामः । लुङ् । अचेतिष्यत् । अचेतिष्यतां । अचेतिष्यन् । अचेतिष्यः । अचेतिष्यतं । अचेतिष्यत । अचेतिष्यम् । अचेतिष्याव । अचेतिष्याम । लङ् । चित् सि दिप् इति स्थिते । सिसता० ॥ अनेन सूत्रेण इट् । चित् इद् सि दिप् इति जाते सूत्रम् ।
सेः सिशब्दात्परयोर्दिस्योरीडागमो भवति । इट ईटि | इट उत्तरस्य सेर्लोपो भवति ईटि परे । अचेतीत् अचेतिष्टाम् ।
Page #306
--------------------------------------------------------------------------
________________
३०४
सारस्वते द्वितीयबचौ सेः। (पं० ए०) सिशब्दात् परयोदिस्योरीडागमो भवति । भमेनेष्ट तदा चित् इट् सि ईट् दिए इति जातम् । तत्र सूत्रम् । इट ईटि । इटः (पं.ए.) ईटि (स. ए.) इट उत्तरस्य सेरीटि परे लोपो भवति । इति दिस्योंविषये सिलोपः। अनेन सूत्रेण सिलोपः कार्यः । तदा चित् इद् ईट् दिए इति जाते । टकारः । दि सि मि ! पकारः । तदा चित् इ ई द् इति स्थिते गुणः । सवर्णे । स्वरहीनं० । दिबादावट् । वावसाने । एभिः पूर्वोक्तः सूत्रैः । अचेतीत् इति रूपं सिद्धं भवति । अचेतीत् । अवेतिष्टां । अचेति सि अन् इति स्थिते सूत्रम् ।
स्याविदः । सेराकारान्ताद्विदश्चोत्तरस्यान उस् भवति । अचेतिषुः । अचेतीः अचेतिष्टम् अचेतिष्ट । अचेतिषम् अ. चेतिष्व अचेतिष्म । च्युति आसेचने इरनुबन्ध इरितो वेति विशेषणार्थः । उच्चरितप्रध्वंसो ह्यनुबन्धः । च्योतति, च्योतत्, च्योततु, अच्योतत् । च्युत् णप.द्वित्वम् ।
स्याविदः । (पं० ए० ) एकपदं सूत्रम् । सेः भूतार्थोत्पन्नात् आकारान्तात् दा इत्यादेः विद्ज्ञाने इत्यस्माद्धातोश्च परस्य अन उस् भवति । अनेनान उस् जातः । स्वरहीनं० । सोर्विसर्गः । अचेतिषुः । अचेतीः । अचेतिष्टं । अचेतिष्ट । अचैतिषम् । अचेतिष्व । अचेतिष्म । समाप्ति प्राप्तोऽयं धातुः । च्युतिर आसेचने इह अनुबन्धोऽस्ति इरितो वा इति सूत्रस्य विशेषणार्थः । उच्चरितमध्वस्तोानुबन्धो भवति । पूर्ववत् तिबादयः । उपधाया लघोः । अनेन गुणः । लट् । च्योति । च्योततःच्योवन्ति । लिङ् । च्योतेत् । च्योतेतां । च्योतेयुः । लोट् । च्योवतु । च्योततात् । च्योततां । च्योतन्तु । ल । अच्योवत् । अच्योतताम् । अच्योतन् । सुगमत्वात् । एतेषां विवेचनं न कृतम् । लिट् । च्युत् णप् इति स्थिते । द्विश्च । च्युत् च्युत् णः इति जाते सूत्रम् ।
पूर्वस्य हसादिः शेषः । पूर्वस्यादिर्हसः शिष्यते अन्यो लुप्यते । चुच्योत चुच्युततुः चुच्युतः । चुच्योतिथ चुच्युतः चुच्युत । चुच्योत चुच्युतिव चुच्युतिम । च्युत्यात् च्योतिता च्योतिष्यति अच्योतिष्यत् । अच्योतीव अच्योतिष्टाम अच्योतिषुः । अच्योतीः अच्योतिष्टं अच्योतिष्ट । अयोनिपम् अच्योतिष्व अच्योतिष्म ।
Page #307
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया |
३०५
पूर्वस्य हसादिः शेषः ॥ पूर्वस्य (ष. ए. ) हसयोर्हसानां वा संयुक्तानामुतासयुक्तानामादिः (म. ए. ) हसादिः शेषः । अथवा हस इति पृथकूपदं सांकेतिकं प्रथमैकवचनान्तम् । द्विर्वचने कृते सति पूर्वरूपस्य संयोगे सति आदिमो हसः शिष्यते रक्ष्यतेऽन्यो द्वितीयो लप्यते । अनेन यकारतकारयोर्लोपःकार्यः । तदा च्युच्युत् णपू । इति जाते । गुणः । उपधाया लघोः । स्वरहीनं० ।
कारः । पकारः । चुच्योत । चुच्युततुः । चुच्युतः । चुच्योतिथ । चुच्युतथुः । चुच्युत । चुच्योत । चुच्युतिव । चुच्युतिम | लिङ् । च्युत्यात् । च्युत्यास्तां । च्यु - त्यासुः । लुट् । च्योतिता । ज्योतितारौ । ध्योतितारः । लृट् । च्योतिष्यति । क्योतिष्यतः । च्योतिष्यन्ति । लृङ् अध्योतिष्यत् | अच्योतिष्यताम् । अच्योतिव्यन् । लुहू | अच्योतीत् । अध्योतिष्टाम् | अच्योतिषुः । अस्य धातोर्लङ्लकारे सेरपवादो प्रत्ययो विकल्पेन भवति । तद्विधायकं सूत्रम् ।
1
I
इरितोवा । इरितो धातोर्वा ङः प्रत्ययो भवति दिवादिपरः परस्मैपदे । सेरपवादः । ङकारो गुणप्रतिषेधार्थः । अच्युतत् अच्युतताम् अच्युतन् । अच्युतः अच्युततम् अच्युतत । अच्युतम् अच्युताव अच्युताम । श्वघुतिर् क्षरणे । श्योतति, श्योतेत्, श्योतनु, अयोतत् । द्वित्वम् ।
इरितो वा । इर् इत् यस्य स इरित् तस्मात् इरितः ( पं. ए . ) द्विपदं - सूत्रम् । च्युतिर् । रुधिर् । भिदिर् । छिदिर् । दृशिर् । रुदिर् । स्कन्दिर् । इत्यादेरिरनुबन्धात् धातोर्भूतेऽर्थे दिबादौ परे वा उप्रत्ययो भवति । ङकारो गुणप्रतिषेधार्थः । ङप्रत्ययोऽयं परस्मैपदे भवेन्मूल उक्तत्वात् । यस्मिन्पक्षे उन्प्रत्ययस्तस्मिन्पक्षे सेरभावः । अनेन स्प्रत्ययः । दिबादावट् । स्वरहीनं० | अच्युतत् । अच्युतताम् । अच्युतन् । भ च्युतः अच्युततं अच्युतत | अच्युतं अच्युतात्र अच्युताम । समाप्तोऽयंधातुः । पुतिर् क्षरणे । पूर्ववत् तिबादयो भवन्ति । लट् । श्रपोवति । श्रयोततः । श्योतन्ति । लिङ् । श्योवेत् । श्योतेतां । पोतेयुः । लोट् । श्रयोततु-श्योततात् । श्योतवां । श्योतन्तु । लङ् । अश्योतत् । अयोतताम् | अश्योतन् । लिट् । द्विश्च । *युत् युत् बिति स्थिते ।
शसात् खपाः । द्विर्वचने कृते यत्पूर्वरूपं तस्य शसादुत्तराः खपाः शिष्यन्ते न शसाः । इति चकारशेषः । चुश्वयोत चुश्रयुततुः चुयुतुः । श्रयुत्यात् श्योतिता व्योतिष्यति अ
३९
Page #308
--------------------------------------------------------------------------
________________
-
सारस्वते द्वितीयवृत्तौ
योतिष्यत् अच्युतत् अध्योतीत् । मन्थ विलोडने । मन्थति मन्धेत् मन्धतु अमन्यत् ममन्थ ।
शसात खपाः । शसात् (पं. ए. ) खपाः (प्र. ब. ) द्विपदं सूत्रम् । संयोगपूर्वस्य धातोद्वित्वे कृते सति यत्पूर्वरूपं द्वित्वसंबन्धि तस्य शसखपसंयोगे सति शसादुत्तरा अग्रे वर्तमानाः खपाः शिष्यन्ते रक्ष्यन्ते न शसाः आदौ । वर्त्तमानाः शसा लुप्यन्त इत्यर्थः । अनेन शकारस्य लोपः कार्यः । पुनः पूर्वस्य हसादिः शेषः इति सूत्रेण तकारस्य लोपः कार्यः । गुणः । स्वरहीनं० । चुश्योत | चुश्युततुः । चुऋतुः । सुयोतिथ | चुश्चयुतथुः । चुऋयुत । चुश्योत । चुऋयुतिव । चुभ्युतिम | मधुं यतेत्युदाहरणम् । लिङ् । श्रयुत्यात् । श्रयुत्यास्तां । श्रूयुत्यासुः । लृट् | *योतिता । योतितारौ । योतितारः । लृट् । श्योतिष्यति । श्योतिष्यतः । श्रयोतिष्यन्ति । लङ् । अश्चयोतिष्यत् । अयोतिष्यतां । अञ्ज्योतिष्यन् । लुङ् । अस्मि लकारे साधनं तु पूर्ववत् । अयोतीत् । अयोतिष्टाम् । अयोतिषुः । समाप्तोऽयं धातुः । मन्थ विलोडने । लट् मन्यति । मन्थतः । मन्थन्ति । लिङ् | मन्येत् । मन्थे । मन्थेयुः | लोट् । मन्धतु-मन्थतात् । मन्थतां । मन्थन्तु | लहू | अमन्थ
त्' । अमन्थताम् | अमन्थन् । लिट् । ममन्थू । ममन्थ् अतुस् इति स्थिते सूत्रम् । नो लोपः । धातोरुपधाभूतस्य नकारस्य लोपो भवति किति ङिति च परे । इत्युपधानकारलोपे प्राप्ते
३०६
नो लोपः । नः (ष. ए. ) लोपः (प्र. ए. ) द्विपदं सूत्रम् । धातोरुपधाभूतस्य नकारस्य अर्थात् नकारस्थानीयानुस्वारस्य किति ङिति च परे लोपो भवति । अत्र लोपाधिकारे नकारस्यादेशरूपस्यानुस्वारस्य लोपः । अनेन मूत्रेण नकारस्य लोपे प्राप्ते सति ।
ऋसंयोगात् णादेरकित्त्वं वाच्यम् । तेन नलोपाभावः । ममन्यतुः ममन्थुः । ममन्थिथ ममन्थथुः ममन्थ । ममन्थ ममन्थिव ममन्थिम ।
असंयोगात् इदं वार्त्तिकम् । ऋश्च संयोगश्च ऋसंयोगं तस्मात् संयोगात् (पं. ए.) ण आदिर्यस्य स णादिः तस्य णादेः । कितो भावः कित्त्वं न कित्त्वम् अकित्त्वं (प्र. ए. ) वाच्यं (प्र. ए. ) ऋकारान्तात् संयोगान्तात् धातोश्च णादेरकित्त्वं वाच्यम् । अस्य धातोः संयोगत्वात् । अनेन सूत्रेण नकाररय लोपाभावो भवति । स्वरहीनं० । स्रोर्विसर्गः । ममन्धतुः । ममन्धुः । वार्तिकम् ।
Page #309
--------------------------------------------------------------------------
________________
• . भ्वादिमकिया। केचिसंयोगादेति वक्तव्यम् । ममथनुः ममथुः । नलोपः। मथ्यात्, मन्धिता, मन्थिष्यति, अमन्यिष्यत्, अमन्धीत् अमन्धिष्टाम् अमन्धिषुः । पुथि लुथि मथि कुथि हिंसासंकेशनयोः।
केचिदार्याः संयोगात् धातोर्णादेः कित्त्वं वा वक्तव्यमिति वदन्ति । अनेन णादे विकल्पेन कित्त्वम् । तदा ममथतुः ममथुः । ईदृशानि रूपाणि भवन्ति । लिङ् । नलोपः । मथ्यात् । मथ्यास्तां । मथ्यासुः । लुट् । मन्थिवा ! मन्थिवारौ। मन्थिता रः । लइ । मन्थिष्यति । मन्थिष्यतः । मन्थिष्यन्ति । लङ् । अमन्थिष्यत् । अमथिण्यताम् । अमन्थिष्यन् । लुङ् । अमन्थीत् । अमन्थिष्टाम् । अमन्थिषुः । समाप्तोऽयं धातुः । पुथि लुथि मथि कुथि एते धाववो हिंसासंक्लेशनयोः प्रवर्तन्ते । सूत्रम् ।
इदितो नुम् । इदितो धातोर्नुमागमो भवति । कुन्थति कुन्थेत् कुन्थतु अकुन्थत् । द्वित्वम् ।
इदितो नुम् । इत् इत् यस्य स इदित् तस्मात् इदितः (पं. ए.) नुम् (प्र. ए. ) द्विपदं सूत्रम् । इदितो धातोर्दशस्वपि लकारेषु नुमागमो भवति । पूर्ववत् तिबादयः । इदिवो नुम् । मित्यात् । नश्चापदान्ते । लट् । कुन्यति । लिङ् । कुन्थेत् । लोट् । कुन्थतु । लङ् । अकुन्थत् । लिट् । कुन्थ् णप् इति स्थिते । द्विश्च । पूर्वस्य हसादिः शेषः । कुकुन्थ् णप् इति जाते सूत्रम् ।
कुहोश्चः । पूर्वसंबन्धिनोः कवर्गहकारयोश्चुत्वं भवति । वर्गचतुर्थो हस्य सवर्णः । चुकुन्थ चुकुन्थतुः चुकुन्थुः । चुकुन्धिथ चुकुन्थथुः चुकुन्थ । चुकुन्थ चुकुन्थिव चुकुन्थिम । लघूपधत्वाभावादगुणः ।
कुहोश्चः । कुश्च हच कुहौ तयोः कुहोः (प. द्वि.) चुः (म. ए.) द्विपदं सूत्रम् | द्वित्वे कृते सति पूर्वसंवन्धिनोद्वित्वसंबन्धिनोः कवर्गहकारयोश्चवर्गादेशो भवति । ननु कवर्गस्य चवर्गों यथासंख्यं भवति पर हकारस्य चवर्गत्वं कथं क्रियते । अत्रोच्यते । मातृकापाठे शषसह इत्यत्र हकारस्य चतुर्थस्थानवतित्वात् हकारस्य चुत्वे झकारो भवति । अथवा । वर्गचतुर्थो हस्य सवर्ण इति वचनात् चवर्गमध्ये हस्य सवर्णों झो भवति । अनेन कवर्गस्य चवर्गों भवति । स्वरहीनं० । चुकुन्य । चुकुन्थतुः । चुकुन्थुः । लिङ् । 'नो लोपः । इति सूत्रेण नकारस्य लोपे मा. सति ।
Page #310
--------------------------------------------------------------------------
________________
३०८ .
सारस्वते द्वितीयवृत्ती इदितो नलोपाभावो वाच्यः । कुन्थ्यात्, कुन्थिता, कुन्धिष्यति, अकुन्थिष्यत् । अकुन्धीत् अकुन्थिष्टाम् अकुन्धिषुः। विधु गत्यांम् । उकार उच्चारणार्थः ।
वार्चिकम् इदितः । इदितो धावोः किति किति च परे नलोपस्यामावो वाच्यः । कुन्थ्यात् । लघूपधत्वाभावात् गुणाभावो भवति । लुट् । कुन्धिता । लट् । कुन्थिष्यति । लङ् । अकुन्थिष्यत् । लुङ् । अकुन्थीत्। पुथि लुथि मथि इति प्रयाणां धातूनां सुगमत्वादूपाणि न लिखितानि । षिधु गत्याम् । उकार उचारणा. थः । सूत्रम् । । आदेः ष्णः नः । षोपदेशस्य णोपदेशस्य च धातोरादौ वर्तमानयोः षकारणकारयोः सकारनकारौ भवतः । सेक्सृप्सृस्तृसृजस्तृस्त्यांन्ये दन्त्याजन्तसादयः॥ एकाचः षोपदेशाः वस्तिद्स्वस्वञ्जस्वपस्मिङः । सेक गतौ। सृष्ट गतौ । सृ गतौ ।स्तृ आच्छादने। सृज् विस गें।स्तृ छादेन । स्त्यै ष्टयै शब्दसंघातयोः। एभ्योऽन्ये दन्त्याजन्तसादयः।एकोचः षोपदेशा दन्त्याजन्तसादयः। दन्ते भवः दन्त्यः दन्त्यश्च अच्च दन्त्याचौ तौ अन्तौ यस्य सदन्त्या जन्तः स चासौ सश्च दन्त्याजन्तसः स आदिर्येषां ते दन्त्याजन्तसादयः । दन्त्यः केवलदन्त्यः न तु दन्तोष्ठजोऽपि । वष्कादीनां प्रथग्ग्रहणात् । ष्वक् गतौ । त्रिविदा गात्रप्रक्षरणे । स्वद् आस्वादने । स्व परिष्वङ्गे । जिष्वप्शये। स्मिङ् ईषद्धसने । एते षोपदेशाः । णोपदेशास्त्वनर्दनाटिनाथनाध्नन्दननुनतः ॥ नई गतौ । नट नर्तने । नानाध् याच्ञोपतांपैश्वर्याशीप्यु। टुनदि समृद्धौ । नक्क् नाशने । नृ नये । नृती गात्रविक्षेपे । एभ्योऽन्ये णोपदेशाः।
Page #311
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया |
नकारजावनुस्वारपञ्चमौ झलि धातुषु ॥ सकारजः शकारश्व षाट्टवर्गस्तवर्गजः ॥ १ ॥
૨૦૧
आदेः ष्णः स्र: । आदेः (ष. ए.) ष्णः (ष. ए.) नः (प्र. ए.) ब उपदेशे यस्य स षोपदेशः । ण उपदेशे यस्य स गोपदेशः । षोपदेशस्य नोपदेशस्य च धातोरादौ वर्त्तमानयोः षकारणकारयोः सकारनकारौ भवतः । यथासंख्यम् । षोपदेशस्य णोपदेशस्य च धातोर्लक्षणं मूलोक्तमेव ज्ञेयम् । अस्यां विस्तरभयात् न लिखितम् । तथा च षत्वनिषेधकं सूत्रम् ।
नामधातुष्टयैष्वष्कष्टिवां षः सो नेति वाच्यम् । गुणः । सेधति । निपूर्वः ।
नामधातुरिति । नामधातुष्ठचैष्वष्कष्टिवां ( ष. ब. ) षकारस्य सकारो न भवति इति वाच्यम् । गुणः । लट् । सेधति । यदा निपूर्वोऽयं धातुः स्यात् तदा कीदृशं रूपं कार्यम् । तदर्थं सूत्रम् ।
प्रादेश्व तथा तौ सुनमाम् । प्रादेरुपसर्गात्परेषां स्वादीनां नमादीनां च धातूनां सकारनकारयोस्तौ पूर्वभाविनावेव षकारणकारौ भवतः षत्वणत्वनिमित्ते सति । निषेधति । सेवेत् सेतु । अव्यवधानेऽपि षत्वम् । न्यषेधत् । द्वित्वव्यवधानेऽपि षत्वम् । निषिषेध । सिषिधतुः । सिषिधुः । सिषेधिथ । सिध्यात्, सेधिता, सेधिष्यति, असेधिष्यत् । असेधीत्, असेधिष्टाम्, असेधिषुः । षिधू शास्त्रे माङ्गल्ये च । ऊकार इडिकल्पार्थः । सेधति, सेधेत्, सेधतु, असेधत्, सिषेध, सिध्यात् ।
प्रादेश्व तथा तौ सुनमाम् । म आदिर्यस्य स प्रादिः तस्य प्रादेः (पं. ए.) च तथा तौ (प्र.द्वि.) सुनम ( ष.ब.) पञ्चपदं सूत्रम् । प्रादेरुपसर्गात्परेषां स्वादीनां षुञ् अभिषवे, षोऽन्तकर्मणि, टुञ् स्तुतौ, टुभ् स्तोमे, षिङ् बन्धने, षजि संगे, ष्वज् परिष्वंगे, इत्यादीनां नमादीनां च णम् मह्वीभावे, णीञ् प्रापणे, टुणदि समृद्धौ, णिदिकुत्सायाम्, इत्यादीनां धातूनां यौ सकारनकारौ तयोः क्रमेण तौ पूर्वभाविनौ एव पूर्वावस्थायां वर्त्तमानौ षकारणकारौ एव भवतः । तथा तेष्वेवेत्यादि । तथेति सूत्रोक्तं पदं तस्यार्थः । तेष्वेव निमित्तेष्विति । अत्रायं भावः । स
Page #312
--------------------------------------------------------------------------
________________
३१०
सारस्वते द्वितीपवृत्तौ
कारस्य षकारनिमित्तानि कवर्गेल्लक्षणानि । नकारस्य णत्वनिमित्तानि पकाररेफवर्णाः । अवप्रत्याहारकवर्ग पवर्गव्यवधानानि च ततो ययुपसर्गान्ते कवर्गस्पेतत्याहारस्य च योगो भवति । तदा तस्मात्परस्य सकारस्य पकारो भवति । यदा चोपसर्गे षकाररेफऋवर्णानामन्यतमो भवति नकारस्य वा मत्याहारकवर्गपवर्गान्तरं च भवति तदा नकारस्य णकारो भवति । अत्रोपसर्गे इत्प्रत्याहारोऽस्ति तेन सेधतेः सकारस्य षकारों भवति । निषेधति । लिङ् । सेधेत् । लोट् । सेधतु । लहू । अड़व्यवधानेऽपि षत्वं भवति न्यषेधत् । इति प्रयोगदर्शनात् । यदा निपूर्वस्तदा न्यपेधत् । तदभावे असेधत् । लिट् । द्वित्वव्यवधानेऽपि षत्वं नास्ति व्याख्यानेन प्रयोजनं तदभावेऽपि प्रयोगसिद्धेः । निषिषेध । निपूर्वेसति । तदभावे सिषेध । लिङ् । सिध्यात् । लुट् । सेधिता । लृट् । सेधिष्यति । लङ् । असेधिष्यत् । लुङ् । असेधीत् । समाप्तोऽयं धातुः । षिधू शास्त्रे माङ्गल्ये च । ऊकार इविकल्पार्थः । आदेः ष्णः स्त्रः । पूर्ववत् तिबादयः । सेधति । सेधेत् । सेधतु | असेधत् । लिट् । सिषेध | सिध्यात् । सिधू ता इति स्थिते सूत्रम् ।
ऊदितो वा । ऊदितो धातोः परस्य वसादेरिड्डा भवति । ऊदितो वा । ऊत् इत् यस्य स ऊदित् तस्मात् ऊदितः (पं. ए.) वा ऊदितो धातोः परस्य वसादेः प्रत्ययस्य वा इडागमो भवति । द्वितीयं सूत्रम् । स्वस्रुतिसूयतिधुञ्चधादीनामिड्डा वक्तव्यः । स्व शब्दे । षूङ् प्राणिगर्भविमोचने । षूङ् प्रसवे । धूञ् कम्पने । रधू हिंसायाम् । नश् अदर्शने । तृप् प्रीणने । तृप् हर्षविमोचनयोः । दुइ जिघांसायाम् । मुहू वैचित्ये । ष्गुड् उद्विरणे । स्निह् प्रीतौ । एते रधादयः । सेधिता । पक्षे ।
1
स्वसति ० । स्वसूतिरूपतिधूञइत्यादीनां धातूनां वा इडागमो वक्तव्यः । वसादेः प्रत्ययस्यैवेति शेषः । धातवस्तु मूले दर्शिताः । अनेन सूत्रेण वा इट् । सेविता ! सिधू ता इति स्थिते । सूत्रम् ।
तथोर्धः । दधाति विना झभान्ताद्धातोः परयोस्तकार थकारयोर्धकारादेशो भवति । झबे जबाः । सेद्धा, सेधिष्यति-सेत्स्यति । असेधिष्यत् असेत्स्यत् । असेधीत् । असेधिष्टाम् असेधिषुः । इडभावे ।
तथोर्धः । तच च तथौ तयोः तथोः (प.द्वि.) धः (प्र. ए. ) द्विपदं
Page #313
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया! . . ३११ सूत्रम् । दधाति वर्जयित्वा झमान्तात् धातोः परयोस्तकारथकारयोर्धकारादेशो भचति । सुगममिदं सूत्रम् । अस्याधिकं व्याख्यानं नास्ति । अनेन तकारस्य धकारः । झबे जवाः । प्रथमधकारस्य दकारः । स्वरहीनं । गुणः । सेद्धा । सेद्धारौ । सेद्धारः। सेद्धासि । सेद्धास्थः । सेद्धास्थ सेद्धास्मि । सैद्धास्वः । सेद्धास्मः । लट् । सेधिष्यति । सेत्स्यति । 'खसेचपाझसानां । लङ् । असधिण्यत् । असेत्स्यत् । लुङ् । असेधीत् । असेधिष्टाम् । असेधिषुः । इडभावे अ सि सि ईद दिप इति स्थिते सूत्रम् ।
अनिटो नामिवतः। नामिवतोऽनिटो धातोः परस्मैपदे परे सिप्रत्यये वृद्धिर्भवति । वपत्वम् । सेः। असैत्सीत असैद्वाम् । प्रत्ययलोपे प्रत्ययलक्षणं कार्यं भवति। .
अनिटो नामिवतः। भनियो नामिवतः । नास्ति इट् यस्य सः अनिट् तस्यानिटः (प.ए.) नामी अस्यास्ति इति नामिवान् तस्य नामिवतः (प.ए.) द्विपदं सूत्रम् । 'नामिवतो नाम्पुपधस्य नैकस्वरादनुदाचात् इति सूत्रेणोचात् अनिटो धातोः संबन्धिनो नामिनः परस्मैपदविषये सिमत्यये परे वृद्धिर्भवति । अनेन वृद्धिः । परं पूर्ववत् । खसे। असत्सीत् असै सिताम् इति स्थिते । सूत्रम् ।।
झसाद । झसादुत्तरस्य सेोपो भवति झसे परे। असैत्सुः । असत्सीः असैद्धम् असैद्ध । असत्सम् असत्स्व असैत्स्म । खद स्थैर्येहिंसायां च । वदति, खदेव, खदतु, अखदत् । झसात् । (पं. ए.) एकपदं सूत्रम् । झसादुत्वरस्य सेर्लोपो झसे परे भवति । अनेन सेर्लोपः कार्यः। प्रत्ययलोपे प्रत्ययलक्षणं कार्य भवति । इति न्यायात् । वृद्धिर्भवति । तयोर्धः । झबे जबाः । स्वरहीनं । असैद्धाम् । असत्सुः । असत्सीः । असैद्ध । असैद्ध । असत्सम् । असैत्स्व । असत्स्म । खद् स्थैर्य हिंसायां च । पूर्ववत् तिवादयः । खदति । खदेत् । खदतु । अखदत् । खद् खद् ण' इति स्थिते पूर्वस्य हसादिः शेषः। खखद् पबिति नाते सूत्रम् ।
अत उपधायाः। धातोरुपधाया अकास्स्य वृद्धिर्भवति जिति णिति च परे । चुत्वम् । चखाद चखदनुः चखदुः । चरख- . दिथ चखदथुः चरवाद ।
अत उपाधायाः। अतः (ष. ए.) उपधायाः (प. ए.) धातोरुपधाया अकारस्य वृद्धिर्भवति मिति णिति च परे । कुहोश्शुः । चखाद । चखदतुः चखदुः घसदिय । चखदथुः चखद ।
Page #314
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्ती
लुत्तमो वा द्विक्तव्यः । चखाद चखन चखदिव चखदिम । खद्यात्, खदिता, खदिष्यति, अखदिष्यत् । णलुत्तमो० । उत्तमो गल् वा णित् वचव्यः । तेन वृद्धेर्विकल्पो भवति । चखाद | चखद | चखदिव चखदिम । स्वद्यात् । खदिता । वदिष्यति । अखदिष्पत् । अखदीत् इति स्थिते ।
३१२
- णित् । ये परस्मैपदे परे सिर्णिद्भवति । अत उपधाया इति वृद्धि: । अखादीत् अखादिष्टाम् अखादिपुः ।
सूत्रम् । णित्पे । ण इत् यस्य स णित् ( म. ए. ) पे ( स ए.) द्विपदं मूत्रम् । परस्मैपदे परे सिणित भवति । अनेन सेर्णित्वात् अत उपधाया इति सूत्रेण वृद्धिः | अखादीत् अखादिष्टाम् अखादिषुः | वृद्धिविकल्पकरं सूत्रम् ।
हसादेर्लघ्वकारोपधस्य वा वृद्धिः सेटि सौ वाच्या । अखदीत् । गद् व्यक्तायां वाचि । गदति ।
हसादे: । इम् आदिर्यस्य स इसादिस्तस्प इसादेः । लघुश्चासौ अकारश्च लघ्व. कारः लघ्वकार उपधायां यस्य स लघ्वकारोपधस्तस्य लघ्वकारोपधस्य हसादेर्लsaकारोपधस्य च धातोर्वा वृद्धि: सेटि सौ वाच्या । अनेन वृद्धिविकल्पो भवति । अखदीत् अवदिष्टां भखदिषुः । सुगमोऽयं धातुः समाप्तः । गद् व्यक्तायां वाचि । गदति ।
1
उपसर्गस्थनिमित्तान्नेर्गदादौ णत्वं वाच्यम् । गद्द् नद् पत् पद् स्था अपित् दा धा मा सो हन् या वा द्वा प्सा वपू वह चि शम् विह् एते गदादयः । गद् व्यक्तायां वाचि । नद् अव्यक्ते शब्दे । पत्लु पतने । पद् गतौ । ष्टागतिनिवृतौ । डुदाञ् दाने । डुधाञ् धारणपोषणयोः । माङ् माने षोऽन्तकर्मणि । हन् हिंसागत्योः । या प्रापणे । वा गतिगन्धनयोः । द्रा कुत्सायां गतौ च । प्सा भक्षणे । टुवप् बीजतन्तुसन्ताने | वह प्रापणे । चिञ् चयने । शम् उपशमे । दिह उपचये । प्रणिगदति । गंदत् गदतु अगदत् । कुहोश्वः । जगाद जगद्तुः जगदुः । जगदिय जगदथुः ज
I
Page #315
--------------------------------------------------------------------------
________________
. भ्वादिप्रक्रिया। गद । गद्यात्, गदिता, गदिष्यति, अगदिष्यत् । अगादीत्अगदीत् । रद् विलेखने । रदति, रदेन् , रदतु, अरदन, रराद।
उपसर्गस्थनिमित्तात्।उपसर्गस्थनिमित्तात् नेर्गदादौ णत्वंवाच्यं गदादयस्तु मूले उक्ताः सन्ति । तएव ज्ञातव्याः । आतोनेन सूत्रेण नकारस्यणकारोभवति । पणिगदति । गदेत् । गदतु । अगदत् । कुहोश्चः। अनेन गकारस्य जकारः। अतउपधायाः। जगाद । जगदतुः । जगदुः ॥ गद्यात् । गदिता । गदिष्यति । अगदिष्यत् । अगादीत् । हसादेः । अगदीत् । रद् विलेखने । रति । रदेत् । रदतु । अरदत् । ररा द । रद् अतुस् इति स्थिते सूत्रम् ।
लोपः पचां कित्ये चास्य । पचादीनामनादेशादीनां किति णादौ सति पूर्वस्य लोपः । असंयुक्तहसयोर्मध्यस्थस्याकारस्यैकारः । रेदतुः रदुः।
लोपः पचां कित्ये चास्य लोपः (म. ए.) पर्चा (प.ब) किति (स. ए.)ए (प्र. ' ए.) च (म.ए.) अस्य (प.ए.) षट्पदमिदं सूत्रम् । येषां धातूनां द्विवचनस्य कुहोश्शुः झपानां जबचपाइति जबादिरादेशो न भवति तेषां पचादीनां पच्सदृशानां पत् पद् चल् चर वन् मन् इत्यादीनां पूर्वस्य द्वित्वस्य किति णादौ सति लोपो भवति । एक एव इसो यस्य सः । यद्वा एकश्च एकश्च एको एकौ असंयुक्तो केवलौ संयोगरहितौ पू. पिरौ हसौ यस्य स एकहसस्तस्य एकहसस्य । असंयुक्तहसमध्यस्थस्याकारस्य च एकारो भवति । मूले तु न संयुक्तो असंयुक्तो असंयुकौ च तो हसौ च असंयुक्तहसौ तयोरसंयुक्तहसयोः । पूर्व व्याख्यानं चन्द्रिकानुसारेण । इदं तु मूलानुसारेण । चकारात् उक्तनिमित्ताभावेऽपि तु फल् भज् त्रए सध् ग्रन्थम्भानामेत्वपूर्वलोपौ भवतः। तथा जुषु भ्रम् त्रस् फण् राज् भ्राश् भ्राज् भ्लाश् खन् राध् एतेषां विकल्पेन एत्वपूर्वलोपौ भवतः । इति सूत्रम् । अनेन पूर्वरकारस्य लोपश्च धातोरकारस्यैकारो भवति । स्वरहीनं० । रेदतुः । रेदुः । ररद् थप इति स्थिते सिसता० अनेनेट् । ररद् थप् इति जाते।
सेटि थपि एत्वपूर्वलोपौ वक्तव्यौ । रेदिय रेदथुः रेद । रराद-ररद रोदिव रेदिम । स्यात्, रदिता, रदिष्यति, अरदिष्यव । अरादीन अरादिष्टाम् अरादिषुः । अरदीत् । णद् अव्यक्ते शब्दे । आदेः ष्णः स्नः । नदति, नदेव, नदतु, अ
Page #316
--------------------------------------------------------------------------
________________
. सारस्वते द्वितीयवृत्ती नदत् । प्रपूर्वः । प्रादेश्च । इति णत्वम् । प्रणदति । गदादित्वात् प्रणिनदति । ननाद नेदतुः नेदुः। नेदिय नदथुः नेद । ननाद-ननद नेदिव नेदिम । नद्यात् । नदिता, नदिप्यति, अनदिष्यत् । अनादीत् अनादिष्टाम् अनादिषुः । अनदीत् अनदिष्टाम् । अर्द गतौ याचने च । अर्दति, अदेव, अर्दतु, आर्दत् । द्वित्वे कृते आभ्वोर्णादौ । आ अर्द इति स्थिते।
सेटिथापि । वार्तिकम् । सेटि थपि परे एत्वपूर्वलोपो वक्तव्यो । अनेनैत्वपूर्वलोपौ स्तः । स्वरहीनं० । रेदिय । रेदथुः । रे । रराद-रद । रेदिव । रेदिम । लिङ् । रचात् । रदिता । रदिष्यति । अरविण्यत् । अरादीत् । ह. सादेः । अरदीन् । समामोऽयम् । ण अव्यक्ते शब्दे । पूर्ववत् तिवादयः | आदेः पणः नः । नदति । अन्यानि रूपाणि मुगमत्वान्न लिखितानि । लिट्लकारे । लोपः पचां कित्ये चास्य । अनेनैत्वपूर्वलोपौ कायौँ । ननाद । नेदतः । यदा पपूर्वोऽयं घातुस्तदा मादेश्च । अनेन सूत्रेण नकारस्य णकारः। प्रणदति इति रूपं भवति । प्रपूर्वत्वे सति यदा निपूर्वः स्यात् तदा गदादित्वात् नेर्णत्वं भवति । पणिनदति । इति रूपं सिद्धं भवति । नद्यात् । नदिता । नदिष्यति । अनदिष्यत् । अनादीत् । हसादेः । अनदीत् । सोऽनादीत् इत्युदाहरणम् । अत् गतो याचने च । अति । अत् । अस्तु । आईत् । लङ्लकारस्य रूपे स्वरादेः परः । अनेन वक्ष्यमाणेन सू. प्रेण द्वितीयोऽडागमो भवति । अ णम् इति स्थिते । द्वित्वम् । द्वित्वे कृते सति । आभ्वोर्णादौ इति सूत्रेण पूर्वस्याकारस्याकारो भवति । तदा आ अ णपिति नाते सूत्रम्।
नुगशाम् । अश्नोते कारादिधातूनां संयोगान्ताकारादिधानूनां च पूर्वस्य नुगागमो भवति णादौ सति । आनई आनर्दतुः आनः । आनर्दिथ आनर्दथुः आनद । आनई आनर्दिव आनर्दिम । अर्यात् अर्दिता अर्दिष्यति आर्दिष्यत् । आर्दीत् आर्दिष्टाम् आदिपुः । इदि परमैश्वर्यं । इन्दति, इन्देत, इन्दतु। नुगशां । नुक् (म. ए. ) अशां (प.क.) अगर व्याप्तौ । अञ्च अन् अई
Page #317
--------------------------------------------------------------------------
________________
भ्वादिभर्किया।
३१५ ऋच्छ इत्यादीनां धातूनाम् द्विभौवे कृते सति णबादौ परे पूर्वस्य द्वित्वस्प नुगागमो भवति । ककारः स्थानविष्यर्थः । कित्त्वादन्ते । उकार उच्चारणार्थः। अनेन सूत्रेण द्वयोर्मध्ये नुगागमो भवति । स्वरहीन । आनई । आनईतुः । आनर्दुः। सवाणि रूपाणि 'मूले सन्ति । अर्थात् । अर्दिता । भर्दिष्यति । स्वरादेः आदिण्यत् । आर्वीत् । इदि परस्मैश्वर्यं । पूर्ववत् विवादयः । इदितोनुम् इति अनेन नुम् । इन्द- . ति । इन्देत् । इन्दतु । एन्पत् इति जाते।
स्वरादेः । स्वरादेर्धातोद्धितीयोऽडागमो भवति दिबादौ परे। अइए । एएए । ऐन्दत् । इन्द् णप् इति स्थिते ।
स्वरादेः । स्वर दिर्यस्य स स्वरादिः तस्य स्वरादेः (प. ए.) स्वरादे' धातोद्वितीयोऽडागमो भवति । अनेन द्वितीयोऽडागमः । एऐऐ। ऐन्दत् । ऐन्दता
म् । ऐन्दन् । ऐन्दः । ऐन्दतम् । ऐन्दत । ऐन्दम् । पेन्दाव । ऐन्दाम भिस्य धातो. लिट्लकारे विशेषोऽस्ति । इन्द् णः इति स्थिते सूत्रम् ।
कासादिप्रत्ययादाम् क्रस्परः। कासृ आस् दय् अय् नाम्यादिगुरुमद्वात्वनेकस्वरधातुभ्यः प्रत्ययान्ताच णबादौ परे आम् प्रत्ययो भवति । स च सभूपरः प्रयोक्तव्यः । कासृ दीप्तौ । आस् उपवेशने । वय् दानगतिहिंसादानेषु । अय् गतौ । एते कासादयः। कासादिप्रत्यादाम् ऋतभूपरः । कास् मादिर्यस्पासो कासादिः प्रत्ययान्तो धातुः प्रत्ययशब्देनोच्यते । कासादिश्च प्रत्ययश्च कासादिप्रत्ययं तस्मात् कासादिमत्ययात् (पं० ए०) भामू (म० ए०) कूच अस् च भूश्च कस्भुवः। कस्मुवः परे यस्मात्स क्रस्भूपरः (म० ए०) त्रिपदमिदं सूत्रम् । कास् मास् दय् अय् नाम्यादिगुरुमद्धात्वनेकस्वरधातुभ्यः प्रत्ययाताण्णादो परे आम् प्रत्ययो भवति स च भाम कस्भूपरः प्रयोकव्यः । सूत्रस्य सुगमत्वात् व्याख्यानस्यानावश्यकत्वम् । तथापि सूत्रस्यास्य चन्द्रिकायां कृतं व्याख्यानमस्ति । कासादेर्धातोः कास् मास् चकास जाय दरिद्रा दय् अय् उष् एधू ईक्ष् ऊह इत्यादेर्धातोः प्रत्ययान्ताच सयजयः इत्यादेः प्रत्ययादातोर्णबादौ विषये आमेमत्ययो भवति । स च आम् कसभूधातुषु परेषु सत्सु प्रयोकव्यः। कासादेः प्रत्ययान्ताच णबादिस्थाने आम्मत्ययः । तस्माच्च परेषां कस्भूधातूनां मध्ये अन्यतमस्य धातोः परोक्षप्रयोगो भवतीत्यर्थः । तस्य च धातोर्णबादौ पूर्ववत् प्रक्रिया। आम्मत्ययः पित्संज्ञकश्च ज्ञेयः । सूत्रम् ।
Page #318
--------------------------------------------------------------------------
________________
३१६
सारस्वते द्वितीयवृत्ती विदरिद्राकासकाशजागृउष् एभ्यो वाम् । विद् ज्ञाने। दरिद्रा दुर्गतौ काश विकचने। जागृ निद्राक्षये। उष दाहे । एते विदायः । इन्दां क णप् इति स्थिते कइत्येतस्य द्वित्वम् । विद् दरिद्रा । विद् दरिद्राकाम् काश् जाय उष एभ्यो वाम् मत्ययो भवति । इन्द आम् कृणपिति जाते । स्वरहीन। इन्दाम् कृ णपिति जाते द्विश्च | कृइत्यस्य द्वित्व । इन्दाम् कृ कृणपिति जाते सूत्रम् ।
। पूर्वसंबन्धिन ऋकारस्याकारो भवति । चुत्वम् । रः। ऋ (१० ए०) सांकेविकं । अः (म० ए०) । द्विपदं सूत्रम् । द्वित्वे कृते सति पूर्वसंबन्धिन ऋकारस्य अकारादेशो भवति । अनेन प्रकारस्याकारः। तदा इन्दाम् क क णप् इतिनाते । कुहोश्चः । अनेन सूत्रेण फकारस्य चकारः। तदा इन्दाम् च कृ णप् इति स्थिते सूत्रम् ।
धातोर्नामिनः । धातोरन्त्यभूतस्य नामिनो वृद्धिर्भवति जिति णिति च परो इन्दांचकार इन्दांचक्रतुः। इन्दाचक्रुः। क्रादित्वान्नेट् । इन्दांचकर्थ इन्दांचक्रथुः इन्दांचक्रा इन्दांचकार-इन्दांचकर इन्दांचव इन्दांचकम । इन्दामास इन्दामासतुः इन्दामासुः । इन्दामासिथ । इन्दांबभुव, इन्द्यात्, इन्दिता, इन्दिष्यति । स्वरादेः । ऐन्दिष्यत्, ऐन्दीत् ऐन्दिष्टाम् ऐन्दिषुः । ऐन्दीः ऐन्दिष्टम् ऐन्दिष्ट । ऐन्दिषम् ऐन्दिष्ट ऐन्दिष्म । णिदि कुत्सायाम् । निन्दति ।
धातो मिनः । धातोः (प० ए०) नामिनः (प० ए० ) द्विपदं सूत्रम् । धातोः अन्त्यभूतस्य नामिनः निति णिति च प्रत्यये परे वृद्धिर्भवति । अनेन वृद्धिस्तदा इन्दाम् च कू आर ण' इति जाते । नश्चापदान्ते । स्वरहीनं० । तदा इन्दा चकार इति रूपं सिद्धं भवति । एवमन्यान्यपि रूपाणि सिध्यन्ति । किति णादी गुणवृद्धी न भवतः । किं तु र इत्यस्य सूत्रस्य प्राप्तिः । इन्दांचकार । इन्द्राचक्रतुः । इन्दांचकः । कादेर्णादेः इति सूत्रे कृधातोरिनिषेधात् इडागमो न भवति पित्त्वात् गुणो भवति । इन्दांचकर्ष । इन्दांचक्रधुः । इन्दांचक इन्दांचकार । णत्रुत्तमः । इति सूत्रेण वा णित् तेन वा वृद्धिर्भवति । इन्दांचकर । इत्यत्र गुणो भवत्यव वा । इन्दांचव इन्दांचकृम । यदा अस्थातारनुप्रयोगरतदा इन्दाम् अस गपू
Page #319
--------------------------------------------------------------------------
________________
भ्वादिभक्रिया।
३१७ इति स्थिते द्वित्वसूत्रेण अकारस्य द्विर्भावः । आम्वोदिौ । सवर्णदीर्घः । स्वरहीनं० । इन्दामास । इन्दामासतुः इन्दामासुः । इन्दामासिथ | यदा भूधातोरनुप्रयोगस्तदा इन्दाम् भू णम् इति नाते । नश्चापदा० । पुनश्च बभूव इति रूपं यथा सिद्धं भवति तथैव रूपं कार्यम् । इन्दांबभूव । इन्धात् । इन्दिता । इन्दिष्यति । स्वरादेः । ऐन्दिष्पत् । ऐन्दीत् । णिदि कुत्सायां पूर्ववत् इदितो नुम् । निन्दति । यदायं धातुः प्रपूर्वः स्यात् तदा प्रनिन्दति इति स्थिते सूत्रम् ।। निसनिक्षनिन्दामुपसर्गाण्णवं वा वाच्यम् । प्रणिन्दति, प्र निन्दति । निन्देद, निन्दतु, अनिन्दत, निनिन्द, निन्यात निन्दिष्यति, अनिन्दिष्यत्, अनिन्दीत् । निक्ष् चुम्बने । प्रणिक्षति निक्षेद निक्षतु अनिक्षत् निनिक्ष निक्ष्यात् निक्षिता निक्षिष्यति अनिक्षिष्यत् अनिक्षीन् । उख गतौ । ओखति ओखेत् ओखनु औखत् । द्वित्वे उपधागुणे च ,
कते।
निसनिक्षनिन्दाम् । निसनिक्षनिन्दा धातूनासुपसर्गात् उपसर्गस्थनिमिचात् णत्वं वा वाच्यम् । अनेन णत्वम् । मणिन्दति । मनिन्दति । निन्देत् । निन्दतु । अनिन्दत् अत्र उपधाया लघोरिति सूत्रस्य पामिरेव नास्ति । उपधायामिकाराभावात् । निनिन्द । निन्दयात् । निन्दिता । निन्दिष्यति । अनिन्दिष्यत् । अनिन्दीत् । अस्य रूपाणि मूले सन्ति तथापि लिखितानि । निश् चुम्बने । निक्षति । 'निसनिक्षनिदाम्।' अनेन सूत्रेण णत्वम्। प्रणिक्षति । अन्यानि रूपाणि सुगमत्वान्न लिखितानि | उख गतौ । गुणः । ओखति । ओखेत् । ओखतु । औखत् । अत्र स्वरादेः इत्यनेन सूत्रेण द्वितीयोऽडागमो भवति । उखू णप् इति स्थिते । द्विश्व । गुणः । उ ओख णप् इति जाते सूत्रम् । __ असवणे स्वरे० पूर्वकारोकारयोरियुवौ वक्तव्यो। उवोख । स- . • वर्णे दीः० ऊवतुः ऊखुः । उवोखिथ । उख्यात्, ओखि
ता, ओखिष्यति, ओखिष्यत्, औरवीत् । अञ्च गतिपूजनयोः। अञ्चति । नुगशाम् आनश्च आनश्चतुः आनञ्चुः ।
असवणे स्वरे । असवणे स्वरे परे सति पूर्वयोः इकारोकारयोः इयुवौ यथासंख्येन वकव्यौ । अनेन सूत्रेण उकारस्य उत् जातः । स्वरहीनं० । उवोख । असवर्णस्वराभावानोऽन् । सवर्णेदीर्घःसह । अखतुः । ऊखुः । उवौखिथ । उख्यात् ।
Page #320
--------------------------------------------------------------------------
________________
३१८
सारस्वते द्वितीयवृत्ती ओखिता। ओखिष्यति स्वरादेः । औखिष्यत् । औखीत् । अञ्च गति पूजयो । अञ्चति । अञ्चेत् । अञ्चतु । स्वरादेः । आश्चत् । अ अञ्च् णप् इति जाते आभ्वोर्णादौ । नुगशा । स्वरहीनं० । आनञ्च । आनश्चतुः । आनञ्चः । पूजायाम्। प्रजायामञ्चेनलोपाभावो वाच्यः । अञ्च्यात् । गतौ तु अच्यात् । अञ्चिता,अञ्चिष्यति, आञ्चिष्यत्, आञ्चत् । आच्छि आयामे । आञ्छति, आनाञ्छ । आञ्छतेर्नुग्वेति
केचित् । आञ्छ, आञ्च्यात् आञ्छिता, आञ्छिष्यति, . आच्छिष्यत्, आञ्छीद। हुर्छा कौटिल्ये । बोर्विहसे इति
दीर्घः । हूर्छति । कुहोश्शुः । वर्गचतुर्थो हस्य सवर्णः । झपानां जबचपाः । जुहूर्छ अर्ीत् । वज गतौ । वजाति वजेद वजनु अवजत् ।
पूजायामञ्चेर्धातोर्नकारस्य लोपाभावो वाच्यः । अञ्च्यात् । गतौ तु लोपः। इति सूत्रेण नकारस्य लोपो भवति । अच्यात् । अञ्चिता। अन्यानि सुगमानि अञ्चितिास्वरादेः आञ्चिष्यत् आश्चीत् । आच्छि आयामे। इदितो नुम् । आञ्छति। आछेत् । आब्छतु । स्वरादेः । आञ्छत् । आ आञ्छ् णप् इति जाते । नुगशां। अनेन नुक् । स्वरहीनं० । आनाञ्छ । आनाम्छतुः । आनाञ्छुः । आश्छतेर्धातोर्नुगशामिति सूत्रेण विहितो नुग् वा भवतीति केचिदाचार्या वदन्ति । तदा द्विश्च । सवर्णदीर्घः । आञ्छ । आच्छतुः । आम्छुः । आन्छयात् । आश्छिता । आठिष्यति । स्वरादेः । आञ्छिष्यत् । आञ्छीत् ॥ हुई कौटिल्ये । पूर्ववत् तिवादयः ।' हुई अतिपू' इति स्थिते । य्वोर्विहसे अनेन दीर्घः । स्वरहीनं० । हूछति । हूत्। हूच्र्छतु अहूर्च्छत् । 'हु हु णः' इति स्थिते कुहोचः । वर्गचतुर्थों हस्य सवर्णः । अनेन हकारस्य लकारो भवति । झपानां जवचपाः। अनेन झकारस्य जकारः। वो विहसे । अनेन दीर्घः । स्वरहीनं० । जुहूर्छ । जुहूर्च्छतुः। जुहूच्र्छः । इच्छति । र च्छिता । हच्छिण्यति । अहच्छिण्यत् । अहत्॥ि वजगतौ । पूर्ववत् । वनति । वजेत् । वजतु । अवजत् । ववज् णम् इति जाते लोपः। पचां कित्ये चास्य । अनेन सूत्रेग णत्वपूर्वलोपे प्राप्ते सति सूत्रम् |
शसददवादिगुणभूताकारणां नत्वपूर्वलोपौ वक्तव्यौ । शमु , हिंसायाम् । दद दाने । शशास शशसतुः । ददाद दददतुः ।
Page #321
--------------------------------------------------------------------------
________________
भ्वादिपक्रिया।
३१९ चवाज ववजतुः ववजुः । चवजिथ । अवाजीत् अवजीत् । व्रज गतौ । व्रजति, व्रजेत्, व्रजतु, अव्रजत् । वनाज वनजतुः वव्रजुः । व्रज्यात्, व्रजिता, व्रजिष्यति, अव्रजिष्यत् ।
शम् । शस् दद् वादिगुणभूवाकाराणां किति णबादौ परे णत्वपूर्वलापौ न वक्तव्यौ । अनेनास्यैत्वपूर्वलोपनिषेधः। किंतु 'श्रत उपधायाः अनेन सूत्रेण वृद्धिः। चवाज । ववजतुः । ववजुः । ववजिथ । वज्यात् । वजिता । वजिष्यति । अवजिण्यछ । अवाजात् । हसादेः । अवनीत् । बज् गतौ । व्रजवि । अन्यानि सुगमानि। लुङ् लकारे वृद्धिविकल्पे सूत्रम् ।।
वदिव्रज्योः सौ नित्यं वृद्धिः। अव्राजीव । अज् गतौ क्षेपणे च । अजति, अजेत, अजतु, आजत् । .
वदिव्रज्योः । वदिवज्योर्धात्वोः सौ परे नित्यं वृद्धिर्भवति । अनेनास्य वृद्धिविकल्पाभावः । अवाजीत् । अन् गतौ क्षेपणे च । अजति । अजेत् । अजतु । स्वरादेः । आजत् । अजेरार्धधातुके वी वक्तव्यः वसादौ वा । एतच्च विभक्तिचतुष्टयं सार्वधातुकं परमार्धधातुकसंझं पाणिनीयानाम् । द्वित्वम् वृद्धिः। विवाय ।
अजेरार्धधातुके । अजेर्धातोरार्धधातुके विषये वीवक्तव्यो वसादौ परे वा भवति । सार्वधातुकार्धधातुकयोर्लक्षणं मूले उकम् । अनेन वीरादेशः । वी गप् इति स्थिते द्विश्च । इस्वः । वि वी णपिति जावे धातोामिनः। अनेन सूत्रेण वृद्धिर्भवति। , स्वरहीनं० । विवाय । वि वी अनुस् इति स्थिते सूत्रम् ।
नुधातोः। विकरणस्य नोर्धातोश्चेवर्णोवर्णयोरियुवी भवतः स्वरे परे । अनेकस्वरस्यासंयोगपूर्वस्य तु स्वौ। विन्यतुः विव्युः।
नुधातोः । नुश्च धातुश्च नुधातुस्तस्य नुधातोः ( प. ए. ) स्वादेर्नुरिति स्वादेरुत्पन्नस्य नु इति विकरणस्य तथा धातोरिति । इवर्णान्तोवर्णान्तधातोः संबधिन इवर्णस्य उवर्णस्य इयुवौ भवतः । इवर्णस्य इय उवर्णस्य उत् । अत्रापि विशेषमाह । अनेकेत्यादि तु पुनः। अनेकस्वरः संयोगपूर्वरहितश्च यो धातुर्भवति वसंबन्धिनोरिवर्णोवर्णयोर्यकारवकारौ एव भवतः। एवंभूतस्य नुविकरणसंवन्धिन
Page #322
--------------------------------------------------------------------------
________________
३२०
सारस्वते द्वितीयवृत्ती ' उवर्णस्यापि वत्त्वम् । तुशब्दात् कचिदेकस्वरस्यापि यकारः । यथावदंति कचिदनेकस्वरस्यापि इय् । यथा ईयतुः य्वोर्धातोः । य्वौ वा । इति सूत्रद्वयेन केवलस्य ईकारस्य च ऊकारस्य इयादिकार्यम् अत्र तु नुधावोरित्यनेन सूत्रेण सर्वत्र इवर्णस्य उ. वर्णस्य च इयादिकार्य भवति । इति विशेषः । अनेन सूत्रेणानेकस्वरस्पासंयोगपूर्वस्पास्कारस्य यकारो भवति । विव्यतुः । विव्युः । गुणः । विवयिथ ।
स्वरान्तानित्यानिटस्थपो वेट् । विवयिथ-विवेथ आजिथ विन्यथः विव्य । विवाय-विवय विव्यिव-आजिव विव्यिमआजिम । वीयात् । स्वरांतात् । स्वरांतात नित्यानियो धातोः थपो वा इट् भवति । अनेनास्प वेट् भवति । गुणः । विवेथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वीयात् । अज् ता इति स्थिते । अजेरार्धधातुके । अनेन वीरादेशः । तदा वी ता इति स्थिते सूत्रम् ।
नैकखरादनुदात्तात् । एकस्वराहातोर्धातुपाठेऽनुदात्त इत्येवं
पठितादिडागमो न भवति । ; नैकस्वरादनुदात्तात्। न (अ०) एक एव स्वरो यस्य स नैकस्वरस्तस्मात् एकस्वरात् (पं. ए. ) अनुदाचात् (पं. ए.) त्रिपदं सूत्रम् । यो धातुः एकस्वरात्मकः धातुपाठेऽनुदात्त इति संज्ञकः कथितस्तस्मात् परेषां पूर्वोकानां सिसतासीस्यपाम् इडागमो न भवति । उदाचाः सेट एष्टव्याः। तथाऽनुदाचा अनिट एष्टव्याः । अनुदाचा धातवो धातुपाठात् ज्ञेयाः। अत्रानिटकारिकाऽस्ति । तस्याः श्लोकाः सन्ति ।
॥अथानिदकारिकाः॥ अनिदस्वरान्तो भवतीति दृश्यतामन्यांस्तु सेटः प्रवदन्ति तद्विदः ॥ अदन्तमृदन्तमृतां च वृनौ विडीङिवर्णेष्वथ शीश्रियावपि ॥ ३॥ गणस्थमूदन्तसुतां च रुस्नुवौ क्षुवं तथोर्णोतिमथो युणुक्ष्णुवः॥ इति स्वरान्ता निपुणैः समुच्चितास्ततो हसान्तानपि सन्निबोधत ॥ २॥ शकिस्तु कान्तेध्वनिडेक इष्यते घप्तिश्च सान्तेषु वसिस्तथैवच ॥ रभिश्च । भान्तेष्वथ मैथुने यभिस्ततस्वतीयो लभिरेव नेतरे ॥३॥
यमिर्यमान्तेष्वनिडेक इण्यते रमिर्दिवादावपि पव्यते मनिः॥
Page #323
--------------------------------------------------------------------------
________________
३२१
म्वादिप्रक्रिया। नमिश्चतुर्थों हनिरेख पञ्चमो गमिस्तु षष्ठः प्रतिषेधवाचिनाम् ॥ ४ ॥ दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्ठो दहतिस्तथा लिहिः ॥ इमेऽनिटोऽशाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः॥५॥ दिशि हशि देशिमथो मृशिं स्पर्शि रिशि शिं क्रोशतिमष्टमं विशिम् ॥ लिशिं च शान्ताननिटः पुरागाः पठन्ति पाठेषु दशैव नेतरान् ॥६॥ रुधिः सराधियुधिबन्धिसाधयः कुधिः क्षुधिः शुध्यतिबुध्यती व्यधिः ॥ इमे तुधान्ता दश चानिटो मतास्ततः परं सिद्धयतिरेव नेतरे ॥७॥ शिषि पिर्षि शुष्यतिपुष्यती विर्षि लिर्षि विर्षि तुष्यतिदुष्यती दिषिम् ॥ इमान्दशैवोपदिशन्त्यनिविधौ गणेषु षान्तान्कृषिकर्षती तथा ॥ ८॥ तपि तिर्षि चापिमथो वपि स्वपि लुपिं लिपि तृप्यतिदृप्यती सृपिम् ॥ स्वरेण नीचेन शपिं छुपि क्षिपि प्रतीहि पान्तान पठितांस्त्रयोदश ॥९॥ अदि हदि स्कन्दिभिदिच्छिदिक्षुदीन् शदि सदि विद्यतिपद्यतिस्वीदीन् ॥ तुर्दि नुदि विन्दति विन्द इत्यपि प्रतीहि दान्तान दश पञ्च चानिटः ॥१०॥ पचिं वचिं विचिरिचिरञ्जिटच्छतीनिजि सिचिं मुचिभजिम
निजतीन् । त्यजिं यजि युजिरुजिसञ्जिम जतीन् मुर्जि स्वर्जि सृजिमृजी विद्धयनिट्स्वरान् ॥ ११ ॥
॥ इत्यनिदकारिकाः॥ वेता-अजिता वेष्यति-अजिष्यति आजिष्यत्-अवेष्यत् आजीत् । धातो मिनः । सेः अवैषीत् । ष्टुत्वम्। अवैष्टाम् अवैषुः । क्षि क्षये । क्षयति, क्षयेत्, क्षयतु, अक्षयत् , चिक्षाय । नुधातोः । चिक्षियतुः। तथाचाकारान्वाः सर्वेऽप्यनियो दरिद्रावर्नम् । भू सचायां रुशब्दे सुप्रखवणेक्ष्ण
४१
Page #324
--------------------------------------------------------------------------
________________
३११
सारस्वते द्वितीयवृत्ती तेजने । शी स्वप्ने । यु मिश्रणे । णुशब्दे । टुक्षुशब्दे टुओश्वीर गतिवृद्धयोः। डी विहायसा गतौ । श्रिञ् सेवायाम् । वृन संभक्तौ । वृञ् संवरणे । इत्येसद्वर्जम् अन्ये इवर्णोवर्णान्ताः धातवोऽनिये ज्ञेयाः 1 टुओश्वीर गतिवृद्धयोः श्रिन् सेवापार एनौ द्वौ वर्जयित्वा इकारान्ता सर्वेऽप्यनिटः । ईकारान्तेषु शीङ् स्वप्ने ' डीह विसायसा गतौ ' एतौ द्रौ वर्जयित्वान्ये सर्वेऽप्यनिटः । ऊकारान्तेषु यु रुणु क्ष्ण टु मु ऊर्गुन् एतान् सप्त घातून वर्जयित्वाऽन्ये सर्वेऽप्यनिटः । ऊकारान्ताः सर्वेऽ पि सेटः । न कोऽपि अनिट् । प्रकारान्तेषु वृत् वृन् वरणे संभक्तो जाय निद्राक्ष एतान् त्रीन् धातून वर्जयित्वाऽन्ये सर्वेऽप्यनिटः । एकारान्ताः षडेवानिटः । ऐका. रान्ताः सर्वेऽप्पनिटः । श्रीकारान्ताः पञ्चैवानिटः । औकारान्तो धातुः कोऽपि नास्ति । अथ व्यञ्जनान्ताः कथयन्ते । तथानानिट्वाधिकारात्कातंत्रसूत्राणि लि. ख्यन्ते । शके कात् नेट् । पचि वचि सिवि विचि मुचेश्चात् । मच्छेः छात् । युनि रुनि मुजि मलि पनि भ्रानि यजि मस्जि सजि निजि विजिर् प्वंजेान् अदि तुदि नुदि क्षुदि स्विदि स्वधति विन्दति छिदि भिदि हदि सदि पदि खिदेव । राधि रुधि कुधि क्षुधि बन्धि साधि शुष्यतिबुध्यति युधिषधि व्यधेर्धात् । हनिमन्यतेनात् । आपि तपि विपि स्वपि वपि क्षिपि छपिल्लपि लिपि सुपेः पात् । पमिरमि. लमिभ्यो मेभ्यः । यमि रमि लमि नमि गमेमात् । रिशि रुशि क्रुशि लिशि विशि दिशि हशि स्पृशि मृशि देशेः पाद । विषि पुण्यति कृषि श्लिष्यति द्विपि रिपि विषि मिषि सिषि सुषि षि तुषि दुषेः पात् । वसि घसेः दहि दिहि दुहि मिहि मुहि रुहि लिहि नहि वहात् । च गहि गुहेः सने एभ्यो धातुभ्यः सिसतासीस्पपामिट् इति सूत्रेण इडागमो न भवति । अत्र सर्वत्र कात् । अस्य पदस्य ककारात इत्यर्थे कार्यः । इति धातवोऽनिटः। एतेपामर्था धातुपागदवगन्तव्याः । अनेन सूत्रणे च व्याख्यानेन वीरादेशस्य इनिषेधो भवति । गुणः । वेता । अजिता । वेष्यति । अजिष्यति । स्वरादेः । माजिण्यत् । अवेण्यत् । आजीत् । आजिष्टाम् । आजिपुः । धातोनोमिनः । अवैषीत् । टुत्वं । अवैष्टां । अवैषुः । शिक्षये । पूर्ववत् तिवादयः । गुणः । क्षयति । क्षयेत् । क्षयतु । अक्षयत् । क्षि ण इति स्थिते द्विश्च । ति क्षिण इति जाते । शसात् खपाः । अनेन सूत्रेण ककारः शेषः । कुहोचः । विक्षिणपितिजावे । धातोनामिनः । अनेन वृद्धिः । स्वरहीनं० । चिक्षाय । नुधातोः । चिक्षियतुः विलियुः । क्षिपात् इति नाते सूत्रम् ।
ये। अनपि यकारे पूर्वस्य दी! भवति । क्षीयात्, क्षेता, क्षे व्यति,अक्षेष्यत्,घातो मिनः। अझैपीत् अक्षैष्टाम् अक्षयुः। कटे वर्षावरणयोः । कटति, कटत्, कटतु, अकटत्,चकाट ।
Page #325
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया।
३२६ ये। (स. ए.) एकपदं सूत्रम् । अनपि पकारे परे सति पूर्वस्य स्वरस्प दी? भवति । अनेन दीर्घः । क्षीयात् । क्षेता । क्षेष्यति । अक्षेण्यत् । घातोनामिनः । अक्षेषीत् । अझैष्टाम् । अझैषुः । कटे वर्षावरणयोः। करति । लिट्लकारे कुहोचः । अत उपधायाः । अनेन वृद्धिः । चकाठ । चकटतुः । चकटुः । कथ्यात् । कटिता । कटिष्यति । अकटिष्यत् । पूर्वोक्तसूत्रैः । अकइसिइदिपिति जाते । सूत्रम् ।
हयन्तक्षणश्वसिजागृहसादिवर्ज सेटि सौं वृद्धिः । हसादय एकारेतः । अकटीत अकटिष्टाम् अकटिषुः । गुपू रक्षणे ।
हयन्ता पन्तक्षणश्वसिजाग्रहसादिवज सेटि सौ परे वृद्धिर्भवति । अत्र हसादय एकारेतो ज्ञातव्याः । अनेन वृद्धिनिषेधः । इट् ईटि । सवर्णेदीर्घः सह । अकटीत् । गुपू रक्षणे । ऊकार अदितो वा इति कार्यार्थः । सूत्रम् ।
आय: । गुप्धुपूविच्छिपणिपनिभ्यः स्वार्थे आय: प्रत्ययो अवति । अनपि वा । उपधाया गुणः।
आयः । (म० ए०) एकपदं सूत्रम् । गुप्धूविच्छिाणिपनिम्यो धातुभ्यः स्वार्थे आयः प्रत्ययो भवति । अनपि वा भवति । गुप् आय इति स्थिते । उपधाया लघोः । स्वर । गोपाय इति जाते सूत्रम् ।।
स धातुः । स यङादिप्रत्ययान्तः शब्दो धातुसंज्ञो भवति । धातुत्वातिवादयः । गोपायति, गोपायेत्, गोपायतु, अगोपायत् । कासादिप्रत्ययादाम् । गोपायांचकार । गोपायामास । गोपायांबभूव । जुगोप।
स धातुः । सः (म० ए०) धातुः (म० ए०) यादिभत्ययान्तः शब्दों धानुसंज्ञो भवति । सुगमम् । धातुत्वात् विबादयः । गोपाप विप इति जाते भए कर्वरि । गोपाय अप् विप् इति जाते अदे । स्वर० गोपायति । गोपायेत् । गोपायतु । अगोपायत् । गोपाय गप् इति स्थिवे कासादिप्रत्ययादाम् । अनेन सूत्रेण आम् प्रत्ययो भवति । तदा गोपाय आम कृ ण इति जावे । सवर्णेदीर्घः सह । गोपायाम् कृणपिति जाते । द्विश्च । । कुहोश्चः । धानोर्नामिनः । नश्वापदान्ते झसे। स्वरहीनं० । गोपायांचकार । गोपायामास | गोपायांबभूव । अनपि वा इत्युक्तत्वात् वा यमत्ययो भवति । आयपत्पयामाने आम्पत्ययाभावो भवति । गुप् णपिति स्थिते । द्विश्च । कुहोशुः । अनेन गकारस्प जकारो भवति । उपधाया लघोः । अनेन गुणो भवति । स्वरहीनं० । जुगोप. जुगुपतुः जुगुपुः ।' गोपाय यात् । इदि स्थिते सूत्रम् ।
Page #326
--------------------------------------------------------------------------
________________
३२४
सारस्वते द्वितीयवृसौ
I
यतः । यकारस्याकारस्य च लोपो भवत्यनपि । गोपाय्यात्गुध्यात् । गोपायिता - गोपिता । ऊदितो वा । गोप्ता । गोपायिष्यति - गोपिष्यति - गोप्स्यति । अगोपायिष्यत् - अगोपि - ष्यत् - अगोप्स्यत् । अगोपायीत्-अगोपीत् । अनिटो नामिश्वतः । अग़ौप्सीत् । झसात् । आगौप्ताम् । एवं धूपू स'न्तापे । धूपायति । धूपायांचकार । धूपायामास । धूपायांबभूव । दुधूप । दीर्घोपधत्वान्न गुणः । तप सन्तापे । तपति, तपेत्, तपतु, अतपत्, । तताप-तेपतुः तेपुः । तेपिथ 1
यतः | य् च अत् च यत् तस्य यतः (ष. ए.) यकारस्य च अकारस्प अनपि विषये लोपो भवति । अनेनाकारस्य लोपः । गोपाय्यात् । आयाभावे सति गुप्यात् । अस्य धातोः ऊदितो वा अनेन सूत्रेणेविकल्पो भवति । अनपि आयप्रत्ययस्यापि विकल्पोऽस्ति । गोपायिता । गोपिता । ऊदितो वा । गोप्ता । अन्यानि रूपाणि मूले उक्तान्यतो न लिखितानि । अनिटो नामिवतः । अनेन वृद्धिर्भवति । अगौप्सीत् । समाप्तोऽयं धातुः । धूपू संतापे । भायः । अनेन सूत्रेणास्यापि आयः प्रत्ययः । दीर्घोपधत्वान्न गुणः । धूपायति । धूपायांचकार । धूपायामास । धूपा
भूव । याभावे | दुधूप | अन्यानि रूपाणि सुगमानि । तप् संतापे । पूर्ववत् तिबादयः । तपति । तपेत् । तपतु । अतपत् । अत उपधायाः । अनेन वृद्धिः । तताप । लोपः पर्चा कित्ये चास्य । अनेनैत्वपूर्वलोपौ भवतः । तेपतुः । तेषुः । तेपिथ । अत्वतो नित्यानिटः । इदं सूत्रमस्ति ।
1
अवतो नित्यानिटस्थपो वेट् । ततप्थ । तप्यात् । तप्ता । तप्स्यति । अतप्स्यत् । अताप्सीत् । क्रमु पादविक्षेपे ॥ अत्वतः । नित्यानिटो धातोः थपो वा इड् भवति । अनेनास्य वा इट् । ततप्थ । तप्यात् । तप्ता । तप्तारौ । तप्तारः । तप्स्यति । अतप्स्यत् । णित्वे | अनेन सूत्रेण सेणित्वात् अत उपधायाः अनेन सूत्रेण वृद्धिः । अताप्सीत् । झसात् । आताप्तां । अताप्सुः । क्रमु पादविक्षेपे ।
क्रमुभ्रमुत्रसित्रुटिलष्भ्राशुभ्लाशो वा यः प्रत्ययो वक्तव्यः । चतुर्षु । क्राम्यति ।
क्रमु भ्रमु त्रति त्रुटि लबू भ्रा० । एम्पो वा यः प्रत्ययो चतुर्षु लकारेषु परेषु सुगमोsस्यार्थः । द्वितीयं सूत्रम् ।
Page #327
--------------------------------------------------------------------------
________________
।
भ्वादिभक्रिया। . ३२५ क्रमः पे चतुषु दीर्घता वक्तव्या । कामति, क्राम्येत्, कामेव क्राम्यतु, कामतु, अक्राम्यत, अक्रामद, चकाम, क्रम्यात, मिता, क्रमिष्यति, अक्रमिष्यत, अक्रमीत् । यम उपरमे।
क्रमः। क्रमुधातोः परस्मैपदे चतुर्ष परेषु दीर्घता वक्तव्या । अनेन दीर्घः।थमसूत्रेण यप्रत्ययः । द्वितीयेन दीर्घता भवति । काम्पति । यमत्ययाभावे । कामति । एवमन्यान्यपि रूपाणि यानि । लिट् लकारे । अत उपधायाः । अनेन सूत्रेण वृद्धिः ।। कुहोश्चः । चकाम । चक्रमतुः । चक्रमुः । कम्यात् । क्रमिता । अन्यानि रूपाणिं मूले उक्तानि सन्ति । णित्पे । इति णित्त्वात् अत उ० । अनेन वृद्धिमाप्तौ । हयन्तक्षण० इत्यनेन सूत्रेण वृद्धेरभावः । अक्रमीत् । पक्रमिष्टाम् । अक्रमिषुः । यम उपरमे।
गमां छः । गम्यमइथूणां छो भवत्यपि । यच्छति, यच्छेव, यच्छतु, अयच्छतु । ययाम येमतुः येमुः । येमिथ-ययन्थ । यम्यात्, यन्ता, यस्यति, अयंस्यत् ।।
गमा छः । इदं सूत्रमस्ति । गमा (प. ब.) छः (म. ए.) गम् यम् इषूणां धातूनां छकारादेशो भवति तिबादिषुचतुर्ष लकारेषु परेषु । यम् अप विपितिस्थिते । अनेन मकारस्य छकारः । कुतोयमादेशो मकारस्य भवति तत्राह । षष्ठीति । अनेन नियमसूत्रेण मकारस्यैवादेशो भवति । तदा यच्छ अय् तिपिति जाते । स्वरहीनं० । छः। खसेचपाझसानां । यच्छति । यच्छेत् । पच्छतु । अयच्छत् । अत उपधायाः । पयाम । य यम् अस् इति स्थिते । लोपः पचा कित्ये चास्य । अनेनैत्वपूर्वलोपौ भवतः । येमतुः येमुः । येमिथ । अत्वतः । अनेन वा इट् । इडभावे एत्वपूर्वलोपाभावः । सेटि थपीत्युक्त्वात् । ययन्थ । यम्यात् । नश्चा० । पन्ता । यस्यति अयंस्यत् । अयम् सि ईट् दिप्' इति स्थिते सूत्रम् ।
आदन्तानां यमिरमिनमीनां सेरिट सक् च पे वक्तव्यौ । अयसीत् अयंसिष्टाम् अयंसिषुः । णमु प्रहृत्वे शब्दे च । नमति, नमेव, नमनु, अनमत् । ननाम नेमतुः नेमुः । नेमिथ-ननन्ध । नम्याव, नन्ता, नस्पति, अनस्यत् । अनंसीत् अनंसिष्टाम् अनंसिषुः । गम्ल गतौ। लकारो लुदिकार्यार्थः । गच्छति, गच्छेत्, गच्छतु, अगच्छत्, जगाम ।
Page #328
--------------------------------------------------------------------------
________________
३२६
सारस्वते द्वितीयवृत्तौ
आदन्तानाम् । आदन्तानां यमिरमिनमीनां सेरिट्चैतेषां धातूनां सगामम एतौ द्वौ परस्मैपदे वक्तव्यौ । अनेनास्येट्सकौ भवतः । तदा अपम् स इद्दू सि ईट् दिपिति स्थिते । ककारः टकारश्चेतौ । इट ईटि । सवर्णे । दिसिमि । पकारः । स्वरहीनं० | वावसाने । हृयन्त० अनेन वृद्धेरभावो भवति । न श्वापदान्ते । अनेन मकारस्यानुस्वारो भवति । अयंसीत् अयंसिष्टाम् । अयंसिषुः समाप्तोयम् । णमु हृत्वे शब्दे च पूर्ववत् तिबादयः । आदेः ष्णः स्त्रः । अनेन णकारस्य नकारी भवति । नमति | लिट् लकारे । अत उपधायाः । ननाम । लोपः । नेमतुः । नेमुः । नेमिथ । अत्वतः । ननन्थ । अन्येषां लकारणां रूपाणि मूले उक्तानि । लुङ् लकारें आदन्तानाम् । अनेनेट्सकौ भवतः । हयन्त० अनेन वृद्धेरभावः । अनंसीत् । अनंसिंष्टां । अनंसिषुः । अयं धातुरनिट् । गम्लृ गतौ । ऌकारो ऌदित्कार्यार्थः । गम् अप् तिपिति स्थिते । गर्मा छः । अनेन मकारस्य छकारः । स्वर० । छः । खसे । गच्छति । गम् णपिति स्थिते । द्विश्च । पूर्व० । कुहोश्शुः । अत उपधायाः । जगाम । जगम् अतुस् इति स्थिते सूत्रम् । गमां स्वरे । गर्मी ( ष. ब. ) स्वरे ( स. ए. ), द्विपदं सूत्रम् ।
गमां स्वरे । गम् हुन् जन् खन् वस् एतेषामुपधाया लोपो भवति ङ्कित्य स्वरे । जग्मतुः जग्मुः । जगमिथ जगन्थ । गम्यात्, गन्ता ।
गम् हन् जन् खन् घस् एतेषां धातूनां किति च ङिति स्वरे परे उपधाया लोपो भवति स्वरे । अनेनोपधाया लोपो भवति । स्वर० । जग्मतुः । जग्मुः जगमिथ | अत्व० | नश्चा० । जगन्ध । अन्यानि मूले सन्ति । तथापि लिखामि 1. गन्ता । गम् स्यप् तिपिति स्थिते सूत्रम् ।
हनुतः स्यपः । हन्तेर्ऋकारान्तात्स्यप इडागमो भवति । ग मेश्व पे । गमिष्यति, अगमिष्यत् ।
हनृतः स्यपः । हन् च ऋतु च नृत् तस्मात् हनृतः (पं. ए.) स्पपः ( प. ए. ) हन्तेर्ऋकारान्तात् धातोः स्यप इडागमो भवति गमेश्च परस्मैपदे । अनेनेट् । गमिष्यति । अगमिष्यत् । सूत्रम् ।
लित्पुषादेर्डः । लितो धातोः पुषादेर्युतादेश्व उप्रत्ययो भवति दिबाद परस्मैपदे । सेरपवादः । अङे इत्युक्तेर्नोपधालोपः । अगमत् अगमताम् अगमन् । इषु इच्छायाम्
Page #329
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया।
३२७ इच्छति, इच्छेत्, इच्छतु, ऐच्छत् । इयेष ईषतुः ईषुः। इयेषिय । इष्यात् ।
लित्पुषादेड । ल लकारः इत् यस्यासौ लित' पुष् आदिर्वस्यासौ पुषादिः । लिच्च पुषादिश्च लित्पुषादिः तस्मात् लित्पुषादेः (पं. ए.) : (म. ए.) द्विपदं सूत्रं लितो धावोः पुषादेर्युतादेश्च भूतार्थे प्रत्ययो भवति दिबादौ परे सति सेरपवादो भवति । गम् उ दिपिति जाते । गमां स्वरे । अनेनोपधाया लोपे प्राप्ते क इत्युकत्वानोपधाया लोपः । डकारो गुणप्रतिषेधार्थः । स्वर० । अगमत् । इषु इच्छायो । पूर्ववत् तिबादयः । गमां छः। अनेन षस्य छः । छः । खसे । स्वर० । इच्छ'ति लिट्लकारे इ इष्णपिति स्थिवे उपधाया लघोः । अनेन गुणः । असवर्णे । अनेनेय् । स्वर० । इयेष । सवणें । ईषतुः ईषुः । इषिथ । इण्यात् । इष् वा इवि स्थिते सूत्रम् ।
इषुसहलुभरिषरुषामनपि तस्येड्डा वक्तव्यः । एषिता-एष्टा, एषिष्यति, ऐषिष्यत् । ऐषीत ऐषिष्टाम् ऐषिषुः । निफला विशरणे । फलति, फलेत्, फलतु, अफलत, पफाल । आदेशादित्वेनैत्वपूर्वलोपनिषेधे प्राप्ते। इषुसह । इषुश्च सहश्च लुभश्च रिषश्च रुष् च इषुसहलुमरिषरुषः तेषाम् इषुसहलुमरिषरुषां धातूनामनपि विषये तादिप्रत्ययस्येद् वा वक्तव्यः । अनेन वेट् । गुणः । एषिता । इडभावे गुणः । ष्टुभिः टुः।एष्टा । एषिष्यति । स्वरादेः । अनेन द्वितीयोऽट् । ऐषिष्यत् । ऐषीत् । त्रिफला विशरणे । पूर्ववत् विबादयः । फलति । लिट्लकारे । अत उपधायाः । अनेन वृद्धिः । झपानां । अनेन फस्य पः । पफाल । पफल् अतुस् इति स्थिते । आदेशादित्वेनैत्वपूर्वलोपनिषेधे प्राप्ते सूत्रम् ।
तूफलभजत्रपां किति णादौ सेटि थपि चैत्वपूर्वलोपौ वक्तव्यौ । फेलतुः फेलुः । फेलिथ,फल्यात्,फलिता, फलिष्यति, अफलिष्यत् । लघ्वकारोपधत्वेन वृद्धिविकल्पे प्राप्ते ।
तृफल० । तृफलभजत्रपां घातूनां किति गादौ परे च सेटि थपि परे एत्वपूर्वलोपो वक्तव्यौ । अनेनास्यैत्वपूर्वलोपौ । फेलतुः । फेलिथ । अन्यानि मूले सन्ति । लुङ्लकारे । हसादेः । अनेन वृद्धिविकल्पे माप्ने सूत्रमिदं ।
Page #330
--------------------------------------------------------------------------
________________
सारस्वते द्वितायवृत्तौ
लान्तस्याकारस्य सौ नित्यं वृद्धिर्वाच्या । अफालीत् । जि जये । जयति, जयेत् जयतु अजयत् ।
२२८
लान्तस्या० । धातोरकारस्य सौ परे नित्यं वृद्धिर्वाच्या । अनेन नित्यवृद्धिः । अफालीत् । जि जये । गुणः । जयति । लिट्लकारे जि जि णपिति स्थिते सूत्रम् ।
सपरोक्षयोर्जेर्गिः । सप्रत्यये परोक्षे च जि जय इति धातोगिरादेशो भवति । जिगाय जिग्यतुः जिग्युः । जिगयिथजिगेथ । जीयात्, जेता, जेष्यति, अजष्यत्, अजैषीत्, अजैष्टाम्, अजैषुः । कृष् विलेखने । कर्षति, कर्षेत् कर्ष - तु, अकर्षत्, चकर्ष । उपधाया लघोः । चरुषतुः चकृषुः । चकर्षिध । कृष्यात् । गुणे कृते ।
सपरोक्षयोर्जेर्गि: । सच परोक्षश्च सपरोक्षौ तयोः सपरोक्षयोः (स.द्वि.) जेः (ष.ए.) गिः (म.ए.) त्रिपदं सूत्रं सप्रत्यये च परोक्षे णवादौ परे सति जि जय इति धातोर्गिरादेशो भवति । अनेन गिरादेशः । द्विश्च । धातो० । कुहो श्रुः । अनेन गकारस्य जकारः । जिगाय । नुधातोः । अनेन यकारः । जिग्यतुः । ये । जीयात् । जेता । अनिटोऽनेन वृद्धिः । अजैषीत् । कृष विलेखने । पूर्ववत् । उपधायाः । कर्षति । लिट्लकारे द्विश्वरः । कुहोक्षुः । उपधायाः । स्वर० । चकर्ष । चकृषतुः । चकर्षिथ । कृष्यात् । कृष् ता इति स्थिते । उपधायाः । कूअरूप् ता इति जातम् । तत्र सूत्रम् ।
रारो झसे दृशाम् । श्सृज्कृष्मृतृपढप्सृपां झसे परे अरो र भवति । रार इति तन्त्रोपात्तं तेन रा आरः र अरः । सकृदुच्चरितमनेकोपकारकं तन्त्रम् । ष्टुत्वम् । ऋष्टा ।
रोझसेां । र (म. ए. ) अरः (ष. ए.) झसे (स. ए. ) दर्शा (प. ब. ) हबे । उओ । दृशादीनां दृश् स्पृश् पृश् सृज् कृष् ग्रूप दृप् तृप् इत्यादीनां धातूनां संबन्धिनोsर् इत्येतस्यावयवस्य झसे परे र इत्यादेशो भवति । सस्वर एवादशो भवति । तत्र द्रष्टव्य इत्यादौ रस्यैव दर्शनात् । अरो रो भवति । अर् इति निर्देशात् दृशादीनां गुणोऽपि सूचितस्तेन पूर्वं गुणं विधाय पश्चात् रकारः कार्यः । इत्यभिप्रायः । रा र इति तंत्रोपात्तं तेन रा आरः र अरः सकृदुच्चरितमनेकोपकारकं
Page #331
--------------------------------------------------------------------------
________________
'भ्वादिशक्रिया ।
३२९
तन्त्रम् | अनेन अरः रः जातः । तदा कू र् षू ता इति जाते स्वरइनिं । टुभिः धुः ।
क्रष्टा । तथाच सूत्रम् |
कृषादीनां रो वा वक्तव्यः । कष्ट । रारो झसे इशाम् ।
-
कृषादीनां । कृष स्पृश् मृष् तृप् दृप् एतेषां धातूनां रः अरो वा भवति । अनेन विकल्पः । कर्ष्ट । कृष् स्यप् इति स्थिते । गुणः । रारोझसे । स्वरहीनं० । तदा ऋष स्वपिति जातं । तत्र सूत्रम् ।
षढोः कः से । धातोः षकारढकारयोः कत्वं भवति सकारे परे । क्विलात्षः सः कृतस्य । कषसंयोगे क्षः । क्रक्ष्यति - कर्क्ष्यति, अक्रक्ष्यत् अकर्यत्, अकाक्षीत् । अनिटो नामिवृतः । अकाक्षत् ।
पढोः कः से । षश्च द च षढौ तयोः षढोः (ष. द्वि.) कः (प्र. ए. ) से (स. ए. ) त्रिपदं सूत्रम् । धातुसंबन्धिनोः षकारढकारयोः कत्वं भवति सकारे परे त्यादावेवायं विधिः । तेन मधुलिट्सु इत्यादौ ककारो न भवेत् । अनेन षकारस्य ककारः । किला० | कषसंयोगे क्षः । स्वरहीनं । क्रक्ष्यति । विकल्पेन अरो रो न भवति । कक्ष्र्पति लङ्लकारे । अक्रक्ष्यत् । अकर्क्ष्यत् । अकृष् सि ईट् दिपू इति स्थिते । अनिटो • । रारो झसे । स्वरहीनं० | अक्रार सि ईट् दिपिति जातं । अक्रा सि ईट् दिपू इति जाते । षढोः कः से । अनेन षस्य कः । क्विला० । कषसं० | स्वरहीनं० । अकाक्षीत् । अकाष्ठाम् | अक्राक्षुः । रकाराभावे अकाक्षत् । अकाष्टम् । अकाक्षुः । सूत्रम् ।
कृषादीनां वा सिर्वक्तव्यः । कृष् स्टश् मृष् तृप् ढप् एते कृषादयः । तत्पक्षे |
कृषादीनां । कृषादीनां धातूनां भूते सिः इति सूत्रेण विहितः सिप्रत्ययो वा भवति । सेरभावपक्षे । इदं सूत्रम् ।
हशषान्तात्सम् । हकारान्तात् शकारान्तात् षकारान्ताच्च नाम्युपधादविद्यमानेटो दिबादौ परे सक्प्रत्ययो भवति शं वर्जयित्वा । सेरपवादः । अकृक्षत् अनुक्षताम् अकृक्षन् । रुष् हिंसायाम् । उपधाया लघोः । रोषति, रोषेत्, रोषतु, अरोषत् । रुरोष रुरुषतुः रुरुषुः । रुरोषिथ । रुष्यात्, रोषिता,
४२
Page #332
--------------------------------------------------------------------------
________________
३३०
सारस्वते द्वितीयची रोष्टा, रोषिष्यति, अरोषिष्यत्,अरोषीत् । उदाहे । ओषति, ओषेत्, ओषतु, औषत् ।
हशषान्तात्सक । हश्च शश्च षश्च हशषाः ते अन्वे यस्य स हशषान्तस्तस्माव हशषान्तात् (पं. ए.) सक् (म. ए.) हकारान्तात् दुइ लिइ इत्यादेः शकारान्तात् दृशि वर्जयित्वा विशादेः षकारान्तात् कृषाद म्युपधात् अविद्यमानेटो घातो. भूतेऽर्थे दिबादौ परे सेः स्थाने ससत्ययो भवति । ककारो गुणनिषेधार्थः । स्थाननियमार्थश्च । वदा अकृष् स दिपिति जाते । षढोः कः से । किला। कषसंयो। स्वरहीनं० । अकृक्षत् । अकृक्षताम् । अवक्षन् । समत्ययस्य सकारः सस्वर एवं तिष्ठति । रुष हिंसायो । पूर्ववत् विबादयः । उपधाया लघोः । रोषति । लिट्लकारे।
रोष । रुष्यात् । रोषिता । इघुसह० । अनेने विकल्पः । टुभिः ष्टुः । रोष्टा । अ. न्यानि मूले सन्ति । उष दाहे । पूर्ववत् । ओषति । स्वरादः । औषत् । उष्णपिति स्थिते सूत्रम् ।
उपविदजागृणामाम्वा वक्तव्यः। ऊषांचकार-उवोष,उवोषिय, . उष्यात्, ऊषिता, अषिष्यति, औषिष्यत, औषीत् । मिल्
सेचने । मेहति, मेहेत्, मेहतु, अमेहत् । मिमेह मिमिहतुः मिमिडः । मिहेहिथ । मिह्यात् । होटः। तथोर्घः । ष्टुत्वम् ।
उपविद्जागृणामाम्वा वक्तव्यः । ओषांचकार । आममारे उपोष। ऊपतुः । उवोषिय अन्यानि संति । मिह सेचने । उपधायाः। मेहति । लिट् मिमेहै । मिह्यात मिह वा इति स्थिते होढः तदा मिद वा इति जाते तथोधः। मिद्धा इति जाते ष्टुमिः ष्टुः । मिद ढा इति जाते ।
ढि ढो लोपो दीर्घश्च । ढकारस्य ढकारे परे लोपो भवति पूर्वस्य च दीर्घः । मेढा, मेक्ष्यति, अमेक्ष्यत् । हशषान्ताव सक् । होढः । षढोः कः से। अमिक्षत् अमिक्षताम् अमि. क्षन् । दह भस्मीकरणे । दहति, दहेत् , दहतु, अदहत् । ददाह देहतुः देहुः । देहिथ-ददग्ध । दह्यात्, दग्धा । दादुर्घः। आदिजबानां झभान्तस्य झक्षाः सध्वाः । खसे चपा। किलात्षः सः कृतस्य । कषसंयोगे क्षः। धक्ष्यति, अधक्ष्यत, अधाक्षीत् । झसान् । अदाग्धाम् अधाक्षुः । ग्लै म्ल हर्ष:
Page #333
--------------------------------------------------------------------------
________________
म्वाविप्रक्रिया ।"
-३३१ क्षये । आयादेशः । ग्लायति ग्लायेत् ग्लायतु अग्लीयत् । ढि ढोलोपो०मी डा इति जाते गुणः । वात्र दिढोलोपोदीर्घश्व इति सूत्रमाः प्रागुपधाया लघोः । अनेन गुणः कार्यः । मेढा । मेढारौ । मेढारः । मिह स्यप् तिपिति स्थिते होढः । षढोका से । किला | कषसंयोगे । उपधाया लघोः मेक्ष्यति । भमेक्ष्यत् । हशषांतातसक् । मिड्सदिपिति जावे होढः । षढोः कः से । किलात् । कषसं० । स्वरहीनं । अमिक्षत् । दह भस्मीकरणे । दहति । अत उपधायाः। ददाहा लोपः पचां। देहतुः । देहिथ । अत्वतो. अनेनेइविकल्पः । तदा दइ थप इति स्थिते । दार्घः । अनेन हस्य घः । तथौधः । अनेन थस्य धः । झबेजबाः । अनेन घस्य गः । ददग्ध । दद्यात् । दग्या । इदमपि रूपं पूर्वोक्तसूत्रैः सिध्यति । दहस्या तिपिति स्थिते । दादुर्घः । अनेन हस्य घः । 'आदिजबाना' । अनेन दस्य धः । खसे चपा झसाना एनेन घस्य कः । किलात् । कषसंयोगे। वक्ष्यति । अघक्ष्यत् । दह सि ईद दिप्' इति स्थिते दिबादौ । दादुर्घः । आदिजबानां । खसे । किलाद कषसं० । स्वरहीनं० । अत उपधायाः। अधाक्षीत् । झसात् । अदाग्यां भधाक्षुः । समासोऽयं । ग्लै म्लै हर्षक्षये । पूर्ववत् तिबादयः । ऐ आय । ग्लायति । लिट् लकारे ग्लै णप् इति स्थिते सूत्रम् ।
सन्ध्यक्षराणामा । सन्ध्यक्षराणां धातूनामात्वं भवति अनपि विषये। गए। द्विश्च हवः।पूर्वस्य हसादिः शेषाकुहोश्चः ।
संध्यक्षराणामा। संध्यक्षराणां (प. ब.) आ (प्र. ए.) सांकेतिकं । द्विपद सूत्रं संध्यक्षरान्तानां घातूनो अन्त्यस्वरस्थानपिविषये कर्तरि तिबादिचतुर्गणवर्जिवस्थले आकारो भवति । अनेन ग्लैइत्यस्य ग्ला जातः तदा ग्ला ण! इति जाने द्विश्व इस्वः । ग्ल ग्ला णप् इति स्थिते पूर्वस्य हसादिः । अनेन गकारोऽवशिटः । कुहोचः । जग्ला णप् इवि जाते सूत्रम् ।।
आतो ण डौ । आकारान्ताद्धातोः परो णप् डौ भवति । टिलोपः । जग्लौ।
आतो णप् डौ। भातः (पं. ए.) णप् ( म. ए.) डो (प्र. ए.) सांके. त्रिपदं सूत्रं । आकारान्ताद्धातोः परो यः प्रथमपुरुषे च उत्तमपुरुषे गए डो भवति उकारष्टिलोपार्थः । डिस्करणं विनापि रूपसिद्धौ यत् डौ इति डिस्करणं वत् आतोयुक् इति युगागमनिषेधार्थ । कृतेऽपि युगागमे टिलोपः स्यादेव । अनेन गप् जातः । डित्त्वात् टिलोपः । स्वरहीनं० । जग्लौ । जग्ला अतुस् इति जावे सूत्रम् ।
तोऽनपि । धातोराकारस्य लोपो भवति अनपि किति
Page #334
--------------------------------------------------------------------------
________________
(३३२
सारस्वते द्वितीयवृत्ती किति स्वरे सेटि थपि च । जग्लतुः जग्लुः । जग्लिथ-जग्लाथ जग्लथुः जग्ल । जग्लौ जग्लिव जग्लिम ।
आतोनपि । आतः (ष. ए.) म अप् अनप् तस्मिन् अनपि पत्राए करि इत्यादि विकरणं न भवति तस्य विभती परतः तस्या एव किति रिति च स्वरे परे इटि च धातोरेकारस्य लोपो भवति । अत्र णबादौ अनप् तत्रापि तं विना सर्वोऽपि प्रत्ययः कित् । तत्रानेनाकारस्य लोपो भवति । जग्लतुः । अन्यानि मूले सन्ति । ग्लायात इति स्थिते सूत्रम् ।।
संयोगादेरादन्तस्य किति यादादावकारो वा वक्तव्यः । ग्लायात् ग्लेयात्, ग्लाता, ग्लास्यति, अग्लास्यत् । अग्लासीद अग्लासिष्टाम् अग्लासिषुः । गैरै कै शब्दे । गायति, गायेत्, गायतु, अगायत् । जगौ जगतुः जगुः ।
संयोगादेरिति । संयोगादेः आदन्तस्य धातोः किति यादौ परे णकारो वा वक्तव्यः । षष्ठीनिर्दि । अनेन नियमसूत्रेण अन्तस्यैव भवति । ग्लायात् । ग्लेपात । अग्लगसि ईट् दिप् इति स्थिते । आदन्वानां । तदा अग्लास् इट् सि ईट् दिपू इति जाते इट ईटि । सवर्णे । स्वरहीन । अग्लासीत् । गेरैकै हर्षक्षये । गायवि अन्यानि रूपाणि मूले सन्ति । आशिषि लिङ्लकारे विशेषः । गापात् इति स्थिते सूत्रम् ।
दादेरे । अपितदाधामागेहाकपिबसोस्थानामाकारस्यैकारो भवति आशीर्यादादौ परस्मैपदे परे। गेयात्, गाता, गास्यति, अगास्यत् । अगासीत् अगासिष्टाम् अगासिषुः । ष्ट्य शब्दसंघातयोः। सत्वनिषेधः। ष्टयायति, ष्ट्यायेत,ष्ट्यायतु,
अष्टयायत् । सन्ध्यक्षराणामा। शसारखपाः । षादृवर्गस्तवर्ग'न इति षकारे गते तकार एव । तष्टयौ ष्टयायात् ष्टयेयात् ष्ट्याता ष्टयास्यति अष्टयास्यत् अष्टयासीत् । दैप् शोधने । दायति, दायेत्, दायतु, अदायत्, ददौ । पित्वादेकाराभावः । दायात्, दाता, दास्यति, अदास्यत् । अदासीत् अदासिष्टाम् अदासिषुः । पित्त्वासिलोपाभावः । इत्यादि । धेट् पाने । ट
Page #335
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया।
ईवर्थः । धयति, धयेत्, धयतु, अधयत्, दौ, घेयाद, धास्यति, अधास्यत् । वा सिलोपः। अधासीत् अधासिष्टाम् अधासिषुः । अघात् अधाताम् । स्याविदः । दादेरे । दादेः (ष. ए.) ए (म. ए.) अपित् दा धा मा गै हाक् पिबति स्थानां आकारस्य एकारो भवति यादादेः परस्मैपदे परे । गेयात् अन्यानि रूपाणि पूर्ववत् साध्यानि वैयाकरणः । ष्टयै शब्दसंघातयोः। नामधातुः । अनेनास्प सत्वनिषेधः । ऐ आय । ष्टयायति । लिट्लकारे ष्टये गए इति स्थिते । संध्यक्षराणां० ष्टया गए इति जाते । द्विश्च । शसात् । पूर्वस्य । षाट्टवर्गस्तवर्गजः इति षकारे गते तकार एव शेषः । तष्टया गप् इति जाते । आतो णप् डौ । स्वरहीनं० । वष्टयौ। अत्वतो नित्यानिटश्च धातोस्थपो वेट् भवति । तष्टियथ । तष्टयाथ। संयोगादेः । ष्टयायात् । ष्ट्येयात् । अन्यानि मूले सन्ति । तेषां साधनं सुगमम् । पूर्वधाबुवद । दैप शोधने पकारो धातुभेदज्ञापनार्थः । पूर्ववत् विबादयः । ऐ भाय् । दायति । ददौ । पित्त्वात् दादेरे । अनेन एकारो न भवति । दायात् । मादन्तानाम् । अदासीत् । पित्त्वात् दादेः पे । अनेन सिलोपो न भवति । धेट् पाने । ट ईबर्थः । ए भय् । धयति । लिट्लकारे । संध्यक्षराणां० । द्विश्च । इस्वः । झपानां । आतो गए । दधौ । दादरे । धेयात् । अधासीत् । शाच्छा० । अनेन वा सिलोपः । अधातू । अधातां । अधा अन् इति जाते । स्याविदः । अधा उसु इति जाते सूत्रम् ।
उस्यालोपः। उसि परे धातोराकारस्य लोपो भवति । अधुः। धेटः सेरङ । धातोत्विं वेति केचित् । आतोऽनपि । अदधत् अदधताम् अदधन् । शिर् प्रेक्षणे ।
उस्या लोपः। रसि ( स. ए. ) आ (ष. ए.) सांके० । लोपः (म. ए.) उसि परे सति धातोराकारस्य लोपो भवति । अनेनाकारस्य लोपः । अधुः। धेटः सेः स्थाने अङ् धातोद्वित्वं वा भवति इति केचिदाचार्या वदन्ति । अनेनाद्वित्वे भवतः । 'भधा धा भरदिए । इति जाते। हस्वः । झपानां । आतो नपि । स्वरहीनं० । अदधत् । शिर मेक्षणे । पूर्ववत् विबादयः । इर् अनुबन्धः 'इरितो वा' इति सूत्रस्थविशेषार्थः । हश् अप् तिप् इति सूत्रम् ।
शादेः पश्यादिः । शादेर्धातोः पश्यादिरादेशो भवति चतुधू परेषु । श् ऋ सृ शद् सद् पा घ्रा ध्मा स्था ना दाण् । एते शादयः । पश्य ऋच्छ धौ शीय सीद पिब जिघ्र
Page #336
--------------------------------------------------------------------------
________________
- ३३४
सारस्वते द्वितीयवृत्तौ
"
धम तिष्ठ मन यच्छ एते पश्यादयः । पश्यति पश्येत्, पश्यतु, अपश्यत् । ददर्श, ददृशतुः ददृशुः । सृजिहशोस्थ - पो वेट् । ददर्शिथ । गुणः । रारो झसे दृशाम् । षत्वम् ।
1
द्रष्ट दथुः दश । ददर्श दडशिव दशिंम । इयात्, द्रष्टा, द्रक्ष्यति, अद्रक्ष्यत् । अत उपधायाः । अद्राक्षीत् । झसात् । ष्टुत्वम् । अद्राष्टाम् अद्राक्षुः । पक्षे । इरितो वा । शादे गुणः | अदर्शत् अदर्शताम् अदर्शन् । ऋ गतौ । ऋच्छादेशः । ऋच्छति ऋच्छेत् ऋच्छतु आर्च्छत् । । पश्चात् ऋ अर् । वृद्धिः । आर आरतुः आरुः ।
Cric: पश्यादिः । दृश् आदिर्यस्यासौ हशादिस्तस्य दृशादे: ( प. प. ) पश्य आदिर्यस्यासौ पश्यादिः (म. ए. ) दृशादेर्धातोस्तिबादी विभक्तिचतुष्टये परे पश्य इत्यादिः आदेशो भवति । अनेन पश्यादेशः । पश्य अपू तिप् इति जाते अदे स्वरहीनं ० । पश्यति । लिट्लकारे । उपधायाः । अनेन गुणः । ददर्श । ददृशतुः । ददृशुः । ददर्शथ । सृजिदृशोरिति सृजिदृशोर्धात्वोः थपो वा इट् भवति । अनेनास्य थपि वा इट् भवति । इडभावे । ददृशू थप्इति जाते । गुणः उपधाया लघोः । रोझशां । अनेन अरो रजातः । छशषराजादेः । त्वं । दद्रष्ठ । रारोझसे । द्रष्टा । अत उपधायाः । अद्राक्षीत् । झसात् । भद्राष्टाम् । अस्य इरितो वानेन - प्रत्ययो भवति । तदा अदृश् ङ दिप् इति जाते । दृशादेः । दृशादेधांतोङकारे परे गुणो भवति । अनेन गुणः । डकारो ङित्कार्यार्थः स्वर० । अदर्शत् । ऋ गतौ । *शादेः । अनेन ऋच्छादेशः । अदे । ऋच्छति । चतुर्णां लकाराणां रूपाणि सन्ति । सुगमत्वात् व्याख्यानं न कृतम् । ऋ 'णप्' इति स्थिते द्विश्च । रः । अ ऋ णप् इति जाते ऋ अर् । भर् ण इति जाते । अत उपधायाः । अनेन वृद्धिः । आर। गुणोतिसवर्ण । भरतुः आरुः । सूत्रम् । अत्यर्तिव्ययतीनां थपो नित्यमिट् । आरिथ आरथुः आर। आर आरिख आरिम ।
अन्त्यर्ति । अस्पर्तिव्ययतीनां धातूनां थपो नित्यमिट् भवति । अत्वतो अस्य विकल्पस्यायमपवादः । आरिथ । ऋयात् इति स्थिते । सूत्रम् ।
गुणोर्त्तिसंयोगाद्योः । अर्तेः संयोगादेदन्तस्य च गुणो भ
Page #337
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया। . ३३५ वति यकि यङि किति णादावाशीयर्यादादौ च । अर्यात् अ
। हनतः स्यपः अरिष्यति आरिष्यत् । गुणोर्तिसंयोगायोः । अर्तिश्च संयोगादिश्च भर्तिसंयोगादी तयोः अतिसंयोगायोः । गतावित्यस्य धातोः संयोगादेव॑दन्तस्य च ऋकारस्य गुणो भवति यकि यहि किति णादौ आशीर्यादादौ च । अनेनारतुः इति रूपं सिद्धं भवति गु. णोऽनेन तदा अर्यात् । गुणः । अर्चा । हनृतः स्यपः । अनेनास्येट् । गुणः । भ. रिपति । स्वरादेः । आरिष्यत् । सूत्रम् ।
सर्तिशास्यर्तिभ्यो को लुङि । सेरपवादः । लित्पुषादेर्ड: आरत् आरताम् आरन् । अर्तेर्वा । सेरपवादो लुङीति केचित् । आर्षीत् । स गतौ । धावादेशः । धावति । शीघ्रगतावेव धावादेशः । सरति । ससार सस्रतुःसनः। क्रादित्वात् । ससर्थ सस्त्रथुः सत्र । ससार-ससर ससृव ससृम ।
सर्तिशास्त्यतिभ्यो डो लुङि सेरपवादः । सर्तिशास्ति अर्ति एम्यो धातुम्यो उपत्ययो भवति सेरपवादः । अनेनास्य कः । दृशादेः स्वरादेः । आरत् । अः । अर्धातोर्वा स्प्रत्ययो भवति । लुङि सेरपवादः । इति केचिदाचार्या वद. न्ति । तेषां मते सेः । स्वरादेः । आषर्षीत् इति रूपं सिद्धं भवति । सृगतौ । धावादे. शः। धावति शीघगवावेव धावादेशः । तदभावे । सरति । लिट् लकारे । ससार । थपि क्रादित्वानेट् । ससर्थ । स यात् इति स्थिते सूत्रम् ।
यादादौ । ऋकारस्य रिङादेशो भवति यादादौ परस्मैपदे परे । डकारो व्यवधानार्थः । तेन ये इति न दीर्घः । स्त्रियात् सर्ता सरिष्यति असरिष्यत् । पुषादित्वातङः । असरत् असरताम् असरन् । शद्ल शातने ।
यादादौ । यादादौ (स. ए.) एकपदं सूत्रम् । आशीरर्थे यादादौ परे धातोप्रकारस्य रिस् इत्यादेशः परस्मैपदे एव । अत्रापि ड्कारो ये इति सूत्रेण विहितदीर्घनिषेधार्थः । स्त्रियात् । सर्ता । हनृतः स्यपः । सरिष्यति । असरिष्यत् । पुषादि० अनेन । शादेः । असरत् । शद्ल शातने । शीयादेशः । सूत्रम् ।
शीयादेशे आत्मनेपदं वाच्यम् । शीयते शीयेत. शीयताम् अशीयत शशाद । लोपः पचाम्। शेदतुः शेदुः। शेदिथ-श
Page #338
--------------------------------------------------------------------------
________________
३३६
सारस्वते द्वितीयवृत्ती शत्य शयात् शत्ता शत्स्यति अशत्स्यत् । लदित्वात्ङः । अशदत् षद्लूविशरणगत्यवसादमेषु। सत्वम् । सीदादेशः। सीदति । ससाद सेदतुः सेदुः । सेदिथ- ससत्य सद्यात् सत्ता सत्स्यति असत्स्यत् असदत् । निपूर्वः । न्यषदत् । पा पाने पिबादेशः । पिबति पिबेत् पिबतु अपिबत् । पपी पपतुः पपुः । पपिथ-पपाथ । दादेरे पेयात् पाता पास्यति अपास्यत् । दादेः पे। अपात् । घ्रा गन्धोपादाने । जिघ्रादेशः। जिघ्रति जिप्रेत् जिघ्रतु अजिघ्रत् । जनी जघ्रतुः जत्रुः । जघ्रिथ-जघ्राथ । प्रायात, प्रेयात्, प्राता, प्रास्यति, अघ्रास्यत्, अघासीद, अघ्रात् । ध्मा शब्दाग्निसंयोगयोः। धमादेशः । धमति, धमेद, धमतु, अधमत्, दध्मौ, ध्मायात्, ध्मेयात्, ध्माता, ध्मास्यति, अध्मास्यत्, अध्मासीत् । छा गतिनिवृत्तौ । आदेः ष्णः नः । सकारे जाते निमित्ताभावेन ढस्य थः । तिष्ठादेशः । तिष्ठति, तिष्ठेत, तिष्ठतु, अतिष्ठत् । शसात्खपाः । तस्थौ तस्थतुः तस्थुः । स्थयात्, स्थायात, स्थाता, स्थास्यति, अस्थास्यत् । निपूर्वः । पत्वम् । न्यठात् । ना अभ्यासे । मनादेशः। मनति, मनेन्, मनतु, अमनत् । मनौ मन्नतुः मन्नुः । मनिथ-मन्नाथ । नायाद नेयात्, नाता, नास्यति, अनास्यत्, अन्नासीत् । दाण् दाने । यच्छादेशः । यच्छति, यच्छेत्, यच्छतु, अयच्छत् । ददौ ददातुः ददुः । दादेरे । देयात्, दाता, दास्यति, अदास्यत्, अदात् । ढ कौटिल्ये । हरति, हरेत्, हरतु, अङ्करत्, जहार । गुणोर्तिसंयोगायोः । जहरतुः जहरुः।
शीयादेशे । शीयादेशे कृते सति आत्मनेपदं वाच्यम् । अनेनास्यात्मनेपद. त्वं । शीयते । लिलकारे । अत उपधायाः । शशाद । लोपः पचा । शेदतुः । अ.
Page #339
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया।
३३७ स्वतः० अनेन वा इद् । शेदिथ । खसे चपा झसानाम् । शशत्थ । शचात् । खसे चपाझपानां । शचा । अन्यानि मूले सन्ति लित्पुषादेः । अनेनास्य लदित्वात् । अशदत् । शद्ल विशरणगत्यवसादनेषु। सत्वं । सीदादेशः । सीदति । ससाद । लोपः। सेदतुः । अत्त्वतः । सेदिय । खसे चपा० । ससत्थ । खसे० । सत्ता। अन्यानि सन्ति । लुङ्लकारे लित्पुरुषादेङः । असदत् । अयं धातुर्यदा निपूर्वो भवति तदा'मादेश्च अनेन षत्वं । न्यषदत् । पा पाने । पिबादेशः । पिबति । लिट्लकारे 'पाणप्' इति स्थिते । द्विश्च । इस्वः । आतो गप् डौ । पपौ । आतोऽनपि । पपतुः । अत्वतो। पपिथ । पपाथ । दादेरे । पेयात् । दादेः पे । अनेन से.पो भवति । अपात् । अ. पातां । अपुः । आतोऽनपि इत्यनेनाकारस्य लोपः। प्रा गन्धोपादाने । जिघ्रादेशः। जिघ्रति । प्राणप् इति स्थिते । द्विश्च । हस्वः। रः । झपानां। कुहोचः । आतो णप् डौ। जनौ । अत्वतः । जप्रिय । जनाथ । संयोगादेः । प्रायात् । घेयात् । आदन्तानाम् । अघ्रासीत् । शाच्छासा० अनेन वा सेर्लोपः। अंघात् । ष्ठा गतिनिवृत्तौ।' आदेः ष्णः सः' अनेन षस्य सः। निमिचाभावे० । अनेन न्यायेन ठस्य थः। हशादेः । तिष्ठादेशः । तिष्ठति । 'स्था गए' इति स्थिते द्विश्च । इस्वः। शसात् झपानां । सवर्णत्वात् । आतो गप् । तस्थौ । दादरे । स्थयातू । स्थायात् । लुङ्लकारे । निपूर्वोऽयं । दादेः पे । अनेन सेर्लोपो भवति । प्रादेश्च । न्यष्ठात् । ना अभ्यासे । मनादेशः । पूर्ववत् तिबादयः । अदे । मनति । पूर्वस्य। मन्नौ । अत्त्वतः । मन्निथ। मन्नाथ । संयोगादेः । नायात् । नेयात् । अन्यानि मूले सन्ति । लुङ्लकारे । आदन्तानाम् । अन्नासीत् । दाण् दाने । दृशादेः। अनेन यच्छादेशः । यच्छति । दा णप् इति स्थिते । द्विश्च । इस्वः । आतो णः डौ । ददौ । आतोऽनपि । ददतुः । अत्त्वतः । ददिय । ददाथ । दादेरे । देयात् । लुङ्लकारे दादेपे । अनेन सैलॊपो भवति । अदात् ॥ह कौटिल्ये । कुटिलस्प भावः कौटिल्यं तस्मिन कौटिल्पे । गुणः। हरति । हु णप् इति स्थिते द्विश्च । रः । पूर्वस्य । कुहोचः । धातो मिनः । अनेन वृद्धिः । जह्वार । गुणोतिसंयोगायोः । अनेन किति णवादौ गुणः । जह्वरतुः । सूत्रम् ।
ऋदन्तस्य थपो नेट् । जह्वर्थ जह्वरथुः जह्वर । जह्वार-जह्वर जरिव जहरिम । हर्यात्, हर्ता । हनृतः स्यपः । हरिष्यति, अहरिष्यत् । वृद्धिः। अहार्षीत् अहार्टाम् । स्कन्दिर् गतिशोषणयोः । स्कन्दति, स्कन्देन्, स्कन्दतु, अस्कन्दत् । चस्कन्द चस्कदन्तुः चस्कन्दुः । चस्कन्दिथ ।
Page #340
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्तो ऋदन्तस्य । दन्तस्य धातोः स्थप इड् न भवति । जह्वर्थ । हदि । हर्चा | हनृतः । हरिष्यति । अह्वरिष्यत् । णित्पे । अनेन णित्त्वात् वृद्धिः । अहाषीत् । स्कन्दिर गतिशोषणयोः । इर् अनुबन्धः इरितो वा इति सूत्रस्प विशेषणार्थः । स्कन्दति । लिट्लकारे । स्कन्दू णप् इति स्थिते द्विश्च । शसात् । पूर्वस्य । कुहोचः । चस्कन्द । संयोगात् । अनेनाकित्त्वात् नोलोपः इति सूत्रेणानुस्वारस्य लोपो न भवति । चस्कन्दतुः । अत्त्वतः । अनेनास्य वेट् । चस्कन्दिथ । इ. उभावे चस्कन्द थप् इति स्थिते सूत्रम् । - हसात्परस्य झसस्य सवर्ण झसे लोपो वाच्यः । चस्कन्थ ।
नो लोपः । स्यात्, स्कन्ता, स्कन्त्स्यति, अस्कन्त्स्यत् ।
हसात् । हसात् परस्य सवर्णे झसे परे लोपो वाच्यः । अनेन दस्य लोपः । चस्कन्थे । नोलोपः । स्कद्यात् । हसात् । स्कन्ता । खसे चपा झसानाम् । स्कन्स्पति । अस्कन्तस्यत् । सूत्रम् ।
सावनिटो नित्यं वृद्धिः । णित्त्वविधानसामर्थ्यादनुपधाभूतस्याप्यतो वृद्धिः । अस्कान्त्सीत् । इरितो वा । अस्कदव । तू प्लवनतरणयोः । तरति, तरेत्, तरतु, अतरत् । किस्वाभावाहुणः । ऋसंयोगादेांदेरकित्त्वं वाच्यम् । तूफलभजत्रपाम् । इत्येत्वपूर्वलोपौ । ततार तेरतुः तेरुः । तेरिथ।
सावनिटः । सौ परे सति अनियो धातोनित्यं वृद्धिभर्वति । अस्य धातोर्टद्विमाप्तिरेव नास्ति । तत्राह । णित्त्वविधानसामर्थ्यात् । अनुपधाभूतस्यातोऽकारस्य वृद्धिः । खसेचपाझसानां | अस्कान्त्सीत् । इरितो वा । अनेनास्य वा प्रत्ययो भवति । नोलोपः । अस्कदत् । त वनतरणयोः । गुणः। तरति । अन्यानि मूले सन्ति । लिट्लकारे । ततार । संयोगात् । अनेनाकित्त्वाद् गुणः । तृफलभजत्रपाम् । अनेनास्यैत्वपूर्वलोपौ भवतः । तेरतुः । तू यादिति स्थिते सूत्रम् ।
ऋत इर। ऋकारस्य इर भवति किति उिति च परे । यबोविहसे । तीर्यात् ।
ऋत इर । अतः (ष. ए.) इर् (म.ए.)ऋकारस्य किवि निति च परे इर्भवति । बोर्विहसे । अनेन दीर्घः । तीर्यात् ।' तर् इट् ता' इति स्थिते सूत्रम् ।
ईटो ग्रहाम् । ग्रहादीनामिट ईकारो भवति । तरीता-तरि
Page #341
--------------------------------------------------------------------------
________________
. . . भ्वादिप्रक्रिया। .. ३३९ - , ता, तरीष्यति-तरिष्यति, अतरीष्यत्-अतरिष्यत् । अतारी
व अतारिष्टाम् अतारिषुः।
ईटो ग्रहाम् । ई (म. ए.) इटः (ष. ए. ) ग्रहां। (प. ब.) ग्रहादीनां धातूनामिट ईकारो भवति न तु णादौ वृक् वृञ् ऋदन्तानां वा भवति । अनेनास्येट ईकारो भवति । तरीता । वरिता । अन्यानि मूले सन्ति । अतारीत् । अवारिष्टाम् । अवारिषुः । अत्रेट ईकारे पा सूत्रम् ।
वृद्धिहेतौ साविटो न दी! वाच्यः । रुज रागे । उभयपदी।
वृद्धिहेतौ० । वृद्धिहेतौ सौ परे इटो दीर्थो न वाच्यः । अनेन लुङ्लकारे दीर्धाभावः । रब्ज रागे । उभयपदी । मूत्रम्।
अपि रलदंशषलष्वनाम् । एषामनुखारस्य लोपो भवत्यपि परे । रजति, रजते, रजत, रजेत, रजतु, रजताम्, अरजद, अरजत । ररज्ज रमनुः ररञ्जुः । ररनिथ-ररक्य ररमथुः ररञ्ज । ररजे, रज्यात, रंक्षीष्ट, रक्षा, रंक्ष्यति, रंक्ष्य.. . ते, अरंक्ष्यत्, अरक्ष्यत, अरांक्षीत् । चोः कुः। खसे चपा०। षत्वम् । अराकाम् अरांक्षुः । अरङ्ग अरंक्षाताम् अरंक्षत । दश दशने । दशति, दशत, दशतु, अदशत् । ददंश ददंशतुः ददंशुः । ददंशिथ-ददंष्ठ ददंशथुः । दश्यात् । ष्टुत्वम् । दंष्टा, दक्ष्यति, अदक्ष्यत् । णित्पे । णित्त्वावृद्धिः । षढोः का से । अदांक्षीत् । षञ् सङ्गे । सजति, सजेत, सजतु, . असजद, ससन, ससञ्जिथ-ससक्थ, सज्यात, सता, संक्ष्यति, असंक्ष्यत् । असांक्षीत असांताम् असांक्षुः । किन रोगापनयने संशये च।
अपि रञ्जशषअष्वजाम् । अपि (स. ए.) रंजदंशषंजष्वंजा (प.ब.) रंजदंशषंजष्वंज एषां धातूनामनुस्वारस्य लोपो भवति अपि परे । अनेनास्यानुस्वारस्य लोपो भवति । रजति । रजते । अन्यानि मूले लिखितानि सन्ति। लिट्लकारे ररक्ष । अकित्त्वादनुस्वारस्य लोपो न भवति । ररक्षतुः । अत्त्वतः । ररश्चिय ।
Page #342
--------------------------------------------------------------------------
________________
३४०
सारस्वते द्वितीयवृत्तौ
1
ररज्जु थप् इति स्थिते चोः कुः । खसे चपा झसानां । ररक्थ । आत्मनेपदे । ररञ्जे । नोलोपः । रज्यात् । चोः कुः । खसे चपा झसानां रक्षीष्ट । अरांक्षीत् । झसात् । चोः कुः । खसे । अरांकां । अरांक्षुः । आत्मनेपदे । अरंक्त | अरक्षातां अरंक्षत | दंशू । दशने । ' अपिरंजदंश ० ' अनेनास्यापि लोपो भवत्यनुस्वारस्य । दशति । ददंश | दर्दशतुः । अत्वतः । ददंशिथ | इडभावे । ददंशू थप् इति जाते । छशषराजादेः षः । अनेन षकारः । ष्टुभिः ष्टुः । ददंष्ठ । नो लोपः । दश्यात् । दंष्टा । ढोः कः से | दक्ष्यति । णित्पे । अनेन वृद्धिः । षढोः कः से । अदांक्षीत् । पब्ज संगे । आदेः ष्णः स्त्रः अनेन षस्य सः पूर्ववत्तिबादयः । सजति लिट्लकारे ससंज । अत्वतः । अनेनास्य वेट् ससंजिष्ठ । इडभावे । ससज् थप् इति जाते । चोः कुः । खसे चपा झसानां । ससंक्थ । नोलोपः । सज्यात् । संज् ता इति स्थिते । चोः कुः । खसे चपा झसानां । स्वरहीनं० । सक्ता । संज् स्यप् तिप् इति स्थिते चोः कुः । खसे षढोः कः से । क्विलात् । कषसंयोगे । संक्ष्यति । असंक्ष्यत् । साविटः । असांक्षीत् । कसात् । असक्तां असांक्षुः । किंतु रोगापनयने संशये च ।
·
गुब्भ्यः । गुप् तिज् कित् मान् बन्धू दान् शान् एभ्यः स्वार्थे सः प्रत्ययो भवति । धातोश्व द्वित्वम् । कुहोश्रुः । गुपूतिक्द्रियः क्रमान्निन्दाक्षमारोगापनयनेषु सः । तेन गोपति तेजति केति । स धातुः । गुबादिभ्यः सस्येण्नेष्यते ।
I
गुब्भ्यः । गुब्भ्यः । (पं. ब. ) गुप् तिज् कित् मान् बन्धू दान् शान् इत्यादिभ्यो धातुभ्यः स्वार्थे । धात्वर्थे एव । इगर्थे विनैव दशस्वपि नकारेषु कृति च सप्रत्ययो भवति तत्सन्नियोगे । द्विश्च । अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे एव भवन्ति । गुप् तिज् किद्वयः क्रमात् निंदाक्षमारोगापनयनेषु सः प्रत्ययो भ• वति । तेन गोपति । तेजति । केतति । इत्यत्र पूर्वोक्तसूत्रेण सप्रत्ययो धातोः द्वित्वं च भवति । तदा कि कितु स इति जाते चोः कुः अनेन कस्य चः । चिकित् स इति जाते । ' सेसत्ता' अनेनेटि प्राप्ते | गुवादिभ्यो धातुभ्यः सस्य इट् न इष्यते आचार्यैः । अनेन इटूनिषेधः । उपधाया लघोः । अनेन गुणे प्राप्ते । • नानिटि से । इड्वर्जिते सप्रत्यये परे धातोर्गुणो न भवति । तिपू । चिकित्सति चिकित्सेत् चिकित्सतु अचिकित्सत् । चिकित्सांचकार चिकित्सामास चिचित्सांबभूव । चिकित्स्थातू चिकित्सिता चिकित्सिष्यति अचिकित्सिष्यत् अचिकित्सीत् अचिकित्सिष्टाम् । पत्लु पतने । पतति, पतेद्, पत
Page #343
--------------------------------------------------------------------------
________________
भ्वादिमकिया।
३४१ तु अपतत् । पपात पेततुः पेतुः । पत्यात् पतिता पतिष्य
ति अपतिष्यत् । लित्पुषादेर्डः । - नानिटि से। ना (म. ए.) अनिटि (स ए.) से (स.ए.) इड्वर्जिते सपत्यये परे धातोर्गुणो न भवति अनेन गुणाभावः । चिकित्स इति जाते 'सधातुः अनेन धातुत्वात् तिबादयः । चिकित्स् तिप् इति स्थिते । अप् कर्तरि । अदे । चिकित्सति । अन्यानि मूले सन्ति । लिट् लकारे कासादिप्रत्ययादाम् । चिकित्सांचकार । अन्ये द्वे मूळे स्तः । चिकित्स्यात् । लुङ् लकारे । अचिकित्सीत् । अचिकिसिष्टाम् । पत्ल पतने । पूर्ववत् तिबादयः। पतति। लिट् लकारे । अत उपधायाः। पपात । लोपः पर्चा कित्पे । पेवतुः । पतिता । लुङ् लकारे 'लित् पुषादे' भनेन
प्रत्ययो भवति । अपत् दिप् इति जाते सूत्रम् । पतेर्डे पुगागमो वाच्यः । अपप्तत् । भ्रमु चलने । पते । पतेर्धातोः उपत्यये परे पुगागमो वाच्यः कित्त्वादन्ते स्वरहीनं० । अपतत् । अपप्तताम् । भ्रमु चलने । सूत्रम् ।
शमां दीर्घः । शमादीनां दी| भवति यकारे परे । शम् दम् अम् भ्रम् क्षम् क्रम मद् एते शमादयः । भ्राम्यति भ्रमति, भ्राम्येत्-भ्रमेव, भ्राम्यतु-भ्रमतु, अभ्राम्यत्-अभ्रमत, बभ्राम।
शमां दीर्घः । शमां (प. ब.) दीर्घः (प्र. ए.) द्विपदं सूत्रम् । शमादीनां धातूनां दीर्घा भवति । यकारे परे । शमादयो मूले उक्ताः । भ्रम् विप् इति स्थिते 'क्रमभ्रम' अनेन यः प्रत्ययः । नम् य तिप् इति जाते 'शमां दीर्घः ।' भनेन दीर्घः । नाम्यति । यप्रत्ययाभावे दीर्घाभावः । नमति । अन्यानि मूले सन्ति । लिट् लकारे । अत उपधायाः । अनेन वृद्धिः । झपानां । बभ्राम । फणादीनामेत्वपूर्वलोपौ वा वाच्यौ।
फणतिर्धाजिराजी च भ्राशिभ्लाशी स्यमिस्वनी ॥
भ्रमित्रसी जीर्यतिश्च दशैते तु फणादयः ॥ प्रेमतुः बभ्रमतुः भ्रमुः बभ्रमुः। भ्रमिथ-बभ्रमिथ, भ्रम्यात्, भ्रमिता, भ्रमिष्यति, अभ्रमिष्यत्, अभ्रमीत् । दुवम् उ
Page #344
--------------------------------------------------------------------------
________________
३४२
सारस्वते द्वितीयवृत्ती द्विरणे । टुइत्संज्ञकः । वमति, वमेव, वमतु, अवमत् ववाम।
फणादीनां फणादीनां एत्वपूर्वलोपो वा वक्तव्यो । अनेनास्प वा एत्वपूर्व. लोपौ । नेमतुः । बनमतुः । मिथ । वभ्रमिथ । फणादयः श्लोकेनोक्ताः । भ्रम्पात् । भ्रमिता । लुङ्लकारे अभ्रमीत् । टुवम् उद्विरणे । टुइत्संज्ञकः । वमति । लिद लकारे 'शस्ददवादि० ' अनेन निषेधे माते सूत्रम् ।
वम एत्वपूर्वलोपौ वा वाच्यौ । वेमतुः-ववमतुः वेमुः-ववमुः । वम्यात, वमिता, वमिष्यति, अवमिष्यत्, अवमीत् । फण गतौ । फणति, फणेत्, फणतु, अफणत् । पफाण फेणतुः फेणुः । फण्यात्, फणिता, फणिष्यति, अफणिष्यत्, अफाणीत् अफणीत् । स्वनस्यमू शब्दे । स्वनति, स्वनत्, स्वनतु, अस्वनत् । सस्वान स्वेनतुः स्वेनुः । स्व. न्यात्, स्वनिता, स्वनिष्यति, अस्वनिष्यत्, अस्वानीत्-अस्वनीत् । वस निवासे । वसति, वसेत्, वसतु, अवसत् । वस् णप् इति स्थिते । द्वित्वम् ।
वमः । वमधातोरेत्वपूर्वलोपौ वा वक्तव्यौ । अनेनास्य वा पत्वपूर्वलोपौ । ववाम । वेमतुः । ववमतुः । वमिवा लुङ्लकारे अवमीत् । फण गतौ । फणति । लि ट्लकारे । अत उपधायाः । झपानां । पफाण | फणादीनाम् । अनेन वा एत्वपूर्वलोपौ भवतः । फेणतुः। पफणतुः । पफणिय । फेणिय । फणिवा । अफणीत् । स्वनस्या शब्दे । स्वनति । स्पमति | सस्वान । सस्याम । स्वनिता । स्पमिता । अस्वानीत् । अस्वनीत् । ' हसादेः । अनेन वा वृद्धिः । अस्यामीत् । अस्यमीत् । वस निवासे । वसति । वस् णम् इति स्थिते द्विश्च । ववम् णइति जाते सूत्रम् । णवा. दौ पूर्वस्य ।
णबादौ पूर्वस्य । णबादौ परे यजादीनां ग्रहादीनां च पूर्वस्य संप्रसारणं भवति । यकारवकाररेफाणामिकारोकारकारा भवन्ति । सस्वरस्य संप्रसारणं दीर्घस्य दीर्घो हस्वस्य हवः। णबादौ । (स. ए.) पूर्वस्य (प. ए.) यजादीनां यज् वच् स्वए वह वेश्
Page #345
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया।
३४३ वप् वद् वसा श्वयतेहादीनां ग्रह ज्या व्येषु हृञ् व्यधू वश् व्यच् मच्छ् ब्रश्च भ्रस्जादीनां च धातूनां पूर्वस्य द्वित्वस्य णबादौ परे संप्रसारणं भवति । यकारवकाररेफाणाम् इकारोकारऋकारा भवन्ति । सस्वरस्पाक्षरस्य संपसारणं भवति । इस्वस्याक्षरस्य इस्वः । दीर्घस्याक्षरस्य दीर्घः।
गृहिावयी व्यधिर्वष्टिविचतिर्दृश्चतिस्तथा ॥ -पृच्छति जतिश्चैव नवैते तु ग्रहादयः॥ पूर्ववकारस्योत्वे । अत उपधायाः। उवास । उवसू अतुस् इति स्थिते ।
ग्रहादयः श्लोकेनोक्ताः सन्ति । अनेन पूर्वस्प वकारस्य संप्रसारणं जातं । हस्वत्वात् हस्वः । अनेन सूत्रेण पूर्वस्य वकारस्य उकारः । तदा उवस् णम् इति जाते । अत उपधायाः । स्वरहीनं० । उवास । ववस् अतुस् इति स्थिते । णबादौ पूर्वस्य अनेन पूर्वस्य संपसारणं । उवर अतुस् इति जाते । सूत्रम् ।
यजां यवराणां कृतः संप्रसारणं किति । यजादीनां संप्रसारणं भवति किति परे।
यजा यवराणां खतः संप्रसारणं किति। यजां (प. व. ) यवराणां (प. ब.) इश्च उश्च ऋत् च वृतः (प्र. ब.) संप्रसारण (म. ए.) किति (स. ए.) पंचपदं सूत्रम् ग्रहादीनां तु किति किति च परे संप्रसारणं भवति । यजादीनां तु केवले किति पर एव संप्रसारणं भवति । अत एव पृथक् सूत्रकरणम् यत्तु स्वपव्येमोर्यकि संप्रसारणं तत्र प्रक्रियायां पृथक् सूत्रमस्ति । स्वपिस्वमिव्येनां यङि अथवा स्वप्व्येश्ह्वयां ग्रहादिमध्ये यद् ग्रहणं तत् यङि प्रत्यये संमसारणार्थ नान्यत्र । यजादीनां धातूनां यकारवकारयोः किति परे संप्रसारणं भवति । यवराणामित्यत्र रकारग्रहणं ग्रहां ङ्किति । इति संप्रसारणसूत्रेवृत्त्यर्थज्ञेयम् । यकारवकाररेफाणाम् इकारोकारऋकारा भवन्ति । सस्वरस्य संपसारणं भवति । इस्वस्य इस्वः। दीर्घस्य दीर्घः । अनेन द्वितीयस्य वकारस्य संसारणं भवति ।
यजिपिर्व हिश्चैव वेञ्व्येनौ ह्वयतिः स्वपिः॥
वहसी श्वयतिर्वक्तिरेकादश यजादयः॥ सवणे दीर्घः सह।
यजादयस्तु मूले श्लोकेनोक्ताः । उउस् अतुस् इति स्थिते सूत्रम् । घसादेषः। घसिशासिवसीनां सस्य षो भवति षत्वनिमित्ते
Page #346
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्तौ
सति । ऊषतुः ऊषुः । उवसिथ उवस्थ । संप्रसारणम् । ष
त्वम् | उष्यात् । वस्ता ।
घसादेः षः । घस् आदिर्यस्य सः घसादिः तस्य घसादेः ( ष० ए० ) पः (प्र. ए . ) किलात्परस्य । घस्ल अदने । शास् अनुशिष्टौ वस् निवासे इत्येतेषां धातूनां सकारस्य षकारो भवति । अत्र ' क्विलात् ' इति सूत्रस्य प्राप्तिरेव नास्ति तस्मात् सूत्रं कृतम् । अनेन सस्य षः । स्वरहीनं । ऊषतुः । ऊषुः । अत्त्वतः । उवसिथ । उवस्थ । यजां | घसादेः । उष्यात् । वस्ता । वस् स्यप् तिपू इति स्थिते सूत्रम् ।
३४४
संस्तोऽनपि । सकारस्य तकारो भवति अनपि सकारे परे । वत्स्यति अवत्स्यत् । वृद्धिः । अवात्सीत । झसात् । प्रत्ययलोपे प्रत्ययलक्षणमिति न्यायात् । अवात्ताम् अवात्सुः । वद व्यक्तायां वाचि । वदति, वदेत्, वदतु, अवदत् । उवाद ऊदतुः ऊदुः । उवदिथ । उद्यात् वदिता, वदिष्यति, अवदिष्यत, अवादीत् । टुओश्वीर गतिवृद्धयोः । टुकारौ - कारौ कार्यार्थी । इर् इत्संज्ञकः । श्वयति, श्वयेत् श्वयतु, अश्वयत् ।
सस्तोऽनपि । सस्तोsनपि । सः (ष. ए. ) तः (प्र. ए.) अनपि ( स ए.) त्रिपदं सूत्रं । धातोः सकारस्यानपि विषये णबादिविभक्तिषट्टविषये सकारे परे तकारो भवति । अनेन सकारस्य तकारो भवति । वत्स्यति । अवत्स्यत् । सावनिटो नित्यं । अनेन वृद्धिः । अवाप्सीत् । झसात् । सस्तोऽनपि । प्रत्ययलोपे ० इति न्यायात् वृद्धिः । भवात्तां । अवात्सुः । वद व्यक्तायां वाचि । वदति । लिट् लकारे णवादौ । अनेन संप्रसारणं । अत उपधायाः । अनेन वृद्धिः । उवाद । यजां । ऊदतुः । ऊदुः । उवदिथ । संप्रसारणं । उद्यात् । वदिता लुङ्लकारे । अवादीत् | हसादे: । अवदत् । अवीर गतिवृद्धयोः । टुकारौकारौ कार्यार्थी । इर् इत्संज्ञकः । पूर्ववत् तिवादयः । गुणः एअय् । श्वयति । लिट्लकारे सूत्रम् ।
I
श्वयतेर्णादौ प्रथमं संप्रसारणं वा वक्तव्यम् । ततो द्वित्वम् । शुशाव शुशुवतुः शुशुवुः । शुशविथ । संप्रसारणाभावपक्षे
Page #347
--------------------------------------------------------------------------
________________
भवादिप्रक्रिया |
૨૪૦.
शिश्वाय शिश्वियतुः शिश्वियुः । शिश्वयिथ । संप्रसारणं ये। शूयात, श्वयिता, श्वयिष्यति, अश्वयिष्यत् ।
श्वयतेः । श्वयतेर्धातोर्णादौ परे प्रथमं संप्रसारणं वा वाच्यं । अनेनास्य पूर्व संप्रसारणं ततो द्वित्वं । शुशु णम् इति जाते धातोर्नामिनः । अनेन वृद्धिः । शुशाव | शुशु अतुस् इति जाते । नुधातोः । अनेन वकारे प्राप्ते नानप्योवः । अनेन वक्ष्यमाणेन सूत्रेण तनिषेधः । किंतु इय् एव भवति । श्रुशुवतुः । शुशविथ । संप्रसारणाभावपक्षे धातोर्नामिनः । शिश्वाय । नुधातोः । शिश्वियतुः । गुणः । शिश्वयिथ । संप्रसारणं ये । शूयात् । श्वयिता । श्वयिष्यति । अश्वयिष्यत् । अश्वि इसि इट् दिप इति जाते । णित्पे । अनेन सेर्णित्वात् वृद्धेः प्राप्तौ । सूत्रम् ।
श्वयतेः सौ वृद्धयभावो वाच्यः । अश्वयीत् अश्वयिष्टाम् अश्वयिषुः । इरितो वा ।
श्वयतेः । श्वपतेर्धातोः सौ परे वृद्ध्यभावो वाच्यः । अनेन तन्निषेधः । गुणः । इट ईटि । इत्यादिसूत्रैः अश्वयीत् इति रूपं सिद्धं भवति । अस्येरितोवानेन वा प्रत्ययो भवति । तदा अश्विङ दिपू इति जाते सूत्रम् ।
श्वयतेरिलोपो ङे वक्तव्यः । अश्वत् ।
श्वयतेः । श्वयतेर्धातोर्डप्रत्यये परे इकारस्य लोपो वक्तव्यः । अनेनेकारस्य लोपो भवति । अश्वत् अभ्वतां अश्वन् । अन्यदपि सूत्रम् । श्वयते हित्वं वा । अशिश्वियत इत्यादि । ॥ इति भ्वादिषु परस्मैपदिप्रक्रिया ||
श्वयतेः । श्वयतेर्धातोः उप्रत्यये परे द्वित्वं वा भवति । पूर्वस्य । नुधातोः । अशिश्वियत् । अशिश्वियतां । अशिश्वियन् । इत्यादीनि रूपाणि ज्ञातव्यानि । इति भ्वादिगणस्य परस्मैपदिप्रक्रिया कथिता । अथात्मनेपदिप्रक्रिया कथ्यते ।
अथ भ्वादिष्वात्मनेपदिप्रक्रिया । एध वृद्धौ । एधते, एघेत, एधताम्, ऐधत । कासादिप्रत्ययादाम् । एघांचक्रे । आम्प्रत्ययो यस्माद्विहितः स चेदात्मनेपदी तर्हि अनुप्रयुक्तकृञ आत्मनेपदं भवसोर्नात्मनेपदम् । एधामास एधांबभूवविधानसामर्थ्यादस्तेर्भभावो न । इट् । एधिषीष्ट एधिता एधिष्यते ऐधिष्यत ऐधिष्ट ऐधिषाताम् । ईक्ष दर्शनानयोः ।
૪૪
Page #348
--------------------------------------------------------------------------
________________
३४६
सारस्वते द्वितीयवृत्तो ईक्षते, ईक्षेत, ईक्षताम, ऐक्षत, ईक्षांचक्रे, ईक्षिषीष्ट, ईक्षिता, ईक्षिष्यते,, ऐक्षिष्यत, ऐक्षिष्ट । दद दाने । ददते, ददेत, ददताम्, अददत, शशददवा० इति नैत्वपूर्वलोपौ। दददे दददाते दददिरे । ददिषीष्ट, ददिता, ददिष्यते, अददिष्यत, अददिष्ट । वष्क गतौ । नामधातु० अनेन सत्ताभावः । ष्वष्कते, ष्वष्केत, ष्वष्कताम्, अष्वष्कत, षष्वष्के, ध्वष्किषीष्ट, ष्वष्किता, ष्वष्किष्यते, अष्वष्किष्यत, अष्वकिष्ट अष्वष्किषाताम् । ऋजः गतौ स्थैर्य रूप”. च । उपधाया लघोः । अर्जते, अर्जेत, अर्जताम्, आर्जत । नुगशाम् । आभ्वोर्णादौ । आनृजे, अर्जिषीष्ट, अर्जिता, अGिष्यते, आर्जिष्यत, आर्जिष्ट । ष्वञ्ज परिष्वजने । सत्वम् । अपिराइंशषनष्वञ्जाम् । स्वजते, स्वजेत, स्वजताम्, अस्वजत । सस्वजे सस्वजाते सस्वञ्जिरे।
एघ वृद्धो। एध अयं धातुर्वृद्धयर्थे । एध इत्यत्राकारोऽनुदात्तस्ततोयं धातुरनुदातेत् । तेनात्मनेपदी। तदेव ग्रन्थकार आह । अकार आत्मनेपदार्थः । तत्तस्मात्कारणाद्विभक्तिचतुष्टयेपि पराणि ते आते अंते । तथाईत ईयाताईरन् । वा आवां अन्तां। तत् आतां अन्त इत्यादीनि वचनानि योज्यानि तत्र वर्चमानात्मनेपदे प्रक्रिया लिख्यते । अबादिप्रयोगः । अप्करीत्यादिकार्य पूर्ववत् । सर्वत्राप्कनु । स्वर० । एधते एवं द्विवचने ए आते इति स्थिते | अप्करि । आदाथ० । एधेते। बहुवचनेऽदे इत्यकारलोपः । स्वर० एधन्ते । एधसे । द्विवचने । आदाथइः इतीकारः अइए एधेथे । एधध्वे उत्तमपुरुषैकवचने अदे । एधे द्वित्वबहुत्वे व्मोरा एधावहे । एधामहे । अथोदाह० धर्मादिति । अदः समीपति राज्यं धर्मात एधते वर्द्धते । इति वर्तमानप्रक्रिया । विधिसंभावनयोः इत्यादीनि वचनानि योज्यानि । सर्वत्राऽप्करि । स्वर० अइए । एधेत एधेयातां एधेरन्- इत्यादीनि रूपाणि | साधुः शोभनो मनुष्योधर्मती धर्मात् एघेत इति विधिः । आशी प्रेरणयोः वां आतां अन्तां इत्यादयो नव प्रत्ययाः। अकर्तरि । आतां आषांइत्यत्र आदाथः अइए । अन्वामित्यत्र अदे।स्वरहीनं । मध्यमपुरुषद्विवचने । आदायइः । अइए । एकत्वद्वित्वयोरविशेपः । उत्तमपुरुपैकवचने एऐऐ । एधै । द्वित्वबहुत्वयोः सवर्णे । एधतां । एघेतां । इत्यादीनि उदाहरणानि. ज्ञेयानि । तवायुरेधतां । अथानद्यतने एध्यातोस्वनादीनि नव वचनानि यो
Page #349
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया |
३४७
1
ज्यानि । सर्वत्रापकर्तरि । दिवादावट् । अनेन माक्अडागमः । स्वरादेः । अनेन द्वितीयोऽडागमो भवति । अइए । एऐऐ । ऐधत । ऐधेतां । ऐधन्त । कासादिमत्ययादाम् । अनेनाम् । एघांचक्रे । आम्प्रत्ययो यस्माद्धातोर्विहितः सधातुश्चेत् आत्मने - पदी तर्हि अनुप्रपक्तस्प कुधातोरात्मनेपदं भवति भवसोर्धात्वोरात्मनेपदं न भवति । अनेन व्याख्यानेन भ्वसोर्यदानुप्रयोगस्तदात्मनेपदिनोऽपि धातोः परस्मैपदं भवति । एधामास । एधांबभूव । अनुप्रयोगविधानसार्मथ्यादस्तेर्धातोर्भूभावो न भवति । एधिषीष्ट । अन्यानि मूले सन्ति । पूर्वोक्तैरव सूत्रैः सिध्यन्ति । लुङ्लकारे । एध् सि तन् इति जाते । सिसता । अनेनेट् । दिबादावट् । स्वरादेः । ऐधिस्तन्इति जाते । क्विलात् ० | टुभिः । तनोनकारो० | ऐधिष्ट ऐधिषातां । ऐधिषत । ईक्ष दर्शनाङ्कनयोः । ईक्षधातुर्दर्शनार्थे अंकनार्थे वा अंकनं परीक्षणं । अत्राप्यकार आत्मनेपदार्थः । तेन विभक्तिचतुष्टयेपि आत्मनेपदानि प्रयोज्यानि । सर्वत्र चतुर्लकारेप्कर्त्तरि । अनेनाप्प्रत्ययो भवति । एधविवत् प्रक्रिया | लघूपधत्वाभावात् गुणो न भवति । ईक्षते । saa | Fani | दिवादावर | स्वरादेः । अइए । एऐऐ । ऐक्षत । कासादिप्र० । ईसांचक्रे । ईक्षामास । ईक्षांबभूव । ईक्षिषीष्ट । ईक्षिता । अन्यानि मूले लिखितानि तानि सुगमान्ये वातो व्याख्यानं न कृतं । लुङ् लकारे । ईक्षिष्ट । ईक्षिषातां । ईक्षिषत । दद दाने । अत्राप्यकारआत्मनेपदार्थः । ददते । ददेत । ददतां । अददत | लोपः । अनेनैत्वपूर्वलोपे प्राप्ते शसददवादि ० । अनेन तन्निषेधः । दददे । ददिषीष्ट । ददिता । लुङ् । अददिष्ट | अददिषातां । अददिषत । सुगमोऽयं धातुः । ष्वष्क गतौ । नामधातुः । अनेनसत्वाभावः । ष्वष्कते । पूर्वस्य हसादिः । षष्वष्के । षष्वष्काते । ष वष्किरे । ष्वष्किषीष्ट । ष्वष्किता । लुङ्लकारे । अष्वष्किष्ट । अष्वष्किषातां । अ
किषत । ऋज्गतौ स्थैर्ये स्पर्शे च अकार आत्मनेपदार्थः पूर्ववत् तिबादयः । उपधायाः । अनेन गुणः । भर्ज्जते । भर्खेत । भर्ज्जतां । स्वरादेः । आर्जत । ऋज् णप् | इति स्थिते । द्विश्व | रः । नुगशां अनेन पूर्वस्य नुगागमो भवति । आम्वोर्णादौ । स्वरहीनं । आनृजे । आनृजाते । आनृजिरे । अज्जिषीष्ट । अर्जिता । स्वरादेः । आनिष्ट । आजिषातां । आज्जिषत । ष्वंज परिष्वंजने । आदेः ष्णः स्त्रः । अनेन सत्वं । अपिरंज । अनेनानुस्वारस्य लोपः । स्वजते । स्वजेत । स्वजतां । अस्वजत । द्विश्च । सस्वजे । सस्वंजाते । सस्वंजिरे । सूत्रम् ।
चोः
स्वजतेर्णादौ वा कित्त्वम् । सस्वजे सस्वजाते सस्वजिरे । कुः । खसे चपा । षत्वम् । कषसंयोगे क्षः । स्वंक्षीष्ट, स्वक्ता, स्वक्ष्यते, अस्त्रक्ष्यत । झसात् । अस्वंक्त, अस्वंक्षाताम् अस्वक्षत । अस्वंक्थाः । त्रपूषु लज्जायाम् । ऊ
Page #350
--------------------------------------------------------------------------
________________
३४०
सारस्वते द्वितीयवृत्ती ' कारषकारी कार्यायौँ । त्रपते, पेत, त्रपताम्, अत्रपत।
तृफलभजत्रपाम् । इत्येत्वपूर्वलोपौ । त्रेपे पाते पिरे । ऊदितो वा । त्रपिषीष्ट-त्रप्सीष्ट, पिता, सप्ता, पिष्यते-त्रप्यते, अत्रपिष्यत-अत्रप्स्यत । अत्रपिष्ट अत्रपिषाताम् अपिषत । अत्रप्त । तिज् निशाने क्षमायां च । गुब्भ्यः । तितिक्षते, तितिक्षेत, तितिक्षताम्, अतितिक्षत । तितिक्षा
चक्रे, तितिक्षांबभूव, तितिक्षामास, तितिक्षिषीष्ट, तितिक्षि। ता, तितिक्षिष्यते, अतितिक्षिष्यत-अतितिक्षिष्ट। गुप गोप
नकुत्सनयोः। जुगुप्सते जुगुप्सेत,जुगुप्सताम,अजुगुप्सत,जुगुप्सांचक्रे, जुगुप्सांबभूव, जुगुप्सामास, जुगुप्सिषीष्ट, जुगुप्सिता, जुगुप्सिभ्यते, अजुगुप्सिष्यत, अजुगुप्सिष्ट । मान विचारणे । द्वित्वम् । इस्वः।
स्वजतेः । स्वजतेर्धातोर्णादौ वा कित्त्वं वाच्यं । कित्त्वानो लोपः । अनेनैवानुस्वारस्य लोपोभवति । सस्वजे । सस्वजाते । सस्वजिरे । स्वज् सीष्ट इति स्थिते चोः कः । अनेन जकारस्य गकारः। खसे० । अनेन गस्य कः। किलाद । अनेन सस्य पः। कषसं० । स्वंक्षीष्ट । चोः कुः । खसे० । अनेन गस्य कः । स्वरहीनं। स्वंता। स्वक्ष्यते । अस्वंक्ष्यत । झसात् । अनेन सेलोपः । अस्वंत । त्रपूष् लजायां । ऊकारपकारौ कार्यायौ । पूर्ववत्तादयः । त्रपते । लिट्लकारे अत्रप णपिति स्थिवे तृफलमजनपां । अनेनैत्वपूर्वलोपौ भवत्तः। श्रेपे । पाते । पिरे । अस्य धातोसदितोवानेनेड्विकल्पो भवति । अपिषीष्ट । अप्सीष्ट । लुङ्लकारे । अत्रपिष्ट । इडभावे झसात० अनेन सेलोपो भवति । तदा अत्रप्त । अत्रप्सावां । अत्रप्सत । तिज निशाने क्षमायाँच । निशान तीक्ष्णीकरणम् इति सिद्धांतकौमुद्यामुक्तं । गुटभ्यः । अनेन स्वार्थ समत्ययो भवति धातोत्त्विंच । तितिज् स् अप ते इति जाते । चोः कः । अनेन जस्प गः । खसे चपा अनेन गस्य कः । किलात् । कसं अदे । अनेनाकारस्य लोप। भवति । स्वरहनिं० । तितिक्षते । तितिक्षेत । तिविक्षतां । अतितिक्षत । लिट्लकार कासादिप्रत्ययादाम् । अनेनाम्प्रत्ययो भवति । तितिक्षांचके । आम्प्रत्ययो यस्मात् । अनेन व्याख्यानेन भवसोरनुप्रयोगे सति । आत्मनेपदं भवति । तेन तितिक्षाव भूव । वितिक्षामास । अन्यानि मूले सन्ति । तानि सुगमान्येव । लुट् लकारे । अतितिक्षिष्ट । गुप गोपनकत्सनयोः । गुल्भ्यः । अनेनारय धातोरपि समत्ययो भ.
Page #351
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया। चति । धातोद्वित्वं च । तदा । गुगुप् स इति जाते । कुहोश्चः । अनेन गस्य जः । जुगुप् स इति जाते । ‘स धातुः । अनेन धातुत्वात् तआदयः प्रत्यया भवन्ति । तदा जुगुप्सते इति जाते । अप करि। अदे । जुगुप्सते । लिट्लकारे । जुगुप्सांचके । जुगुप्सामास । जुगुप्सांबभूव । लुङ्लकारे अजुगुप्सिष्ट । अजुगुप्सिषातां । अजुगुप्सिषत । अन्येषां लकाराणां रूपाणि मूले सन्ति तस्मात् न लिखितानि । मान विचारणे । अकार इत् आत्मनेपदार्थः । गुल्भ्यः अनेन सद्वित्वे भवतः । हस्वः । 'म मान् स' इति जाते । सूत्रम् ।।
यः से। पूर्वस्याकारस्येकारो भवति से परे ।
यः से। इ (म. ए.) । अः (ष. ए.) से (स. ए.) धातोः पूर्वस्य अकारस्य इकारो भवति समत्यये परे । अनेनाकारस्य इकारः । तदा । मिमान् स इति जाते । सूत्रम् ।
मानादीनां पूर्वस्य दीर्घो वक्तव्यः । मीमांसते, मीमांसेत, मीमांसताम्, अमीमांसत, मीमांसांच,मीमांसामास, मीमांसांबभूव, मीमांसिषीष्ट, मीमांसिता, मीमांसिष्यते,अमीमांसिष्यत अमीमांसिष्ट । वध निन्दायाम् । आदिजबानाम्। । बीभत्सते,बीभत्सेत, बीभत्सताम्,अबीभत्सत,बीभत्सांचक्रे, बीभत्सिषीष्ट, बीभत्सिता, बीभत्सिष्यते, अबीप्सिष्यत, : अबीभत्सिष्ट । पण व्यवहारे स्तुतौ च । पन च । आयः। पणायते, पणायेत, पणायताम्, अपणायत, पणायांचक्रे । आयाभावपक्षे। पणे पेणाते पेणिरे । पणायिषीष्ट-पणिषीष्ट । पणायिता-पणिता पणायिष्यते-पणिष्यते अपणायिष्यत-अपणिष्यत अपणायिष्ट-अपणिष्ट । एवं पन च। कमु कान्तौ।
मानादीनां । मान् बध् दान् शान् इत्येतेषां धातूनां पूर्वस्य समत्यये परे दी? वक्तव्यः । अनेन पूर्वस्येकारस्य दीर्घः । स धातुः । अप्कर्तरि । नश्वापदान्ते । मीमांसते । लिट् लकारे । भीमांसांचके | लुङ्लकारे । अभीमर्मासिष्ट । इत्यादीनि रू. पाणि पूर्वोक्तरेव सूत्रैः सिध्यन्ति । पिष्टपेषणैः किं प्रयोजनम् । बध निन्दायाम् । अकार उभयपदार्थः । गुरुभ्यः । आदिजबानां | यः से । मानादीनां । स धातुः। अकर्तरि । अदे । खसेचपा० । वीभत्सते । लिलकारे । बीभत्सांचके । अन्यानि
Page #352
--------------------------------------------------------------------------
________________
३५०
सारस्वते द्वितीयवृत्तौ . मूले सन्ति । लुल्लकारे । अबीभत्सिष्ट । पण व्यवहारे स्तुतौ च । आयः । अनेनास्य आयः प्रत्ययो भवति । स धातुः । अप्कर्तरि । सवर्णेदीर्घः सह । पणापते पणा. येत । पणायताम् । अपणायत । पणायांचके । आयमत्ययोऽनपि वामवति । सूत्रोक्तत्वात् । आयाभावपक्षे । लोपः पचां अनेनास्यैत्वपूर्वलोपौ । पेणे । पेणाते । पेणिरे । पणाय इट् सीष्ट इति जाते । यतः । स्वरहीनं० । किलात् । पणायिषीष्ट । आयाभावपक्षे । पणिषीष्ट ! पणायिता । पणिता । लुङ्लकारे। अपणाविष्ट ! अपणिष्ट । एवं पनघातोरपि रूपाणि ज्ञेयानि । कमु कान्तौ । कान्तिरत्र इच्छा । उकार इत् आत्मनेपदार्थः।
कमेः स्वार्थे निःप्रत्ययो वक्तव्यः। अनपि तु वा वृद्धिः । सधातुः । अपगुणौ । अयादेशः । कामयते, कामयत, कामयताम्, अकामयत, कामयांचवे चकमे, कामयिषीष्ट-कमिषीष्ट, कामयिता-कमिता, कामयिष्यते-कमिष्यते, अकामयिष्यत-अमिष्यत, अकामित व इति स्थिते ।
कमेः । कमेर्धातोः स्वार्थे निः प्रत्ययो वक्तव्यः । अनपि तु वा वक्तव्यः । कम् निइति जाते । अत उपधायाः। अनेन वृद्धिः। स धातुः । भकारो मित्कार्यार्थः । अप्कतरि । गुणः । एअय् । कामयते । कामयेत । कामयताम् | अकामयत । कामयांचके । मेरभावपक्षे चकमे । कामयिषीष्ट । कमिषीष्ट । कामयिता । कमिता [अन्यानि मूले सन्ति । लुङ्लकारे । अकामि तन् इति स्थिते ।
ओर दिश्च ।ज्यन्ताद्धातोभूतेऽर्थे अप्रत्ययो भवति दिबादौ
परतः । सेरपवादः। धातोश्च द्वित्वम् । 'बेरङ द्विश्च । इदं सूत्रम् । जे (पं. ए. ) अङ् (म. ए.) द्विः (प.ए.) च (म. ए.) चतुःपदं सूत्रम् । भिमत्ययान्ताद्धातोर्भूतमात्रेऽतीते काले सिविपये दिबादौ परे अझत्ययो भवति । सेरपवादो धातोः द्वित्वं भवति । चकारात् श्रि. सुम्यो भिप्रत्ययाभावेऽपि अङ् द्वित्वं च ।
जेः । इडागमवर्जिते अनपि विषये आलोपो भवति । हस्वः ।
बेः। (प. ए. ) इडागमवर्जिते अनपि विषये निमत्ययस्य लोपो भवति । तदा । अ का काम इति स्थिते इस्वः । कुहोश्शुः । तदा । अचकाम् तन् इति जाते सूत्रम् ।
Page #353
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया।
३५१ अङि लघौ हस्व उपधायाः। अङि सत्युपधाया इस्वोभ' वति पूर्वसंबन्धिनोऽकारस्येकारो भवति लघुनि धात्वक्षरे परे।
अङि लघौ हस्व उपधाया। अङि। (स. ए.) लघौ । ( स. ए.) हस्वः (प्र. ए.) उपधायाः (प. ए.) अङि प्रत्यये सति । धातोः लघौ परे पूर्वसंबधिनोऽकारस्य इकारो भवति । दीर्घादेर्धातोरुपधाया हस्वोऽपि भवति । अनेन अकारस्य इकारः । उपधाया इस्वः । तदा अचिकम् अङ् वन् । इति जाते । सूत्रम् । .
लघोर्दीर्घः। अङि सति हसादेर्लघोः पूर्वस्य दी? भवति लघुनि धात्वक्षरे परे । अचीकमत अचीकमेताम् अचीकमन्त । अरभावपक्षे।
लघोर्दीर्घः । लघोः । (प. ए.) दीर्घः । ( म. ए.) अङि सति । हसादेर्लघोः पूर्वस्य दी? भवति लघुनि धात्वक्षरे परे सति । अनेनेकारस्य दीर्घः डकार: तनो नकारः। स्वरहीनं० । अचीकमत । अचीकमेवां । अचीकमन्त । बेरभावपक्षे सूत्रम् ।
कमेड्विवे वाच्ये । ज्यन्तत्त्वाभावान दीर्वकारौ । अचकमत । अय गतौ । अयते, अयेत, अयताम्, आयत ।
कमेः । कमेर्धातोरङ्मत्ययद्वित्वे वाच्ये । अनेनाङ्मत्ययः । द्वित्त्वं च भवति । ज्यन्तत्वाभावात् न दीर्धकारौ । अचकमत । अचकमेतां । अचकमन्त । इत्यादीनि रूपाणि ज्ञेयानि । अय गतौ । पूर्ववत् तेादयः प्रत्यया भवन्ति । अयते । यदापं धातुः परापूर्वः स्याचदा वक्ष्यमाणेन सूत्रेण लत्वं भवति । सूत्रम् ।
परापूर्व अयतावुपसर्गरेफस्य लवं वाच्यम् । पलायते, पलायेत; पलायताम्, अपलायत, अयांचक्रे, अयामास, अयांबभूव, अयिषीष्ट, अयिता, अयिष्यते, आयिष्यत । आयिष्ट, आयिषाताम्, आयिषत । आयिर्बु-आयिध्वम् । दय दानगतिहिंसादानेषु-। दयते । अयतिवत्प्रक्रिया। घट चेष्टायाम् । घटते; घटेत, घटताम्, अघटत । कुहोश्चः। जघटे, घटिषीष्ट, घटिता, घटिष्यते, अघटिष्यत, अघटिष्ट । ईह
Page #354
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्तौ
I
चेष्टायाम्। ईहते, ईहेत, ईहताम, ऐहत, ईहांचक्रे, ईहिपीष्ट ईहिता, ईहिष्यते, ऐहिष्यत, ऐहिष्ट । काश दीप्तौ । काशते, काशेत, काशताम्, अकाशत | विददरिद्रा० काशांचक्रे चकाशे, काशिषीष्ट, काशिता, काशिष्यते, अकाशिष्यत, अकाशिष्ट । कास्ट शब्द कुत्सायाम् । कासते, कासेत, कासताम्, अकासत, कासांचक्रे, चकासे, कासिषीष्ट, कासिता, कासिष्यते, अकासिष्यत, अकासिष्ट । षितृ सेवने । सत्वम् । सेवते, सेवेत, सेवताम्, असेवत, सिषेवे सिषेवाते, सेविषीष्ट, सेविता, सेविष्यते, असेविष्यत, असेविष्ट । गाइ गतौ । सवर्णदीर्घे कृते । आकारत्वादातोऽन्तो दनतः । गाते गाते गाते । गेत, गाताम्, अगात । जगे, जगाते, जगिरे । गासीष्ट, गाता, गास्यते, अगास्यत, अगास्त, अगासाताम् । रुङ् गतौ भाषणे च । गुणः । रवते, खेत, खताम्, अरवत अश्वेताम् | अनेकस्वरत्वादसंयोगपूर्वत्वाचोकारस्य वत्वे प्राप्ते ।
1
अयतौ । अयतौ धातौ परे उपसर्गरेफस्य लत्वं वाच्यम् । अनेन रकारस्य लकारः । तदा पलायते इति रूपं सिद्धम् । लिट्लकारे कासादिप्रत्ययादाम् अनेनाम् प्रत्ययो भवति । अयांचक्रे । द्वे मूले स्तः । अयिषीष्ट । लङ्लकारे । आयिष्ट । दय दानगतिहिंसादानेषु । अस्यापि धातोरयतिवत् रूपाणि ज्ञेयानि । घट चेष्टायाम पूर्ववत् तआदयः । घटते । लिट्लकारे । कुहोश्चः । अनेन घस्य झः । जधटे । जघटाते । जघटिरे | घटिषीष्ट । लुङ्लकारे । अघटिष्ट | ईह चेष्टायाम् । दीर्घे" कासापधत्वात् न गुणः । ईहते । लुङ्लकारे स्वरादेः । ऐहत । लिट्लकारे । दि० ' अनेनास्याम् । ईहांचक्रे । ईहिषीष्ट । लङ्लकारे । ऐहिष्ट । काशुड् दीप्तौ । उकारङकारौ इतौ | काशते । लिट्लकारे । ' विददरिद्रा ' अनेनास्य वाम् प्रत्ययो भवति । काशांचक्रे । आमभावे । कुहोश्चः । ह्रस्वः । चकाशे । काशिषीष्ट । लुङ्लकारे । अकाशिष्ट । कार शब्दकुत्सायां । ऋकार इत् । पूर्ववत् तथादयः । कासते । लिलकारे कासादिप्रत्ययादाम् । अनेन नित्ये प्राप्ते विददरिद्रा० अनेन वा भवति । कासांचक्रे । आमभावे चकासे । कासिपीष्ट । कासिता । लुइलकारे ।
,
३५२
Page #355
--------------------------------------------------------------------------
________________
भ्वादिपक्रिया। . . ३५३ अकासिष्ट । षिवृ सेवने । 'आदेः ष्णः नः । अनेन सत्वं । ऋकार इत् । सेवते । लिट्लकारे । सिषेवे । सिषेवावे । सिविरे । सेविषीष्ट । लुल्लकारे । असेविष्ट । गार गतौ । स्कार आत्मनेपदार्थः । पूर्ववत् तआदयः । सवर्णे । गाते । गाते । आकारान्तत्वात् । 'आतोन्तोदनतः । अनेन अन्तेइत्यस्य अते भवति । सवर्णे । गाते । गासे । गाथे । इत्यादीनि । अइए । गेत । गातां । गातां । गातां । अगाव अगातां । अगात । गा णम् इति स्थिते । द्विश्च । इस्वः । कुहोचः । आवोऽनपि । जगे। जगाते । जगिरे । गासीष्ट । गावा । गास्यति । लुङ्लकारे । अगास्त । अगासातां । अगासत । रुस् गतौ भाषणे च । पूर्ववत् तआदयः । गुगः। रवते । लिट्लकारे नुधातोः । अनेनानेकस्वरासंयोगपूर्वत्वात् वकारे प्राप्ने । सूत्रम् ।
नानप्योर्वः । अनपि विषये धातोरुवर्णस्य वत्वं न भवति । तत उइ नुधातोः। रुरुवे रुरुवाते रुरुविरे । रविषीष्ट, रविता, रविष्यते, अरविष्यत, अरविष्ट । देङ् पालने । द. यते, दयेत, दयताम्, अदयत ।
नानप्योर्वः । न (म. ए.) अनपि (स. ए.) ओः (ष. ए.)वः (म.ए.) तिबादिचतुष्टयस्यापत्ययो भवति नान्यविभक्तिगणस्य । ततो विभक्तिचतुष्टयवर्जितो विभक्तिगणोऽनप कथ्यते, ततोऽनप्संबन्धिनि स्वरे परे धातोरुवर्णस्य वत्वं म भवति । किंतु उवेव भवति । अनेनो भवति । रुरुवे । रुरुवाते । रुरुविरे । रविषीष्ट । रविता । लुल्लकारे अरविष्ट । अरविषाताम् । अरविषत । देङ् पालने । - कार आत्मनेपदार्थः । दयते । लिट्लकारे सूत्रम् ।
दयतेादौ दिग्यादेशो दिखाभावश्च वक्तव्यः । दिग्ये । संध्यक्षराणामा० । दासीष्ट, दाता, दास्यते, अदास्यत ।
दयते । पयवर्धावोर्णादौ परे सति दिग्यादेशो भवति । द्वित्वाभावश्च वक्तव्यः । आतोऽनपि। दिग्ये । दिग्यावे। दिग्यिरे। संध्यक्षराणामागदासीष्ट । दाता । दास्यते । अदास्यत । अदासि तन् इति स्थिते सूत्रम् ।
अपिदाधास्थामित्वं सेर्डित्वमात्मनेपदे वाच्यम् । डिन्त्वान्न गुणः।
अपिताधास्थाम् । अपिडाधास्थां धातूनाम् इत्त्वं सेर्डित्वं च आत्मनेपदे वाच्यम् । षष्ठीनिर्दि० । डिन्त्वात् गुणाभावो भवति । तदा अदि सि तन इति जाते सूत्रम् ।
Page #356
--------------------------------------------------------------------------
________________
३५४
' सारस्वते द्वितीयवृत्तौ लोपो इस्वाज्झसे । हस्वादुत्तरस्य सेर्लोपो भवति झसे परे। अदित अदिषाताम् अदिषत । डीङ् विहायसा गतौ । डयते डयेत डयताम् अडयत । नुधातोः। डिड्ये, डयिषीष्ट,
डयिता, डयिष्यते, अडयिष्यत, अडयिष्ट । दैङ् त्रै पाल· ने। दायते, दायेत, दायताम्, अदायत । , लोपो हस्खाज्झसे । लोपः (प्र. ए.) हस्वात् (पं. ए.) झसे ( स. ए.) हस्वादुत्तरस्य सेलोपो भवति झसे परे । अनेन सेर्लोपो' भवति । अदिव । अदिषातां । अदिषत । डीङ् विहायसा गतौ । स्कारः सर्वत्रात्मनेपदार्थो ज्ञातव्यः । गुणः । डयते । डयेत । लिट्लकारे नुधातोरनेन इय् भवति । डिडये । डिड्याते । डिडियरे । गुणः। डयिषीष्ट । अन्यानि मूले सन्ति । लुङ्लकारे । अडयिष्ट । महयिषाताम् । अडयिषत । दैङ् त्रैङ् पालने पूर्ववतू तादयः । एआय । दायवे । त्रायते । लिलकारे सूत्रम् ।
दैलो णादौ दिग्यादेशो द्वित्वाभावश्च । दिग्ये, दासीष्ट । अपिद्दाधास्थामि० । लोपो हस्वाज्झसे । अदित । तत्रे । अत्रास्त । युतङ् द्योतने । उपधाया लघोः । द्योतते, योतेत, योतताम्, अयोतत ।।
दैङः। दैो धातोर्णादौ परे सवि दिग्यादेशो द्वित्वाभावश्च भवति । आतोनपि । दिग्ये । दिग्याते । दिग्यिरे । संध्यक्षराणा० दासीष्ट । लुङ्लकारे । अपिद्दाधा० । लोपो हस्वा० । अदित । अदिषाताम् । अदिषत । त्रैधातोलिक कारे संध्यक्षराणामा० । अनेनाकारः। द्विश्च । हस्वः । पूर्वस्य । आतोनपि । अनेना कारलोपः । तत्रे । तत्राते । तत्रिरे । अस्य धातोढुंङ्लकारे संध्यक्षरा । अत्रास्त । अत्रासातां । अत्रासत । धुतङ् द्योतने । अकार उच्चारणार्थः । उकार आत्मनेप. दार्थः । 'उपधायाः अनेन गुणो भवत्यस्य । द्योतते । अन्यानि मूले सन्ति । घुत् ण इति स्थिते द्विश्च । धु द्युत् ण इति जाते सूत्रम् ।
श्रुतेः पूर्वस्य संप्रसारणं वक्तव्यं णादौ परे । दिद्युते, द्योतिषीष्ट, द्योतिता, द्योतिष्यते, अयोतिष्यत, अद्योतिष्ट । दातेः । धुवेर्धातोः पूर्वस्य संमसारणं वक्तव्यं णबादौ परे सति । अनेनास्य
Page #357
--------------------------------------------------------------------------
________________
म्वादिपक्रिया।
३५५ पूर्वस्य संमसारणं । स्वरहीन । दिधुते । दिद्युताते । दिद्युतिरे । थोतिषीष्ट । घोतिवा । लुङ्लकारे । अद्योतिष्ट । सूत्रम् ।
धुतादिभ्यो लुङि वा परस्मैपदं वाच्यम् । लित्पुषादेः। अद्युतत् । वृनुङ् वर्तने। वर्तते वर्तेते वर्तन्ते। वर्तेत, वर्तता• म्, अवर्तत, ववृते, वर्तिषीष्ट, वर्तिता, वर्तिष्यते, अवर्तिव्यत। . .
शुतादिभ्यः । धुवादिभ्यो धातुभ्यो लुङि वा परस्मैपदं वाच्यम् अनेनास्य लुङि वा परस्मैपदं भवति । तदा 'लित्पुषादे । अनेन : । हित्त्वात् गुणाभावः । अधुतत् । अधुतताम् । अधुतन् । वृतु वर्तने । उकार उच्चारणार्थः । वर्त्तते । लिट्लकारे द्विश्च । रः । ववृते । वचिषीष्ट । वर्तिता । वर्चिष्यते । अवचिष्यत। सूत्रम् ।
वृतादिभ्यः स्यप्स्योर्वा पं पेऽनिदत्वं च । वृतु वृधु शृधु स्यन्दू कपू एते वृतादयः । वय॑ति, अवय॑त्, अवतिष्ट। परस्मैपदपक्षे लित्पुषादेः । अवृतत् । वृधुङ् वृद्धौ । वर्धते, वर्धेत, वर्धताम्, अवर्धत, ववृधे, वर्षिषष्टि, वर्धिता, वर्षिष्यते, अवर्धिष्यत, वय॑ति, अवय॑त, अवर्धिष्ट, अवृधत् । शृधुङ् पर्दने । शर्धते, शर्धत, शर्धताम, अशर्धत, शशृधे, शर्षिषीष्ट, शर्षिता, शर्धिष्यते, अशर्घिष्यत, अश- , पिष्ट, शस्यति, अशय॑त, अशृधत् । स्यन्दू प्रस्त्रवणे।। . स्यन्दते, स्यन्देत, स्यन्दताम्, अस्यन्दत, सस्यन्दे । ऊदितो वा । स्यन्दिषीष्ट, स्यन्त्सीष्ट, स्यन्दिता-स्यन्ता, स्यन्दि'ष्यते-स्यन्त्स्यते, स्यन्त्स्यति, अस्यन्दिष्यत, अस्यन्त्स्यत,
अस्यन्त्स्यत्, अस्यन्दिष्ट, अस्यन्त । पक्षे अस्यदत् । कपू
सामर्थे । गुणः। • वृतादिभ्यः। कृतादिभ्यो धातुभ्यः स्पस्योः परतो वापं परस्मैपदमअनिट्त्वं च वाच्यं । वृत्तादयस्तु मूले उक्ताः गुणः । वप॑ति अवय॑त् । लुङ्लकारे । अतिष्ट ।
Page #358
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्तौ परस्मैपदपक्षे । लित्पुषादेर्डः । अनेनास्य सः । अवृतत् । धुर । उपधापा लघोः । वर्द्धते । लिट्लकारे ववृधे । वद्धिषीष्ट । अस्प धातोरपि पूर्वधातुवत् पाणि साध्यानि । गृधुङ पर्दने । पर्दनं गुदरवः । शर्धते । अयमपि तद्वत् । न किंचिद्धिशेषः । स्पन्दू प्रस्रवणे । ऊकार इविकल्पार्थः । स्यन्दते लिट्लकारे द्वित्वम् । पूर्वस्य । संस्यन्दे । सस्यन्दाते । सस्यन्दिरे । अस्य धातोरूदितो वा अनेनेविकल्पो भवति । स्यन्दिषीष्ट । इडभावपक्षे 'खसे चपा झसानां ' अनेन दस्य तः। स्पन्सीष्ट । स्यन्दिता । स्यन्ता । स्यन्दिप्यते । इडभावपक्षे । खसे० । स्यन्त्स्यते । अस्यन्दिष्पत अस्पन्स्यत । अस्यन्दिष्ट । इडभावे अस्पन्त । परस्मैपदपक्षे लित्पुपादेः । नोलोपः । अनेन अनुस्वारस्य लोपो भवति । अस्पदत् । कृपू सामर्थे । पूर्ववत् तादयः । उपधायाः। सूत्रम् ।
कृपो रोलः। कृपो रेफस्य लो भवति ऋकारस्य लकारो भवति । कल्पते, कल्पेत, कल्पताम्, अकल्पत, चक्कृपे, कल्पिषीष्ट । इडभावपक्षे।
कृपोरोलः । कृपः (ष. ए.) : (प. ए.) लः (म. ए.) कृपोधातोरेफस्य लकारो भवति कारस्य लकारो भवति । अनेन रस्प ल । कल्पते । लिक कारे 'कृपो रोलः । अनेन ऋकारस्य लकारः। चक्रपे । कल्पिषीष्ट । अस्यापि ऊदित्वादिविकल्पो भवति । तदा पसीष्ट इति जाते । उपधाया लघोः । अनेन गुणे प्राप्ते सति तनिषेधकृत् सूत्रम् । सिस्योः । उपधाया गुणो न भवति सिस्योरनिटोः परतः । कृप्सीष्ट, कल्पिता-कल्ला, कल्पिष्यते-कल्प्स्यते, क. ल्प्स्यति, अकल्पिष्यत-अकल्प्स्यत, अकल्प्स्यत्, अकल्पिष्ट । अकृप्त अक्लप्साताम् अक्लुप्सत । अक्लपत् । व्यर्थ दुःखभयचलनयोः । व्यथते, व्यथेत, व्यथताम, अव्यथत । सिस्योः। सिश्च सीश्च सिस्यौ तयोः सिस्पोः (पद्वि.)। सिस्योरनिटोः परत उपधाया गुणो न भवति । अनेन गुणाभावः। कृपोरोलः । कृप्सीष्ट । कल्पिता ! कल्मा ! कल्पिष्यते । कल्प्स्यते । अकल्पिष्यत । अकल्पयत । परस्मैपदपक्षे कल्प्स्पति । अकल्पस्पत् । अकल्पिष्ट । लिपुपादेडी । कृपो रोलः । अलपत् । अक्लस्तां । अ -पन् । समाप्तोऽयं धातुः । व्यथ दुःखभयचलनयोः । अकार आत्मनेपदार्थः । व्ययते।
Page #359
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया। . ३५७ ' व्यथतेर्णादौ पूर्वस्य संप्रसारणं वक्तव्यम् । विव्यथे, व्यथि
षीष्ट, व्यथिता, व्यथिष्यते, अव्यथिष्यत, अव्यथिष्ट । रमु । क्रीडायाम् । रमते, रमेत, रमताम्, अरमत ।
व्यथतेर्धातोर्णादौ परे पूर्वस्य संप्रसारणं वक्तव्यम् । इदं मूले सूत्रमस्ति अनेनास्य धातोः संप्रसारणं भवति । विव्यथे । विव्यथाते । विव्यथिरे । व्यथिषीष्ट । व्ययिता लुङ्लकारे । अव्यथिष्ट । रमु क्रीडायाम् । रमते । रमेत । रमतां । अरमव.! सूत्रम् ।
व्यापर्युपेभ्यो रमः पम् । विरमति, आरमति, परिरमति, 'उपरमति, रेमे, रंसीष्ट, रन्ता, रंस्यते अरस्यत, अरस्त, अरंसाताम् । अरंसत । विपूर्वः। आदन्तानाम् । इतीट्सको । व्यरंसीत् व्यरंसिष्टाम् । जित्वरा संभ्रमे । त्रिआवितौ । त्वरते, त्वरेत, त्वरताम्, अत्वरत, तत्वरे, त्वरिषीष्ट, त्वरिता, त्वरिष्यते, अत्वरिष्यत, अत्वरिष्ट, अत्वरिवं-अत्वरिध्वम् । षह मर्षणे । सहते, सहेत, सहताम्, असहत, सेहे, सहि-' षीष्ट, सहिता । इषुसह० इति बेट् । होढः । तयोर्धः । ष्टुत्वम् । ढलोपः।
व्यापर्यपेभ्यः । वि आङ् परि उप एभ्य उपसर्गेभ्यो रमधातोः पं परस्मैपदं भवति । विरमति । आरमति । परिरमति । उपरमति । लिट्लकारे । लोपः पचाम् । अनेनैत्वपूर्वलापौ भवतः । रेमे । रेमाते । रेमिरे । नश्वापदान्ते झसे । भनेन मकारस्यानुस्वारो भवति । रंसीष्ट । रन्ता । लुल्लकारे । अरस्व ।' अरंसातां । अरंसत । यदायं धातुर्विपूर्वः स्यात् । तदात्मनेपदं भवति । आदम्तानाम् । अनेन परस्मैपदे सति इट्सको भवतः । व्यरम् स् इट् सि ईद दिप् इति स्थिते । इट . ईटि सवणे । स्वरहीनं । नश्वापदान्ते । वावसाने । परंसीत् । व्यरंसिष्टाम् । व्यरंसिधुः । नित्वरा संभ्रमे । त्रिभावितौ । पूर्ववत् तादयः । त्वरते । लिट्लकारे द्विश्च । पूर्वस्य हसादिः शेषः । तत्वरे । तत्वराते । तत्वरिरे। त्वरिषीष्ट । लुङ् लकारे अत्वरिष्ठ । अत्वरिषावां । भत्वरिषत । षह मर्षणे । आदेः ष्गः नः । अनेन सत्वम् । सहते । लिट्लकारे । ' लोपः पचाम् ' अनेनत्वपूर्वलोपौ । सेहे । 'सेहाते । सेहिरे । सहिषीष्ट ! सहिता । ' इषुसह० । अनेनास्य वा इट् भवति । इ.
Page #360
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्ती डभावपक्षे सह ता इति स्थिते । होटः अनेन हस्य ढः । तयोः अनेन सस्प धः । ष्टुभिः ष्टुः । ढि ढो लोपो दीर्घश्च । तदा सा ढा इति जाते । सूत्रम् ।
सहिवहोरोदवर्णस्य । सहिवहोरवर्णस्यौकारादेशो भवति ढलोपंनिमित्ते ढकारे परे। सोढा सहिष्यते असहिष्यत असहिष्ट।
. ॥ इति भ्वादिष्वात्मनेपदिप्रक्रिया ॥ सहिवहोरोदवर्णस्य । सहिश्च वह च सहिवहौ तयोः सहिवहोः (प.द्वि. ) ओत् (प्र. ए.) अवर्णस्य (ष. ए.) सहिवहोर्धात्वोरवर्णस्य ओकारों भवति ढलोपनिमित्ते डकारे परे । अनेन ओकारः । सोढा । सोढारौ । सोढारः । सहिण्यते । असहिष्यत । असहिष्ट । असहिषातां । असहिषत ॥
॥ इति भ्वादिगणस्यात्मनेपदिप्रक्रिया समाप्तिमगमत् ॥
॥अथोनयपदिप्रक्रिया। राजू दीप्तौ। ऋकार ऋदित्कार्यार्थाराजति,राजते,राजेव,राजेत,राजतु,राजताम्,अराजत्,अराजत, रराज । फणादित्वादेत्वपूर्वलोपौ। रेजतुः-रराजतुः,रेजुः-रराजुः, रेजे, राज्यात्, राजिषीष्ट, राजिता, राजिता, राजिष्यति, राजिष्यते, अराजिष्यत्, अराजिष्यत, अराजीव, अराजिष्ट ।
खन खनने । खनति, खनते, खनेत, खनेत, खनतु, ख.नताम, अखनत्, अखनत, चरखान । गमां स्वरे । चरूनतुः चख्नुः । चख्ने, खन्यात् ।
॥ अथ भ्वादिगणस्योभयपदिप्रक्रिया कथ्यते ॥ राजृ दीप्तौ । उभयपदिनो धातोस्तिबादयस्तादयश्च प्रत्यया भवन्ति । द्वयोः परयोः सतोरप कचरि । अनेन अप् प्रत्ययो भवति । ऋकार ऋदितकार्यार्थः । राजति । राजते । लिट्लकारे फणादीनां अनेनास्य वा णत्वपूर्वलोपौ । रराज | रेजतुः । रराजतुः । रेजिथ । रराजिथ । आत्मनेपदे । रेजे । णत्वपूर्वलोपाभावे । रराजे । राज्यात् । राजिषीष्ट । राजिता । राजिता । अन्यानि मूले सन्ति तानि सुगमानि पूर्वोत्तरेव सूत्रैः सिद्धयन्ति । लुङ्लकारे । अराजीत् । अराजिष्टाम् । अरानिषुः । अराजिष्ट । अराजिषातां । अराजिषत । खन खनने । अकार उभयपदार्थः । खनति । खनते । लिट्लकारे अत उपधायाः । अनेन वृद्धिः । कुहोचः । चखान । चखन् अनुस् इति
Page #361
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया |
३५९
जाते ' गमांस्वरे ' अनेनोपधाया लोपो भवति । स्वरहीनं० । चख्ने । खन्यात् । अत्रेदं सूत्रम् ।
जनखनसनां विति ये आकारो वा वक्तव्यः । स्वायात्, खनिषीष्ट, वनिता, वनिता, खनिष्यति, खनिष्यते, अखनिष्यत्, अखनिष्यत, अखानीत्, अखनीत्, अखनिष्ट | हृञ् हरणे | हरति, हरते, हरेत्, हरेत, हरतु, हरताम्, अहरत । जहार जहतुः जहुः ।
जनखनसनाम् । जन खन सन एतेषां धातूनां किति यकारे । परे आकारो वा वक्तव्यः । षष्ठीनिर्दि० । खायात् । खनिषीष्ट । खनिता । खनिता । लुङ्लकारे हसादे: । अनेनास्प वा वृद्धिः । अखानीत् । अखनीन् । अखनिष्ट | अखनिषाताम् । अवनिषत । हृञ् हरणे । अकार उभयपदार्थः । गुणः । हरति । हरते | लिट्लकारे धातोर्नामिनः । अनेन वृद्धिः । कुहोश्चः । जहारं । जहतुः ।
ऋदन्तस्य थपो नेट् । जहर्थ । जहे । यादादौ । हियात् ।
ऋदन्तस्य । ऋदन्तस्य धातोस्थप इट् न भवति । गुणः । जहर्थं । नहे । यादादौ । अनेन ऋकारस्य रिङादेशः । हिपात् । हसीष्ट इति जाते । गुणः । अनेन गुणे प्राप्ते । तन्निषेधकं सूत्रम् ।
उः । ऋकारस्य गुणो न भवति सिस्योरनिटोः परतः । हृसीष्ट । हर्ता | हनृतः स्यपः । हरिष्यति, हरिष्यते, अहरिष्यत्, अहरिष्यत, अहार्षीत् । लोपों ह्रस्वाज्झसे । अहृत अहृषाताम् अहृषत । गुहू संवरणे ।
उः । उः (ष. ए. ) अनिटोः सिस्योः परत ऋकारस्य गुणो न भवति । अनेन गुणनिषेधः । हृसीष्ट । गुणः । हर्त्ता । हनृतः स्यपः । अनेन स्यपि इड् भवति । गुणः । हरिष्यति । हरिष्यते । लुङ्लकारे । वृद्धिः । अहात् । लोपो हस्वा ज्झसे । अनेन सेर्लोपो भवति । अहृत । अहृषाताम् । अहृषत | गुडू संवरणे । ऊकार इविकल्पार्थः । पूर्ववत् तिवादयस्तआदयश्च प्रत्यया भवन्ति ।
गुहेरुपधाया ऊगुणहेतौ स्वरे । गृहति - गूहते, जुगूह, जुगुह
Page #362
--------------------------------------------------------------------------
________________
३६० ' सारस्वते द्वितीयवृत्ती
तुः, जुगूहिथ । जुगोढ, जुघुक्षे-जुगुहिपे, जुगुहिध्वे-जुगुहिट्वे, गहिसीष्ट-घुक्षीष्ट, गृहिता-गोढा, गृहिष्यति-वोक्ष्यति ।
गुहेः । इदं सूत्रमस्ति । गुहेर्धातोरुपधाया ऊत् स्याद् गुणहेतौ स्वरे परे । अनेनास्योपधाया ऊत् । गृहति । गूहते !.अन्यानि मूले सन्ति तानि सुगमान्येवानेनैव क्रमेण साध्यानि । लिलकारे जुगूह | जुगुहतुः । जुगुहुः । गुहेः । जुगूहिय । ऊदिती वा अनेनास्येविकल्पः । गुहेरिति सूत्रे 'स्वरादौ' इति वक्तव्यं तेन हलादौ गुणनिमित्ते प्रत्यये परे ऊत् न भवति किंतु गुणो भवति । जुगुह थप् इति स्थिते गुणः । जुगोस् । थप् इति जाते । होढः । तथोधः । दिढो लोपो० । जुगोढ । मात्मनेपदे जुगुहे । जुगुहाते । जुगुहिरे । ऊदितो वा जुगुहिषे । इडभावे जुगुह से इति नाते हो ढः । आदिजबानां । जुघुद से इति जाते षढोः का से। अनेन ढस्यकः । किलात् । कषसंयोगे क्षः । जुधुक्षे । जुगुहिषे । इडभावे । होढः झबे जवाः। जुगुवे । गुह्यात् । गुहेः । सिसता । गहिषीष्ट । इडभावे । होटः । भादिजवानां । षढोः कः से । किलात् । कषाघुक्षीष्ट । गहिता । इडभावे गुण 'उपधायालयोः' अभेन सूत्रेण भवति । होटः । तथोधः । दिढो । गोढा । आत्मनेपदे गृहिता । गोटा । गूहिष्यति । इडभावे । उपधाया। हो ढः । आदिजबानां । षढोः कः से । किलात्, कषसं०1 घोक्ष्यति । गृहिण्यते । घोक्ष्यते । अहिण्यत् । अघोक्ष्यत् | अगहिण्यत्, अघोक्ष्यत । लुल्लकारे । अगृहीत् । इडभावे । ' हशपान्ता०' अनेन सक्मत्ययों भवति । अघुक्षत् । आत्मनेपदे । अगूहिष्ट । इडभावे । अगुह् सक् तन् इति स्थिते । - होढः । आदिनबानां । अघुद् स् क् तन् इति जावे । सूत्रम् ।
दुहदिहलिहगुहभ्यः सको लुग्वा यकारतकारयोराति । अगूढ-अघुक्षत् ।
दुहदिहलिहगुहभ्यः। दुह दिह लिह गुह एभ्यो धातुम्पः सको वा लग् भवति वकारतकारयोराति आत्मने पदे धकारे परेऽपि भवति अनेन सको वा लुक् । तथोधः । दिढोलोपो दीर्घश्च । अगूढ । लुगभावे । अघुन् सक् तन् इति जाते पढोः कः से । किलात् । कषसंयोगे क्षः । अघुक्षत । अघुलं आताम् इत्यत्र | आदाथः । अनेन आकारस्य इकारे प्राप्ते । सूत्रम् ।
आति सकोऽकारलोपः खरे। अघुक्षाताम् अघुक्षत। अगूढा:अघुक्षथाः,अघुक्षायाम् अगढ़-अधुक्षध्वम्। अघुक्षि-अगुह्यहि अघुक्षावहि अगुह्महि अघुक्षामहि । दान आर्जवे । गुटभ्यः। यः
Page #363
--------------------------------------------------------------------------
________________
३६१
भ्वादिप्रक्रिया। से। मानादीनां पूर्वस्य दीर्घो वक्तव्यः ।दीदांसते, दीदासत, दीदांसेत, दीदासतु, दीदांसताम्, अदीदांसत, अडीदांसत, दीदांसांचके, दीदांसामास, दीदांसांबभूव, दीदांस्याद, दीदांसिषीष्ट, दीदांसिता, दीदांसिष्यति, दीदांसिष्यते, अदीदांसिष्यद, अदीदांसिष्यत, अदीदांसीव, अदीदांसिष्ट । शान तेजने । शीशांसति, शीशांसते । दानवत् । भज सेवायाम् । भजति । भजते, भजेत्, भजेत, भजतु, भजताम्, अमजद, अभजत, बभाज । तृफलभज. इत्येत्वपूर्वलोपौ । भेजतुः भेजुः । जिथ बाक्थ । भेजे जाते भेजिरे । भज्यात्, भक्षीष्ट, भक्ता, भक्ता, भक्ष्यति, भक्ष्यते, अभक्ष्यत, अभक्ष्यत । अक्षाक्षीत् । अभाक्ताम् अभाक्षुः । अभक्त, अभक्षाताम, अभक्षत । डुपच पाके । डुकारणकारी कार्याौँ । पचति, पचते, पचेन, पचेत, पचतु, पचताम्, अपचत, अपचत । पपाच पेचतुः पेचुः । पेचे, पच्यात्, पक्षीष्ट, पक्ता, पक्ता, पक्ष्यति, पक्ष्यते, अपक्ष्यत्, अपक्ष्यत, अपाक्षीत् । अपक्त अपक्षाताम् अपक्षत । अञ्च गतौ याचने च । आश्चीत् । व्यय गतौ । वन्यये, अव्ययीत् । श्रिञ् सेवायाम् । गुणः । श्रयति, अयते, शिवाय, शिश्रियतुः, शिश्रिये, श्रीयात्, अयिषीष्ट, श्रयिता, अयिता, प्रयिष्यति, श्रयिष्यते, अश्रयिष्यत, अप्रयिष्यत ।
आति। आति आत्मनेपदे सकः अकारस्य लोपो भवति स्वरे परे । अनेन अफारस्य लोपः। अधुक्षातां । अधुक्षत । भगूढाः । अघुक्षयाः । अघुक्षायाम् । अगूढम् । भघुक्षध्वम् । अघुक्षि । अगुह्वहि । अधुक्षावहि । अघुलामहि । दान आर्जवे | गुलभ्यः। यः से। मानादीनां । स धातुः । नचापदान्ते । दीदांसति । दीदांसेत । अन्यानि मूले सन्ति । दीदांसांचकार । दीदांसांचके द्वे मूले स्तः। अस्पायतः दीदास्पा
Page #364
--------------------------------------------------------------------------
________________
३६२ . . सारस्ववे द्वितीयवृत्ती त् । दीदांसिंषीष्ट । अन्यानि मूले सन्ति । वे पूर्वोक्तैरेव सूत्रैः सिध्यन्ति । शान तेजने । गुब्भ्यः । शीशांसति । शीशांसते । दानवत् । भज सेवायां । भजति । भ. जते । लिट्लकारे । अत उपधायाः । बभाज. । 'तृफलभज० । अनेनैत्वपूर्वलोपो भवतः । भेजतुः । भेजे । भेजाते । चोः कुः । खसे । पढोः कः से । किलात् । कपसं० । भक्षीष्ट । भक्ता । लुल्लकारे । सावनिटः । अभाक्षीत् । झसात् । अभाकाम् । अभक्त । अभक्षातां । हुपचए पाके । 'डुकारषकारौ' कार्याौँ । पचति । पचते । लिट्लकारे लोपः पचाम् । अत उपधायाः । पपाच । पेचतुः । पेचे । पेचावे । पच्यात् । पच् सीष्ट इति स्थिते चोः कुः। किलात् । कषसंयोगे क्षः । पक्षीष्ट । चोः कुः । पक्का । लुल्लकारे सावनिटः । अपाक्षीत् । झसात् । अपाकाम् । आत्मनेपदे । अपक्त । अपक्षातां । अञ्च गतौ याचने च । अञ्चति । अञ्चते । लिट्लकारे । मानश्च । आनञ्चे। नोलोपः । अच्यात् । अझीष्ट । अता । लुङ्लकारे । आश्वीत् । आङ्क्त । त्रिसेवायाम्। पूर्ववत् तिवादयस्तादयः । अपू कर्वरि । गुणः । ए अय् । श्रयति । श्रयते । लिट्लकारे । द्विश्च । पूर्वस्य । 'धातोनोमिनः अनेन वृद्धिः । शिश्राय । नुधातोः। शिश्रियतुः । शिश्रिये । श्रीयात् । यिपीट । श्रपिता । अन्यानि मूले सन्ति । लुङ्लकारे सूत्रम् । ।
स्नुश्रितुवां सेरङ् धातोत्विं च । अशिश्रियत् अशिधियत । त्विष दीप्तौ । त्वेषति, त्वेषते, तित्वेष, तित्विषे, लिव्यात, त्विक्षीष्ट, त्वेष्टा, त्वेक्ष्यति, त्वेक्ष्यते, अत्वेक्ष्यत्, अ
त्वेक्ष्यत । हशषान्तात्सक् । अविक्षत ।। , स्नुनिद्रवां । स्नु नि हु एतेषां धातूनां सेरङ् प्रत्ययो भवति धातोत्विं च भवति । अशिश्रियत् । अशिश्रियत । विष दीप्तौ । उपधाया लघोः । अनेन गुणः । त्वेषति । त्वेपते । अन्यानि सुगमानि । लिट्लकारे । उपधायाः । पूर्वस्य । वित्वेप । तित्विषतुः । आत्मनेपदे । तित्विषे । वित्विपाते । विण्यात् । पढोः कः से। विक्षीष्ट । उपधाया-टुभिः टुः । त्वेष्टा । अन्यानि मूले सन्ति । लङ्लकारे। 'हशषान्तात्सक ' अनेन सक् प्रत्ययो भवति । पढोः कः से । किलात् । कपस.योगे क्षः । अस्विक्षत् । अत्विक्षतां । अत्विक्षन् । आत्मनेपदे । अस्विक्षत । अत्विक्ष आताम इति जाते आदाथ इ । अनेन आकारस्य इकारे माते सूत्रम् ।। सस्यात्मनेपदे स्वरे टिलोपो वाच्यः । अकारलोपे कृते आतोऽन्तोदनतः । अविक्षाताम् अत्विक्षत । यज देवपूजासंगतिकरणदानेषु । यजति, यजते, यजेत्, यजेत, यजतु,
Page #365
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया। यजताम, अयजत, अयजत । णादौ पूर्वस्य । इयाज । यजां यवराणां स्वतः संप्रसारणम् । ईजतुः ईजुः । इजयिथ-इयष्ट। ईजे, इज्यात्, यक्षीष्ट, यष्टा, यष्टा, यक्ष्यति, यक्ष्यते, अयक्ष्यत्, अयक्ष्यत । अयाक्षीत् अयाष्टाम् अयाक्षुः । अयष्ट अयक्षाताम् अयक्षत। अयष्ठाः अयक्षायाम्।
सस्य । सस्प आत्मनेपदे स्वरे परे सति टेलोपो वाच्यः । अनेन अकारस्य लोपः। स्वरहीन अस्विक्षातां । आतोन्तोऽदनतः । अस्विक्षत । समातोऽयं धातुः। पज देवपूजासंगविकरणदानेषु । यनति । यजते । अन्यानि सन्ति मूले । लिट्ल कारे । यज् णप् इति स्थिते द्विश्च । 'णबादौ पूर्वस्य ' अनेन संप्रसारणम् । अत उपधायाः। इयाज । य यज् अतुस् इति जाते । णबादौ पूर्वस्य । यजा यवराणां । सवणे । ईजतुः । ईजुः । इयजिथ । भत्वतोनित्यानिटः । अनेनास्य वा इङ् भवति। इयज् थप् इति जाते । छशषराजादेः षः । अनेन जस्य षः। ष्टुमिः ष्टुः । इयष्ठ । मात्मनेपदे । द्वाभ्यां सूत्राभ्यां संप्रसारणं भवति । ईजे । ईजाते । ईजिरे। यजां। इज्यात् । छशषरानादेः षः । षढोः कः से । किलात् । कषसंयोगे । यक्षीष्ट । छशबराजादेः षः। धुमिः छुः । यष्टा । अन्यानि लिखिवानि सन्ति तस्मान्न लिखितानि मया । तानि पूर्वोकैरेव सूत्रः सिध्यन्ति । लुङ् लकारे । 'सावनिट' अनेन वृद्धिः । अयाक्षीत । झसात् । अयाष्टां । अयातुः । आत्मनेपदे । 'झसात्' अनेन सेर्लोपः। धुभिःष्टुः । अयष्ट । अयक्षाताम् । अयक्षत । अयजू सू ध्वं इति जावे ।
ध्वे च सेर्लोपः। षत्वम् । झबे जबाः । ष्टुत्वम् । अयड्द्वम् । अयक्षि अयक्ष्वहि अयक्ष्महि । टुवप् बीजतन्तुसन्ताने । टुइत् वपति वपेत् । उवाप ऊपतुः ऊपुः । उवपिथ-उवपथ । उपे, उप्यात, वप्सीष्ट, वप्ता, वप्स्यति, वप्स्यते, अवस्यत्, अवस्यत, अवाप्सीत्, अवप्त । वह प्रापणे। घहति, वहते । उवाह उहतुः ऊहुः । उवहिथ । होढः। त. थोधः । ष्टुत्वम् । ढलोपः । सहिवहोरोदवर्णस्य । उवोढ,
उह्यात, वक्षीष्ट, वोढा, वक्ष्यति, वक्ष्यते, अवक्ष्यत्, अवक्ष्य- . .. त, अवाक्षीत, अवोढाम्, अवोढ अवक्षाताम् अवक्षत ।
वेञ् तन्तुसन्ताने । वयति, ययते ।
Page #366
--------------------------------------------------------------------------
________________
V
सारस्वते द्वितीयवृत्ती
ध्वे च सेर्लोपः । अनेन सेर्लोपः । छशषराजादेः षः । षोढः । अनेन षस्य 1 ढः । ष्टुत्वम् । भयड्वम् । टु वप् बीजतन्तुसन्ताने । टुइत् । वपति । वपते । लिटूलकारे णबादौ । अनेन संप्रसारणम् । अत उपधायाः । उवाप । द्वे संप्रसारणे भवतः अत्र । सवर्णे । ऊपतुः । अन्वतः । उवपिथ । इडभावे | स्वप्थ | ऊपे । ऊपाते । ऊपिरे । यजां । उप्यात् । वप्सीष्ट । वप्ता । अन्यानि मूले सन्ति । ललकारें । सावनटः । अवाप्सीत् । झसात् । अवाप्ताम् । अवाप्सुः । आत्मनेपदे । अवप्त । अ वप्साताम् । अवप्सत | वह प्रापणे । वहति । वहते । लिट्लकारे । णबादौ । पूर्वस्य । अत उपधायाः । उवाह । यज । ऊहतुः । ऊहुः । उवहिथ । अत्वतः । उ वहू थप इति जाते होढः । अनेन हस्य ढः । तथोर्धः । अनेन थस्य धः । हुत्वं । ढलोप' | सहिवहोरोदवर्णस्य । उवोढ | ऊहे । ऊहाते । ऊहिरे । यजां । उद्यात् । होढः । तथोर्घः । टुत्वं । ढलोपः । सहिवहोरोदवर्णस्य । वोढा । वोढा । षढोः कः से । वक्ष्यति । वक्ष्यते । अन्यानि सन्ति मूले । लुङ्लकारे । सावनिटः । अवाक्षीत् । अवोढा । अवाक्षुः । अवोढ । अवक्षातां । अवक्षत । वे तन्तुसंताने । प्रकार उभयपदार्थः । वयति । वयते । लिट्लकारे । सूत्रम् ।
वेो णादौ संप्रसारणभावो वाच्यः । संध्यक्षराणामा । ववैौ । वादित्वान्नैत्वपूर्वलोपौ । ववतुः ववुः । ववे ।
. वेञः । वेनो धातोर्णबादौ परे संप्रसारणाभावो वाच्यः । अनेनास्य संप्रसारणनिषेधो भवति । संध्यक्षराणामा । द्विश्च । आतो गप् डौ । ववौ । लोपः पचां । अनेनैत्वपूर्वलोपौ प्राप्तौ । ' शसूददवादि ' अनेन तनिषेधः । अतोऽनपि । ववतुः । वदुः । आत्मनेपदे । ववे । ववाते । वविरे । सूत्रम् ।
वेञो वय् णादौ वा वक्तव्यः । उवाय ।
वेज्ञः । वेगोधातोर्णबादौ परे वयू वाच्यः । वय् णपू इति स्थिते । द्विश्व ! णमादौ पूर्वस्य । अत उपधायाः । उवाय । वय् अतुस् । इति स्थिते । णवादौ सूत्रम् ।
ग्रहां विति च । ग्रहादीनां संप्रसारणं स्यात् किति ङिति च परे । इति संप्रसारणम् । यकारस्य संप्रसारणनिषेधः । जयतुः ऊयुः । उवयिथ ऊयथुः । ऊये ऊयाते ऊयिरे । ग्रहां । ( ष.ब.) ङिति (स. ए.) च (म. ए. ) त्रिपदं । ग्रह उपादाने । ज्या वयोहानी | वेश् तन्तुसंताने । क्षेत्र आह्वाने । व्यधू ताडने । वशू कान्तः
Page #367
--------------------------------------------------------------------------
________________
भ्वादिप्रक्रिया |
३६५
भिलाषे । व्यच् व्यक्तीकरणे । पृच्छज्ञीप्सायां । पृच्छायां भ्रस्ज् पाके । ब्रश्व छेदने । इत्येतेषां संबन्धिनां यकारवकाररेफाणां किति ङिति च परे संप्रसारणं भवति । यकारस्य इकारः वकारस्य उकारः रेफस्य ऋकारः लकारस्य ऌकारः संप्रसारणं । अनेन द्वितीयं संप्रसारणं । यकारस्य संप्रसारण निषेधो वाच्यः । अत्र । ऊयतुः ऊयुः । safar आत्मनेपदे । ऊये । ऊयाते । ऊयिरे । सूत्रम् ।
वयो यस्य किति णादौ वो वा वक्तव्यः । वतुः ऊवुः । ऊवे, ऊयात्, वासीष्ट, वातां, वाता, वास्यति, वास्यते, अवास्यत्, अवास्यत, अवासीत् । आदन्तानाम् । इति इट्सकौ । अवासिष्टाम् । अवास्त । व्येञ् संवरणे । व्ययति व्ययते ।
1
वयः । वयो यस्य किति णादौ परे वकारो वा वक्तव्यः । तदा । उवाय । ऊवतुः । ऊवुः । आत्मनेपदे । ऊवे । ऊवाते ऊविरे । ग्रहां कृिति च । ऊयात् । संध्यक्षराणामा । वासीष्ट । वाता । वाता । अन्यानि मूले सन्ति । लुट्लकारे । आदन्तानां । अवासीत् । अवासिष्टां । अवासिषुः । अवास्त | अवासाताम् । भवासत । व्ये संवरणे । व्ययति । व्ययते । लिट्लकारे । सूत्रम् ।
व्येत्रो णादौ नात्वम् । विव्याय विव्यतुः विव्युः ।
व्येञः । व्येत्रो धातोर्णबादी परे संध्यक्षराणामा अनेन सूत्रेण आत्वं न भवति व्येञ् णपू इति स्थिते । द्विन् । णबादी पूर्वस्य । अनेन संप्रसारणं तदा । विव्ये णपू इति जाते । धातोर्नामिनः । विव्याय । विव्यतुः । विव्युः ।
अत्त्यर्तिव्ययतीनां थपो नित्यमिद् । विव्ययिथ । विव्ये, वीयात्, व्यासीष्ट, व्याता, व्याता, व्यास्यति, व्यास्यते, अव्यास्यत् अव्यास्यत, अव्यासीत्, अव्यास्त । हे स्पधयाम् । ह्वयति, ह्वयते ।
अन्त्यर्ति । विव्ययिष । विव्ये । वीयात् । संध्यक्षराणामा । व्यासीष्ट । व्याता । व्याता । अन्यानि मूले, सन्ति । अव्यासीत् । अव्यास्त । ह्वेय् स्पर्धायां । ह्वयति । ह्वयते । लिट्लकारे सूत्रम् ।
अद्विरुक्तस्य ह्वयतेः संप्रसारणं वक्तव्यम् । जुहाव जुहुवतुः जुहुवुः । जुहविथ जुहोथ । जुहुवे जुहुवाते जुहुविरे । हूयात्
·
Page #368
--------------------------------------------------------------------------
________________
-३६६
सारस्वते द्वितीपवृत्तौ हासीष्ट, ह्वाता, वाता, हास्यति, हास्यते, अवास्यत्, अवास्यत ।
अद्विरुक्तस्य । अद्विरुक्तस्य ह्वयतेर्धातोः संप्रसारणं वक्तव्यम् । द्विश्च । धातोनामिनः । जुहाव । जुहुवतुः । जुहुवुः । जुहविथ । जुहोथ । जुहुवे । जुहुवावे । जुहुविरे । संप्रसारणं । हूयात् । ह्वासीष्ट । अन्यानि मूले सन्ति । लुङ्लकारे । अहासीत् । सूत्रम् ॥
अस्यतिवक्तिख्यातिलिपिसिचिवयतीनां से* वा वाच्यः । अह्वत अद्वेताम् अवन्त । अवास्त । अहासाताम् अड्डासत । ऋत जुगुप्सायां पायां च ।
अस्यति वक्तिख्याति । अस्यति वक्ति ख्याति लिपि सिचि हुपति एतेषां धातूनां से? वा वाच्यः । आतोनपि । अह्वत् । अह्वत । अह्वेतां । अबन्त । अह्वास्त । ऋत जुगुप्सायां कृपायां च । सूत्रम्। , ऋतरीय स्वार्थेऽनपि तु वा । ऋतीयते, ऋतीयांचके, आनर्त, ऋतीयिष्यते, आतीत, आतीयिष्ट ॥
॥ इति भ्वादिष्भयपदिप्रक्रिया ॥ इत्यविकरणा भ्वादये धातवः ॥ १॥ इति प्रथमगणः ॥
ऋतेः। वेर्धातो रीयसत्ययो भवति स्वार्थे । अनपि तु वा भवति । प्रती यते । ऋतीयांचके । ईयङभावे । आनः । ऋतीयिष्यते । आात् । आापिष्ट । इति भ्वादिगणस्योभयपदिप्रक्रिया समाप्ता ॥ इत्यविकरणा भ्वादयो धातवः ॥
इदानी लुग्विकरणाददादेर्गणीत्कर्तरि तिबादयो वय॑न्ते ॥ अद् भक्षणे । अप् । इदानी लुग्विकरणा दादेर्गणात् कर्तरि तिबादयो योज्यन्ते । अद् भक्षणे । पूर्व'वत् तिबादयः । अकरि । सूत्रम् ।
अदादेलक। अदादेर्गणादुत्पन्नस्यापो लुग्भवति । खसे चपा झसानाम् । अत्ति अत्तः अदन्ति । अत्सि अत्यः अत्य । अनि अद्वः अद्मः। अद्यात् । अत्तु अत्तात् अत्ताम् अदन्तु ।
Page #369
--------------------------------------------------------------------------
________________
भदादिमकिया।
___ ३६७ . अदादेलक । भदादेः (पं. ए.) लुक् ( म. ए.) द्विपदं० । अदादेर्धातुगगादुत्पन्नो योऽप्मत्ययः । तस्य लुग्भवति । अनेन सर्वत्राऽपो लुक् । तत्र वर्तमाने तिए तस् अन्ति सिप् थस् इत्येतेषु खसे चपा० इति दस्य तकारः । अचि । भत्तः । अदन्ति । अद्यात् । अत्तु । अचात् । अचां । अदन्तु । अद् हि इति स्थिते सूत्रम् ।
झसाहिः । झसादुत्तरस्य हेर्भिवति । अद्धि-अत्ताद्वा अत्तम् अत्त । अदानि अदाव अदाम।
झसाद्धिः । (पं. ए.) धि (प्र. ए.) हि । (प. ए.) झसादुत्तरस्य हि इति वचनस्य धिरित्यादेशो भवति । तातदेशे कृते तु न भवति । स्वर० । अद्धि अत्तात् । अत्तम् । अत्त । उत्तमपुरुषे सर्वत्र । स्वर०ा अदानि । अदाव । अदाम । अनद्यतनेऽप्यत्ययलुकि कृते । दिबादावट् । स्वरादेः । इत्पडागमद्वये च कवे उभयत्रापि सव ।
अदादिस्योरडागमो वक्तव्यः । जघास । गमां स्वरे । खसे चपा० । घसादेःषः। क्षः । जक्षतुः जक्षुः । जघसिथ । पक्षे । आद आदनुः आदुः। आदिथ । अयात्, अत्ता, अत्स्यति, आत्स्यत् ।
अदादिस्योरिति । अदो धातोः परयोदिए सिप् इत्येतयोः अमागमो भव- . -ति । अनेनामागमः टित्त्वादादौ । स्वर वावसाने । आदत् । तकारादौ । खसे० । भाचा । आदन्.। भादः आचम् आच । आदम् । भाद्र । आम । अद् णपू इति स्थिते सूत्रम् ।
सिसयोः । अनयोः परयोरदधातोर्षस्लआदेशो भवति ।
सिसयोः। सिसयोः परतः । अदधातोपस्ल इत्यादेशो भवति । गवादी. वा भवति । लकारः लदितकार्यार्थः । घस् णः इति स्थिते । द्विश्च । कुहोचः । झपानां जबचपाः । अव उपधायाः । जघास । जघस् अतुस् इति स्थिते । गमा स्वरे । अनेनोपधाया लोपः। खसे। अनेन घस्य कः । घसादेः षः। अनेन षस्वम् । कषसंयोगे । जसतुः जक्षुः । जघसिथ । पक्षे । आद । आदतुः । आदुः। . अचात् । खसे० । अचा [ अन्यानि सन्ति मूले । लुङ्लकारे । सिसयोः ।
लादित्वाद। अघसत् अघसताम् अघसन्। प्सा भक्षणे।
Page #370
--------------------------------------------------------------------------
________________
.३६८.
सारस्वते द्वितीयवृत्ती प्साति सातः प्सान्ति । प्सायात् प्सायाताम् सायुः । प्सातु-प्सातात् प्साताम् प्सान्तु । अप्सात् अप्साताम् ।
लदित्त्वादङ् । अघसत् । अघसताम् । अघसन् । प्सा भक्षणे । साति सातः 'प्सान्ति । अन्यानि मूले सन्ति । तानि सुगमान्येव । लुङ्लकारे । अप्सात् । अप्सा. वाम् । अप्सा अन् इति स्थिते सूत्रम् ।
आदन्तविद्विषामन उस् वा वक्तव्यः उस्यालोपः। अप्सुः। अप्सात् । पप्सौ पप्सतुः पप्सुः । पप्सिथ-पप्साथ । प्सेयाव प्सायाव, प्साता, प्सास्यति, अप्तास्यत् । आदन्तानाम् । इतीट्सको । अप्सासीत् अप्सासिष्टाम् । मा माने । माति, मायाव, मातु । अमात् अमाताम् अमुः। अमान् । ममौ । दादेरे । मेयात, माता, मास्यति, अमास्यत्, 'अमासीत् । या प्रापणे । याति, यायात्, यातु । अयात् अयाताम् अयुः । अयान, ययौ, यायात, याता, यास्यति, अयास्यत्, अयासीत्। वा गतिगन्धनयोः। वाति। यातिवत् । रादाने । तद्वत् । ला दानग्रहणयोः । लाति, ललौ तद्वत् । द्रा कुत्सायां गतौ च । द्वाति, दद्रौ, द्रायात्, द्रेयात्, द्राता, दास्यति, अद्रास्यत्, अद्रासीत् । ख्या प्रकथने । ख्याति, ख्यायात्, ख्यातु, अख्यात, चख्यौ, ख्यायात, ख्येयात, ख्याता, ख्यास्यति, अख्यास्यत् । पुषादित्वात् । आतोऽनपि । अख्यत्, । पा रक्षणे । पाति, पायात, पातु, अपात्, पपौ, पाता, पास्यति, अपास्यत्, अपासीत् । भा दीप्तौ । भाति, बौ, अभासीत् । ष्णा शौचे। स्नाति, सनौ, नायात, स्नेयात्, अस्नासीत् । वश् कान्तौ। छशषराजादेः पः। इति षत्वम् ।ष्टुत्वम् । वष्टि। ग्रहां किति च। उष्टः उशन्ति । षत्वम् । षढोः कः से । क्षः । वक्षि उष्टः उष्ठ । वश्मि उ
Page #371
--------------------------------------------------------------------------
________________
अदादिप्रक्रिया ।
३६९
श्वः उश्मः । उश्यात उश्याताम् उश्युः। वष्ठ उष्टात-उष्टाम् उशन्तु । झसाद्धिः । झबे जबाः । ष्टुत्वम् । उड्डि उ. ष्टात उष्टम् उष्ट । वशानि वशाव वशाम ।
आदन्तविद्विषाम् आदन्तः विद् द्विष एतेषां धातूनाम् अन उस् वा वक्तव्यः । उस्यालोपः । अप्सुः । अप्सात् । विश्व । पूर्वस्य हसादिः (आतो ण डौ । पप्सौ । पप्सतुः। भस्वतः। पप्सिथ । पप्साथ । संयोगादेशप्सेयात् । प्सायात्। साता। - ललकारे । आदन्तानां । अप्सासीत् । मा माने । माति । लिलकारे । ममौ । दादेरः । मेयात् । माता। आदन्तानां । अमासीत् । अमासिष्ट । अमासिष्टां अमासिषुः । समाप्तोऽयं ॥ या पापणे । याति । ययौ । अयासीत् । वा गतिगन्धनयोः । वाति । अयं धातुर्यातिवत् ज्ञेयः । न कश्चित् विशेषः । रा.दाने । राति । अयमपि तद्वत् - ला दानग्रहणयो। लाति । ललौ । अलासीत् । द्रा कुत्सायां गतौ च । द्राति । । दद्रौ । संयोगादेः । दायात् । द्रेयात् । भद्रासीत् । ख्या प्रकथने । ख्याति कुहोचः । झपानां । चख्यौ । संयोगादेः । ख्यायात् । ख्येयात् । अस्य धातोर्लङ्लकारे पुषा। दित्वात् लिस्पुषादे । आवोऽनपि । अनेनाकारस्य लोपः । अख्यत् अख्यताम् अख्यन् । भा दीप्तौ । भाति । झपानां बभौ । अभासीत् । अभासिष्टाम् । अभा: सिषुः । सुगमत्वात् धातूनाम् एतेषां व्याख्यानं न कृतम् । वश कान्तौ । कान्तिरिच्छा । पूर्ववत् तिवादयः । 'अदादे क्' अनेन सर्वत्र अपो लग् भवति । वश् तिप् इति जाते 'छशष' अनेन शस्य षः। 'टुभिः टुः अनेन तस्प ठः । वष्टि । वश्वस् इति जाते ग्रहां विति च । अनेन संमसारणं। छशष टुत्वं । उष्टः। उशन्ति । वश सिप इति स्थिते । छशष० षढोः कः से । किलात् । कषसंयोगे क्षः । वक्षि। उश्यात् । लोट्लकारे वष्टु । वश् हि इति जावे । संघसारणम् । झसाद्धिः । शस्य षत्वं । षोडः । उड्डि। उष्टात् । वशानि क्शाव वशाम । वर दिए इति स्थिते । षत्वं । वर्ष दिए । इति जाते षो डः। सूत्रम् । दिस्योहंसात् । हसावुत्तरयोर्दिपूसिपोलोपो भवति । षत्वम् । षो डः । वावसाने । अवट-अवड् । संप्रसारणम् । अडागमः । उओ। ओऔ औ । औष्टाम् औशन । अवट्-अवड् औष्टम् औष्ट । अवशम् औश्व औश्म । उवाश ज. शिव अशिम । उश्यात् उश्यास्ताम् उश्यासुः । वशिता । बशिष्यति।अवशिष्यवाअवाशीत् । हन हिंसागत्योः। हन्ति।
Page #372
--------------------------------------------------------------------------
________________
३७०
सारस्वते द्वितीयवृत्ती दिस्योहंसात् । विश्व सिश्च दिसी तयोः दिस्योः (प० द्वि०) हसाद (पं० ए०) हसादुत्तरौ यो दिसिपी तयोर्लोपो भवति । अनेनास्य वशो धातोदिस्यो.पो भवति । वावसाने । अनेन डस्य टः । अव अवड् । वश ताम् इति स्थिते । ग्रहां क्विति च । अनेन संप्रसारणं । षत्वं । लुत्वं । अडागम इयं उओ।ओऔ औ । औष्टाम् | औशन् । अन्यानि मूले सन्ति । वश् गए इति स्थिते विश्व । णबादी पूर्वस्य । अतउपधाया। उवाश ग्रहां क्विति । अनेन द्वितीयं संमसारणम् । ऊशतुः । ऊशुः । उवशिथ । संघसारणं । उण्यात् । लुङ्लकारे । हसादेः अनेन वा वृद्धिः । भवाशीत् । अवशीत् । हन् हिंसागत्योः। पूर्व विबादयः । नश्चापदान्ते झसे । अनेन नस्यानुस्वारः । इति । हन् तस् इति स्थिते सूत्रम् ।
लोपस्त्वनुदात्ततनाम् । अनुदात्तानां तनादीनां च अमस्य
लोपो भवति किति डिति झसे परे । तुशब्दावचिज्झसेऽपि • क्यपप्रत्ययादौ अमस्य लोपः।
रमियमिनसी हन्तिरनुदात्ता गमिर्मनिः॥
तनुः क्षण क्षिण् ऋणुकृणू वनुर्वमुस्तनादयः॥ हतः । गमां स्वरे । हनो ने । प्रन्ति । हसि हथः हथ । हन्मि हन्वः हन्मः । द्वन्यात् हन्याताम् हन्युः । हन्तु हतार हताम् घन्तु ।
लोपस्त्वनुदात्ततनां । लोपः (म० ए०) अनुदात्तश्च तनश्च अनुदानतनः । तेषामनुदात्ततनाम् (१०व०) अनुदात्तानां धातुपाठोक्तानामनिय हन्गम्-नम् मन्यत्यादीनां तथा तनादीनां तन-मन-वन्-पण-क्षिण-क्षण-पृष्-ऋण इत्यादीनां धातूनां नमस्य लोपो भवति किति किति च झसे परे तुशब्दारकचिदझसे ऽपि क्यप्मत्ययादौ अमस्य लोपो भवति । अनेन नकारस्य लोपः । हतः । हन् अन्ति इति स्थिते । अपकर्तरि । अदादेलृक् । अनेनापोलग्भवति । हन् अन्ति । इति जाते । गाँ स्वरे । अनेनोपधाया लोपः । हन् अन्ति इति जाते हनो में। अनेनं हस्य घः । स्वरहीनं । प्रन्ति । हंसि । हथः । हथ । हन्मि | हन्दः । हन्मः । हन्यात् । हन्यातां । हन्युः । लोट्लकारे । हन्तु । तुयोः । हतात् । हतां । गर्मा स्वरे । हनोधे । स्वरहीनं० । अन्तु । हन् हि इति स्थिते सूत्रम् ।
जोधिशाधि । हन्ते हिशब्दोऽस्तेरेधिशब्दः शास्तः शाधि
Page #373
--------------------------------------------------------------------------
________________
दाक्रिया ।
BL
शब्दो निपात्यते हिविषये । जहि-हतात् हतम् हत । हनार्निं हनाव हनाम । अहन् अहताम् अम्नन् । अहन् अहतम् अहत । अहनम् अहम्व अहन्म । हनो ने । वृद्धिः । जघान जघ्नतुः जघ्नुः ।
I
जह्येधिशाधि । जहिश्च एधिश्व शाधिश्व जोधिशाधि ( प्र० ए० ) हवि - ये हन इत्यस्य जहि, अस् इत्यस्य एधिः, शास् इत्यस्य शाधि एते आदेशा भवन्ति । हिसहितानामेतेषां धातूनां निपाता भवन्तीति ज्ञातव्यम् । अनेन हिसहितस्य हन्तेर्धातोरयमादेशः । जहि हतात् हतं हत । हनानि हनाव हनाम । हन् दि इति स्थिते । दिस्योर्हसात् । अनेन दिपो लोपो भवति । दिबादावट् । भनेनाडागमः । अहन् । लोपस्त्वनुदात्तवनाम् । अनेन नस्य लोपः । अहताम् । गमांस्वरे । हनोघ्ने । अघ्नन् । अहन् अहतं अत । अहनं अहन्व अहन्म | हन् ण इति स्थिते । द्वि पूर्वस्य हसादिः कुहोश्रुः । हनोम्ने अत उपधायाः अनेन वृद्धिः । जघान । हन् अतुस इति स्थिते गमां स्वरे । हनो ने जन्नतुः जघ्नुः । हन् थ इति स्थिते । द्विश्व | सूत्रम् ।
द्विरुक्तस्य हन्तेस्थपि घत्वं वाच्यम् । जघनिथ जघन्थ जनथुः जघ्न । जघान - जघन जन्निव जनिम |
द्विरुक्तस्य । द्विरुक्तस्य हन्तेर्धातोस्थपि घत्वं वाच्यम् । अनेन घत्वम् । क्रादेः जघनिथ । अत्वतः । नश्चापदान्ते । जघन्य । जन । अन्यानि मूले सन्ति । हन् यात् इति स्थिते । सूत्रम् । हन्तेः । हन्तेर्धातोः स्याशीर्यादादौ परे सति वधादेशो वक्तव्यः । अनेन वधादेशः । यतः । वध्यात् । वध्यास्तां वध्यासुः । लुट् लकारे । नश्चापदान्ते । इन्ता । हन्तारौ । हन्तारः । हनृतः स्पपः । अनेन स्पपि इट् भवति । इनिष्यति । अहनिष्यत् । हन् दिप् इति स्थिते । भूते सिः । ' हन् सि दिपू' इति जाते ।
हन्तेः श्याशीर्यादादौ वधादेशो वक्तव्यः । वध्यात् वध्यास्ताम् वध्यासुः । हन्ता हन्तारौ हन्तारः । हनृतः स्यपः । हनिष्यति हनिष्यतः हनिष्यन्ति । अहनिष्यत् अहनिष्यताम् अहनिष्यन् ।
हन्तेः । अनेन वधादेशः । तदा । वधू सि दिपू इति -जाते । यतः । सिस
Page #374
--------------------------------------------------------------------------
________________
३७२
सारस्वते द्वितीयवृत्ती
ता सीस्यां । सेः । णित्पे । अनेन सेणिन्त्वात् वृद्धौ प्राप्तायां । सूत्रम् । जनिवध्योर्न वृद्धिः । वधादेशे कृते इट् अवधीत् अवधिष्टाम् अवधिषुः । अवधीः अवधिष्टम् अवधिष्ट । यु मिश्रणे । गुणः ।
जनिवध्योः । जनिवध्योधीत्वोर्वृद्धिर्न भवति अनेन दृद्धिनिषेधः । इट ईटि । अवधीत् । अवधिष्टां | अवधिषुः । यु मिश्रणे । पूर्ववत्तिबादयः | अदादेर्लुक् । अनेन लुगू भवति । यु तिष् इति स्थिते । सूत्रम् ।
ओरौ । उकारस्याद्विरुक्तस्य औकारादेशो भवति पिति त्स्मि अबाद विषये । यौति युतः । नु धातोः । युवन्ति । यौषि युधः युध । यौमि युवः युमः । युयात् । यौतु युतात् युताम युवन्तु । हि युतात् तम् युत । यवानि यवाव यवाम । अयौत् अयुताम् अयुवन् । अयौः अयुतम् अयुत । अयवम् अयुव अयुम । धातोर्नामिनः । युवाव । नानप्योर्वः । युयुवतुः युयुवुः । युयविथ युयुवथुः । यूयात्, यविता,, यविष्यति, अयविष्यत्, अयावीत् अयाविष्टाम् अयाविषुः । तु गतिवृद्धिहिंसासु ।
1
ओरौ । ओः (ष. ए. ) औ ( प्र. ए. ) अद्विरुक्तस्य उकारस्य उकारादेशो भवति पिति त्स्मि परे । अवादौ विषये । अनेनोकारस्यौकारः । पौति । युतः । नुधातोः । युवन्ति । यूयात् । यौतु । युतात् । युतां । युवन्तु । युहि । युताः । युतं । युत । यवानि । यवाव । यवाम । अयौत् । अयुताम् । अयुवन् । अयौः . अयुतम् । अयुत । अयवम् । अयुव । अयुम । यु णप् । इति स्थिते । द्विश्व | धातोनोमिनः । अनेन वृद्धिः । युयाव । यु अतुस् इति स्थिते । द्विश्च । नुधातोः । नानप्योर्वः । युयुवतुः । युयुवुः । युयविथ । ये । पूयात् । गुणः । सिसतासीस्पां । अव् । यविता । लुङ्लकारे । णित्पे । धातोर्नामिनः । अयावीत् अयाविष्टाम् याविषुः । तु गतिवृद्धि हिंसादिषु । पूर्ववत्तिवादयः । अदादेर्लुक् । भोरौ । ताँति सूत्रम् ।
1
तरुनुस्तुभ्यो द्विरुक्तेभ्यो हसादीनां चतुर्णामीड्डा । सौति
Page #375
--------------------------------------------------------------------------
________________
अदादिमकिया।
३७३ तवीति तुत:-तुवीतः तुवन्ति । तौषि-तवीषि तुथ:-तुवीथः तुथ-तुवीथ । तौमि-तवीमि तुयात-तुवीयात्, तौतु-तवीतु, तुतात् तुवीतात् तुताम्-तुवीताम् तुवन्तु । तुहि-तुव हि । अतौल-अतवीत, तुताव, तोता, तोष्यति, अतोष्यत्, अतौषीत् । रु शब्दे । रौति-वीति रुत:-रुवीतः रुवन्ति । रौषि-रवीषि । स्यात्-रुवीयात्, रौतु-रवीतु रुतात्-रुवीतात् । अरौत्-अरवीत् अरुताम् अरुविताम् अरुवन् । अरौः-अरवीः । रुराव रुरुवतुः रुरुवुः । रुरविथ । स्यात्, रोता,रोष्यति, अरोष्यत्, अरौषीत् । दु गतौ । भावादिकः । दवति, दुयात्, दवतु, अदवत्, दुदाव, दूयाद, दोता, दोष्य• ति, अदोष्यत् । अदोषीत् अदौष्टाम अदौषुः । णु स्तुती
आदेः ष्णःस्नः। नौति-नवीति नुतः नुवीतः नुवन्ति । नुनाव, नूयात, नोता, नोष्यति, अनोष्यत्, अनौषीत् । टुक्षु शब्दे । टुइत् । क्षौति क्षुतः क्षुवन्ति । क्षुयात, क्षौतु, अक्षौत् । चुक्षाव चुक्षुवतुः चुक्षुवुः । भूयात, क्षविता, क्षविष्यति, अक्षविष्यत्, अक्षावीत् । क्ष्णु तेजने । क्ष्णौतिक्ष्णुतःक्ष्णुवन्ति । क्ष्णुयात, क्ष्णौतु, अक्ष्णौत्, चुक्ष्णाव, क्ष्णूयात, क्ष्णविता, क्षणविष्यति, अक्षणविष्यत्, अक्ष्णावीत् । ष्णु प्रस्रवणे।नौति, स्नुयात्, स्नौतु, अस्नौत, सुस्नाव, स्नूयात्, नविता,नविष्यति, अनविष्यद, अनावीत् । इण गतौ । गुणः । एति इतः। तुरुनुस्तुभ्यः । तु गतिवृद्धिहिंसा । रु शब्दे । गुस्तु वौ । टुस्तुतौ । अद्विरुक्तेभ्य एभ्यो हसादीनां चतुर्णाम् मीट् वा भवति । गुणः । नु अत् । तवीति । तुतः । नुधातोः । तुवीतः । तुवन्ति । तुयात् । तुवीयात् । तुयातां । तुवीयाताम् | तु. युः । तुवीयुः । लोट् लकारे। तोतु । तवीतु । तुयात् । तुवीवात् । तुवां। तुवीतां । तूवन्तु । तुहि तुवीहि । तुतात् । तुवीवात् । तुवं । तुवीतं । तुत तवीत । तवानि तवाव तवाम । ललकारे अतीत् । अतवीत् । अतुव तां । अनुवन् । अतः । अ
Page #376
--------------------------------------------------------------------------
________________
Hu
३७४
सारस्वते द्वितीयवृत्ती तवीः । अतुत्वं । अतुवीतं । अतुत्त अतुवीत । अतवं अनुव अतुवीव । अतुम अतुवीम। लिट् लकारे । द्विश्च । धातोनामिनः । अनेन वृद्धिः। तुताव । तुतु अनुस् इति जाते। नुधावो। नानप्योः । आभ्यामुत् भवति। तुतुवतुः । तुतुवुः । तुतविथ । ये । तूपात् । 'तोता । लुङ्लकारे । अनियेनामिवतः । अनेन वृद्धिः अतौषीत् । अतौष्टाम् । अतोषुः अतोषीः। अतीष्टं । अतोष्ट । अतोषम् । अतौष्व । अतौष्म । रु शब्दे । पूर्ववचिवादयः । अदादेलक् । अनेन तिबादिचतुर्ष लकारेषु अपो लुग भवति । अस्प धातोरपि रूपाणि तुधातुवत् ज्ञेयानि । तुरुनुस्तुभ्यः अनेन सूत्रेण हसादीनां मत्पयानां वा ईड् भवत्यस्य । ओरौ अनेन अबादी विपये । पित्तिस्मिपरे नकारस्य न कारः । रौति । रवीति । रुयात् । रुवीयात् । रौतु । रवीतु । अरौत् अरवीत् । लिट्कारे धातोर्नामिनः । अनेन प्रथमपुरुषस्यैकवचने वृद्धिः । रराव । नुधातोः । रुरुवतः गणरुरविथ। ये अनेन पूर्वस्य दीर्घ रूयात गुणः । रोता लुल. कारे । अनिटो नामिवतः। अनेन वृद्धिः अरौषीत अरोष्टाम् । अरौषः । दुगतौ । अयं धातुभ्वादिकः । तेनापू करि । अनेनापत्ययो भवति । तस्यादादेलक । अनेन सूत्रेण लुग न भवति । भ्वादित्वात् । गुणः । दवति । अन्यानि मूले सन्ति तानि सुगमान्येवातो व्याख्यानस्यानावश्यकत्वम् । लिट्लकारे। धातो मिनः अनेन वृद्धिर्णित्मत्यये परे । दुदाव । नुधातोः । दुदुवतुः । गुणः । दुदविथ । ये । अनेन दीर्घः । दूयात् । गुणः । दोता । लुलकारे । अमिठो नामिवतः । अनेन वृद्धिः । अदोषीत् । अदौष्टाम् । अदोषुः । णु स्तुतौ। आदो पणः सः अनेन णस्य नः । अप कर्तरि अदादेलृक् । अनेन तस्यापो लुग भवति । ओरौ । अनेनोकारस्योका र। तुरुनुस्तुभ्यः । अनेनास्य ईड् भवति वा तदा गुणः । अनेन गुण एव । अ. स्यापि धातोरूपाणि नुधातुवत् ज्ञातव्यानि । नौति । नवीति । लिट्लकारे । नुनाव । नुनुवतुः। नुनुनुः । ये । अनेन दीर्घः । नूयात् । गुणः । नोता। लुल. कारे। अनिये नामिवतः। अनौषीत् । क्षु शब्दे । इत् । अप करि । अदादेलुक् । ओरौ । क्षौति । भुतः । लिट्लकारे । द्विश्च । पूर्वस्य । कुहोश्चः । धातोनामिनः । चुक्षाव । नु धातोः । चक्षुवतुः । ये अनेन पूर्वस्प दीर्घः । भूयात् । सिसता० गुणः । ओ अन् । क्षविता । अन्यानि मूले सन्ति । लङ्लकारे । णित्पे । अनेन सेर्णित्वात् वृद्धिः । अक्षावीत् । क्ष्णु तेजने । अयमपि क्षुधातुवत् ज्ञातव्यः । क्ष्णो. ति । लिट्लकारे । द्विश्च । पूर्वस्य कुहोः । धातोर्नामिनः । अनेन वृद्धिः । चक्ष्णाव नुधातोः । चुणवतुः । गुणः । चुक्ष्णविथ । ये। क्ष्णूयात् । गुणः । सिसता० । क्ष्णवियात् । ललकारे । धातोनामिनः । अनेन वृद्धिः । अक्ष्णावीत् । अक्षणाविष्टाम् । अक्षणाविषुः । ष्णु प्रस्रवणे । आदे पणः स्नः । अनेन पस्प सः । पूर्ववत् । तिवा. दयः। अदादेर्लक् । ओरौ । अनेन उकारस्योकारः। स्नौति । लिट्लकारे सुस्ताव
HHHHHHHHHHHHH
ilt
Page #377
--------------------------------------------------------------------------
________________
. भवादिमक्रिया।
३७५ नुधातोः । सुस्नुवतुः । गुणः । सुस्न विथ । ये स्नूयात् । गुणः । सिसता०। मोअत् । सविता । लुङ्लकारे । अस्तावीत् । इण गतौ । णकार इण् इति सूत्रस्य विशेषणार्थः । पूर्ववत् विबादयः। अदादेलृक् । गुणः । एति । इतः । इ अन्ति इति स्थिते सूत्रम् ।
इणः किति स्वरे यो वक्तव्यः । यन्ति । एषि इथः इथ । एमि इव: इमः । इयात् इयाताम् इयुः । एतु-इतात इताम् यन्तु । इहि-इतात इतम् इत । अयानि अयाव अयाम । अडागमद्वयम् । ऐत् ऐताम् आयन् । ऐ ऐतम् ।। ऐत । आयम् ऐव ऐम। द्वित्वम् । वृद्धिः पूर्वस्य इयादेशः। इयाय।
इणः । इणो धातोः किति स्वरे परे सति यकारी वक्तव्यः । अनेनेकारस्य यकारः । स्वरहीनं । यन्ति । एपि । अस्मिन् रूपे । किलात् । अनेन षत्वं भवति । इथः । यथ । एमि । इवः । इमः । इयात् । ऐत् । इहि । गुणः । अयानि। लङ्लकारे गुणः । षडागमद्वयं भवति । एऐऐ । पुनः।। एऐऐ । ऐत् । अइए । एऐऐ । ऐतां। अडागमद्वयं । सवणे । इए । आयन् । ऐः। ऐतं। ऐत । आयम् । इत्यत्र गुणो भवति । इणइति स्थिते । द्विश्च । धातोनामिनः । असवर्णे भनेन पूर्वस्य इय् । स्वरहीन इयाय । इ इ अतुस् इति जाते । नुधातोः । इय् अतुस् । इ. ति जाते । सूत्रम्।
इणः किति णादौ पूर्वस्य दीर्घो वक्तव्यः । ईयतुः ईयुः । इययिथ-इयेथ ईयथुः ईय । इयाय-इयय ईयिव ईयिम । ये। ईयाद ईयास्ताम् ईयासुः । एता एष्यति ऐष्यत् । दादेपे।
इणः । इणो धातोः किति णादौ परे पूर्वस्य दीर्घा वक्तव्यः । अनेन इकारस्य दीर्घः। ईयतुः । ईयुः । गुणः। असवणे । ए अय् । कादेर्णादेः । इययिथ । अत्त्वतोऽति। इयेथ । ईयथुः ईय । इयाय । णबुत्तमः । गुणः । इयय । ईयिव । ईयिम । ये अनेन पूर्वस्य दीर्घः । ईयात् । गुणः । एता।अन्यानि मूले सन्ति । लुङ्लकारे । अडागमद्वयम् । ऐण्यत् । इसिदिए इति जाते। दादेपे । अनेन सेलीपो भवति । इ दिए इति जाते सूत्रम् ।
इणिको सिलोपे गा वक्तव्यः । अगाव अगाताम् अगुः।
Page #378
--------------------------------------------------------------------------
________________
GT
सारस्वते द्वितीयचौ
इक् स्मरणे । इङिकावध्युपसर्गतो न व्यभिचरतः । अध्येति अधीतः अधियन्ति । अधीयात्, अध्येतु । अध्यैत् अध्येताम् अध्यायन् । अधीयाय, अधीयात्, अध्येता, अध्येष्यति, अध्यैष्यत्, अध्यगात् । इण्वत् । विदृ ज्ञाने । उपधाया लघोः । वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः ।
'इणिको: । इणिकोर्धात्वोः सिलोपे कृते सति गा इत्यादेशो वक्तव्यः । गुरुत्वात्वस्यादेशः । दिवादावद् । अगात् । अगाताम् । अगुः । अस्मिन् रूपे । अतोऽनपि । अनेनाकारस्य लोपो भवति । अगाः । अगातम् । अगात । अगाम् । अगाव । अगाम । इक् स्मरणे | ककार इणिकोरिति सूत्रस्य विशेषणार्थः । अधिपूर्वोऽयं नित्यम् । इङिकौ धातू । अध्युपसर्गतो न व्यभिचरतः । गुणः । इयं स्वरे । अध्येति । सवर्णे दीर्घः । अधीतः । अधियन्ति । इणूवदिग् इति वक्तव्यम् । अनेन इणो पानि कार्याणि भवन्ति तानि कार्याणि इकोऽपि भवन्ति । लिट्लकारे । अधयाय । अधीयतुः । अध्येता । गुणः । अध्येष्यति । लुङ्लकारे । दादेः पे । इणिकोः । अध्वगा तू । अध्यगाताम् । अतोऽनपि । अध्यगुः । विद् ज्ञाने । पूर्ववत् तिवादयः | अदादेर्लुक् । उपधाया लघोः । अनेन गुणः । ' खसे चपा झसानाम् अनेन दस्पतः । वेत्ति ।' खसे चपाः ' इदं सूत्रं खसे परे सर्वत्र माप्नोति । वित्तः विदन्ति । अन्यानि मूले सन्ति । सूत्रम् ।
1
विदो नवानां त्यादीनां णवादिर्वा । विद उत्तरेषां तिवादीनां नवानां णबादिर्नवको वा भवति । वेद विदतुः विदुः । वेत्थ Tag: far | वेद व विद्म । विद्यात्, वेत्तु-वित्तात् वित्ताम विदन्तु । झसाद्धिः । विद्धि-वित्तात् वित्तम् वित्त | वेदानि वेदra वेदाम । दियोर्हसात् । अवेत् - अवेद् अचित्ताम् । अन उस् वा । अविदन - अविदुः ।
विदो नवानां त्यादीनां णादिव । विदः ( पं० ए० ) | नवानां ( प. व.) स्यादीनां ( प. व.) णवादि (म. ए. ) वा अव्ययम् । प पदं सूत्रं वर्त्तते । विदज्ञाने इत्यस्मत्परपा तित्रादीनां aarti aarini ratदिन
•
Page #379
--------------------------------------------------------------------------
________________
.
अदादिप्रक्रिया।
३७७ वकं वा भवति । अनेन तिबादीनां णबादयो भवन्ति । णा अतुम् इत्यादीनि नव वचनानि वा भवन्ति तिवाद्यर्थे एव । तदा विद् णम् इति जाते द्विश्च । अनेन द्वित्वे प्राप्ते यदादेश इति न्यायेन द्वित्वं न भवति । किंतु । अप करि । अनेनाए प्रत्ययो भवति । तस्यादादे क् । अनेन लुग् भवति । उपधाया लघोः । अनेन गुणः । वेद । विदतुः । विदुः । उपधायाः। खसे० । वेत्थ । अन्यान्यस्य लकारस्य मूले सन्ति । विद्यात् । विद्याताम् । लोट्लकारे । वेत्तु । मध्यमपुरुषस्पैकवचने ।झसाद्धिहः अनेन हस्य धः । स्वरहीनं । विद्धि । अन्यानि सन्ति । विद् दिप् इति स्थिते । उपधाया०दिस्योर्हसात् । अनेन दिप्सिपोर्लोपः। दिबादावद। वावसाने । अवेत् । अवेद् । खसे० । अविचा । आदन्त विद्विषाम् अनेन वा अन उस् भवति । अविदन् । अविदुः । अविद् सिप् इति जाते । दिस्योः। अनेन सिपो लोपः। 'अविद्' इति जाते उपधायाः । सूत्रम् ।
दः सः। दकारस्य वा सकारो भवति सिविषये । अवे-थ
वेद अवित्तम् अवित्त । अवेदम् अविद्व अविद्म । विवेद • विविदतुः विविदुः। विवेदिय । पक्षे ।
दः सः । दः (प. ए. ) सः (म. ए.) दकारस्य सिविषये वा सकारो भवति । अनेन दस्य सः । सोविसर्गः । अवेः । सस्याभावे । अवेत् । अन्यानि स-, न्ति । लिट्लकारे । उपधायाः। विवेद । विविदतुः । विवेदिय । 'विदरिद्रा० । अनेनास्य वा आम्पत्ययः । आमि परे सति । ' उपधायाः' अनेन गुणे माझे सूत्रम् ।
आमि विदेन गुणः । विदांचकार विदामास विदांबभूव । विद्यात् विद्यास्ताम् । वेदिता, वेदिष्यति, अवेदिष्यत्, अवेदीत अवेदिष्टाम् अदिषुः । अस् भुवि । अस्ति ।
आमि० आमि परे सति विदेर्धातोर्गुणो न भवति । अनेन गुणनिषेधः । साधनं तु पूर्ववत् । विदांचकार । विदामास । विदांबभूव । विद्यात् । विद्यास्ताम् । वेदिता । अन्यानि मूले सन्ति । लुङ्लकारे । उपधाया लघोः । अनेन गुणः। अन्यतु पूर्ववत् । अवेदीत् । अवेदिष्टाम् । अवेदिषुः । अस् भुर्वि । भू सत्तायाम् । अदियं धातुः सत्तायां वर्तते इत्यर्थः । पूर्ववत् विबादयः । अदादेलृक् । अनेन लुक् अस्ति । अस् तस् इति जाते । सूत्रम् ।
नमसोऽस्य । नम इत्येतस्य विकरणस्यास् भुवीति घातोश्चा
Page #380
--------------------------------------------------------------------------
________________
। ३००
सारस्वते द्वितीयवृत्ती तृत्वं । मार्टी। मार्जिष्यति । 'मृज् स्यप् विप्' इति स्थिते मृजेः । छशप० । षटोः कः से । किलात्० कषसंयोगे क्षः । मायति । अमार्जिण्यत् । अमाध्यत् । अमार्जीत् । अमार्जिष्टाम् । अमाजिषुः । इडभावे । अमाक्षीत् । झसात् । शप। धुत्वं । अमाष्टा । अमाक्षुः । अमाझैः । अमाष्टं अमार्ट । अमाक्ष । अमाल । अमाम। समाप्तोऽयं धातुः । वच् परिभाषणे । पूर्ववत् । तिबादयः । अदादेर्लक् । चोः कुः । अनेन चकारस्य ककारो भवति । वक्ति । वक्तः सूत्रम् ।।
नहि वचिरन्तिपरः प्रयोक्तव्यः किन्तु वदन्तीत्युचारणीयम्। वदन्ति । वक्षि वक्थः वक्थ । वच्मि वच्चः वचमः । वच्यात, वक्तु वक्तात् वक्ताम् । वग्धि-वक्तात् वक्तम् वक्त । अवक् अवम् अवक्ताम् अवचन् । अवक्-अवर अवक्तम् अवक्त । अवचम् अवच्च अवच्म । णबादौ पूर्वस्य । उवाच । यजां यवराणां ग्वृतः संप्रसारणम् । उचतुः ऊचुः । उवचिंथ उवक्थ । उच्यान, वक्ता, वक्ष्यति, अवक्ष्यत् ।
न हि वचिरन्तिपरः प्रयोक्तव्यः किं तु वदन्तीत्युच्चारणीयम्। वदन्ति । ' वच् सिम्' इति स्थिते । चोः कुः । किलातू० । कषसं० । वक्षि । चोः कुः । वक्यः । वक्थ । अन्यानि मूले सन्ति । वच्यात् । वच्यातां । वच्युः । वक्त । वत्तात् । नहि वचि० । वदन्तु । ' वच् हि ' इति स्थिते झसाद्धिः । चोः कुः । झबे जबाः । वग्धि । लङ्लकारे । चोः कुः । दिस्य ईसात् । अनेन सेलोपो भवति। वावसाने । अवक् । अवम् । अन्यानि मूले सन्ति । लिट्लकारे । द्विश्च पूर्वस्प णबादौ पूर्वस्य । अनेन । पूर्वस्य संप्रसारणम् । अत उपधायाः । उवाच । ' यां। अनेन द्वितीयं संप्रसारणम् । सवर्णे | ऊचतुः । ऊचुः । उवचिथ । अत्वतः । चार कुः । उवक्थ | चोः कुः । वक्ता । चोः कुः। किलात् । कपसंयोगे क्षः। वक्ष्यति अवक्ष्यत् । 'वच् सि दिप ' इति स्थिते । 'अस्पतिवक्ति' भनेन सेडो भवति । 'वच् दिप्' इति जाते सूत्रम् ।
अस्यतिवक्तीति डे वचेरुमागमो वक्तव्यः। उओ। अवोचत् अवोचताम् अवोचन् । रुदिर् अश्रुविमोचने ।
। प्रत्यये परे सति वर्धातोः उमागमो भवति । मिदन्त्यात् । टो । दिवादावत् । अवोचत् । अवोचताम् । अवोचन । रुदिर अश्वविमोचने । इए अनु.
Page #381
--------------------------------------------------------------------------
________________
अदादिप्रक्रिया। . बन्धः । इरितो वा' इत्यस्य सूत्रस्य विशेषणार्थः । तिबादयः । अदादेर्लक् । इत्येतत्सर्वं पूर्ववत् । उपधाया लघोः । अनेन गुणः । सूत्रम् ।
रुदादेश्चतुर्णा ह्रसादेः। रुदादेः परेषां तिबादिचतुर्णी मध्ये हकारवसादेः प्रत्ययस्येद् भवति ।
रोदितिः स्वपितिश्चैव श्वसिति प्राणितिस्तथा।
जक्षितिश्चैव विज्ञयो रुदादिपञ्चको गणः॥ रोदिति रुदितः रुदन्ति । रोदिषि रुदियः रुदिथ । रोदिमि रुदिव रुदिमः । रुयात, रोदितु-रुदितात् रुदिताम् रुदन्तु । रुदिहि-रुदितात् रुदितम् रुदित । रोदानि रोदाव रोदाम।
रुदादेश्चतुणी बसादेः । रुदादेः (पं ए.) चतुर्णा (प. ब.) इच वस्च हुसौ तौ आदी यस्य स बसादिः वस्य ह्रसादेः (१० ए० ) त्रिपद सूत्रम् । रुदादेः परस्य चतुणा तिबादीनां संबन्धिनो हकारादेवस्पत्याहारादेश्व प्रत्ययस्य इडागमो भवति । ठित्त्वादादौ । अनेन स्वरादिरहिते प्रत्यये परे इडागमो भवति । रुदादयस्तु मूले श्लोकेनोकाः । रोदिति । रुदितः। रुन्ति । अन्यानि मूले सन्ति । रुद्यात् । रुद्यातां । रोदितु । रुदिहि । लङ्लकारे । सूत्रम् । -
रुदादेर्दिस्योरीडटौ च वक्तव्यौ । अरोहीत, अरोदन, रुरोद, रुरुदतु., स्यात्, रोदिता, रोदिष्यति, अरोदिष्यत्, अरोदीत् । इरितो वा । अरुदत् । भिष्वप् शये । जिइत् । स्वपिति स्वप्यात् स्वपितु-स्वपितात् । अस्वपीत् अस्वपत् संप्रसारणम् । सुष्वाप सुषुपतुः सुषुपुः । सुष्वपिथ-सुष्वप्थ । सुप्यात्, स्वप्ता, स्वप्स्यात, अस्वप्स्यत् । अस्वाप्सीत् अस्वाप्ताम् अस्वाप्सुः । श्वस् प्राणने । श्वसिति, श्वस्यात् श्वसितु, अश्वसीत् । अश्वसत् अश्वसताम् अश्वसन् । शश्वास शश्वसतुः शश्वसुः। श्वस्यात्, श्वसिता, श्वसिष्यति, अश्वसिष्यत् । हयन्तक्षणेति वृद्धयभावः । अश्वसीत् । अन प्राणने।
Page #382
--------------------------------------------------------------------------
________________
३८९
सारन वित्त रूदादेः । रुदादेांतोः परयो व वक्षव्यौ । इरूपवादोऽयम् । अरोहीत् । अरोदत् । उपधायाः। रोद । रुरुदतुः सरोदिय । उद्यात् । रुघास्तां । रुद्यासुः । रोदिता। अन्यानि मूले सन्ति । अरोदीत् । इरितो वा । अनेनास्य वाङ्मत्ययो भवति । अरुदत् । अरुक्ताम् । अरुदन् । अत्र डिवान गुणाभावः । भिष्व शयने । पूर्ववत् सर्व भवति । मि इत् । आदेः ष्णः सः । अनेन सत्वम् । 'रुदादेश्चतुर्णाम् । अनेनास्यापि इट् । स्वपिति । रङ्लकारे । रुदादेदिस्योः । अस्वपीत् । अस्वपत् । लिट्लकारे द्विश्व । णबादौ पूर्वस्य । अनेन संप्रसारणं । किलात् । अत उपधायाः । मुष्वाप ! यजा । अनेन द्वितीयं संप्रसारणम् । सुपुपतुः । अत्वतः । सुष्वपिथ। सुग्घप्य । संप्रसारणं । सुप्यात् । सुप्यास्ताम् । स्वप्ता । लङ्लकारे सावनिटः अनेन नित्यं वृद्धिः । अस्वाप्सीत् । झसात् । अनेन सेलोंपः । अस्वाप्ताम् । अस्वाप्सुः । श्वस् प्राणने । अयमपि । पूर्ववत् । श्वसिति । लङ्गः लकारे दिसिपोरीडटौ भवतः । अश्वसीत् अश्वसत् । लिट्लकारे द्विश्च । पूर्वस्य । अत उपधायाः । अनेन वृद्धिः । शश्वास । शश्वसतुः । शश्वसिथ । अत्वतः शश्वत्य । श्वस्यात् । श्वसिता । अन्येषां रूपाणि मूले सन्ति । लुल्लकारे 'हयन्तक्षण।' अनेन वृद्धयभावः । अश्वसीत् । अवसिष्टाम् । अवसिपुः । अन पाणने । पूर्ववत्सर्व म् । अनिति । यदाय धातुः प्रपूर्वस्तदा सूत्रम् ।
अनिति । प्रपूर्वः । उपसर्गस्थानिमित्तादनितेर्नस्य णत्वं वाच्यम् । प्राणिति । अन्यात्, अनितु, आनीत, आनत् । आन आनतुः आनुः । अन्यात, अनिष्यति, आनिप्यत्, आनीत् आनिष्टाम् आनिषुः । जक्ष पक्षहसनयोः। ज. क्षिति जक्षितः।
अनिति । उपसर्गस्थानिमित्तादनितेनस्य णत्वं वाच्यम् । अनेन नकारस्यास्य णकारो भवति । सवर्णे० । माणिति । ललकारे । रुदादेः। रबरादेः । आनीत् । आनत् । लिट्लकारे । द्विश्च । सवर्णे । आन । आनतुः । आनुः । अन्यात् । अन्यास्तां । अन्यासुः । अनिता । अन्यानि मूले सन्ति । लुङ्लकारे स्वराः देः परः । अनेन द्वितीयोऽडागमो भवति । आनीत् । आनिष्टाम् । आनिपुः । जन भक्षहसनयोः । पूर्ववत् सर्वं भवति । जक्षिति । जतितः । 'ज अन्ति । इति स्थिते सूत्रम् ।
जमादेरन्तोऽदन उस् । जलजागृदरिद्राशासूचकामृभ्यः पर, स्य अन्त अत् अन उस् भवति । जक्षति, जक्षिषि, ज.
Page #383
--------------------------------------------------------------------------
________________
शक्षादिया। क्ष्यात, जक्षित, अजमीर, अनक्षत, जजक्ष, जक्ष्यात, जक्षिता, जक्षिष्यति, अजक्षिष्यत्, अजक्षीत् । जाय निद्राक्षये । जागर्ति जागृतः जाग्रति । जागर्षि । जागृयात, जागर्तु-जागृतात् जागृताम् जाग्रनु । जागृहि-जागृताव जागृतम् जागृत । जागराणि जागराव जागराम । गुणः । दिस्योहंसात् । नोर्वितर्गः । अजागः अजागृताम् ।
जक्षादेरन्तोदन उस । जक्षादेः । ( पं. ए.) अन्तः । (ष. ए.) अत् (घ. ए.) अनः (प. ए.) उस् (प्र. ए. ) पंचपदं सूत्रम् । जनजागृदरिद्राशास्चकासभ्यः परस्प अन्तः अत् भवति । अन उस् भवति । नक्षादयः केन चिदाचा. येण गणिताः श्लोकेन । जक्षि जाट दरिद्राति चकास्तिः शास्तिरेव च ॥ दीधीज वैवीड् च विज्ञेयो जक्षादिः सप्तको गणः ॥ अनेन अन्ति इत्यस्य अतिः। जक्षति । जक्ष्यात । जक्षितु । जक्षितात् । जक्षिताम् । जक्षादेः । नक्षतु । जक्षिहि । रुदादेदिस्योः। अजक्षीत् । अजक्षत् । अजक्षितां । अजाः। लिट्लकारे द्विश्च । पूर्वस्य हसादिः शेपः । जजल नजक्षतुः। जजक्षुः । जक्षिथ । जक्ष्यात् । जक्ष्यास्तां , जक्षिता | लुङ्लकारे । अजक्षीत् । अजशिष्टाम् । अजक्षिषुःजाय निद्राक्षये। पूर्ववत् तिबादयः । अदादेल । गुणः । अनेन गुणो भवति । जागति । जागृतः। ऋरं । नक्षादेः । जाग्रति । नागर्षि । अत्र 'किलात्० ' अनेन षत्वं । जागृथः जागृथ । जागर्मि । जागृवः जायमः । जाग्यात् । जाग्यातां जायुः। जागर्नु । अन्यानि सूले सन्ति । 'जाट' दिप् इति स्थिते गुणः। दिस्योर्हसात् । अनेन दिपो लोपो अवति । सोविसर्गः । दिवादावट् । अजागः । अजागृताम् ।' जाय अन् । इति स्थिते जक्षादेः । अनेन अन उस् । सूत्रम् ।
उसिजागर्तेधांतोगुणो वक्तव्यः । अजागरुः । अजागः अ. जागृतम् अजागृत । अजागरम् अजागृव अजागृम । जजागार।
उसि । उसि परे सति जागर्तेर्धातोर्गुणो वक्तव्यः । अनेन गुणः । अजागरुः । अजागः । अनायतम् । अजायत । अन्यानि सन्ति मूले । लिट्लकारे। द्विश्च । सस्वरादिः । इस्वः । धातो मिनः अनेन वृद्धिः । जजागार । सूत्रम् । ।
जागर्तेः किति गुणो वक्तव्यः। जजागरतुः जजागरूः । जजागरिथ जजागरथुः जजागर । जजागार-जजागर जजा
Page #384
--------------------------------------------------------------------------
________________
३८४
सारस्वते द्वितीयवृत्ती गरिव जजागरिम । विद् इति पक्षे आम् । जागरांचकार, जागरामास, जागरांबभूव, जागर्यात, जागरिता, जागरिष्यति, अजागरिष्यत् । हयन्तक्षणेति न वृद्धिः । ' अजागरीन् । दरिद्रा दुर्गतौ । दरिद्राति ।
जागर्तेः । जागर्तेर्धातोः किति प्रत्यये परे गुणो वक्तव्यः । अनेन गुणः । जजागरतुः । अन्यानि मूले सन्ति । 'विद् दरिद्रा ' अनेन सूत्रेणास्य वा आम् प्रत्ययो भवति । गुणः । जागरांचकार । अन्ये द्वे मूले स्तः । 'जागतेः ' अनेन गुणः । जागर्यात् । जागर्यास्तां । जागर्यासुः । गुणः । जागरिता । अन्यानि मूले सन्ति । लुङ्लकारे ' हयन्तक्षण ' अनेनास्य वृद्धरभावः । किंतु गुणः । अजागरीत अजागरिष्टाम् । अजारिषुः । दरिद्रा दुर्गतौ । पूर्ववत् तिबादयः । अदादेलृक् । द. रिद्राति । दरिद्रा तस् इति जाते सूत्रम् ।
दरिद्रातेरिदालोपश्च डिति । दरिद्रातराकारस्य लोपो भवति डिति स्वरे परे इकारश्च डिति हसे परे । दरिद्रितः दरिद्रति । दरिद्रासि दरिद्रिथः दरिद्रिय । दरिद्रामि दरिद्रिवः दरिद्रिमः । दरिद्रियात् । दरिद्रातु-दरिद्रितात् दरिद्रिताम दरिद्रतु । दरिद्राहि-दरिद्रितात् दरिद्रितम् दरिद्रित । दरिद्राणि दरिद्राव दरिद्राम । अदरिद्रात् अदरिद्रिताम् अदरिद्वः । अदरिद्राः अदरिद्रितम् अदरिद्रित । अदरिद्राम् अदरिद्रिव अदरिद्रिम। .
दरिद्रातरिदालोपश्च डिति । दरिद्रातेः (प. ए.) इत् (म. ए.) आ. लोपः (प्र. ए.)। च अव्ययम् । डिति (स. ए.) पंचपदं सूत्रम् । दरिद्रातर्घातो. राकारस्य डिति स्वरे परे लोग भवति । च किति हसे परे आकारस्य लोपो भव. ति। अनेनान आकारस्य इकारः । दरिद्रितः । अत्र 'दरिद्रातः । अनेन आकारस्य लोपः । जक्षादेः । दरिद्रति । अन्यानि मूले सन्ति । अनेनैव प्रकारेण साध्यानि । दरिद्रियात् । दरिद्रातु । अदरिद्रात् । लिलकारे द्विश्च । संस्वरादिः । आतो गप डौ । ददरिद्रौ । 'ददरिद्रा अतुस्' इति जाते सूत्रम् ।
Page #385
--------------------------------------------------------------------------
________________
२८५
अदादिप्रक्रिया। णप्वुण्सयुटो हित्वा अन्यस्माद्दरिद्रातेरनप्यालोपो लुकि वा । ददरिद्रौ ददरिद्रतुः ददरिदुः । ददरिद्रिय ददरिद्रथुः । पक्षे । दरिद्रांचकार, दरिद्रात, दरिद्रिता, दरिद्रिष्यति, अदरिद्रिष्यत, अदरिद्रीत्, अदरिद्रिष्टाम् अदरिद्रिषुः । पक्षे। अदरिद्रासीत् अदरिद्रासिष्टाम् अदरिद्रासिषुः । शास् अनुशिष्टौ । शास्ति।
णप वुण सयुटः । गए वुण् सयुटः हित्वा अन्यस्मात् दरिद्रार्धातोरनपि आकारस्य लोपो भवति लुङ्लकारे वा आकारस्य लोपो भवति । अनेनाकारस्य लोपः । ददरिद्रतुः । ददरिद्रिय । 'विद् दरिद्रा ' अनेन सूत्रेणास्य धातोर्वा आम्प्रत्ययो भवति । णप् । अनेनाकारस्य लोपः । अन्यत् साधनं तु पूर्ववत् ज्ञेयम् । दरिद्रांचकार । दरिद्रामास । दरिद्रांबभूव । णप् वुण अनेनाकारस्य लोपः । दरिद्रयात् । दरिद्र्यास्तां । दरिद्रयासुः । अयं धातुः । सेट् । अतः ‘सिसता' अनेनेड् भवति । ' ण वुण् । अनेनाकारस्य लोपः । दरिद्रिता । दरिद्रिष्यति । अदरिद्रिष्यत् । लुङ्लकारे । अदरिद्रीत् । अदरिद्रिष्टाम् । अदरिद्रिषुः । लडिवा' इत्युक्तत्त्वात् । वा भाकारलोपः । तत्पक्षे । 'भादन्तानां । अनेनेहसको भवतः । भदरिद्रासीत् । । भदरिद्रासिष्टाम् । अदरिद्रासिषुः । समाप्तोऽयं धातुः । शास् अनुशिष्टौ । पूर्ववत् तिबादयः । अदादेर्लुक् । भनेनापो लुग् भवति । शास्ति । शास् सस् इति स्थिते सूत्रम् ।
शासेरिः। शास्तेराकारस्येकारादेशो भवति किति डिति हसे के च परे । घसादेः षः । शिष्टः शासति । शास्ति शिष्टः शिष्ट । शास्मि शिष्वः शिष्मः । शिष्यात् । शास्तु शिष्टात् शिष्टाम् शासतु । जर्जाधिशाधि० । शाधि-शिष्टात शिष्टम् शिष्ट । शासानि शासाव शासाम ।
शासेरिः । शासेः (ष. ए.) इः । (म. ए.) शास्तेर्धातोराकारस्य इकारो भवति किति किति हसे हे च परे । अनेन आकारस्य इकारः। घसादेः षः । अनेन सूत्रेण सस्य षः । शिष्टः । शासति अस्मिन् रूपे 'जक्षादेः । अनेन अन्तोऽत् अन उस् । अन्यानि मूले सन्ति । लोट्लकारस्य मध्यमपुरुषकवचने ।' जोधिशा
Page #386
--------------------------------------------------------------------------
________________
३८६
सारस्वते द्वितीयवृत्ती धि' अनेन हिसहिवस्य शाधिनिपातो भवति । शाधि । अस्यान्यानि सन्ति । ललकारे 'शास् दिए ' इति जाते । सूत्रम् ।
दिपि सस्य तः सिपि वा । दिपि परे सस्य तकारो भवति सिपि तु वा भवति । अशात् अशिष्टाम् अशासुः । अशात-अशाः अशिष्टम् अशिष्ट । अशासम् अशिष्व अशिष्म । शशास शशासतुः शशासुः । शिष्यात्, शासिता, शासिष्यति, अशासिष्यत् । लित्पुपादेर्डः । शासेरिः । अशिषत् । चकास दीप्तौ । ऋइत् । चकास्ति चकास्तः चकासति । चकास्यात् । चकास्तु-चकास्तात् चकास्ताम चकासतु । झसाद्धिहः। दिपि सस्य तः सिपि वा । दिपि ( स. ए. ) सस्य (प. ए. ) तः (प्र. ए.) सिपि । (स. ए.) वा (अव्ययम् )। सकारान्तस्य धातोः सकारस्य दिपि परे तकारो भवति सिपि तु विकल्पेन भवति सस्य तः। अनेन सकारस्य तकारः। दिस्योईसात् । अनेन दिपो लोपः। दिवादावट् । अशात् । सिपि परे द्वेरपे भवतः । वाग्रहणात् । अशात् । अशाः । अन्यानि सन्ति । लिट्लकारे द्विश्च । पूर्वस्य । इस्सः । शशास | शशासतुः। शशासिथ । शासिता । शासिष्यति । लुकुलकारे लित्पुपादेई । अनेन प्रत्ययो भवति । शासेरिः। अनेनाकारस्येकारो भवति । घसादेः पः । अनेन सस्प षः। दिवादावट् । अशिषत् । अशिपताम् | अशिपुः । चकार दीप्ती । ऋकार इत् । प्रत्ययलुकादि सर्व पूर्ववत् । चकास्ति । प्रथमपुरुषस्य बहुवचने जनादः अनेन सूत्रेण अन्तः अत् अन उस् भवति । चकासति । चकास्यात् । चकास्तु । अस्य लकारस्प मध्यमपुरुषस्यैकवचने झसाद्धिः । अनेन हर्षिः। 'चकाम् धि' इति जाते सूत्रम् ।
धौ सलोपो वाच्यः । चकाधि । चकास्तात् चकास्तम् चकास्त । अचकात् अचकास्ताम् अचकासुः । अचकाद अचकाः। कासादिप्रत्ययादाम् । चकासांचकार, चकास्यान्, चकासिता, चकासिष्यति, अचकासिप्यत् । अचकासीद अचकासिष्टाम् अचकासिषुः । इत्यदादिषु परस्मैपदिप्रक्रिया ॥
Page #387
--------------------------------------------------------------------------
________________
अदादिप्रक्रिया |
૨૦૭
धौ० । धिप्रत्यये परे सति सकारस्य लोपो भवति । अनेन सकारस्य लोपः । चकाधि । ललकारे । ' चकास् दिपू' इति स्थिते दिपि ' संस्य तः ' अनेन सस्य तः । दिस्पोर्हसात् । दिबादाव | अचकात् । अस्य प्रथमपुरुषस्य बहुवचने जक्षादेः । अनेन अन उस् । अचकासुः । अन्यानि मूले सन्ति । कासादिप्रत्ययादाम् । अनेनास्य धातोराम्प्रत्ययो भवति । चकासांचकार । चकासामास । चकासांबभूव । चकास्यात् । चकास्यास्तां । चका1 स्पासुः । ' सिसता ' अनेनेट् । चकासिता । अन्यानि मूले सन्ति । लुङ्लकारे । अचकासीत् ॥ इत्यदादिगणे परस्मैपदिप्रक्रिया कथिता ||
1
अथात्मनेपदिप्रक्रिया । चक्षि व्यक्तायां वाचि । इकार उच्चारणार्थः । ङकार आत्मनेपदार्थः । स्कोरायोश्च । ष्टुत्वम् । चष्टे चक्षाते । आतोऽन्तोदनतः । चक्षते । षढोः कः से । चक्षे चक्षाथे चढे । चक्षे चक्ष्व चक्ष्महे । चक्षीत, चष्टाम्, अचष्ट अचक्षाताम् अचक्षत |
।
अथात्मनेपदिप्रक्रिया कथ्यते । चक्षि व्यक्तायां वाचि । इकार उच्चारणार्थः । उकार आत्मनेपदार्थः। तआदयः प्रत्यया भवन्ति । अप् कर्त्तरि । अदादेर्लुक् । अनेनापो लुग्भवति तदाचक्षते इति जाते । स्कोराद्योश्च । अनेन ककारस्य लोपः। ष्टुभिः ष्टुः। चष्टे। चक्षाते। भातोन्तोदनतः । अनेन अन्तः अत् । चक्षते |चन् से इति जाते स्कोराद्योश्च अनेन कस्य लोपः। ढोः कः से । अनेन षस्य कः । क्किलात् । कषसंयोगे क्षः । चक्षे । चक्षु ध्वे इति जाते स्कोराद्योश्च । षोडः । चट्टे | अन्यानि सुगमानि । चक्षीत । चक्षीयाताम् । चक्षीरन् । चष्टां । चक्षातां । चक्षतां । स्कोराद्योश्च । ष्टुत्वं । चष्ठाः । अन्यानि तु सुगमान्येव तथापि लिखामि । चक्षाथाम् । चड्वं । चक्षे । चक्षावहै । चक्षामहै। अचष्ट | अचक्षाताम् | अचक्षत | अचष्ठाः । अचक्षाथाम् । अवद्धं | अचक्षि | अचक्ष्वहि | अचक्ष्महि ।' चक्षू णप् ' इति स्थिते सूत्रम् ।
चक्षिोऽनपि ख्याञ् क्शात्र णादौ वा वक्तव्यौ । चख्यौ I चख्यतुः चख्युः । चक्शौ चक्शतुः चक्शुः । चचक्षे, ख्यायात्, ख्येयात्, क्शायात्, क्शेयात्, ख्यासीष्ट, क्शासीष्ट, ख्याता २, क्शाता २, ख्यास्यति, ख्यास्यते, क्शास्पति,
Page #388
--------------------------------------------------------------------------
________________
२८८
सारस्वते द्वितीयवृत्ती क्शास्यते, अख्यास्यत्, अख्यास्यत, अक्शास्यत्, अक्शास्यत । पुषादित्वान्ङः । अख्यत् ।
चक्षिङः । चक्षिधातोरनपि विषये ख्याञ्क्शानौ वक्तव्यौ णादौ वा वक्तव्यौ । गुरुत्वात्सर्वस्यादेशः । प्रकार उभयपदार्थः । ख्या गप् इति जाते द्विश्च । पूर्वस्य इसादिः । कुहोचः । झपानां । आतो ण डौ । चख्यौ । आतोनपि । चरूपतुः । चख्युः । अत्वतः । चख्यिथ । चख्याथ | चख्ये । चख्याते । चस्पिरे । शानादेशे कृते । द्विश्व । पूर्वस्य । -हस्वः । कुहोश्चः । आतोणव्डौ । चक्शौ । आनोनपि । चक्शतुः । अत्वतः । चक्शिथ । चक्शाथ । चक्शे । चक्शाते । चशिरे। एतयोः प्रत्यययोर्विकल्पः । तदा चश् णप् इति स्थिते द्विश्च । पूर्वस्य । चचक्षे । चचक्षाते । चचक्षिरे । संयोगादेरादन्तस्य । ख्यायात् । ख्येयात् । क्शायात् । क्शेयात् । अन्यानि मूले सन्ति । सर्वत्र विकल्पेन ख्याशाली भवनः । अन एकस्मिल्लकारे द्विधा रूपाणि भवन्ति । लुलकारे । लित्पुपादेडः । दिवादावट् । आतोऽनपि । अख्यत् । अख्यताम् । अख्यन् । भात्मनेपदे सूत्रम् ।
अस्यतिवक्तिख्यातीनामात्मनेपदे से वाच्यः । अख्यत । अक्शासीत अक्शास्ताम् । ईड स्तुतौ । खसे चपा झसानाम् । ईहे ईडाते ईडते।
अस्यति । अस्पतिवक्तिख्यातीनां धातूनामात्मनेपदे सेझै वाच्यः । अनन सेर्डः । आतोऽनपि । अख्यत । अख्येताम् । अत्यन्त । क्शानादेशे सति । मुद्दः लकारे । आदन्तानां । अनेनेट्सको भवतः अक्शासीत् । अक्शासिष्टाम् । अगासिषुः । अक्शास्त । अक्शासातां । अक्शासत । अक्शास्थाः । अक्शासाथाम । अक्शास्ध्वं । ई स्तुतौ । पूर्ववत् तिवादयः । अदादेर्लक् । इड् ते इति जाते । खसे चपा झसानां । अनेन डकारस्य टकारः । टुभिः षुः । ईट्टे । ईडाते । आतोन्ता दनतः । ईडते । इइ से इति स्थिते सूत्रम् ।
ईडीशोः सध्वयोरिक्तव्यः । ईडिषे ईडाथे ईडिध्वे । ईडे ईड ईडहे । ईडीत, ईटाम्, ऐट ।
ईडीशोः । ईडीशोर्धात्वोः सध्वयोः प्रत्यययोरिड् वक्तव्यः। अनेनेह । किन्नात्० । ईडिपे । ईडाथे । ईड् ध्वे इति जाते पूर्वोक्तेनैव सूत्रेण इट् । ईडिवं । अन्पानि मूले सन्ति । लिङ्लकारे । ईंडित । ईडीयाताम् । ईडीरन् । इत्यादीनि रूपाणि ज्ञानव्यानि। लोट्लकारे । ईट्टां इंडाताम् ईडतां । ईडीशोः अनेनेट् किलान् ! इंडिव ईडायां इंडिध्वं । लघूपधस्वाभावान गुणः । ईडै इंडावहे ईडामहै । ललकारे ।
Page #389
--------------------------------------------------------------------------
________________
अदादिप्रक्रिया।
२८९ तन् इति जावे । खसे चपा० । टुभिः ष्टुः । दिबादावट् । स्वरादेः परः । अइए । ए. ऐऐ। ऐट्ट । ऐडाताम् | ऐडत । ऐट्ठाः । ऐडार्था । ऐड् ध्वमिति जाते । ईडीशोः अनेनेटि प्राप्ते सति सूत्रम्।
लडो ध्वस्य नेट् । ऐड्दम, ईडांचक्रे, ईडिषीष्ट, ईडिता, ईडिष्यते, ऐडिष्यत, ऐडिष्ट । ईश् ऐश्वर्ये । ईष्टे, ईशिषे । ईशीत, ईष्टाम्, ऐष्ट, ईशांचक्रे, ईशिषीष्ट, ईशिता, ईशिष्यते, ऐशिष्यत, ऐशिष्ट । आस् उपवेशने । आस्ते, आसीत, आस्ताम्, आस्त । कासादित्वादाम् । आसांचके, आसिषीष्ट, आसिता, आसिष्यते, आसिष्यत, आसिष्ट । वस् आच्छादने । वस्ते वसीत अवसीष्ट । धूङ् प्राणिगर्भविमोचने । आदेः ष्णः सः । सूते, सुवीत, सूताम् ।
लङः । लङ्लकारस्य ध्वमत्ययस्य इट् न भवति, अनेन तनिषेधः । टुमिः टुः । ऐड् ध्वम् । कासादिप्रत्ययादाम् । अनेन आम् प्रत्ययः । अन्यत् साधनं तु पूर्ववत् । ईडांचक्रे । भन्यानि सुगमानि । ईडिष्ट । अन्यानि मूले सन्ति । अन्येषां । लङ्लकारे । भूतेसिः सिसता० । किलात् । टुभिः ष्टुः । द्वौ अमागमौ । अइए । एएऐ । ऐडिष्ट । ऐडिषातां ऐडिषतः । अन्यानि सुगमानि । ईश् ऐश्वर्यै 'छशष' अनेन शकारस्य षकारः । टुमिः ष्टुः । इष्टे ईशाते ईशते ।। 'ईडीशोः' अनेनेट् किलात् । ईशिषे । ईशाथे ईशिध्वे । ईशे । ईश्वहे ईश्महे । ईशीत ईशीपातां । इ. शीरन् । लोट्लकारे । ईष्टां ईशातां इशां ।' ईडीशोः अनेनेट् किलात् । ईशिष्य ईशाथां ईशिध्वादी|पधत्वान गुणः । ईशै ईशावहै । ईशामहै । लुङ्लकारे । अमाग-. मद्वयं भवति । अन्यत् साधनं तु पूर्ववत् । ऐष्ट । ऐशातां । ऐशत । ऐठाः । ऐशाथां। लडो ध्वस्य । अनेन सूत्रेण इनिषेधः। छशष० । टुभिः धुः। ऐड्ढे । लिल. कारे । कासादिपत्ययादाम् । ईशांचक्र । ईशामास । ईशांबभूव । सिसता० ईशिपीष्ट । अत्र किलादनेन षत्वं । लुङ्लकारे । अमागमद्वयं । ऐशिष्ट । ऐशिपातां । ऐशिषत । सुगमोऽयं धातुः । आस् उपवेशने । अपकर्तरि । अदादेलृक् । आस्ते । आसाते । आसते । अत्र आतोन्तोदनतः अनेन अन्तः अत् । आसीत । आसीयाताम् । आसीरन् ।आस्ताम्। आसाताम्। आतोन्तोऽदनतः आसतां । आस्त आसातां आसत। कासादिप्रत्ययादाम् । आमांचक्रे ! आसामास |आसांबभूव । सिसता' अनेनेट् । आसिपीष्ट । अन्येषां सन्ति मले रूपाणि । तानि सुगमान्येव । अतो व्याख्यानं न कृतम् । लुङ्लकारे द्वौ अौं । सवर्णे । आसिष्ट । आरुिपाताम् । आसिपत । वस्
Page #390
--------------------------------------------------------------------------
________________
३९० . सारस्वते द्वितीयवृत्ती आच्छादने । अप् करि । अदादेर्लुक् । इत्यादि सर्व पूर्ववत् । तादयः प्रत्यया भवन्ति । वस्ते। वसाते । वसते । वसीत। वसीयाताम् । वसीरन् । वस्तां । वसाता। वसतां । आतोन्तोदनतः । अनेन अन्तः अत् । पूर्वरूपम् । वस्तां । वसावां । वसतां । अन्यानि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य हसादिः । लोपः पचां किसे चास्य । अनेन सूत्रेण णत्वपूर्वलोपौ प्राप्तौ । वादित्वान्न भवतो णत्वपूर्वलोपौ । ववसे । ववसाते । ववसिरे । कादेर्णादेः । अनेनेट् । किलात् । ववसिषे । अन्यानि सुगमानि । 'सिसता' अनेनेट् । किलात् । वसिषीष्ट । वसिता। वसिष्पति । अवसिष्यत् । लुङ्लकारे । अवसिष्ट । अवसिषावां। अवसिषत । अत्र । आतोन्तोदनतः । अनेन अन्तः अत् भवति । अन्यानि सुगमानि । पूङ् माणिगर्भविमोचने । पूर्ववत् सर्वम् । आदेः ष्णः सः । अनेन षस्य सः । सूते । नुधातोः । अनेन उद् । सुवाते । आतोन्तोदनतः । सुवते । किलात् । सूषे । सुवाथे । सूध्वे । सुवे । सूबहे । सूमहे । नुधातोः । सुवीत । सुवीयातां । सुवीरन् । सूतां । नुधातोः । सुवातां । आतोन्तो१० । सुवतां । किलात् । सूष्व । सुवार्था । सूध्वम् । 'सू ऐप्' इति जाते । गुणः । अनेन गुणे प्राप्ते तनिषेधकृत सूत्रम् ।।
सूते पिति गुणाभावो वाच्यः । सुवै सुवावहै सुवामहै । असूत, सुषुवै, स्वरति । इति वेट् । सविषीष्ट-सोषीष्ट, सविता-सोता, सविष्यते-सोष्यते, असविष्यत-असोष्यत, असविष्ट-असोष्ट । शीङ् स्वप्ने ।
सतेः। सूतेर्धातोः पिति प्रत्यये परे गुणस्प अभावो वाच्यः । किं तु नु धातोः । अनेन उव् भवति । सुवै । सुवावहै । सुवामहै । लङ्लकारे । असूत । असु. वातां । आतोन्तो । असुवत । इत्यादीनि रूपाणि ज्ञातव्यानि । लिट्लकारे विश्व । सस्वरादिः । किलात् । नुधातोः । सुषुवे । सुषुवाते । सुषविरे । इत्यादीनि । स्वरति सूयति । अनेनास्य धावोरिड्विकल्पः । सिसता । गुणः । ओ अन् । सविःष्ट । इडभावे गुणः । सोषीष्ट । अन्येषां लकाराणां वरपे मूले स्तः । लुङ्लकारे। सिसता० । अनेनेट् । पूर्व भूते सिः । अनेन सिप्रत्ययः । किलात् । हुत्वम् । दिवादावट् । असविष्ट । असविषातां । असविपत । इडभावे । असोष्ट । असोपाताम् । असो. षत । इत्यादीनि रूपागि ज्ञातव्यानि । शीङ स्वमे । डकार आत्मनेपदार्थः । सूत्रम् ।
शीङ सर्वत्र गुणो भवत्यपि विषये । शेते शयाते। शीतः। शीडो धातोः सर्वत्र अपिविषये गुणो भवति । अनेनास्य धानोः स
Page #391
--------------------------------------------------------------------------
________________
३९१
अदादिमकिया। चत्र गुणो भवति । शेते । ए अय् । शयाते । गुणे कृते । 'शे अन्त ' इति जावे आतोन्तोदनतः। शे अते । इति जाते सूत्रम् ।
शीडोऽतो रुट् । शीङः परस्यादित्येतस्य रुडागमो भवति । शेरते, शयीत । शेताम् शयाताम् शेरताम् । अशेत अशयाताम् अशेरत । शिष्ये शिष्याते । शयिषीष्ट, शयिता, शयिष्यते, अशयिष्यत, अशयिष्ट । इङ् अध्ययने । अधिपूर्वः । अधीते अधीयाते अधीयते । अधीयीत । अधीताम् अधीयाताम् अघीयताम् । अध्यैत । इयादेशे कृते पश्चादडागमद्वयम् । अध्ययाताम् अध्यैयत ।।
शीडोऽतोस्ट् । शीङः (पं. ए. ) अतः (प. ए.) रुट (म. ए. ) शीर धातोः परस्य अन् इत्येतस्य रुडागमो भवति । टित्त्वादादौ । ठकारष्टित्कार्यार्थः । एकार उच्चारणार्थः । शेरते । शेषे । शयाथे । शेध्वे । इत्पादीनि रूपाणि ज्ञातव्यानि । तानि सुगमान्येव । शयीत । शयीयातां । शयीरन् । शेतां । शयाता । शीडोतोरुट् । अनेनरुदं । शेरतां । अशेत । अशयातां । रुडागमः । अशेरत | अन्यानि सुगमानि । लिट्लकारे द्विश्चा सस्वरादिः। हस्वः । नुधातोः। अनेन यकारः । शिश्ये । शिश्याते । शिश्यिरे । अन्यानि सुगमानि । गुणः । ए अय् । शपिपीष्ट । अत्र किलात्० । अनेन सकारस्य षकारो भवति । लुङ्लकारे । अशयिष्ट । अशयिषाताम् । अशयिषतं । इत्यादीनि रूपाणि ज्ञातव्यानि । इङ् अध्ययने । अयं धातुनित्यमधिपूर्वः । स्कार आत्मनेपदार्थः । सवर्णेदीर्घः सह । अधीते । अधि इ आते इति जाते 'नुधातोः ' अनेन इय् । सवर्णे । अधीपाते । अधीयते । अधीषे । किलात् । अनेन षकारः । अधीयाथे । अधीचे । अधीये । अधीवहे । अधीमहे । अधीयीत । अधीपीयातां । अधीयीरन् । लोट्लकारे । अधीतां । अधीयाताम् अधीयताम् । लुङ्लकारे । अघि इ तन् इति जाते । दिवादावह । स्वरादेः। अनेन द्वितीयोऽडागमः । अइए । एऐऐ । इयंस्वरे। अध्यैत । इयादेशे कृते पश्चादडागमद्वयम् । अध्ययातां । अध्ययत । अध्यैथाः । अन्यानि सुगमानि । पूर्वोत्तरेव सूत्रैः सिध्यन्ति । लिट्लकारे । अधि इ गप् इति स्थिते । सूत्रम् ।।
इडो णादौ गा वक्तव्यः । अधिजगे, अध्यैषीष्ट, अध्येता, अध्येष्यते, अध्यष्यत । इंडःो धातोर्णादौ परे गा इत्यादेशो वक्तव्यः । गुरुत्वात्सर्वादेशः ।
Page #392
--------------------------------------------------------------------------
________________
३९२
सारस्वते द्वितीयवृत
अधि गाण इति जाते द्विश्च । ह्रस्वः । कुहोश्शुः । अतोऽनपि । अनेन आकारस्य लोपो भवति । अधिजगे । अधिजगाते । अधिजगिरे | इत्यादीनि । अध्येषीष्ट । अध्येता । अध्येष्यते । अडागमद्वयम् । अध्यैष्यत । अध्येष्येताम् । अध्यैष्यन्त । इत्यादीनि । सूत्रम् ।
इडो वा गी सौ लङि च तत्परस्य प्रत्ययस्य ङित्वं वाच्यम् । ङिवाणो न । अध्यगीष्यत अध्यगीष्येताम् अध्यगीष्यन्त । अध्यैष्यत । अध्यगीष्ट अध्यगीषाताम् अध्यगीषत । 1 अध्यैष्ट अध्येषाताम् अध्येषत । इत्यदादिष्वात्मनेपदिप्रक्रिया ॥
ईडो० ॥ इधातोर्वा गी इत्यादेशो भवति सौ परे च लङि विपये । तस्मास्परस्य प्रत्ययस्य ङित्वं वाच्यम् । अनेन गी इत्यादेगः । ङित्त्वाद्गुणाभावो भवति । अध्यगीष्यत । अध्यगीष्येताम् अध्यगीष्यन्त । लुङ्लकारे । ' इङोवा' अनेन गीदेशः । भूते सिः । क्विलात् ० । ष्टुत्वम् । अध्यगीष्ट । अध्यगीषातां । अध्यगीत । अन्यानि सुगमानि । गीरादेशाभावे | अडागमद्वयम् । गुणः । एऐऐ । इ पं स्वरे । अध्यैष्ट । अध्यैषातां । अध्यैषत | इत्यादीनि रूपाणि ज्ञातव्यानि । इत्यात्मनेपदिप्रक्रिया समाप्तिं प्राप्ता ॥
॥ अथोभयपदिप्रक्रिया प्रदर्श्यते ॥
द्विष् यप्रीतौ । अकार उभयपदार्थः । द्वेष्टि, द्विष्टे, द्विष्यात्, द्विषीत, द्वेष्ट, द्विष्टात्, द्विष्टाम्, अद्वेट्-अद्वेड् अद्विष्टाम् अद्विषुः, अद्विषन्, अद्विष्ट, दिद्वेष, दिद्विषे, द्विष्यात्, द्विक्षीष्ट, द्वेष्टा, द्वेक्ष्यति, द्वेक्ष्यते, अद्वेक्ष्यत्, अद्वेक्ष्यत । हश् षान्तात्सक । अद्विक्षत् अद्विक्षताम् ।
f
'
,
अथोभयपदिप्रक्रिया प्रदर्श्यते । द्विप् अमीतौ । अकार उभयपदार्थः । तिबादयस्तआदयश्च प्रत्यया भवन्ति । अप् कर्त्तरि । अनेन चतुर्षु लकारेषु अप्रमत्ययो भवति । अदादेर्लुक् । अनेन तस्य लुग् भवति । द्विपू विपू' इति जाते गुणः । ष्टुभिः टुः । द्वेष्टि । द्विष्टः । द्विषन्ति । द्विप् सिप् ' इति स्थितं गुणः । षढोः कः से । अनेन षस्य कः । क्विलात् । कपसंयोगे ० | द्वेक्षि । द्विष्ठः । द्विष्ठ | द्वेष्मि । द्विष्वः । द्विष्मः । द्विष्टे । द्विपाते । द्विपते । द्विप्यात् । द्विप्पारतां । द्वियासुः । द्विषीत । द्विपीयातां । द्विषीरन् । द्वेष्ट | द्विष्टात् । द्विष्टां । द्विषन्तु |
Page #393
--------------------------------------------------------------------------
________________
अदादिमकिया।
३९३ द्विष हि । इति जाते झसाद्धिः । षोडः। ष्टुत्वम् । द्विटि । द्विष्टात् । द्वेषाणि । वेषाव । द्वेषाम । द्विष्टां । द्विषातां । द्विषताम् । इत्यादीनि । विष दिए इति जाते । गुणः । षोडः । दिस्योहंसात् । वावसाने । दिवादावद् । अनेन पूर्वमडागमः। अद्वेट् । अद्वेड् । अद्विष्टा । आदन्तविद्विषास् । अनेन वा अन उस् भवति । अद्विपुः । अद्विषन् । अन्यानि सुगमानि । आत्मनेपदे । अद्विष्ट । अद्विषाताम् । अद्विषत । 'द्विष णप्' इति स्थिते । विश्च । पूर्वस्य । उपधाया लघोः । अनेन गुणः । विद्वेष दिद्विषतुः । दिद्विषुः । विद्वेषिय । दिद्विषे । दिद्विषाने । दिद्विषिरे । द्विण्यात् । दिस्योः। अनेन गुणनिषेधः । षढोः कः से। किलात् । कषसंयोगे० । द्विक्षीष्ट । द्वेष्टा। उपधाया लघोः । अनेन गुणः । द्वेष्टा । अन्येषां लकाराणां रूपाणि सुगमानि | लुङ्लकारे । हशषान्तात् सक् । अनेन समत्ययो भवति ॥ कित्त्वाद्गुणाभावः । षढोः कः से । किलात् । कषसं० । अद्विक्षत् । अद्विक्षताम् । अद्विक्षन् । आत्मनेपदेऽपि सक्मत्ययो भवति । अद्विक्षत ।
सस्यात्मनेपदे स्वरे टिलोपो वाच्यः। अद्विक्षाताम् अद्विक्षत। दुह प्रपूरणे । दादेर्षः। दोग्धि दुग्धः दुहन्ति । घोक्षि दुग्घा दुग्ध । दोमि दुबः दुह्म। दुग्धे, दुह्यात्, दुहीत,दोग्धु ।
आत्मनेपदे स्वरे टिलोपो वाच्यः । अनेन टेर्लोपः । अद्विक्षावाम् । अद्विक्षत । अद्विक्षथाः । अद्विक्षाथाम् । अन्यानि सुगमानि [ दुह् प्रपूरणे । अकार उभयपदार्थः । 'दुइ तिम्' इति जाते दादेघः । अनेन हस्य घः । उपधाया लघोः । अनेन सर्वत्र गुणनिमिचे प्रत्यये परे गुणो भवति । 'दोह तिप्' इति जाते तथोधः । झबेजबाः । दोग्धि । दुग्धः । दुहन्ति । दुह सिप् । इति जाते दादेर्घः । आदिजबानाम् । उपधायाः । खसेचपा०1 किलात् । कषसंयोगे क्षः। धोक्षि । अन्यानि मूले सन्ति । दुग्धे । दुहाते । दुहते । अत्र आतोन्तोदनतः । अनेन अन्तः अत् । दुह्यात् । दुह्यावाम् । दुछुः । दुहीत । दुहीयाताम् । दुहीरन् । दोग्धु । दुग्धात् । दुग्धाम् । दुहन्तु । सूत्रम् । हकारस्य क्वचिज्झसभावो वाच्यः । दुग्धि दुग्धाम् । अधोक् अधोग् अदुग्धाम् अदुहन् । अदुग्ध, दुदोह, दुदुहे, दुह्यात्, धुक्षीष्ट, दोग्धा, दोग्धा, धोक्ष्यति, घोक्ष्यते, अधोक्ष्यत्, अघोक्ष्यत, अधुक्षत, अधुक्षत । हकारस्य क्वचित् स्थाने झस्भावो वाच्यः । अनेन हकारो झम्बन
Page #394
--------------------------------------------------------------------------
________________
३९४
सारस्वते द्वितीयवृती
ज्ञातव्यः । दादेर्घः । अनेन धत्वम् । झसाद्धिः । झबे जबाः । दुग्धि । दुग्धात् । दुग्धं । दुग्ध । उपधायाः । दोहानि । दोहाव | दोहाम | दुग्धां । दुहातां । दुहतां । दुहस्व । इति जाते दादेर्घः । आदिजबानां । खसे चपा झसानाम् । विलात् ० । कषसंयोगे ० | धुक्ष्व । दुहाथाम् । धुग्ध्वम् । दोहे | दोहाव है । दोहामहै । ' दुह् दिपू' इति जाते दादेर्घः । गुणः । दिस्पोर्हसात् । आदिजबानां । वावसाने । दिवादावट् । I अधोकू | अधोग् | अदुग्धां । अदुहन् । अधोकू । अधोग् | अदुग्धं । अदुग्ध | गुणः । अदोहं । अदु | अदुा । अदुग्ध । अदुहाताम् । अदुहत । अदुग्धाः । इत्यादीनि रूपाणि ज्ञेयानि । लिट्लकारे द्विश्च । पूर्वस्य । उपधाया लघोः । दुदोह | दुदुहतुः । दुदुहुः । उपधाया लघोः । दुदोहिथ । इत्यादीनि आत्मनेपदे । दुदुहे । दुदुहाते । दुदुहिरे | इत्यादीनि रूपाणि ज्ञातव्यानि वैयाकरणैः । दुह्यात् । दुह्यातां । दुह्यासुः । दुइ सीष्ट इति स्थिते । दिस्योः अनेन गुणनिषेधः । दादेर्घः । आदिजबानां । खसे चपा० । किलात् । कषसंयोगे । घुक्षीष्ट । दुइ ता इति स्थिते । धत्वम् । . गुणः । तथोर्धः । झबेजबाः । दोग्धा । दोग्धा । दुइ स्यप् तिप् इति जाते धत्वं । गुणः । आदिजबानां । खसेचपा० । षत्वम् । कषसंयोगे क्षः । धोक्ष्यति । धोक्ष्यते । अधोक्ष्यत् । अधोक्ष्यत । लुङ्लकारे । हशषान्तात् सक् अनेन सकू प्रत्ययो भवति । सिविषये कित्त्वाद्गुणाभावः । घत्वं । धत्वं । कत्वं । विलात् ० । कषसंयोगे क्षः । अधुक्षत् । अधुक्षताम् । अधुक्षन् । आत्मनेपदे । अधुक्षत | सूत्रम् ।
I
दुइ दिलिहगुहूभ्यः सको लुग्वा वकारतवर्गयोराति । अदुग्ध अधुक्षाताम् अधुक्षत । अदुग्धाः- अधुक्षयाः अधुक्षाथाम् अधुग्ध्वम् अधुक्षध्वम् । अधुक्षावहि अदुह्वहि अधुक्षामहि । दि उपचये । दोग्धि । तद्वत् । लिह आस्वादने । होढः । लेढि । तद्वत् । ष्टुञ् स्तुतौ । आदेः प्णः नः । ओरौ । स्तौति - स्तुवीति स्तुतः - स्तुवीतः स्तुवन्ति । स्तुते स्तुवीते स्तुयात् स्तुवीयात् । स्तोतु - स्तुवीतु स्तुतात् स्तुवीतात् स्तुताम् - स्तुवीताम् स्तुवन्तु । स्तुहि स्तुतात् स्तुवीहि स्तुवीतात् । अस्तीत्, अस्तवीत् अस्तुताम् अस्तुवीताम् अस्तुवन् । अस्तुत अस्तुवीत । तुष्टाव । तुष्टुवतुः तुष्टुवुः । क्रा`दित्वान्ने । तुष्टोध । तुष्टुवपुः तुष्टुव । तुष्टाव तुष्टुव तु
1
Page #395
--------------------------------------------------------------------------
________________
क्रिया
तुष्टुवे, स्तूयात्, स्तोषीष्ट, स्तोता, स्तोता, स्तोष्यति, स्तोष्यते, अस्तोष्यत, अस्तोष्यत ।
दुहूदिह लिहगुहुभ्यः । अनेन सको लुक् । 'अबूह् तन् ' इति जाते । धत्वम् । तयोर्धः । झबे जबाः । अदुग्ध -1 सस्यात्मने० । अनेन टिलोपः । अधुनाता | - अंधुक्षत। थकारे परेsपि सको लुग् भवति । विकल्पेनैव लुकि सति । अदुहू. थास् ' इति जाते । वत्वं । तथोर्धः । झबे जबाः । अदुग्धाः । अधुक्षथाः । अधुक्षायां ।' वे - परेऽपि सको लुक् । अदुग्धं । अधुक्षध्वं । अघुक्षि । अघुक्षावहि । अधुक्षामहि । समाप्तोऽयं धातुः । दिह उपचये । अयंधातुः पूर्ववत् ॥ लिह आस्वादने । आस्वादनमीषद्भक्षणम् । पूर्ववत् प्रत्यया भवन्ति । अदादेर्लुक् । लिहू लिए इति जाते होढः । त थोर्घः । टुत्वं । उपधायाः । ढिढोलोपः । दीर्घश्च । लेढि । लीढः । लिहन्ति । आत्मनेपदें लीढे | लिहाते । लिहते । लिह्यात् । लिहीत | लोट्लकारे । लेढु । लीढात् । aai | लिहन्तु । ' लिह हि ' इति स्थिते । अत्र झस्परत्वाभावात् ' होढः ' अनेन न भवति । परं । क्वचिदपदान्तेऽपि पदान्वताश्रयणीया । अनेन पदान्तत्व1 - माश्रित्य होढः । अनेन ढकारो भवति । अथवा हौ दकारोऽपि शस्वत् । इति सर स्वतीकण्ठाभरणे उक्तत्वात् ढत्वं भवति । झसाद्धिः । टुत्वम् । ढिढो लोपः । लीटि । लीढान् । लीढं । लीढ । लेहानि । लेहाव । लेहाम । लीढां । लिहातां । लिहताम् लङ्लकारे । होढः । दिबादावट् । उपधाया लघोः । दिस्पोर्हसात् । वावसाने । अलेट् । अलेडू | अलीढां । अलिहन्त । इत्यादीनि । अलीढ । अलिहाथां । आतोन्तोदनतः | अलिहत | लिट्लकारे । द्विश्च । पूर्वस्य । उपधाया लघोः । लिलेह । लिलिहतुः । लिलिहुः । लिलिहे । लिलिहाते । लिलिहिरे । लिह्यात् । लिह्यास्तां । लिझासुः । लिहू सीष्ट इति स्थिते । सिस्योः । अनेन गुणाभावः । होढः । षढोः कः से । किलात् ० | कष० । लिक्षीष्ट लिझीयास्तां । लिक्षीरन् । लिहू ता इति स्थिते । होढः । उपधाया लघोः । तथोर्घः । टुत्वं । ढिढोलोपः । लेढा । आत्मनेपदेऽपि । लेढा । लेढारौ । लेढारः । ऌट्लकारे । लिहू स्पप् तिपू इति स्थिते । ढत्वं । गुणः । कत्वं । षत्वं । कषसंयोगे॰ । लेक्ष्यति । लेक्ष्यते । मलेक्ष्यत् । अलेक्ष्यत । लुकूलकारे । हशषान्तात्सम् । किन्त्वाद् गुणाभावः । अन्यत् साधनं पूर्ववत् । अलिक्षत् अलिक्षताम् अलिक्षन् । आत्मनेपदे । अलिक्षत | दुहविहलिह० अनेन सको लुकू । अन्यत्साधनं पूर्ववत् । अलीढ । सस्थात्मने । अलिक्षातां । अलिक्षत | साध्योऽयं धातुर्दुद्द्धातुवत् । ष्ठञ् स्तुतौ । अकार उभयपदार्थः । आदेः ष्णः नः । उरौ तुरुनुस्तुभ्यः । अनेन ईट् । यत्र ईट् भवति तत्र गुणः । स्तौति । उ अबू | स्त वीति । स्तुतः । स्तुवीतः । उधातोः । स्तुवन्ति । इत्यादीनि । स्वते 1. स्तुवीते,
Sept
Page #396
--------------------------------------------------------------------------
________________
३९६
सारस्ववे द्वितीयची स्तुवाते । स्तुवते । स्तुयात् । स्तुवीयात् । स्तुयाताम् । स्तुवयिाताम् । स्तुयुः । स्तुवीयुः । लोट्लकारे । स्तोतु । स्तवीतु । स्तुतात् । स्तुवीवात् । स्तुवन्तु । इत्यादीनि रूपाणि ज्ञातव्यानि । स्तुतां । स्तुवीतां । स्तुवातां । स्तुवतां । लङ् लकारे । अस्तीत् । अस्तवीत् । अस्तुतां । अस्तवीतां । नुधातोः । अस्तुवन् । अस्तुत ! अस्तुवीत । अस्तुवातां । आतोन्तो० । अस्तुवत । इत्यादीनि । लिट्लकारे विश्व । शसारखपाः । अनेन तकारः शेषः । षत्वम् । धातो मिनः । अनेन वृद्धिः । तुष्टाव । मुंधातोः । तुष्टुवतुः । तष्टुवुः । कादित्वात् । अस्य धातोः स्पपि इडागमो न भवति । गुंणः। तुष्टोथ । अन्यानि मूले सन्ति । तुष्टुवे । तुष्टुवाते । तुष्टुविरे । अन्यानि सुगमानि । ये । अनेन पूर्वस्य दीर्घः । स्तूयात् । गुणः । षत्वं । स्तोपीष्ट ! स्तोता । स्तोता । लुङ्लकारे । सूत्रम् ।
स्तुसुघूत्रां पे सेरिट वक्तव्यः । अस्तावीत् अस्तोष्ट । बञ् • व्यक्तायां वाचि। . स्तुसुधूम् । स्तुसुधूनां धातूनां परस्मैपदे सिपत्ययस्य इड् वक्तव्यः । धातोनामिनः । अनेन वृद्धिः । अस्तावीत् । अस्ताविष्टौ । अस्ताविपुः । इत्यादीनि । अस्तोष्ट । अस्तोपाता । अस्तोपत । ब्रून् व्यक्तायां वाचि । भकारः सर्वत्र उभयपदार्थः । अप्प्रत्ययो भवति । तस्य लुग भवति । सूत्रम् ।
अबादावीप्पिति स्मि । ब्रुव ईकारः प्रत्ययो भवति तकारसकारमकारादौ पिति परे अबादौ विषये । ब्रवीति बूतः ब्रुवन्ति । ब्रवीषि बूथः ।
अबादावीप्पिति स्मि । अबादी ( स. ए.) ईप (म. ए.) पिति (स.ए.) न च स् च म च स्म् तस्मिन् स्मि (स. ए.) चतुःपदं सूत्रम् । यद्वा च तु च सू च म् च । स्म् । तस्मिन् । स्मि । खसेचपा० । अनेन दस्य तः। तेन दकारे परेऽपि ईए प्रत्ययः । ब्रूब्धातोस्तकारसकारमकारादौ पिति परे ईप् प्रत्ययो भवति । अबादौ विपये । अनापू विपये । इत्येव वक्तव्ये । आदिशब्दचिन्त्यः । यद्वा अप आदिः प्रथमो यस्य सः अवादिः । अन्लुक् इत्यर्थः । तस्मिन्नवादी अपा लुकि कृते सति इत्यर्थः । अनेनेकारः प्रत्ययो भवति । गुणः । ओ अन् । ब्रवीति । द्यूतः। नुधातोः । त्रुवन्ति । षत्वं । ब्रवीपि । ब्रूथः । सूत्रम् ।
आहश्च पञ्चानाम् । त्रुव उत्तरेषां तिवादीनां पञ्चानां - बादयः पञ्चादेशाभवन्ति । त्रुव आहश्चादेशो भवति। आह आहतुः आहुः।
Page #397
--------------------------------------------------------------------------
________________
अदादिमकिया। आहश्वपञ्चानां । आहः (म. ए.) च ( अव्ययम् ) पञ्चानां (ष ब.) बूधातोरुत्तरेषां तिबादीनां पञ्चानां णबादयः पश्चादेशा भवन्ति । बुवो धातोराहश्च आदेशो भवति । यदादेशः । अनेन न द्वित्वम् । आह । आहतुः । आहुः । आइ थए । इति नाते सूत्रम्। तस्थे । आहो हकारस्य तकारादेशो भवति थे परे आत्थ आहथुः बूथ । ब्रवीमि । बूवः ब्रूमः । ब्रूयात, ब्रवीत, ब्रवीतु, व्रताम् अब्रवीत्, अबूत ।।
तस्थे । आहादेशस्य हकारस्प तकारादेशो भवति थकारे परे । अनेन हस्य तः । आत्थ । आहथुः । ब्रूथ । गुणः । ब्रवीमि । ब्रूवः । ब्रूमः । ब्रूते । बुवाते । आतोऽन्तो।ब्रुवते । इत्यादीनि । ब्रूयात् । नुधातोः । ब्रुवीत । ब्रवीतु | ब्रूतात् । भूतां । नुधातोः। बुवन्तु । ब्रूता बुवातां अवतां । दिबादावट् । अब्रवीत् । अबूताम् । अब्रुवन् । अब्रूत । अनुवातां । अब्रुवत । इत्यादीनि रूपाणि पूर्वसूत्रैरेव सिध्यन्ति । सूत्रम् ।।
ब्रुवो वचिः । ब्रुवो वचिरादेशो भवति अनपि विषये । इ-. कार इत् । उवाच, उचे, अवोचत्, अवोचत । शेषस्य पूववत्प्रक्रिया । उMञ् आच्छादने।
ब्रवो वचिः । ब्रुवो धातोर्वचिरादेशो भवति । अनपि विषये । इकार इत् । अनेन वचादेशः । वच् णः । इति जावे । द्विश्च । पूर्वस्य । गवादो पूर्वस्य अनेन संप्रसारणं । अत उपधायाः । अनेन वृद्धिः । उवाच । ग्रहां किति च । अनेन द्वि. तीयं संप्रसारणम् । ऊचतुः । ऊचुः । अत्त्वतो । उवचिथ । उवक्थ । अन्यानि सु. गमानि । ऊचे । ऊचावे । ऊचिरे । इत्यादीनि । अन्यानि 'वच परिभाषणे' इति धातुवत् रूपाणि ज्ञातव्यानि । लुङ्लकारे । 'अस्यति' अनेन भवति । के वचेः अनेन रुमागमः । अवोचत् । अवोचताम् । अवोचन् । आत्मनेपदे । अवोचत । अवोचेवाम् । अवोचत । इत्यादीनि रूपाणि भवन्ति तानि सुगमानि ज्ञातव्यानि विद्वद्भिः । अर्जुनू आच्छादने । पूर्ववत् प्रत्ययो भवति । अदादेर्लक् भनेन लुक भवति । नकार इत् । ऊणु तिम् इति जाते सूत्रम् । .
ऊर्णोतेर्वा वृद्धिः । हसादौ.पिति । जोति-ऊर्णोति । ' अर्णोतेः । ऊर्गोवेर्धातोर्वा वृद्धिर्भवति हसादौ पिति प्रत्यये परे । अनेन वा वृद्धिः । ऊौति । ऊर्णोति । ऊर्गुतः । ऊर्गुवन्ति । अत्र नुधातोः । अनेनोत् । ऊ!षि । ऊोषि । अत्र षत्वम् । अन्यानि सुगमानि । ऊर्गुते । नुधातोः । ऊर्जुवाते ।
Page #398
--------------------------------------------------------------------------
________________
३९८
सारस्वते द्वितीयवृत्ती ऊर्तुवते । ऊर्गुयात् । ऊर्जुवीत । ऊोतु । ऊर्णोतु । अर्जुवात् । ऊर्युतां । लङ्लकारे मूत्रम् ।
ऊर्णोतेर्गुणो दिस्योः । वृद्धेरपवादः । और्णोत् और्णोः ॥
ऊर्णोतेः । ऊर्णोतेर्धातोदिस्योः परतो गुणो भवति वृद्धेरपवादः । अनेन दिस्योर्गुणो भवति । अडागमद्वयं च । और्णोत् । औणुताम् । और्णवन् । और्णोः ।
और्णत । औMवातां । और्णवत । इत्यादीनि ज्ञातव्यानि । लिट्लकारे । अनेकस्वरत्वादाम्पत्यये प्राप्त सूत्रम् ।
ऊोतेरान। 'ऊोतेः । ऊोवेर्धातोराम्प्रत्ययो न भवति । अनेनास्याम् प्रत्ययो न ! द्विश्च । अस्य धातोद्वित्वविधायकं सूत्रम् ।
स्वरादेः परः । स्वरादेर्धातोद्धितीयोऽवयवोऽद्विरुक्तः सस्वरो 'द्विर्भवति ।
स्वरादेः परः । स्वरादेः (प. ए.) परः। (म. ए.) स्वरादेर्धातोरद्विरुक्तः सस्वरो द्वितीयोऽवयवो द्विर्भवति । रकारस्य द्वित्वे प्राप्ने मूत्रम् ।
स्वरात्पराः संयोगादयो नदरा दिन । अणुनाव उर्जुनुवनुः ।
स्वरात्पराः । स्वरात्पराः संयोगादयो नकारदकाररकारा द्विर्न भवन्ति । अ. नेन रकारस्य न द्वित्वम् । किंतु णकारस्यैव भवति । धातो मिनः । अनेन वृद्धिः। रकारस्तु पूर्वस्य णत्वे निमित्वं नेतरस्य । ऊर्णनाव । नुधातोः । अनेनोत् । ऊdनुवतुः । ऊर्जुनुवुः । ऊर्जुनु इट् थप् इति जावे सूत्रम् ।।
ऊोतेरिडादिः प्रत्ययो वा छिन् । अर्जुनुविथ-अर्जुनविथ । उणुयाद, अणुविषीष्ट-ऊर्ण विषीष्ट, अर्णविता-ऊर्णविता ।
ऊोतेः । ऊर्णोतेर्धातोरिडादिः प्रत्ययो वा ङिद् भवति । हित्वाद् वा गुणा. भावः । ऊर्णनविथ । ऊर्णनविथ । ऊर्णनुवथुः । ऊर्णनुव । अन्यानि सुगमानि । आत्मनेपदे । ऊर्णनवे । ऊर्जुनवाते । ऊर्णनुविरे । ये । अनेन पूर्वस्य दीर्घः । ऊ'यात् । ऊर्जूयास्तां । ऊर्णयासुः । डित्त्वात् । ऊर्णविषीष्ट । विकल्पेन गुणः । ऊर्णविषीष्ट । अन्येषां रूपाणि ज्ञातव्यानि । विस्तरभयान लिख्यन्ते । लङ्लकारे सूत्रम् ।
ऊर्णोतेर्वा वृद्धिः सौ परे। पक्षे गुणः । और्णावीत-और्णवीन्
Page #399
--------------------------------------------------------------------------
________________
जुहोत्यादिप्रक्रिया।
३९९ और्णविष्ट और्णवीत् और्ण विष्ट॥ इत्यदादिषूभयपदिप्रक्रिया ॥ . ॥ इत्युभयपदिनो लुग्विकरणा अदादयो धातवः॥
॥ इति धातूनां द्वितीयो गणः ॥ २॥ ऊोतेः । ऊर्णोतेर्धातोर्वा वृद्धिर्भवति सिमत्यये परे । अनेनास्य वा वृद्धिः । द्वौ अडागमौ भवतः स्वरादित्वात् । और्णावीत् । पक्षे गुणो भवति । डिवात् वा उद् भवति । औdवीत् । औMविष्टाम् । औMविषुः । यदा गुणो भवति । तदा औ. वीत् । और्णविष्टाम् और्णविषुः । आत्मनेपदे । और्णाविष्ट ! और्णाविषाताम् । औ. विषत । और्णविष्ट । और्णविष्ट । औणुविषातां । औणुविषत । इत्युभयपदिमकिपा समाता । इति लुग्विकरणा अदादयो धावकः कथिताः । इति द्वितीयो गणः ॥
अथ लुग्विकरणस्यापि जुहोत्यादिगणस्य विशेषः । हु दानादनयोः ॥ ह्रादेश्चि । हु इत्यादेर्गणादुत्पन्नस्यापो लुग्भवति । तस्मिन् लुकि सति धातोर्विचनम् । कुहोश्चुः । गुणः । जुहोति जुट्ठतः।
अधुना लुग्विकरणा ह्वादयो धातवः कथ्यन्ते । लुग्विकरणस्यापि जुहोत्यादिगणस्य विशेषः । विबादयः प्रत्यया भवन्ति । हु दानादनयोः । अयं धातुः मायोनितर्पणेऽर्थे होमार्थे वर्वते । उदाचेत् । तेन परस्मैपदी हु अप तिए । इतिं जाते सूत्रम् । हाद्विश्च । ह्वादेः (पं० ए०) द्विः । (म. ए.) च (म. ए.) आधे नामिनो रः। द्वितीये विसर्जनीयस्य सः। स्तोश्शुभिः श्शुः । त्रिपदं सूत्रम् । हु इत्यादेर्गणात् धातुपाठोक्तादुत्तरस्य अप्प्रत्ययस्य लुग् भवति । तस्मिंश्च कि कृते सति धातोर्वचनं द्वित्वं भवति । अनेन अपो लुग् धातोद्धित्वे सूत्रम् । सस्वर आदिरिद्विः । सस्वरः (म. ए. ) | आदिः (म. ए.), दिः (म. ए.)। अद्विः (प्र. ए.) चतुःपदं सूत्रं । हसादौ अनेकस्वरे धातौ एकस्वरे वा संयोगादौ व्यवनान्ते च धातौ सस्वर आदिरवयवोऽद्विरुको द्विर्भवति । इदं द्वित्वविधायकं सूत्रम् । हु हु तिप् । फुहोचः । झपानां जबचपाः । जुहु तिपू • इति जाते । गुणः । जुहोति । जुहुतः । 'जुहु अन्ति' इति जाते सूत्रम् ।
है। द्विरुक्तादुत्तरस्यान्त इत्येतस्याद्भवति । जुह्वति । जुहोषि जुहुथः जुहुथ । जुहोमि जुहुवः जुहुमः । जुहुयात् जुहुयाताम् । जुहोतु जुहुतात् जुहुताम् जुनु ।
Page #400
--------------------------------------------------------------------------
________________
४००
सारस्वते द्वितीयवृत्ती द्विरुक्तात् । द्विरुक्तात् कृतद्वित्वाद्धातोरुत्तरस्य अन्तः अत् भवति । अनेन अन्तः अत् । नुधातोः । जुह्वति । अन्यानि मूले सन्ति । जुहुयात् । जुहुयातां । जुहुयुः । जुहोतु ! जुहुतात । जुहूतां । जुह्वतु । जुहुहि ' इति जाते सूत्रम् ।
हेधिः। जहोतेरुत्तरस्य हर्धिर्भवति । अयुसीत्युक्तेर्गुणः ।
हेधिः। हेः (ष. ए.) धिः (म. ए.) जुहोतिधातोरुत्तरस्य हिमत्ययस्य धिर्भवति । अनेन होर्धेः । जुहुधि । अन्यानि सुगमानि । अजुहोत् । अजुहुताम् । अजुहु अन् इति जाते सूत्रम् ।
अन उस् । अजुहवुः । अनुहोः । अजुहुतम् अजुहुत । अजुहवम् अजुहुव अजुहुम । जुहाव जुहुवतुः जुहुवुः । जुहुविथ-जुहोथ ।
अन उस् । अनः (१० ए० )।उस् (म. ए.)। द्विरुक्ताद्धातोरन उस् भवति । श्रद्धयुसीत्युक्तत्वात् गुणो भवति । अजुहवुः । अन्यानि मूले सन्ति । 'हु णम्' इति स्थिते । द्विश्च । सस्वरादिः । कुहोचुः । झपानां । धातोनामिनः । जुहाव । जु. हुवतुः । अत्ववो० । जुहविथ । जुहोथ । सूत्रम् ।।
भीडटहीणामाम्वा वक्तव्यः स लुग्वत् । लुकि सति धातोद्वित्वम् । जुहवांचकार, स्यात्, होता, होष्यति, अहोष्यत् । महौषीत् अहौष्टाम् अहौषुः । जिभी भये । त्रि इत् । बिशेति बिधीतः। भीगृहीणामाम् वा० भीमूहीणां धातूनां आम वा वक्तव्यः स आम् लुग्वत् । लुकि सति धातोद्वित्वं भवति । जुहवांचकार । जुहवामास । जुहवांवभूव । एतानि सुगमानि । ये । हूयात् । होता । अत्र गुणो भवति । अन्येपा लकाराणां मथमपुरुषस्यैकवचनान्तानि मूले सन्ति । लुल्लकारे । अनिटो नामिवतः । अनेन वृद्धिः । अहौषीत् । अहौष्टाम् । अहौषुः। अहौषीः । अहौष्टाम् । अहौष्ट । इत्यादीनि । निभी भये । भिइन् । पूर्ववत् विवादयः । अपकरि । ह्वादोर्द्वश्च । हस्वः । झपानां । गुणः । बिभेति । बिभीतः । सूत्रम् । किति हसे भिय इकारो वा वक्तव्यः। सार्वधातुके । विभितः बिभ्यति । बिक्षीयात-बिभियात् । बिशेतु विभितात-विभीतात् बिभीताम् बिभिताम् । अबिभेत् अबिभिताम् अ
Page #401
--------------------------------------------------------------------------
________________
जुहोत्यादिपक्रिया। बिशीताम् अबिभयुः । बिभाय । पक्षे आम् । बिभयांचकार, भीयात्, भेता, भेष्यति, अशेष्यत्, अनैषीत् । ही लज्जायाम् । जिहेति जिहीतः जिहियति । जिहीयात्, जिहेतु। अजिहेर अनिहीताम् अजिहयुः । जिहाय जिहियतुः जिहियुः। जिहयांचकार, हीया, हेता, हेष्यति, अहेष्यत्, अहैषीत् । पृ पालनपूरणयोः।
डिति हसे परे भियोधातोरिकारो वा वक्तव्यः सार्वधातुके । सुगममिदं सूत्रम् । बिमितः । नुधातोः । बिभ्यति । अत्र रूपे द्विरुक्तात् । अनेन अन्तः अत् । बिभेषि । अत्र षत्वम् । बिभीथः । बिभिथः । बिमीय । विभिथ । इत्यादीनि रूपाणि ज्ञातव्यानि । विभीयात् । विभियात् । बिभीयातां । बिमियातां । बिभीयुः बिभियुः । इत्यादीनि । लोट्लकारे । बिभेतु । बिभीतात् । बिभितात् । बिमीतां । बिभितां । बिभ्यतु । इत्यादीनि । अबिभेत् । भबिभीतां । अबिमितां । अबिभयुः । इत्यादीनि । लिट्लकारे । द्विश्च । सस्वरादिः । इस्वः । झपानां । धातोर्नामिनः। बिभाय । बिभ्यतुः। बिभ्युः । इत्यादीनि । भीडहीणां । अनेनास्याम्पत्ययः । विभयांचंकार । बिमयामास । बिभयांबभूव । भीयातू । गुणः । भेता । लुल्लकारे । अनियो नामिवतः । अनेन वृद्धिः । अभैषीत् । अभेष्टां । अभैषुः । इत्यादीनि । ही लज्जायां पूर्ववत् तिबादयः । अप्कर्तरि हादेवश्च । सस्वरादिः । कुहोचः । झपानां जबचपाः । गुणः । जिहेति । जिहीतः । नुधातोः। द्विरुक्तात् । जिहियति । इत्यादीनि । लिट्लकारे। द्विश्व सस्वरादिः । कुहोचः । झपानां | धातोनामिनः । जिहाय। नुधातोः । जिहियतुः । जिहियुः । इत्यादीनि । मीहु० अनेनाम् । जिहयांचकार। जिहयामीस । जिहयांबभूव । हीयात् । गुणः । हेता । अन्यानि सुगमानि। लल्ल. कारे । अनिटः । अहेषीत्।अहेष्टाम् । अहेषुः । इत्यादीनि । मुगमोऽयं धातुः । पपालनपूरणयोः । पूर्ववत् तिवादयः । अप करि।ह्वाइर्दिश्च । पृ पृतिप् इति जावे सूत्रम् ऋमोरिः पूर्वस्य । ऋषोः पूर्वस्य ऋकारस्य इकारो भवति लुकि सति । गुणः । पिपर्ति।
ऋपोरिः पूर्वस्य । ऋषोः (प० द्वि.) इः (म. ए.) पूर्वस्य (प. ए.) ऋ गती प पालनपूरणयोः । इत्येतयोः धात्वोस्तिबादौ । अपो लकि कृते । पूर्वस्य ऋकारस्य इकारो भवति । लुकि सति ।रः । अस्य सूत्रस्यापवादोऽयम् । पिप विए इति जाते । गुणः । राधपोधिः । पिपति । पितृतस् इति जाते सूत्रम् ।
Page #402
--------------------------------------------------------------------------
________________
४०२
सारस्वते द्वितीयवृत्ती पोरुर् । पवर्गादुत्तरस्य ऋकारस्य उर भवति किति डिति च परे । स्वोर्विहसे । पिपूर्तः पिपुरति । पिपूर्यात् । पिपर्तु-पिपूर्तात् पिपूर्ताम् पिपुरतु । पिपूर्हि । अपिपः।
पोरुर । पोः ( पं. ए.) उर् (म. ए. ) पवर्गात उत्तरस्य शकारस्य किति किति प्रत्यये परे उर् भवति । ' खोर्विहसे ' अनेन दीर्घः । पिपूर्तः । पोरुर । पिपुरति । पिपर्षि । पिपूर्थः । पिपूर्थ । पिपर्मि । पिपूर्वः । पिपूर्मः । पिपूर्यात् । पिपूर्यातां । पिपूर्यः । इत्यादीनि । एतानि रूपाणि पूर्वोक्तरेव सूत्रैः सिद्धयन्ति । लोटलकारे । पिपर्नु । पिपूर्तात् । पिपूर्ताम् । पिपुरतु । पिपूर्हि । पिपूर्तात् । पिपूर्त्तम् । पिपूर्त । गुणः । पिपराणि । पिपराव । पिपराम । ललकारे । 'अपिट दिप्' इति जाते । गुणः । अपिपर दिए इति जाते । दिस्योईसात् । श्रोविसर्गः । अपिपः । सूत्रम् ।
ऋनोर्दिस्योरडागमो वा वक्तव्य इति केचित् । अपिपरत् अपिपूर्ताम् अपिपरु अपिप:-अपिपरः अपिपूर्तम् अपिपूर्त । अपिपरम् अपिपूर्व अपिपूर्म । पपार ।
ऋप्रोः । ऋनोर्धात्वोः दिस्योः प्रत्यययोः अमागमो वा वक्तव्यः इति केचिदाचार्या वदन्ति । तन्मते । अपिपरत् । अपिपूर्ताम् । अपिपरुः । अपिपः । ऋमोः। अपिपरः । अन्यानि मूले सन्ति । लिलकारे। 'पृ णम् ' इति स्थिते । द्विश्च । सस्वरादिः । । । धातो मिनः । पपार ।
ऋसंयोगादेांदेरकित्त्वं वाच्यम् । कित्त्वाभावागुणः। पपरतुः पपरुः । पपरिथ-पूर्यात् । ईटो ग्रहाम् । परीता-परिता, परीष्यति-परिष्यति, अपरीष्यव-अपरिष्यत्, अपारीत् । वृद्धिहेतौ साविटो न दीर्घः। अपारिष्टाम् अपारिपुः । -हस्वोऽपि पिपर्तिरस्ति । पिपर्ति पिष्टतः पिप्रति । पिष्टयात्, पिपर्तु, अपिपः । अपिपरत्, अपिष्टताम् अपिपरुः । अपिपः अपिपरः । पपार पप्रतुः पद्मः । ऋोरिङ् । प्रियात्, पर्ती । हनृतः स्यपः । परिष्यति, अपरिष्यत्, अपापीत् । ओहाक त्यागे । ओकावितौ । जहाति ।
Page #403
--------------------------------------------------------------------------
________________
जुहोत्यादिक्रिया।
४०३ संयोगादेरिति । अनेनास्य कित्त्वाभावातू गुणो भवति । पपरतुः । पपरुः । पपरिथ । पपरथुः। पपर। पपार । पपर । पपरिव । पपरिम । पृ यात् इति स्थिते । पोरुर । बोर्विहसे । पूर्यात् । पूर्यास्ताम् । पूर्यासुः । इत्यादीनि । 'पृता' इति स्थिते । गुणः । सिसता। ईटोग्रहां । परीता ! पस्तिा । अन्येषां लकाराणां रूपाणि सुगमानि | लुङ्लकारे णित्पे । अनेन सेणिचात् । धातोनोमिनः । अनेन वृद्धिः । अपारीत् । अपारिष्टां । अस्मिन् रूपे । ईटो ग्रहां । अनेन दीर्धे पाने । वृद्धिदेवौ सौ । अनेन तनिषेधः । अपारिषुः । इत्यादीनि। हस्वोऽपि पिपर्तिरस्ति । पूर्ववत् तिबादयः । बाश्चि । ऋमोरिः पूर्वस्य । गुणः । पिपचि । पिष्ठतः। पिपति । पिपर्षि । पिपृथः । पिपृथ । पिपमि । पिटवः । पितृमः । पिपृयात् । पिपर्छ । पिपृतात् । पितृतां । पिपरतु । पिटहि । पिपृतात् । पिपृतं । पित । अपिपः । ऋमोः । अपिपरत् । अपिपृतां । अपिपरुः । अपिपः । अपिपरः। अन्यानि सुगमानि । लिट्लकारे । द्विश्च । सस्वरादिः । ः। धातो मिनः । पपार । रं । पमतुः पमुः। पपर्थ । पादादौ । अनेन कारस्य रिङ । प्रियात् । गुणः । राधपोद्विः। पर्चा । पारौ । पर्चारः । हनृतः स्वपः । अनेन स्यप इडा. गमो भवति । गुणः । परिष्यति । इत्यादीनि रूपाणि । अपरिष्यत् । लुङ्लकारे । णित्पे । अनेन णित्त्वात् । सावनिटः । अनेन नित्यं वृद्धिर्भवति । षत्वं । दिबादाषट् । अनेन अडागमः । अपार्षीत् । अपार्टीम् । अपार्षः । इत्यादीनि रूपाणि । सुगमानि । ओहाक त्यागे । ओकावितौ । पूर्ववत् प्रत्ययः । हादेविश्च । अनेनापो लुग् धातोत्विं च भवति । तदा हा हा तिप् इति जाते। इस्वः । कुहोचः । झपाना । जहाति इति सिद्धम् । 'जहा वस्' इति जाते । सूत्रम् ।
देस्तौ । लोपोऽनुवर्तते इकारश्च । द्विरुक्तस्य धातोराकारस्य लोपो भवति किति स्वरे इकारश्च ङिति हसे परे । जहीतः।
द्वैस्तौ। लोपोऽनुवर्तते इकारश्च । द्वे (प. ए.) चौ (प्र. द्वि०) लोपः इकारश्च अनुवर्चते । सूत्रं तु द्विपदमस्ति । कस्मात्सूत्रादनुवर्तते इति श
कायां वृत्तिकारो विशेषेण व्याचष्टे । नात इति सूत्रादाकारस्य लोपोऽनुवर्चते। तथा खोहसे इति सूत्रात् ईकारोऽनुवर्चते । द्विरुक्तस्य धातोराकारस्य सिवि स्वरे परे लोपो भवति । डिति हसे परे आकारस्य ईकारो भवति । अनेन आकारस्य ईकारः । जहीतः । सूत्रम् ।
जहातेराकारस्य किति हसे ईवा वाच्यः। जहितः जहति । जहातेः । जहातेर्धातोराकारस्य निति हसे परे वा इकारो भवति । अनेन म
Page #404
--------------------------------------------------------------------------
________________
४०४
सारस्वते द्वितीयवृत्ती थाकारस्य इकारः । जहितः । जहा अन्ति इति जाते । द्विरुक्तात् । द्वेस्तौ । अनन आकारस्य लोपो भवति । जहति । जहासि । जहीथः । जहिथः । नहीथ । जहिथ । जहामि । जहीवः । जहिवः । जहीमः । जहिमः । इत्यादीनि रूपाणि शेपानि । 'जहा यात्' इति जावे सूत्रम् ।
जहातेर्यादादावालोपो वाच्यः । जह्यात् । जहातु-जहीतात् जहितात् जहीताम् जहिताम् जहतु ।
जहातः । जहातेर्धातोर्यादादौ परे आकारस्य लोपो भवति । अनेन आकारस्य लोपः । जह्यात् । शेषाणि सुगमानि । आशी प्रेरणयोः । जहातु । जहीतात् । जहितात् । जहीतां । जहितां । रेस्तौ । द्विरुक्तात् । जहतु । जहा हि इदि स्थिते सूत्रम् ।
ईवी हौ । जहातेह्रौ परे ईकारः सिद्ध एव । पक्षे आकारेकारौ भवतः । जहीहि-जहिहि-जहाहि-अजहाद । अजहिताम् अजहीताम् अजहुः । जहाँ जहतुः नहुः । जहिथजहाथ । दादेरे । हेयात्, हाता, हास्यति, अहास्यत, अहासीत् । ऋगतौ । ऋप्रोरिः पूर्वस्य । ईर्वाही।। (. ए.)। (वा अव्ययम् ) हो (स. ए.)। जहाते(तोही परे इंकारः सिद्ध एव पक्षे आकारेकारौ भवतः । मुगमम् । अनेन सूत्रेण त्रीणि रूपाणि भवन्ति । जहीहि । जहिहि । जहाहि । अत्र भट्टिः 'जहिहि जहीहि जहाहि रामभार्याम् । इत्युदाजहार । अन्यानि सुगमानि । लुङ्लकारे । अजहात् अनहीताम् अजहिताम् । द्वेस्तौ । अनेनाकारस्य लोपो भवति । अजहुः । अन्यानि सुगमानि । परोक्षे । द्वित्वं । इस्वः । कुहोचः । झपानां । आतो णप् डौ । जहौ । आतोऽनपि। अनेन आकारस्य लोपो भवति । तदा जहतुः । जहः अवतो । जहिथ । जहाथ । अन्यानि सुगमानि । लिङ्लकारे ' हा यात्' । इति जाते दादेरे । अनेन आकारस्यैकारः । हेयात् । हेयास्तां । हेयासुः । हा ता । लुलकारे । आदन्तानां । अनेनेदसको भवतः । सेः । अनेनेट् । अहासीत् ! अहासिष्टाम् । अहासिपुः । अन्या. नि सुगमानि । ऋगतौ । तिवादयः । अप् कर्तरि । अनेन चतुर्यु अप् । ह्वाद्विश्च । ऋतिए इति जाते । अमोरिः पूर्वस्य । गुणः!
असवणे स्वरे पूर्वस्य इयादेशो भवति । इयति इयतः इग्रति । इयूयात् । इयर्तु-इगृतात् इयताम इयरतु । इयहि-इय
Page #405
--------------------------------------------------------------------------
________________
जुहोत्यादिपक्रिया। तात् इगृतम् इयत । इयराणि इयराव इयराम । ऐया-ऐयरत् ऐवृताम् ऐयरुः । ऐया ऐयरः ऐवृतम् ऐयत । ऐयरम् ऐयव ऐयम । : । वृद्धिः । आर आरतुः आरुः । गुणोतिसंयोगायोः । अर्यात, अर्ता, अरिष्यति, आरिष्यत् । ऋशोः पुषादित्वात् प्रत्ययः । सेरपवादः । गुणः। आरत् ॥ ॥ इति जुहोत्यादिषु परस्मैपदिप्रक्रिया ॥ ७ ॥
यसवर्णे । अनेनेय् । इयत्ति । इय॒तः । मन्त्र डिवाद्गुणो न भवति । द्विरुकात् । अनेन अन्तः अत् । परम् । इयति । अन्यानि यथासंभवं ज्ञेयानि । इयात् । लोट्लकारे । इयर्नु । अन्यानि मूले सन्ति । इय दिप इति जाते गुणः। दौ अडागमो । ऐयः । दिस्योः । ऐयरत् । अन्यानि सन्ति मूले । लिलकारे । द्विश्च । रः । घातोनामिनः । अनेन वृद्धिः । सवर्णे । आर । गुणोऽति. अनेन गुणः । आरतुः । आरुः। आरिथ । अन्यानि । सुगमानि । ' यात्' इति जाते गुणोति। अनेन गुणो भवति । अर्यात् । अर्यास्ता । अर्यासुः । इत्यादीनि । 'मता' इति स्थिवे गुणः । अर्ता । अारौ । अरिः । हनृतः स्यपः । गुणः । अरिष्यति । स्वरादित्वादडागमद्वयम् । आरिण्यत् । ऋशोर्धात्वोः पुषादित्वात् व्यत्ययो भवति । सेरपवादः । दृशादेः । अनेन गुणः । अडागमद्वपम् । आरत् । आरताम् । आरन् । अन्यानि सुगमानि । इति परस्मैपदिपक्रिया समाधा।
॥अथात्मनेपदिनः॥ ओहाङ् गतौ ॥ भृतां लुकि । डुभृञ् धारणपोषणयोः ओहाङ् गतौ माङ् माने इत्येतेषां पूर्वस्याकारस्य इकारो भवति लुकि सति । द्वेस्तौ । जिहीते जिहाते जिहते। जिहीत जिहीताम् । अजिहीत, जहे, हासीष्ट, हाता, हास्यते, अहास्यत । अहास्त अहासाताम् अहासत । माङ् माने । मिमीते मिमाते मिमते । मिमीते, मिमीताम, अमिमीत, ममे, मासीष्ट, माता, मास्यते, अमास्यत, अमास्त ॥ ॥ इति जुहोत्यादिष्वात्मनेपदिप्रक्रिया ॥८॥ अथात्मनेपदिप्रक्रिया कथ्यते । ओहाङगतौ । भोकार इन् ।
Page #406
--------------------------------------------------------------------------
________________
४०६
सारस्वते द्वितीयवृत्ती स्कार आत्मनेपदार्थः । तेआदयः प्रत्यया भवन्ति हादेविश्व । हा हा ते इति जाते । इस्वः । कुहोचः । सूत्रम् । भृमां लुकि । भूनां (प. ए.) लकि ( स०ए०) डधृञ् धारणपोषणयोः। ओहाइ गतौ । माइ माने । इत्येतेषां धातूनां पूवस्याकारस्य इकारो भवति । द्वेस्तो । जिहीते । आकारलोपः। जिहाते । आतोन्तो । जिहते । जिहीषे । जिहाथे । जिहीचे । जिहे । जिहीवहे । जिहीमहे । द्वेस्तौ । अनेनाकारस्य लोपः । जिहीत । जिहीयातां । जिहीरन् । अन्यानि सुगमानि । लोटलकारे । जिहीतां । आकारलोपः । जिहातां । जिहतां । जिहीष्य । भन्यानि सुगमानि । लङ्लकारे । अजिहीत । अजिहावां । अजिहत । अन्यानि सुगमानि । लिट्लकारे । द्विश्च । हस्वः । कुहोश्युः । झपानां । आतोनपि । अनेन आकारस्य लोपः। जहे । जहावे । जहिरे । हासीष्ट | अन्येषां रूपाणि सुगमानि मूलात् ज्ञातव्यानि । लुङ्लकारे । भूते सिः । अनेन सिमत्ययो भवति । दिवादावत् । अहास्त । अहासाताम् । अहासत । आतोन्तो० । अनेनान्तः अत् । मार माने । पूर्वसूत्रैरेवायं धातुः सिध्यति । व्हादेश्चि । अनेन चतुर्ष धातोद्वित्वं । मिमीते मिमाते । आतो० । मिमते । अन्पानि सुगमानि । मिमीत । मिमीयातां । मिमीरन् । मिमीतां । अमिमीत । अमिमावां । आतो० । अमिमत । लिट्लकारे । ममे । ममाते। ममिरे । अन्यानि सुगमानि । मासीष्ट | माता । ललकारे । भूते सिः । अमास्त । अमासातां । अमासत । अन्यानि सुगमानि तानि ज्ञावव्यानि विद्वद्भिः । इत्यात्मनेपदिक्रिया समाता।
॥ अथोभयपदिनः ॥ भृञ् धारणपोषणयोः । डावितौ । बिभर्ति बिभृतः बिअति । बिभृते, बिभृयात्, बिभ्रीत, विभत, बिभृताम् । अबिभः, अबिभूताम्, अबिभरुः । अबिभूत । बभार बभ्रतुः बचः । बभर्थ । बने, बिक्षरांचकार, विक्षरांचक्रे, विक्षरामास, बिक्षरांबभूव । यादादौ । त्रियाद, भूपीष्ट, भता । हनृतः स्यपः । भरिष्यति, भरिष्यते, अभरिष्यत् अभरिष्यत, अक्षार्षीत्, । उः। अभृत । डु दाञ् दाने । ददाति ॥ हुभ धारणपोषणयोः। हुभावितौ स्वः । तिवादयस्तादयश्च प्रत्यया भवन्त्यस्प धातोः। हादेविश्व । अनेनापो लोपो धातोत्विं च भवति । 'भृ भृ तिपू!
Page #407
--------------------------------------------------------------------------
________________
जुहोत्यादिप्रक्रिया।
४०७ इति जाते रः । झपानां । भृमा लुकि । गुणः । बिति । बिभृतः । द्विरुक्तात् । ऋरं । बिभ्रति । अन्यानि एतैरेव सूत्रैः सिध्यन्ति । बिभृते । विभ्राते । बिभ्रते । विभुयात् । विभृयातां । वियुः । विनीत । बिन्नीयातां । बिधीरन् । बिभर्तु । विश्वां । अबिभः । अविभृतां । अन उस् । गुणः । अबिभहः । अन्यानि सुगमानि। अबिभुत । अबिभ्रातां । अविभ्रत । लिट्लकारे । द्विश्च । अनेन द्वित्वं । राझपानां धातोर्नामिनः । अनेन वृद्धिः । बभार । रं । बभ्रतुः । बभ्रुः। क्रादित्वा. बेट् । गुणः । बमर्थ । अन्यानि सुगमानि | आत्मनेपदे । बभ्रे । बभ्राते । बनिरे। भीहु० । अनेनाम्पत्ययः । स लुग्वत् । अन्यत्साधनं तु पूर्ववत् । बिभरांचकार । बिभरांचक्रे । बिभरामास । बिभरांबभूव । एतानि रूपाणि सुगमानि । यादादौ । नियात् । उः । अनेन गुणाभावः । षत्वं । भृषीष्ट । गुणः । भर्चा । भर्चा । हनृतः स्यपः । अनेनेट् प्रत्ययो भवति । गुणः। षत्वं । भरिण्यति। मरिष्यते । दिबादावट। अमरिष्यत् । अभरिष्यत । एतानि रूपाणि सुगमानि । लुङ्लकारे णित्त्वाले द्धिः । दिबादावद । षत्वभिभाषर्षीत् । अमाम् । अभार्षः। अन्यानि मुगमानि । आत्मनेपदे कोपो हस्वान्झसे । भनेन से.पो भवति । अमृत । षत्वं । अभृषातां । अभृषत । आतोन्तोदनतः । हुदा दाने । दुनो इनौ । पूर्ववत् प्रत्यया भवन्ति । व्हादेविश्व । इस्वः । ददाति । ददा तस् । इति जावे । सूत्रम् ।
दादेः। द्विरुक्तस्य दाधोराकारस्य लोपो भवति डिगते परे । दत्तः ददति । दत्ते ददाते ददते । दद्यात् ददीत । ददातु द. ताद्वा दत्ताम् ददतु ।
दादे । दाधातुरादिर्यस्य सः दादिः तस्य दादेः (प. ए.) एकपदं सूत्रम् । द्विरुक्तस्य दादेर्धातोराकारस्य लोपो भवति हिति विभक्तौ । स्वरे हसे च परे । द्वेस्तावित्यस्यापवादः । अनेन पिद्धजे षट्स्वपि वचनेषु आकारलोपः। तकारथकारेषु खसेवपा० । अनेन दकारस्य तकारः। दत्तः । ददति । ददासि । दत्यः ।दस्य । ददामि । दवः। दनः । दत्ते । ददाते । ददते । दत्से । ददाथे । दध्वे । ददे । दहे। दमहे । एवानि सर्वाणि रूपाणि । एतैरेव सूत्रः सिष्यन्ति । दद्यात् । दद्याताम् । दधुः । अन्यानि सुगमानि । ददीत । ददीयाताम् । ददीरन् । ददातु । दचात् । दत्वाम् । ददतु ! ' ददाहि' इति जाते । सूत्रम् । दाहौ। दाधोराकारस्यैकारो भवति पूर्वस्य च लोपो भवति हौ परे । दहि दत्ताम् । अवदात् अदत्ताम् अददुः । अदत । ददौ, ददे, देयात, दासीष्ट, दाता, दास्यति, दास्यते,
Page #408
--------------------------------------------------------------------------
________________
४०८
सारस्वते द्वितीयवृत्ती अदास्यत, अदास्यत । दादेः पे । अदात् अदाताम् अदुः।
दां हौ । दा (प. ब.) हौ ( स. ए.) द्विपदं सूत्रम् । दादीनां । दा धा इति धातूनां द्विवचनस्य द्वित्वस्य लोपो भवति । आकारस्य च एकारो भवति । देहि । द्वितीये तु । तातडादेशः। आकारलोपः । दत्तात् । दत्तं । दच । उत्तमपुरुषे सवर्णे । ददामि । ददाव । ददाम । दत्तां । ददातां । आतोन्तो० । ददताम् । अन्यानि सुगमानि । अददात् । अदत्तां । अव उस् । अददुः । अददाः । अदत्तम् । अदत्त । सवर्णे । अददाम् । अदद । अदछ । अदत्त । अददातां । अददत । अदस्थाः । अन्यानि । सुगमानि लिट्लकारे । द्विश्च । हस्वः । आतो णः मौ । ददौ । आतोऽनपि । ददतुः । ददुः । अत्वतो । ददिथ । ददाथ | अन्यानि सुगमानि । आत्मनेपदे । ददे । ददाते । ददिरे । 'दा यात् ' इति जाते। दादेरे । अनेनाकारस्यैकारः । ठः । देयात् । देयास्ताम् । देयानुः । दासीष्ट । अन्येषां लकाराणां रूपाणि सुगमानि । लुङ्लकारे । 'अदासि दिए । इति जाते । दादःपे । अनेन सेर्लोपः । अदात् । अदातां । 'अदा सि अन् ' इति जाते । स्याविदः । दादेः पे । अदुः । अदाः । अदातं । अदात । अदाम् । अदाव । अदाम ।' अदासि तन् ' इवि जाते । सूत्रम् ।
दाधास्थामित्त्वं सेर्डित्त्वम् । डिवान गुणः। लोपो हस्वाज्झसे । अदित अदिषाताम् अदिषत । दुधाम् धारणपोषणयोः । दधाति । दादे।
दाधास्थाम । दाधास्थाधातूनाम् इत्वं भवति । सेहित्त्वं । च । आत्मनेपदे डित्त्वात् गुणाभावः । लोपो हस्वाज्झसे । अनेन सेर्लोपः। अदित। अदिषाताम्। आतोन्तो० | अदिषत । डधाञ् धारणपोषणयोः । डुभावितौ। पूर्ववत् प्रत्यया भवन्ति । ह्रादेशि । अनेनापो लोपः । धातोद्वित्वं । हस्वः । झपानां जवचपाः । दधाति । ' दधा तस्' इति जाते। दादेः । अनेनाकारस्य लोपः । 'दध् वस् ' इति जाते । सूत्रम् ।
पूर्वस्य किति झसे धः । झशान्तस्य दधातेः पूर्वदकारस्य धकारो भवति डिति झसे परे । धत्तः दधति । धत्ते, दध्यात्, दधीत, दधातु, धेहि, धत्ताम, अदधान्, अदधाः, अधत्त, दधौ, दघे, धेयात्, धासीष्ट, पाता, धात्यति, धास्वते, अFIRTन, अधास्यत । दादेः पे । अधात्, अधित । णिजिर
Page #409
--------------------------------------------------------------------------
________________
जुहोत्यादिप्रक्रिया |
शौचपोषणयोः । इरितः । आदेः ष्णः सः ।
पूर्वस्य ङिति झसे घः । पूर्वस्य (प. ए ) ङिति (स. ए. ) इसे (स.ए.) धः (प्र. ए.) झभान्तस्य धातोः पूर्वस्य दकारस्य धकारो भवति । ञिति झसे प्रत्यये परे । अनेन दकारस्य धकारः । ' धू धू तस् ' इति जाते । अत्र 'तथोर्घः ' अनेन तकारस्य धकारे प्राप्ते । दधातिं विनेत्युक्तत्वात् न भवति । खसेचपा०| धतः । दधाति । दधासि । धत्थः । धत्थ दधामि । दध्वः । दध्मः । धत्ते दधाते । आतोन्तो दधते । धत्से । दधाथे । धड़े । दधे । दध्वहे । दध्महे । दादेः । दध्यात् । दध्यातां । दध्युः । दधीत | दधीयातां । दधीरन् । दधातु । धन्तात् । धत्ताम् । द्विरुक्तात् । दधतु | दां हौ । धेहि । धचात् । धत्तं । धत्त । सवर्णे ० । दधानि । दधाव । दधाम । धत्तां । दधातां । दधतां । धत्स्व । दधायां । धद्ध्वं । एऐऐ । दधै । दधावहै । दघामहै | अदधात् । अधन्ताम् । अन उस् । अदधुः । अघच | अदधाताम् | अदधत | अन्यानि सुगमानि । लिट्लकारे । द्विश्च । सस्वरादिः । झपानां । आतो णप् डौ । दधौ । आतोऽनपि । अनेनाकारस्य लोपः । दधतुः । दधुः । दधिथ । दधाथ । भास्मनेपदे । आतोऽनपि । दधे । दधाते । दधिरे । दादेरेः । धेयात् । धेयास्तां । धेयासुः । धासीष्ट । धाता । ललकारे । दादेः पे । अनेन सेर्लोपः । अधात् । अधातां स्याविदः । अधुः । आत्मनेपदे । ' दाघास्थाम् ' अनेन इत्वम् । सेडित्वम् । ङित्त्वात् लोपो हस्वान्झसे। अनेन सेर्लोपः । अधित । अधिषाताम् । आतोन्तो० । अधिषत । अधिथाः । अधिषाथाम् । अधिध्वम् । अधिषि । अधिष्वहि । अघिष्महि । णिजिर शौच पोषणयोः । इरित् । आदेःष्णः स्त्रः। अनेन णकारस्य नकारः । पूर्ववत् प्रत्ययाः । ह्वादेर्द्विश्व ' निनिज् तिप् ' इति जाते । सूत्रम् ।
४०९
निजां गुणः । निविद्विषां पूर्वस्य गुणो भवति लुकि सति । नेनेक्ति नेनिक्तः नेनिजति । नेनेक्षि नेनिक्थः नेनिक्थ । नेनेज्म नेनिज्वः नेनिज्मः । नेनिक्ते, नेनिज्यात्, नेनिजति । नेनेसु-नेनिक्तात्, नेनिक्ताम् नेनिजतु । नेनिग्धि-नेनिक्तात्, नेनिक्तं नेनिक्त ।
निजां गुणः । निजां (ष. ब. ) । गुणः (प्र० ए० ) निविद्विषां धा सूनां पूर्वस्य गुणो भवति । लुकि कृते सति । अनेन चतुर्षु लकारेषु पूर्वस्य गुणो भवति । ' ने निज् तिप् ' इति जाते । ' उपधाया लघोः ' अनेन गुणः । नेनेज् विपू इति जाते । खसेचपा०| नेनेक्ति । नेनिक्तः। नेनिजति । नेनेज् सिप् इति जाते
ર
Page #410
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्ती खसेचपा० । किलात् । कष० नेनेक्षि । नेनिक्थः । नेनिक्य । अन्यानि अपात सन्ति मूले । नेनिक्ते । नेनिजाते । बातोन्तो । नेनिजते । नेनिज्यात् । नेनिया तां । नेनिज्युः । नेनिजीत । नेनेक्तु । नेनिक्तात् । नेनिक्तां । द्विरुक्तात् । नेनिनु । नेनिज् हि इति जाते । झसाद्धिः । अनेन हेधिः । चोः कुः । झबेजबाः । ननि ग्धि । नेनिक्तात् । नेनिक्तं । नेनिक्त । नेनिज् आ तिप् इति स्थिते । उपधावा लयोः । अनेन गुणे प्राप्ते । सूत्रम् ।
हे स्वरेऽपि नोपधागुणः । द्विरुक्तस्य धातोरपि विषये पिति स्वरे उपधाया गुणो न भवति । मेनिजानि नेनिजाव नेनिजाम । नेनिक्ताम् । अनेनेक्-अनेने अनेनिक्ताम् अनेनिजुः । अनेनित । निनज निनिजे निज्यात् । सिस्यो। निक्षीष्ट, नेक्ता, नेक्ता, नेक्ष्यति, नेक्ष्यते, अनेक्ष्यत्, अनेक्ष्यत, अनिजत् अनिजत्ताम् । अनिटो नामिवत्तः । अनैक्षीत् अनैक्ताम् अनैक्षुः। विजिर पृथग्भावे । वेवेक्ति। नेनेक्तिवत् । विष्ल व्याप्तौ । वेवेष्टि, वेविष्टे, वेविष्यात, वेविषीत, वेवेष्ट, वेविष्टाम्, अवेवेट्-अवेवेड् ,विवेष, विविषे, विध्यात्, विक्षीष्ट, वेष्टा, वक्ष्यति, वेक्ष्यते, अवेक्ष्यत्, अवेक्ष्यत। लित्पुषादेः। अविषत् । डो वेति केचित् । हशषान्तात्सक। अविक्षत अविक्षत ॥ इति जुहोत्यादिषूभयपदिप्रक्रिया ॥१॥ इति लुग्विकरणा ह्वादयः ॥ इति तृतीयगणः ॥ ३॥
द्वेः स्वरेऽपि नोपधागुणः । द्वेः (प. ए.) स्वरे (स. ए.) अपि (स. ए.) न(अव्ययम् ) उपधायाः (ष. ए. ) गुणः (म. ए.) द्विरुक्तस्य धातोरपि विषये पिति स्वरे परे उपधाया गुणो न भवति । अनेन गुणनिषेधोऽत्र । नेनिजानि । नेनिजाव । नेनिजाम । नेनिक्तां । नेनिजातां । नेनिजताम् । नेनिज् स्व । इति जाते । चोः कुः । खसे चपा० षत्वं । कषसंयोगे क्षः । नेनिक्ष्व । अन्यानि सुरु गमानि । लङ्लकारे प्रथमपुरुषस्पैकवचने । नेनेज् दिप् इति जाते चोः कुः । दिस्पोर्हसात् । अनेन से.पो भवति , वावसाने । दिबादावट् । अनेने अनेनन् । अनेनिक्ता । अनैनिजुः । अनेनेक् । अनेनेग् । अनेनिक्तं । अनेनिक्त । अनेनिजम् । अनेनिक्त । अनेनिजातां । आतोन्तो० । अनेनिजत् । अननिक्थाः । अनेनिनापा ।
Page #411
--------------------------------------------------------------------------
________________
जुहोत्यादिपक्रिया। भनेनिग्ध्वं । लिट्लकारे । द्विश्च । अनेन द्वित्वं । पूर्वस्य, 'उपधाया लघोः' भनेन गुणो भवति । निनेज । निनिजतुः । निनिजुः । उपधायाः । निनेजिथ । अन्यानि सुगमानि । निनिजे । निनिजाते । निनिजिरे । षत्वं । निनिजिषे । निनिजाथे । निनिजिवे । निज्यात् । निज्यास्तां । निज्यासुः । सिस्योः । अनेनार गुणाभावो भवति । निज सीष्ट । इति जाते । चोः कुः । खसे० । षत्वं । कषसंयोगे क्षः । निक्षीष्ट । निक्षीयास्तां । निक्षीरन् । इत्यादीनि । उपधाया लघोःचोः कुः । नेका। . नेतारौ । नेक्तारः। नेज् स्य! विप् इति जाते । चुत्वं । षत्वं । कषसंयोगे । नेक्ष्यति । नेक्ष्यते । अनेक्ष्यत् । अनेक्ष्यत । लुङ्लकारे । 'अनिज् सि ईद दिए । इति जावे । अनिटो ना० । अनेन वृद्धिः । चत्वं । षत्वं । कषसंयोगे० । अनैक्षीत् । अनेकां । अनैक्षुः । इत्यादीनि । आत्मनेपदे वृद्धिर्न भवति । अनित । अत्र झसात् । अनेन सेर्लोपो भवति । अनिक्षातां । आतोन्तो० । अनिक्षत । अनिक्थाः । भनिक्षायां । अनिग्ध्वं । अस्य धातोरिरितो वा । अनेन प्रत्ययो भवति । हित्त्वाद्गुणाभावः । अनिजत् । अनिजतां । अनिजन् । इत्यादीनि । विजिर् पृथग्भावे । पूर्ववत् तिबादयस्वे आदयश्च प्रत्यया भवन्ति । अप कर्तरि । ह्रादेश्चि । चोः कः। खसे चपा झसानां । निजां गुणः । उपधाया लघोः । वेवेति । वेवितः । द्विरुक्तात्. । वेविजति । अयं धातुःनेक्तिवत् ज्ञातव्यो न कश्चिविशेषः । विष्ल व्याप्तौ । लकार इत् । पूर्ववत् प्रत्यया भवन्ति । ह्रादेश्चि । निजा गुणः । अनेन पूर्वस्य गुणः । उपधाया लघोः । अनेन द्वितीयस्य गुणो भवति । ष्टुत्वं । वेवेष्टि । वेविष्टः । द्विरुक्तात् । वेविषति । षढोः कः से । अनेन षस्य कः वेवेक्षि | इत्यादीनि । वैविष्टे । वेविण्यात् । वेविषीत । वेवेष्टु । वेविष्टात् । वेविष्टां । वैविषतु । वैविष् हि इति जाते । झसा । षोडः । वेनिटि । अन्यानि सुगमानि । वैविष्ट । वेविषातां । वेविषत । अवेवे दिए । इति जाते षोडः । दिस्योहंसात् । अनेन दिप्सिपोर्लोपन वावसाने । अवैवेट । अवेवेड् । अवेविष्टाम । अवेविषुः । अन्यानि सुगमानि । अवेषिछ । अवैविषातां । भवेविषत । एवानि सर्वाणि रूपाणि । एतैरेव सूत्रः सिध्यन्ति । ततस्तेषां व्याख्यानस्यानावश्यकत्वम् । लिट्लकारे द्विश्च । पूर्वस्य । उपधाया। विवेष । विविषतुः । विविषुः । विवेषिथ । इत्यादीनि । आत्मनेपदे विविषे । विविषाते। विविषिरे । विविषिष । विष्यात् । विष् सीष्ट इति स्थिते । षढोः कः से । षत्वं । कषसं० । सिस्योः । अनेन गुणाभावः । विक्षीष्ट । ष्टुत्वं । वेष्टा । वेष्टा,। पढोः कः से । किलात् । कपसंयोगे० । उपधायाः । वक्ष्यति । वेक्ष्यते । अवेष्यत् । अवेक्ष्यत । एतेषां लकाराणा रूपाणि सुगमानि । लुङ्लकारे । लित्पुषादेः । अनेन, समत्पयो भवति । किचात् गुणाभावः । विवादावद् । अविषत् । अविषताम् । अ.
Page #412
--------------------------------------------------------------------------
________________
४१३
सारस्वते द्वितीयवृत्ती विषन् । प्रत्ययो वा भवति । इति केचिदाचार्या वदन्ति । तत्पक्षे हशषान्तात्सक । कित्त्वाहणाभावः । कत्वं । षत्वं । कषसं० । अविक्षत् । अविक्षतां । अविक्षन् । थास्मनेपदेऽपि । 'हशषान्तात्' अनेन समत्ययो भवति । अविक्षत । आनिसकोकारलोपः स्वरे । अनेनाकारस्यलोपः अविक्षातां । आतोन्तो। अविक्षत । इत्युभयपदिप्रक्रिया समाप्ता । इति लुग्विकरणा ह्वादयोधातवः कथिताः ॥समाप्तोऽयं द्वादिगणः ।
॥अथ दिवादयः॥ दिवू क्रीडाविजिगीषाव्यवहारयुतिस्तुतिमोदमदस्वप्नकान्तिगतिषु।
अथ दिवादिगणः कथ्यते । तत्रादौ परस्मैपदिप्रक्रिया कथ्यते । दिनु क्रीडाविजिगीषाव्यवहारयुतिस्तुतिमोदमदस्वप्नकान्तिगतिषु । दिधातुरेष्वर्थेषु वर्गते । तत्र क्रीडा खेलनम् । विजिगीषा जेतुमिच्छा । कान्तिरमिलापः । शेपाः प्रतीतार्थाः । प्रसिद्धिस्तु क्रीडार्थस्यैव युत्यर्थस्य च । उकार रदित्कार्थः । उदितः को वेट् इति इविकल्पार्थः । परतोऽन्यत् । अनेन परस्मैपदं भवत्यस्य । तिबादयः । प्रत्यया भवन्ति । तदा 'दिव् तिम्' इति जाते सूत्रम् । दिवादेर्यः । दिवादेर्गणायः प्रत्ययो भवति चतुपु परेषु । अपोऽपवादः । ग्वोर्विहसे । दीव्यति, दीव्यत्, दीव्यतु, अदीव्यत् । दिदेव दिदिवतुः दिदिवुः। दिदेविथ । दीव्यात, देविता, देविष्यति, अदेविष्यत्,अदेवीता षिवु तन्तुसन्तान। सीव्यति, सीव्येत, सीव्यतु, असीव्यत्, सीपेव, सीव्यात, सेविता, सेविष्यति, असेविष्यत्, असेवीत् । नृती गात्रविक्षेपे । ईकारेत् । नृत्यति, नृत्येत्, नृत्यतु, अनृत्यत् । ननर्त ननृततुः ननृतुः । नृत्यात, नर्तिता, नर्तिष्यति, अनतिष्यत् ।
दिवादेर्यः । दिवादेः (पं. ए.) यः (प्र. ए. ) द्विपदं मूत्रम् । दिवादेर्गगात् चतुर्दा विवादिपु दिप्पर्यन्तेषु प्रत्ययेषु परेषु यः प्रत्ययो भवति । सस्वरो यः प्रत्ययो भवति । अयमपोऽपवादः । अनेन यः प्रत्ययो भवति । स्वोविहसे । अनेन दी| भवति । दीव्यति । दीव्यतः । दीव्यन्ति । अदे । अनेनाकारस्य लोपः । दी. व्यसि । दीव्यथः । दीव्यथ । दीव्यामि । मोरा । दीव्यावः । दीव्यामः । ननु 'अप्
Page #413
--------------------------------------------------------------------------
________________
दिवादिप्रक्रिया। करि'। इति सामान्येनोक्तत्वात् दिवादेरपि अप्प्रत्ययः क्रियतां तत्राह । अपोडपवादः । दिवादेरारभ्य क्यादिगणो यावत् तावत् अपत्ययो न भवति इत्यर्थः । यादादौ तु भवतिवत् या इत्यादीनि सूत्राणि योज्यानि । दीव्येत् । दीव्येतां । युस इट् । अ इए । दीव्येयुः । दीव्यः । दीव्येतम् । दीव्येत । यामियं । दीव्येयं । दीव्येव । दीव्येम । तुबादौ यप्रत्यये कृते सति भवतिवत्कार्य भवति । दीव्यतु । दीव्यतात् । दीव्यतां । दीव्यन्तु । अस्मिन् । अदे । अनेनाकारस्य लोपो भवति । अतः । दीव्य। दीव्यतात् । दीव्यतं । दीव्यत । सवर्णे० । दीव्यानि । दीव्याव । दीव्याम । दिवापावट् । अन्यत् तु भवतिवत् । अदव्यित् । अदीव्यताम् । अदे । अदीव्यन् । अ. न्यानि सुगमानि । लिट्लकारे । द्विश्व । पूर्वस्य । उपधायाः । दिदेव । दिदिवतुः । दिदिवुः। गुणः । दिदेविथ । शेषाणि सुगमानि । य्वोर्विहसे । दीव्यात् । दीव्यास्ता। उपधाया लघाः । सिसता. अनेनेट् । देविता । अन्येषां लकाराणां रूपाणि सुगमानि। ललकार द्वौ इटौ । अडागमः । गुणः । अदेवीत् । अदेविष्टाम्। अदेविषुः । षिद् तंतुसंताने । उकारः । आदेः ष्णः सः। तिबादयः । दिवादेर्यः । य्वोर्विहसे । अनेन दीर्घः । सीव्यति । सीव्यत् । सीव्यतु । असीव्यत् । एतेषां रूपाणि सुगमान्यतो व्याख्यानं न कृतम्। लिट्लकारे । द्वित्वं । पूर्वस्य । उपधायाः । किलात् । सिषेव । सिषिवतुः । सिषिचुः । गुणः । सिषेविथ । वोर्विहसे । सीव्यात् । सीव्यास्तां । सीव्यासुः । उपधायाः । सिसता० अनेनेट् । सेविता । सेविष्यति । अत्र षत्वम् । लुङ्लकारे । द्वौ इटौ । इट ईटि । गुणः । अडागमः । असेवीत् । असेविष्टाम् । असेविषुः । इत्यादीनि रूपाणि ज्ञातव्यानि । नृती गात्रविक्षेपे । पूर्ववत् तिवादयो भवन्ति । दिवादेर्यः । अनेन यमत्ययो भवति । ईकार इत् । नृत्यति नृत्यतः नृत्यन्ति । नृत्येत् । नृत्यतु । अनृत्यत् । लिट्लकारे द्वित्वं । पूर्वस्य रः । उपधाया लघोः। नन । कित्त्वान्न गुणः । ननृततुः । ननतुः। ननाथ | अन्यानि सुगमानि । नृत्यात् । सिसता० अनेनेट् प्रत्ययो भवति 'गुणः' अनेन गुणो भवति । नतिता । अन्यानि सुगमानि । नतिष्यति । षत्वं भवति । अनर्तिण्यत् । सूत्रम् ।
नृवतृछ्व कृतां सस्यासेरिट् वा वक्तव्यः । नस्य॑ति, अनय॑त, अनीत् । इर् वयोहानौ । ऋत इर् । खोविहसे । जीर्यति, जीर्येत्, जीर्यतु, अजीर्यत्, जजार । गुणः । जजरतुः जजरुः । जीर्यात् । ईटो ग्रहाम् । जरीता-जरिता, जरिष्यति-जरीष्यति, अजरिष्यत्-अजरीष्यत् । इरितो वा। अजारत अजरीत् । शो तनूकरणे ।
Page #414
--------------------------------------------------------------------------
________________
४१४
सारस्वते द्विवीयवृत्ती नृत्त । नृत्वृद्घृ तकृतां धातूनां असेः स्य इड् वा वक्तव्यः । - नेनास्य से परे वा इद् भवति । उपधाया लघोः । अनेन गुणो भवति । राधपोदित नत्स्यति । अनत्स्यत् । रूपाणि सुगमानि सन्ति । लुङ्लकारे। 'अनुत् सि दि' इति जाते सिसता० सेः । इट ईटि । गुणः । अनीत् । अनतिष्टां। अनतिषुः । अन्यानि सुगमानि । जइर् । वयोहानौ । इर इत् 'इरितो वा । इति सूत्रस्थविशेषणार्थः । दिवादेर्यः । जृ य तिप् इति जाते । ऋत इर् । अनेन ऋकारस्य इर् । वोर्विहसे । अनेन दीर्घः । जीर्यति । जीर्यतः । अदे । जीर्यन्ति । जीयेत् । जीयतु । जीर्घतात् । जीर्यताम् । अदे । जीर्यन्तु । जीर्य । अन्यानि सुकराणि । दिवादावर् । अजीर्यत् । अजीर्यताम् । अजीर्थन् । लिट्लकारे । द्वित्वं । सस्वरादिः। रः। धातो मिनः । अनेन वृद्धिः । जजार । ऋसंयोगात् । अनेनाकित्त्वाद्गुणो भवति । गुणः । जजरतुः । जजरुः । जजरिय । जुयात् । इति स्थिते । ऋत इर् । अनेनेर् | य्वोहिते । अनेन दीर्घः । जीर्यात् । जृ ता इति जाते । सिसता० अनेनेट् । गुणो भवति । जरिता । ईटो ग्रहाम अनेन वा दीर्घः । जरीता । एवमन्येषा. मपि लकाराणां रूपाणि ज्ञेयानि अस्य धातोः । इरितो वा अनेन प्रत्ययो भवति । शादेः । अनेन गुणः । अजरत् । अजरताम् । अजरन् । उपत्ययाभावे । सिप्रत्ययो भवति । सेणित्त्वात् वृद्धिः । अन्यत् साधनं तु पूर्ववत् । दिबादावट् । अ. जारीत् । अजारिष्टाम् । अजारिषुः । अन्यानि सुगमानि। शो तनूकरणे । विवादयो भवन्ति । दिवादेर्यः । शो य तिप् इति जाते । सूत्रम् ।
ग्योः। यप्रत्यये परे धातोरोकारस्य लोपो भवति । इयति, श्यत, श्यतु, अश्यत्, शशौ, शायात, शाता, शास्यति, थशास्यत् । वा सिलोपः । अशात, अशासीत् । छो छदने । छ्यति, छयेत्, छयतु, अछयत्, चच्छौ, छायाव, छाता, छास्यति, अच्छास्यव, अच्छात्, अच्छासीत् । षोऽन्तकर्मणि । स्यति, स्यद, स्यतु, अस्यत्, ससौ, सेयात, साता, सास्यति, असास्यत, असात, असासीत्। दो अवखण्डने । यति, येत्, यतु, अद्यत, ददौ, देयात्, दाता, दास्यति, अदास्यत, अदात् । राधू साधू संसिद्धौ । राध्यति, राध्येत्, राध्यतु, अराध्यद, रराध । ग्योः । यि (स. ए. ) ओः (प. ए.) यप्रत्यये परे सति धातोरोकारस्य
Page #415
--------------------------------------------------------------------------
________________
दिवादिमकिया।
४१५: लोपो भवति । अनेन ओकारस्य लोपः । स्वरहीनं० । श्यति । श्यतः । अदे। श्यन्ति । श्येत् । श्येता । श्येयुः । श्यतु । श्यतात् । श्यतां । श्यन्तु । अश्यत् ।' अश्यतां । अश्यन् । सर्वाणि रूपाणि सुगमानि । लिट्लकारे । संध्यक्षराणां । द्विश्च । आतो गपू डौ । शशौ । आतोऽनपि । अनेनान्यत्राकारस्य लोपो भवति । शशतुः । शशुः । अत्वतः । शशिथ । शशाथ । संध्यक्षराणां । शायात् । शाता। अन्येषां सुगमानि । लुड्लकारे । अशासि दिप् इति जाते । शाछासा० अनेन वा सेर्लोपः । दिबादावट् । अशात् । अशातां । अशुः। इत्यादीनि । सेर्लोपाभावपक्ष। 'मादन्तानाम' अनेनेट्सको । अशासीत् । अशासिष्टाम् । अशासिषुः । द्वयोरुपयोः षत्वं भवति । छो छेदने । मत्ययादयश्च पूर्ववत् भवन्ति । य्योः । अनेन यकारे परे ओकारस्य लोपः । छयति । छयेत् । छयतु । दिबादावन । अछयत् । चतुर्णा लकाराणां रूपाणि सुगमानि सन्ति । लिट्लकारे छोणप् इति स्थिते । संध्यक्षः । द्वित्वं । इस्वः । आतो ण डौ । झपानां । चच्छौ । आतोऽनपि । अनेनान्यत्राकारलोपः । चच्छतुः । चच्छुः । चच्छिय । चच्छाथ । संध्यक्षराणां० । छायात् । अयास्तां । छायासुः । छाता । अन्यानि सुगमानि । लुङ्लकारे । शाच्छासा० अनेन वा सेलोंपो भवति । तदा । अच्छात् । अच्छातां । अच्छुः । इत्यादीनि । यदा सेलोपो न भवति तदा आदन्तानां० अनेनेट्सको भवतः। दिबादावट् । अच्छासीत् । अच्छासिष्टाम् । षत्वं । ष्टुत्वं । अच्छासिषुः । षो अन्तकर्मणि । आदेः व्णः सः । य्योः । स्यति । लिट् । ससौ । लुङ् । वा सिलोपः । असात् । असा. सीत् । दो अवखण्डने विबादयः । दिवादेर्यः। व्योः। यति । यतः । अदे । चन्ति। छत् । यतु । यतात् । यताम् । अदे । अनेन भकारस्य लोपः । धन्तु | च । अन्यानि सुगमानि । अद्यत् । अद्यताम् । अद्यन् । अद्यः। लिट्लकारे 'दो णप्' इति जाते । संध्यक्षराणां० द्वित्वं । हस्वः । आतो ण डो। अनेन आकारस्य लोपो भवति । ददौ । आतोऽनपि । ददतुः । ददुः । ददिथ । ददाथ । इत्यादीनि । संध्यक्षराणां । दायात् । इति जाते । दादेरेः । अनेन आकारस्य एकारः । देयात् । दाता । लुङ्लकारे । दादेः पे । अनेन से.पो भवति । अदात् । अदातां । अदुः। इत्यादीनि । राथ् साथ् संसिद्धौ । तिबादयः । दिवादेर्यः । स्वरहानं । राध्यति । राध्यतः । राध्यन्ति । राध्येत् । राध्येतां । राध्येयुः । राध्यतु । राध्यतात् । राध्यतां । अदे० । राध्यन्तु । अराध्यत् । अराध्यतां । अराध्यन् । लिट्लकारे । राध् णप् इति जाते । द्विश्च । हस्वः । रराध | सूत्रम् ।
राधतेहिंसायां किति णादौ सेटि थपि चैत्वपूर्वलोपौ वा । रेधतुः रराधतुः । राध्यात, राहा, रात्स्यति, अरात्स्यन्, अ
Page #416
--------------------------------------------------------------------------
________________
४१६
सारस्वते द्वितीयवृत्ती रात्सीत्, अराद्वाम् । इष् सर्पणे । इष्यति, इष्येत्, इण्यतु, ऐष्यत्, इयेष, इण्यात्, एषिता, षष्यति, ऐपिष्यत्, ऐषीत् । व्यध् ताडने । ग्रहां किति च । विध्यति, विध्येत्, विध्यतु, अविध्यत्, विव्याध, च्यहा व्यत्स्यति, अन्यत्स्यत् । अव्यात्सीत्, अव्याद्वाम, अव्यात्सुः । पुष् । पुष्टौ ।
पुष्यति, युष्यत्, पुष्यतु, अपुष्यत, पुपोष, पुष्यात्, पोष्टा, . पोक्ष्यति, अपोक्ष्यत्, अपुषत् । श्लिष् आलिङ्गने । श्लिष्य
ति, श्लिष्यत्, क्लिष्यतु, अश्लिष्यत्, शिश्लेष, श्लिष्यात्, श्लेष्टा, श्लेक्ष्यति, अश्लेक्ष्यत् । हशषान्तात्सक् ।
गधतेः । राघतेर्धातोहिँसायां । किति णादौ परे सेटि थपि परे च एत्वपूर्वलोपो भवतः । अनेनास्य धातोर्वा एत्वपूर्वलोपौ भवतः । रेधतुः । राधतुः । इत्यादीनि रूपाणि भवन्ति । इति ज्ञातव्यम् । थपि रराधिय । रराद्ध । रेधिध । राध्यात् । राध्यास्तां । राध्यासुः । 'राध ता' इति जाते । तथोधः । अनेन तकारस्य धकारः । झबे जबाः । राधा । राद्धारौ। राद्धारः । राध स्पप् तिम् इति जाते । खसे चपा झसानां । अनेन धस्य तः। रात्स्यति । दिवादावट । अरात्स्यत् ललकारे । अराध सि ईट् दिप् इति जाते । खसे । स्वरहीनं । पावसाने । अरा. सीत् । झसात् । अनेन से.पो भवति । अराधाम् । अरात्सुः । इत्यादीनि रूपाणि ज्ञातव्यानि । साध् धातोरपि रूपाणि राधातुवत् ज्ञातव्यानि । अस्यैत्वपूर्वलोपो न भवतः । साध्यति । लिट्लकारे द्वित्वादिकं सर्व भवति । ससाध । ससाधतुः । ससाधुः । ससाधिथ । तथोघः । अनेन थकारस्य धत्वं । झवेजवाः । ससाद्ध । इत्यादीनि रूपाणि भवन्ति । लुहालकारे । अरात्सीत् । अराद्धाम् । अरात्सुः । इप सपणे । तिबादयो भवन्ति । दिवादेर्यः । अनेन यप्रत्ययो भवति । इण्यति । इण्यतः । इण्यन्ति । इत्यादीनि । इण्येत् । इण्येताम् । इण्येयुः । इण्यतु । इष्यतात् । इण्यताम् । अदे । इण्यन्तु । स्वरादित्वात् । द्वावडागमौ । अइए । एऐऐ। ऐण्यत् । ऐप्यताम् । ऐपन् । लिट्लकारे । द्विश्च । सस्वरादिः । उपधायाः । अनेन गुणः । असवणे । इयेष । सवर्णे० । ईषतुः । ईपुः । गुणः । इयेपिथ । इत्यादीनि । इण्यात् । उपधाया लघोः । अनेन गुणो भवति । सिसता० अनेनेट् । एपिता । एपितारी । एषितारः । अन्येपा रूपाणि सुगमानि । लुङ्लकारे । द्वावियों भवतः । इट इंटि । भनेन सेर्लोपो भवति । द्वावडागमौ भवतः । ऐपीत् । ऐषिष्टां । एपिषुः । इत्यादी.
Page #417
--------------------------------------------------------------------------
________________
४१७
दिवादिपक्रिया। नि भवन्ति । व्यध् ताडने । तिबादयः । दिवादेर्यः । अनेन यमत्ययो भवति । ग्रहां विति च । अनेन संप्रसारणं भवति । यकारस्य सस्वरस्य इकारः । विध्यति । विध्यतः । अदे । विष्यन्ति । इत्यादीनि । विध्येत् । विध्यतु । अविष्यत् । अविष्यताम् । अविध्यन् । 'व्य णप् । इति स्थिते । द्विश्च । सस्वरादिः । व्य व्यधू णप् इति जाते । 'णबादौ पूर्वस्य ' अनेन संप्रसारणम् । पूर्वस्प । अत उपधायाः। विव्याध ।' व्य व्यधु अतुस्' इति जाते । णादौ पूर्वस्य । ग्रहां किति च । विवि'धतुः । विविधुः । विव्यधिथ । अत्यतः । तथोधः । झवे जबाः । विव्यद्ध । संप्रसारणं । विध्यात् । विध्यास्ताम् । विध्यासुः। तथोधः । झबेजबाः । व्यद्धा । व्यद्धारौ। व्यद्धारः । खसे चपा. । व्यत्स्यति । अव्यत्स्यत् । लुलकारे। अ व्यधू सि दिए इति जाते । सेः । अनेन ईद । खसे चपा झसानां । सेणित्त्वात् । वृद्धिः । अव्यासीत् । झसात् । अनेन सेर्लोपो भवति । तथोधः । अव्याद्धाम् । अव्यात्सुः । अव्यासीः । अव्याद्धम् । अव्याद्ध । अव्यात्सम् । अव्यात्स्व । अव्यात्स्म । पुष पुष्टौ । तिबादयः । दिवादेर्यः । पुष्यति । अन्यानि सुगमानि । लिट्लकारे। द्विश्च । पूर्वस्य, 'उपधाया लघोः अनेन गुणः । पुपोष। पुपुषतुः । पुपुषुः । पुपोषिथ । पुण्यात् । उपधायाः । धुत्वं । पोष्टा । 'पोष् स्यप् तिप्' इति जाते । षढोः कः से । किलात् । कप० । पोक्ष्यति । अपाश्यत् । लुङ्लकारे । लित्पुषादे । जित्वात् गुणाभावः । दिवादावहू। अपुषत् अपुषतां अपुषन् । श्लिष आलिङ्गने । तिबादयः। दिवादेर्यः । श्लिष्यति । चतुर्णा लकाराणां रूपाणि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य । उपधाया लघोः । शिश्लेष । शिश्लिषतुः । शिश्लिषः। शिश्लेषिय । इत्यादीनि । श्लिण्यात् । श्लिष वा इति स्थिते । गुणः । ष्टुत्वम् । श्लेष्टा । श्लिष् स्यए तिए । इति जाते । गुणः । षढोः । षत्वं । कषः । श्लेष्यति । अश्लेष्यत् । अश्लेक्ष्यतां । अश्लेक्ष्यन् । लुङ्लकारे । इशषान्तात्सक । अनेन सक्मत्ययः । दिबादावट । षढोः कः से । किलातू० । कष० । अश्लिक्षत् । अश्लिलताम् । अश्लिक्षन् । सूत्रम् । श्लिषेरालिङ्गने सक् । ङापवादः । अम्लिक्षत्कन्यां चैत्रः। अनालिङ्गने समलिषत् जतु काष्ठम् । तृप् प्रीणने । तृप्यति, तृप्येत, तृप्यतु, अतृप्यत्, ततर्प, तृप्यात् । रधादि। वादिदिकल्पेन । तर्पिता-त्रप्ता-ता । रारोझसे शाम् । तपिष्यति-त्रपस्यति-तय॑ति अतर्पिष्यत्-अत्रप्स्यत्-अत
य॑त् । लियो । श्लिषेर्धातोरालिङ्गनेऽर्थे सक्सत्ययो भवति । अनालिङ्गने ‘लित्पुषा.
Page #418
--------------------------------------------------------------------------
________________
सारस्वते द्वितीपवृत्ती. देर्ड: । अनेन उप्रत्ययः । डिवात् गुणाभावः । दिबादावट् । अश्लिषत् । अम्लि पताम् । अश्लिषन् । आलिङ्गने । अश्लिक्षत् कन्या चैत्रः । इत्युदाहरणम् | अनालिबाने तु । समश्लिषत् जतु काष्ठम् । इत्युदाहरणम् । तृप प्रीणने | तिवादयः । दि. वादेर्यः। तृप्यति । चतुणां लकाराणां रूपाणि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य हसादिः । र । उपधाया लघोः । ततर्प । ततृपतुः । ततृपुः । ततर्पिथ । इ. त्यादीनि । तृप्पात् । अस्य धातोरधादित्वात् इड् विकल्पेन भवति । गुणः । तपिता । तर्पितारौ । तर्पितारः । इडभावे । गुणः ।' अर् प् ता| इति जावे | रारो झसे दृशां । अनेन अरोरो वा भवति । त्रप्तापिता । तर्षिष्यति । तर्पिण्यतः । तपिष्यन्ति । इडभावे गुणः । रारोझसे० । त्रप्स्यति ।विकल्पेन । तय॑ति । रूपाणि . सुगमानि ! अतीत् । अत्रप्स्यत् । अतय॑त् । रूपाणि सुगमानि । लुङ्लकारे सूत्रम् ।
स्पृश्पृश्कृशतृपां सिर्वा वक्तव्यः । रधादित्वाद्वेट् । अतीत अत्राप्सीत् अताप्सीत् । पुषादित्वात् ङः । अतृपत् । एवं हप् हर्षविमोहनयोः । हप्यति । मुह वैचित्ये । मुह्यति, मुमोह, मुह्यात् । लुहादीनां घत्वढत्वे वा । मोढा मोग्धा मोहिता । रधादित्वाद्वेट् । मोक्ष्यति-मोहिष्यति, अमोक्ष्यत्अमोहिष्यत् । पुषादित्वात् । अमुहत, अमोहीत्, अमौक्षीत्, अमुक्षत् । णश् अदर्शने । नश्यति, ननाश । फ़णादित्वादेत्वपूर्वलोपौ । नेशतुः नेशुः । नश्यात् ।
स्टश० । अतृप् सि दिप् इति जाते । सिसता० । सेः । इट ईटि । गुणः । वावसाने । अतीत् । अतार्पिष्टाम् । अपिपुः । इदभावपक्षे । उपधाया लघोः । से । रारोझसे । अत उपधाया०। अत्राप्सीत् । अत्राप्तां । अत्राप्सुः । शेपाणि सुगमानि । अताप्सीत् । अताप्ताँ । अतार्मुः। पुषादित्वात् अस्य धातोर्डमत्ययो भवति । डित्त्वात् गुणाभावः । अतृपत् । अतृपतां अतृपन् अन्यानि सुगमानि । एवं हप् हर्षविमोहनयोः । तिबादयः । दिवादेर्यः । दृप्यति । अयं धातुः तृप्यतिवत् । मुह वैचित्ये । पूर्ववत् तिवादयः । दिवादेर्यः । मुह्यति । मुह्यतः । मुहन्ति । मुद्येत् । मुझेतां । मुह्येयुः । मुह्यतु । मुह्यतात् । मुह्यताम् । मुह्यन्तु । अमुच्यत् । अमुहताम् । अमुद्यन् । मुह णः इति स्थिते द्विश्च । पूर्वस्य उपधाया लघोः । मुमोह । मुमुहतुः। मुमहः । गुणः । मुमोहिथ । इत्यादीनि मुयात् । मुह ता इति स्थिते । मुहाटीनां चत्वढत्वे वा । अनेन वा हस्य ढः । उपधाया लघीः । तथोधः । त्वं । हि हो लोपः । मोढा । मोढारौ । मोढारः । घत्वे कृते सति । मुह ता इनि जाते । उप
Page #419
--------------------------------------------------------------------------
________________
दिवादिप्रक्रिया।
४१९ धाया लघोः । तथोपः। झबे जबाः । मोग्धा । मोग्धासै । मोग्धारः ।रधादित्वाद्वा इड् भवति । गुणः । मोहिता । मुह स्यप् विप् इति जाते । उपधाया लघोः । षढोः कः से । किलात् । कषसंयोगे । मोक्ष्यति । इटि कृते सति । मोहिण्यति । अमोक्ष्यत् । अमोहिष्यत् । लुल्लकारे । अमोहीत् । अमोहिष्टाम् । अमोहिषुः । इडभावपक्षे । अनिटो नामिवतः । अनेन वृद्धिः । अमौक्षीत् । अमौढां । अमौक्षुः । ह- - शषान्तात् । कित्त्वात् गुणाभावः। षढोः कः से। किलात् । कप० । अमुक्षत् । अमुक्षताम् । अमुक्षन् । पुषादित्वात् प्रत्ययो भवत्यस्य । हिन्त्वात् गुणाभावः। दिबादावट । अमुहत् | अमुहवाम् । अमुहन् । णश् अदर्शने । आदेः षणः स्नः । अनेन णकारस्य नकारः । विबादयः । दिवादेर्यः । नश्यति । चतुर्णां लकाराणां रूपाणि सुगमानि । लिट्लकारे विश्च । पूर्वस्य हसादि० । अत उपधायाः। ननाश । लोपः पंचा० । अनेनैत्वपूर्वलोपौ भवतः । नेशतुः । नेशुः । नेशिथ । अत्त्वत०। छशप० । टुत्वं । ननष्ठ । इत्यादीनि । नश्यात् । नश् ता इति स्थिते । छशष। सूत्रम् ।
मस्जिनशोझसे नुम् वक्तव्यः। छशषराजादेः षः । नंष्टा।।
मस्जिनशोः । मस्जिनशोर्धात्वोईसे परे नुम् वक्तव्यः । अनेन नुम् । मिदन्त्यात् । नश्वापदान्ते । लुत्वं । नष्टा । नंष्टारौ । नष्टारः । मनंष्टा । इति जाते । उ-. 'पसर्ग० । अनेन णकारे भाप्ते । सूत्रम् ।
नशेः षान्तस्य । नशेः षान्तस्य णत्वं न स्यात् । प्रनंष्टा-नशिता, नक्ष्यति-नशिष्यति, अनशिष्यत्-अनक्ष्यत् । पुषादित्वात् । नशेःषान्तस्य। षान्तस्य नशेधावोर्णत्वं न भवति । अनेन तनिषेधः। प्रनष्टा। रधादित्वाद् वेद । नशिता । नश् स्य! तिम् इति जाते । छशष । मस्जि। कत्वं । षत्वं । कष० । नक्ष्पति । इटि कृते सति । षत्वं । नशिष्यति । दिबादावए । अनक्ष्पत् । अनशिष्यत् । लुङ्लकारे पुषादित्वाद् ङमत्ययो भवति । सूत्रम् ।
डे नशेरत एवं वा वाच्यम् । अनेशत् । अनशत् । शम् दम् उपशमे।
है। प्रत्यये परे नशेर्षातोरत एत्वं वा वाच्यम् । अनेन अकारस्प कारः। अनेशत् । वाग्रहणात् । अनशत् । अनशतां । अनशन् । इत्यादीनि । शम् दम् उपशमे । विबादयः । दिबादे । सूत्रम् ।
शमां दीर्घः शमादीनां दीपों भवति ये परे अबादौ विषये
Page #420
--------------------------------------------------------------------------
________________
४२०
सारस्वते द्वितीयवृत्ती च । शाम्यति, शाम्येत्, शाम्यतु, अशाम्यत् । शशाम शेमतुः शेमुः । शम्यात्, शमिता, शमिष्यति, अशमिष्यत् । लित्पुषादेर्डः । अशमत् । अशमीदिति केचित् । दम् श्रम तम् भ्रम् क्षम् क्रम् मद् एते शमादयः । रूपं तद्वत् । जि मिदा स्नेहने । आजी इतौ।
शमाम् । (ष ब.) दीर्घः (म. ए. ) शमादीनां धातूनां यप्रत्यये परे अबादौ विषये दीर्घो भवति । अनेन दीर्घः । शाम्पति । चतुर्णा रूपाणि सुगमानि । लिट्लकारे द्वित्वं । पूर्वस्य । अत उपधायाः । शशाम ।' शशाम वृष्टयापि विना दवामिः' इत्युदाहरणम् । लोपः पचां० । शेमतुः । शेमुः। शेमिथ । शशंथ । इत्यादीनि । शम्यात् । सिसता० । शमिता । पत्वं । शमिष्यति । दिवादावट् । अ. शमिष्यत् । लित्पुषादेर्डः । अशमत् । अशमतां । अशमन् । इत्यादीनि । केचिदाचार्या अस्य अशमीत् इति रूपमिच्छन्ति । साधनं तु पूर्ववत् । दम्धातोरपि रूपाणि शम्धातुवत् । शम् दम श्रम् तम् । भ्रम् । क्षम् । क्रम् । मद् एते शमादयो ज्ञातव्याः। तेषां रूपाणि पूर्वधातुवत् । न कश्चित् विशेपः । जिमिदा नेहने । आमी इतौ । तिबादयः । दिवादेर्यः । मिद् य तिप् इति जाते । सूत्रम् । मिदेर्ये गुणो वक्तव्यः । मेद्यति मेयेत् मेद्यतु अमेद्यत् । मिमेद मिमिदतुः मिमिदुः । मिथात्, मेदिता, मेदिष्य. ति, अमेदिष्यत्, अमिदत् । असु क्षेपणे । अस्यति, आस,
असिता, असिष्यति । मिदे। मिर्धातोर्यप्रत्यये परे गुणो भवति । मेधति । चतुर्णा रूपाणि मु. गमानि । लिट्लकारे । द्वित्वं । पूर्वस्य । उपधाया लघोः । मिमेद । मिमिदतः । मिमिदुः । मिमेदिथ । इत्यादीनि रूपाणि भवन्ति । मिद्यात् । उपधाया लयोः । मेंदिता । अन्यानि सुगमानि । लुङ्लकारे लित्पुपादेः । दिवादावट् । अमिदत् । अमिदताम् । अमिदन् इत्यादीनि भवन्ति रूपाणि । असु क्षेपणे । तिवादयः । दिवादेर्यः । अस्यति । चतुणां रूपाणि सुगमानि । लिट्लकारे द्वित्वं । सस्वरादिद्धि२० । अत उप० । सवर्णे । आस । आसतुः । आसुः । आसिथ | इत्यादीनि । अस्यात् । सिसता०। असिता । अन्यानि सुगमानि । अन्येषामपि लुलकारे । लित्पुपादेर्डः। द्वावडागमौ । आस् दिप इति नाते । सूत्रम् ।
Page #421
--------------------------------------------------------------------------
________________
दिवादिमक्रिया।
४२१ अस्यते थुग्वक्तव्यः । आस्थत् । इति दिवादिषु परस्मैपदिप्रक्रिया ॥
अस्यतेः । अस्यतेर्धातोर्डप्रत्यये परे थुग् वक्तव्यः । उकार उच्चा० । ककारः किंतू । आस्थत् आस्थताम् आस्थन् । इत्यादीनि । इति परस्मैपदिपक्रिया समासिमगमत् ॥
अथात्मनेपदिनः । जनी प्रादुर्भावे । ईकारत् ।
अथात्मनेपदिप्रक्रिया कथ्यते । जनी प्रादुर्भावे । ईकार इत् । वादयः प्रत्ययाः सर्वत्र भवन्ति । दिवादेः 'जन् य तिम्' इति जाते सूत्रम् ।
जाजनीज्ञो। जनी प्रादुर्भावे । ज्ञा अवबोधने । अनयोर्जादेशो भवति चतुर्षु परेषु । जायते, जायेत, जायताम्, अ. जायत.। गमां स्वरे । श्रुत्वम् । जञोः । जने, ननिषीष्ट, जनिता, जनिष्यते, अजनिष्यत-अजनिष्ट ।
जाजनीज्ञोः । जा ( म० ए०) जनीज्ञोः (प.द्वि.)। जनी प्रादुर्भावे । ज्ञा अवबोधने । अनयोर्धात्वोर्जा इत्यादेशो भवति चतुर्षु लकारेषु परेषु । अनेन जा इत्यादेशः । जापते । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । द्वित्वं । सस्वरादिः । हस्वः । गमां स्वरे । अनेनोपधाया लोपो भवति । श्रुत्वं । जनोः । जज्ञे । जज्ञाते । जज्ञिरे। इत्यादीनि । सिसवा षत्वं । जनिषीष्ट । जनिता । लुङ्लकारे। भूते सिः । सिसता० । षत्वं । ष्टुत्वं । अजनिष्ट । सूत्रम् ।
पदादेस्तनि कर्तर्यपि सेरिण वक्तव्यः दीपादिभ्यो वा । पद दीप जन बुध पूरि तायि प्यायि एते पदादयः।
पदादेः। पदादेर्धातोस्तनि परे सति कर्वरि अपि सेरिण वक्तव्यः । दीपादिम्यो धातुभ्यो वा भवति । पद् दीप बुध् पूरि तापि प्यायि एते पदादयो ज्ञात. व्याः । सूत्रम् ।
लोपः । इण्संयोगे तनो लोपो भवति । जनिवध्योर्न वृद्धिः । अजनि अजनिषाताम् । दीपी दीप्तौ । दीप्यते, दीप्येत, दीप्यताम्, अदीप्यत, दिदीपे, दीपिषीष्ट, दीपिता, दीपिष्यते, अदीपिष्यत, अदीपिष्ट, अदीपि । पूरी आप्या
Page #422
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृचौ यने । पूर्यते, पूर्येत, पूर्यताम्, अपूर्यत, पुपूरे, पूरिषीष्ट, पूरिता, पूरिष्यते, अपूरिष्यत, अपूरि, अपूरिष्ट । पद् गतौ । पद्यते, पद्येत, पद्यताम्, अपद्यत, पेदे, पत्सीष्ट, पत्ता, पत्स्यते, अपत्स्यत । ‘अपादि, अपत्साताम्, अपत्सत । बुध् अरगमने । बुध्यते, बुध्येत, बुध्यताम्, अबुध्यत, बुबुधे, आदिजबानाम् । सिस्योः । खसे चपा झसानाम् । भुत्सीष्ट, बोद्धा, भोत्स्यते । अबुद्ध अभुत्साताम् अभुत्सत। अबोधि । तायङ् पालनसन्तत्योः । तायते, तताये, तायिषीष्टं, तायिता, तायिष्यते, अतायिष्यत, अतायिष्ट, अतायि । ओप्यायि वृद्धौ । प्यायते, पयाये, प्यायिषीष्ट, प्यायिता, प्यायिष्यते, अभ्यायिष्यत, अध्यायिष्ट, अध्यायि, अप्यायिषाताम् । इमौ द्वौ भ्वादिकौ ॥ ॥ इति दिवादिष्वात्मनेपदिप्रक्रिया ॥
लोपः । इण संयोगे सति तन्मत्ययस्य लोपो भवति । णित्वात् वृद्धौ प्राप्तायां । जनिवध्योः । अनेन वृद्धनिषेधः । अननि । अजनिषाताम् । आवोन्तो० । अजनिषत । इत्यादीनि । दीपी दीप्तौ । ईकार इत् । दिवादेयः । दीप्यते । चतुर्णा सुगमानि । लिट्लकारे । द्वित्वं । पूर्वस्य हस्वः । दिदीपे । दिदीपाते । दिदीपिरे । इत्यादीनि । सिसता० । दीपिषीष्ट । अन्येषां रूपाणि सुगमानि । लुङ्लकारे । भूते सिः । सिसता । षत्वं । टुत्वं । दिवादावटू । अदीपिष्ट । पदादेः । अनेन सेरिण वा भवति । यदा सेरिण तदा लोपः । अदीपि । अदीपिषातां । आतोन्तो० । अदीपिषत । इत्यादीनि । पूरी आप्यायने । ईकार इत् । तआदयः । दिवादेर्यः । पूर्यते । चतुर्णा सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य इस्वः । पुपूरे । पुपूराते । पुपूरिरे। सिसता । षत्वं । पूरिषीष्ट । अन्येषां सुगमानि । लुङ्लकारे । वा सेरिण् भवति । अन्पत्साधनं तु पूर्ववत् । अपूरि । अपूरिष्ट । अपूरिपाता । अपूरिषत । प्ठत्वं । अ-- पूरिष्ठाः । इत्यादीनि ॥ पद् गतौ । तआदयः । दिवादेर्यः । पद्यते । इत्यादीनि । लिट्लकारे । द्वित्वं । पूर्वस्य । लोपः पचां । पेदे । पेदाते । पेदिरे । पद् सीष्ट इति जाते.। खसे । पत्सीष्ट । पत्ता । इत्यादीनि । लुइलकारे । अ पद् सि दिए इति जाते । ' पदादेः । अनेन सेरिण् । णित्वाद् वृद्धिः | लोपः । अपादि । अप
Page #423
--------------------------------------------------------------------------
________________
दिवादिप्रक्रिया।. सातां । अपत्सत इत्यादीनि । बुध अवबोधन । तआदयः । दिवादेर्यः । बुध्यते । अन्येषां सुगमानि । लिट्लकारे । द्वित्वं । पूर्वस्य । बुबुधे । बुबुधाते । बुबुधिरे । इत्यादीनि । बुध् सीष्ट इति स्थिते । आदिजबानां । सिस्योः । अनेन गुणाभावः । खसे चपा० । मुत्सीष्ट । उपधायाः। तथोधः । बोद्धा । बोद्धारौ । बोद्धारः । आदिजबानाम् । भोत्स्यते । अभोत्स्यत् । लुङ्लकारे । पदादेः । गुणः । लोपः । अबोघि । अबुद्ध । अभुत्सातां । अभुत्सत । इत्यादीनि । तायड् पालनसंतत्योः । खकार आत्मनेपदार्थः । तआदयः । अप कर्तरि । अनेन अप्मत्ययो भवति । भ्वादित्वात् । तायते । लिट्लकारे । द्वित्वं । पूर्वस्य । हस्वः । तताये । ततायाते । ततापिरे । इत्यादीनि भवन्ति । 'सिसता० । अनेनेट् । षत्वं । तायिषीष्ट । तायिता। लुङ्लकारे । वा सेरिण भवति । अन्यत्साधनं तु पूर्ववत् । अतायिष्ट । अता. यि | अतायिषाताम् । अतायिषत इत्यादीनि रूपाणि भवन्ति । ओप्यायिङ् । वृद्धौ । डकार आत्मनेपदार्थः । ओकारेकारौ इतौ स्तः । तदयः । अप कर्तरि । प्यायते । अन्येषां लकाराणां रूपाणि सुगमानि । तस्माद् व्याख्यानं न कृतम् । लिट्लकारे । द्विश्च । पूर्वस्य ह्रस्वः । पप्याये । पप्यायाते । पप्यायिरे । इत्यादीनि । सिसता० अनेनेट् । प्यायिषीष्ट । प्यायिता । लुङ्लकारे वा सेरिण भवति । अन्यत्साधनं तु पूर्ववत् । अप्यायिष्ट । अप्यायि । अप्यायिषाताम् । अप्यायिषत । अप्यायिष्ठाः । अप्यायिषाथाम् । अप्यायिध्वम् अप्यायिषि । अप्यायिष्वहि, अप्यापिष्महि । इमौ द्वौ धातू भ्वादिको । इत्यात्मनेपदिपक्रिया कथिता।
अथोभयपदिनः । णइ बन्धने । नयति, नाते, नोव, नोत, नातु, नाताम्, अनयत, अनह्यत । लनाह नेहतुः नेह: । नेहिथ-नन । नेहे, नह्यात, नत्सीष्ट । नहो .धः । नद्धा, नत्स्यति-नत्स्यते, अनत्स्यव-अनत्स्यत । अनात्सीत्, अनाद्धाम, अनात्सुः । अनद्ध अनत्साताम् अनत्सत ॥ इति दिवादिषूभयपदिप्रक्रिया॥ इति यविकरणा दिवादयो धातवः ॥ इति चतुर्थगणः॥
अथोभयपदिप्रक्रिया कथयते । णइ बन्धने । अकार उभयपदार्थः । आदेः ष्णः स्त्रः। अनेन प्रकारस्य नकारः। तिबादयस्तआदयश्च प्रत्यया भवन्ति । दिवादेर्यः । अनेन यमत्ययः । नाति । नह्यते । चतुर्णा लकाराणां रूपाणि सुगमानि । अतः पिष्टपेषणं न कृतम् । लिट्लकारे । द्विश्च । पूर्वस्य ।अत उपधायाः ।
Page #424
--------------------------------------------------------------------------
________________
४२४ ।
सारस्वते द्वितीयवृत्ती मनाह । लोपः पचाम् । अनेनत्वपूर्वलोपौ । नेहतुः । नहुः। नेहिय । अत्वतो० । ननह थप् इति जाते । नहो धः । तथोधः। झबे जबा' । नन । नेहे । नेहाते । नेहिरे । नह्यात् । नह सीष्ट इति स्थिते । नहो धः । खसे चपा० । नत्सीष्ट। नहता। नहो धः । तथोधः । झबे जबाः । नद्धा । नहो धः । खसे० । नत्स्यति । नत्स्यते । इत्यादीनि । लुलकारे । अत उपधायाः । अनात्सीत् । 'झसात् ' अनेन सेर्लोपो भवति । अनाद्धाम । अनात्सुः । इत्यादीनि । आत्मनेपदे । अनद्ध । अनत्साताम् । अनत्सत । इत्यादीनि । इत्युभयपदिपक्रिया समाप्ता । इति यविकरणा दिवादयो धातवः कथिताः।
॥ अथ स्वादयः ॥ तत्रादावुभयपदिनः । पुञ् अभिषवे । ज उभयपदार्थः । आदेः ष्णः नः।
अथ स्वादयो धातवः कथ्यन्ते । तत्रादौ उभयपदिनः सन्ति । घुम् अभिषवे । भकार उभयपदार्थः । आदेः ष्णः स्नः। तिबादयस्तआदपश्च प्र. त्ययाः सर्वत्र भवन्ति इति ज्ञातव्यम् । सूत्रम् ।
स्वादेर्नुः । स्वादेर्गणान्नुः प्रत्ययो भवति चतुर्पु परेषु । अ- . पोऽपवादः।
स्वादेर्नुः । स्वादेः (पं. ए. ) नुः । (प्र. ए. ) द्विपदं सूत्रम् । स्वादेर्ग: णात् । चतुर्षु तिबादिषु परेषु नुसत्ययो भवति सु नु तिम् इति जाते । सूत्रम् ।
नृपः। विकरणस्य नुप्रत्ययस्य उपप्रत्ययस्य च गुणो भवति पिति परे । सुनोति सुनुतः । नु धातोः । सुन्वन्ति । सुनोषि सुनुथः सुनुथ । सुनोमि ।
नूपः । नुश्च उप् च । नूप् । तस्य । नूपः (१० ए०)। स्वादेरुत्पन्नस्य नुमत्ययस्य । तनादरुत्पन्नस्य । नुप्मत्ययस्य पिति प्रत्यये परे गुणो भवति ।
अनेन गुणः । मुनोति । सुनुतः । नुधातोः । सुन्वन्ति । षत्वं । सुनोपि । सुनुधः । - सुनुथ । नूपः । अनेन गुणः । सुनोमि । सुनुवस इति जाते । सूत्रम् ।
उर्वमोर्वा लोपः। असंयोगादुत्तरस्य प्रत्ययसंबन्धिन उकारस्य वा लोपो भवति वमोः परयोः । सुनुवा-सुन्वः सुनुमःसुन्मः । सुनुते सुन्वाते सुन्वते । सुनुयात्, सुन्वीत, सुनोतुसुनुतात् । सुनुताम्, सुन्वन्तु ।
Page #425
--------------------------------------------------------------------------
________________
' स्वादिप्रक्रिया।
४२५ ओर्वमोवा लोपः। ओः (प. ए.) वमोः ( स. वि.) वा अव्ययम् । लोपः। (म. ए.) चतुःपदं सूत्रम् । असंयोगादुत्तरस्य प्रत्ययसंबन्धिन उकारस्प वमोः परयोः सतो पो भवति। अनेन उकारस्थ वा लोपः । सुनुवः । सुन्वः । सुनुमः । सुन्मः । सूते । सुन्वाते । आतोन्तो० । सुन्वते । षत्वं । सुनुषे । सुन्वाये सुनुवे । सुन्। उर्वमोर्चा लोपः । सुनुवहे । सुन्वहे । सुनुमहे । सुन्महे । सुनुयात् । सुनुयाताम् । सुनुयुः । नुवातोः । सुन्नीत । सुन्वीयातां । सुन्वीरन् । अन्यानि सुगमानि । लोट्लकारे । नूपः । अनेन पिति प्रत्यये परे गुणः । सुनोतु । नुहो। सुनुतात् । सुनुतां सुन्वन्तु । 'सुनु हि ' इवि स्थिते सूत्रम् ।।
जोर्वा हे। प्रत्ययसंबन्धिन उकारादुत्तरस्य हे गभवति वाग्रहणात्संयोगान । तेन तक्ष्णुहि त्वक्ष्णुहीत्यत्र न । सुनु, सुनुतात्, सुनवानि, सुनुताम्, असुनोत, असुनुत । सुषाव सुषुवतुः । सुषविथ-सुषोथ । सुषुवे, सूयात, सोषीष्ट, सोता, सोष्यति, सोष्यते, असोष्यत, असोष्यत ।
यो हे।ओः (पं.ए.)वा। अव्ययम् (प.ए.) हे (प.ए.) प्रत्ययसंबन्धिन उका. रादुत्तरस्य हिमत्ययस्य वा लुग् भवति । अस्मिन् सूत्रे वाग्रहणात् संयोगात् न लग् भवति । हेः । तेन । तक्ष्णुहि त्वक्षणहि इत्यत्र न सुनु । सुनुतात् सुनुतं मनुत । नूपः । सुनवानि । सुनवाव । सुनवाम । सुनुवां । सुन्वाताम् । सुन्वताम् । सुनुष्व । सुन्वाथाम् । सुनुध्वम् । सुनवै । सुनवावहै । सुनवामहे । दिबादावत् । नूपः। भंसुनोत् । असुनुताम् । असुन्वन् । असुनोः। असुनुतम् । असनुत । असुन्वम् । असुनुव । नुर्वमोः । अमुन्व । असुनुम । असुन्म । असनुत असुन्धाताम् । आतोन्तो० । असुन्वत । असुनुथाः । असुन्वाथाम् । असुनुध्वम् । असुन्वि । असुनुवहि । असुन्वहि । असुनुमहि । असुन्महि । लिट्लकारे । द्विश्च । सस्वरादिः । किलात् । धातो मिनः । सुषाव । नुवातोः। नानप्योर्वः । सुपुवतुः । सुपुवुः । अत्वतः । गुणः सुषविथ । सुषोथ 1 आत्मनेपदे । सुषवे । सुषुवाते । सुषुविरे । ये । सूयात् । गुणः। .षत्वं । स्वषीष्ट । अन्येषां रूपाणि सुगमानि । लुङ्लकारे । असु सि दिए । इति जाते । सेः । सूत्रम् ।
स्तुमुधूनां पे मेरिड्डा वक्तव्यः । असावीत् असौषीत् दुसुस्तुनुधातूनामिड्ढोति केचित् । असविष्ट असोष्ट । चिञ् चयने । चिनोति, चिनुते, चिनुयात्, चिन्वीत, चिनोतु, चि
Page #426
--------------------------------------------------------------------------
________________
४२६
सारस्वते द्वितीयवृत्ती नुताम्, अचिनोत्, अचिनुत ।
स्तुसुधूनाम् । स्तुसुधूनां । धातूनों परस्मैपदे । सेः । इड् वा वक्तव्यः । सर्णित्त्वात् । धातो मिनः । अनेन वृद्धिः । असावीत् । असाविष्टाम् । असाविपुः । .इडभावे । अनिटो । असौषीत् । असौष्टाम् । असौषुः । इत्यादीनि । आत्मनेपदे । दुसुस्तुनुधातूनां इड् वा भवति । इति केचिदाचायां वदन्ति । अनेनात्मनेपदेऽपि । सेरिट । गुणः । असविष्ट । असविषाताम् । असविषत । इडभावे । असोष्ट । असोषा. ताम् । असोषत । चिञ् चयने । स्वादेर्नुः । नूपः । चिनोति । चिनुतः । चिन्ति । चिनुते । चिन्वाते । चिन्वते । चिनुयात् । चिन्वीत | चिनोतु । चिनुतात् । चि. नुताम् । चिन्वन्तु । ओहिः । चिनु | अन्यानि सुगमानि । चिनुताम् । अचिनोत् अचिनुत । एतेषां रूपाणि सुगमानि । लिट्लकारे । चि णः इति स्थिते । सूत्रम् ।
चिनोतेः सणादौ कित्त्वं वा वाच्यम् । चिकाय चिक्यतुः चिक्युः । चिचाय । चिक्ये-चिच्ये । चीयात्, चेषीष्ट, चेता २ चेष्यति चेष्यते, अचेष्यत्-अचेष्यत, अचैषीत, अचेष्ट । स्तृञ् आच्छादने । स्तृणोति स्तृणुते । तस्तार । गुणोर्तिसंयोगायोः । तस्तरतुः तस्तरुः । तस्तर्थ । तस्तरे, स्तर्यात् ।
चिनोतेः । चिनोतेर्धातोः । समत्यये णादौ च परे कित्त्वं वा वाच्यम् । अनेन चकारस्य ककारः। द्वित्वम् । सस्वरादिः । कुहोशुः । धातो मिनः । चिकाय । नुधातोः । चिक्यतुः । चिक्युः । चिकयिथ । चिकेथ । चिचाय । चिच्यतुः । चिच्युः आत्मनेपदे। कित्त्वे कृते सति । चिक्ये । चिक्याते । चिक्पिरे । कित्त्वाभावे । चिच्ये । रूपाणि सुगमानि । येः। चीयात् । गुणः षत्वं । चेपीष्ट | चेता। चेता। अन्येषां रूपाणि सुगमानि । लुट्लकारे । अनिटो नामिवतः । अचैपीत् । अचैप्टाम्अचैषुः । आत्मनेपदे गुणः । अचेष्ट । अचेषाताम् । अचेषत । स्तृन् आच्छादने । स्वादेर्नुः । पुनॊणानन्ते । नूपः । स्तृणोति स्तृणुते । चतुर्णा लकाराणां रूपाणि सुगमानि स्तृणपइति जाते द्विश्च । सस्वरादि० शसात खपाः । धातोनामिनः। तस्तार। गुणोति । अनेन गुणः । तस्तरतुः । तस्तरुः । ऋदन्तस्य गुणः । तस्तथ । आ. त्मनेपदे । तस्तरे । तस्तराते । तस्तरिरे । इत्यादीनि । गुणोऽर्तिक । अनेन यादादौ गुणो भवति । स्तर्यात् । अन्यानि सुगमानि । उः । अनेन गुणनिषेधः । किलात् । अनेन षत्वं । स्तृषीष्ट । संयोगादेः । अनेन अरय वेट् सीप्टादी। गुणः । स्तरिषीष्ट । गुणः । स्तः । स्तर्ता । हनृतः स्यपः । स्तरिष्यति । स्तरिप्यते । अन्या
Page #427
--------------------------------------------------------------------------
________________
स्वादिप्रक्रिया। निमुगमानि | लुङ्लकारे । वृद्धिः । अस्वार्षीत् । आत्मनेपदे । . संयोगादि ऋदन्तवृञां सीस्योरात्मनेपदे इड्वा वक्तव्यः ।
स्तरिषीष्ट । उः । स्तृषीष्ट,स्तर्ता २, स्तरिष्यति-स्तरिष्यते, अस्तरिष्यत्, अस्तरिष्यत, अस्तार्षीत्, अस्तरिष्ट, अस्तृत । वृञ् वरणे । वृणोति, वृणुते । ववार वव्रतुः वः ।
संयोगादि । अनेन वेट् ! अस्वरिष्ट । इडभावे । अस्तृत । लोपो० । अनेन सेर्लोपः । अस्तृषाताम् । अस्वृषत । इत्यादीनि । वृन् वरणे । प्रकार उमयपदार्थः ।। स्वादेर्नुः । पुनॊणोनते । नूपः । वृणोति । वृणुते । चतुर्णा लकाराणां रूपाणि सु. गमानि । लिट्लकारे । द्वित्वादिकं । धावो मिनः । ववार । करं० । ववतुः । वदुः । बवर थप् इति जाते । सूत्रम् ।
वृणोतेस्थपो नियमिद । ववरिथ वव्रथुः वन । ववार-ववर वववववम। वत्रे,ववृद्वे। व्रियाद,वरिषीष्ट ईटोग्रहामावरिषीष्ट, वरिता-वरीता,वरिष्यति-वरीष्यति, वरिष्यते-वरीष्यते, अवरिष्यत्-अवरीष्यत्, अवरिष्यत-अवरीष्यत, अवारीत, अवरिष्ट-अवरीष्ट, अवृत । धूञ् कम्पने । धूनोति, धुनुते, धुनुयात्, धुन्वीत, धूनोतु, धुनुताम, अधूनोत्, अधुनुत, दुधाक, दुधुवे, धूयात, विषष्टि-धोषीष्ट ।
वृणोतेः। वृणोतेर्धातोः स्पपों नित्यं भवति इट् । वरिष । क्रादि. स्वानेट् ॥ वव । इत्यादीनि । वने । वबाते । वत्रिरे । यादादौ । त्रियात् । संयोगादेः। वृषीष्ट । ईटो ग्रहाम् । अनेन इकारस्य ईकारः । वरिषीष्ट । वरीषीष्ट । इत्यादीनि । वरिवा । वरीता । इत्यादीनि । अन्येषां रूपाणि सुगमानि । लुङ्लकारे । द्वाविद्यौ । वृद्धिः । भवारीत् । अवारिष्टां । अवारिषुः । आत्मनेपदे गुणः । अवरिष्ट । अवरीष्ट । इत्यादीनि रूपाणि भवन्ति । तेषां साधनमपि सुगममें । धूम् कम्पने । अकार उभयपदार्थः । पूर्ववत्प्रत्यया भवन्ति । स्वादेर्नुः । नूपः। अनेन चवर्ष पिति गुणो भवति । धूनौति । आत्मनेपदे । धूनुते । चतुर्णा पूर्ववदूपाणि । लिट्लकारे । द्वित्वादिकं सर्व भवति । धातो मिनः । झपानां अनेन घस्य दः । इस्वः । दुधाव । दुधवतुः । दुधुवुः । दुधविथ । इत्यादीनि । दुधुवे । दुधुवाते। दुधुविरे । धूयात् ।
Page #428
--------------------------------------------------------------------------
________________
- सारस्वते द्वितीयदृचौ स्वरतिसूतिसूयतिधूजधादीनां वा । धविता-धोता, धविव्यति-धोष्यति, अधविष्यत्-अधोष्यत, अघावीत, अधविष्ट-अघोष्ट ॥ इति स्वादिषभयपदिप्रक्रिया ।
स्वरति० । अनेनास्य वेट् । गुणः । धविषीष्ट । इडभावे धोपीष्ट । अन्यानि कपाणि सुगमानि । धविता । घोता । अन्येषां रूपाणि सुगमानि । सर्वत्रेतिकल्पः । लुल्लकारे । अधावीत् । अधाविष्ट । अधाविषुः । साधनं सुगमम् । इडभावे । भनिटो । अधौषीत् । अधौष्टां । अधौषुः । आत्मनेपदे । अविष्ट । अघोष्ट । इत्पादीनि रूपाणि भवन्ति । एतादृशानि रूपाणि शतशः साधितान्ति । अतो व्याख्यानं न कृतम् । इत्युभयपदिप्रक्रिया कथिता । ॥ अथ परस्मैपदिनः ॥ हि गतौ वृद्धौ च हिनोति ।
अथाधुना परस्मैपदिप्रक्रिया कथ्यते । हि गतौ वृद्धौ । तिबादयो भवन्ति । स्वादेर्नुः । नूपः । हिनोति दिनुतः हिन्वन्ति इत्यादीनि रूपाणि भवन्ति । लिट्लकारे। द्वित्वादिकं । सूत्रम्। द्विरुक्तस्य हिनोत: कुवं वाच्यम् । जिघाय, हीयात्, हेता, हेष्यति, अहेष्यत्, अहषीत् । शक्ल शक्ती । शक्नोति, श शाक । लोपः पचा . कित्ये चास्य । शेकतुः शेकुः । शक्यात, शक्ता, शक्ष्यति, अशक्ष्यत, अशक्त् । धिवि प्रीतौ । इदित इति नुम् । द्विरुक्तस्य । द्विरक्तस्य हिनौतेर्धातोः कुत्वं वाच्यम् । अनेन हस्प घः । धातो मिनः । झपानां । जिघाय । जिध्यतुः । जिध्युः । जिघयिथ। जिघेथ । इत्यादीनि । थे। हीयात् । गुणः। हेता । हेण्यति । अहण्यत् । शेपाणि रूपाणि सुगमानि। लुलकारे । अनिटो नामिवतः । अनेन वृद्धिः। अहैपीत् । अष्टाम् । अहेपुः । इत्यादीनि । शक्ल शक्तौ । लकारो लदित्कार्यार्थः । तिवादयः । स्वादेर्नुः । नूपः । शक्नुक्रोति । शक्रतःनुधातोः । शक्रवन्ति । लोट्लकारे मध्यमपुरुपस्यैकवचने । शकहि। अन्यानि सुगमानि । लिट्लकारे द्वित्वादिकं सर्व भवति । अत उपधाया. शशाक। लोपः पचा शेकतुः शेकाप्रन्यानि सुगमानि । शक्पात् । शक्ता। किलात्० कपसयोगे शक्ष्यति अशक्ष्यद। रूपाणि सुगमानि । लुङ्लकारे लित्युपादेः। अनेन प्रत्ययो भवतिका भशकत् । अशकताम् । अशकन् । इत्यादीनि भवन्ति । घिवि मीती । इकार इत् । इदितोनुम् । तिबादयः । स्वादेर्नुः । धिन् द् नु तिम् । इति जावे । सूत्रम् ।
Page #429
--------------------------------------------------------------------------
________________
स्वादिक्रिया ।
धिन्विकृण्व्योर्नो लोपो वाच्यः । चतुर्षु ।
घिन्विकृण्व्यो० । अनयोर्नकारस्य लोपो वाच्यः । चतुर्षु परेषु । अनेन नकारस्य लोपः । सूत्रम् |
यवयोर्वसे हकारे च लोपः । धिनोति, धिनुयात्, धिनोतु, अधिनात्, दिधिन्व, धिन्व्यात्, धिन्विता, धिन्विष्यति, अधिन्विष्यत् अधिवीत् । कृषि हिंसायाम् । कृणोति, चकृण्व | धिनोतिवत् । श्रु श्रवणे ।
O
यवयोः । यकारवकारयोर्वसे हकारे च लोपो भवति । नूपः। धिनोति । धिनुतः । धिन्वन्ति । इत्यादीनि । लिट्लकारे । द्वित्वं । पूर्वस्य । झानां । दिधिन्व | दिधिन्वतुः । दिधिन्वुः । दिधिन्विथ । इत्यादीनि भवन्ति । सिसता० अनेंनंट् । धिन्विता । अन्येषां रूपाणि सुगमानि । लुङ्लकारे । द्वाविटौ । अन्यत्साधनं तु पूर्ववत् । अधिन्वीत् | अधिन्विष्टाम् | अधिन्विषुः । इत्यादीनि । कृवि हिंसायाम् । सर्वसाधनं तु पूर्ववत् । णत्वं । कृणोति । अयं धातुर्धिनोतिवत् ज्ञातव्यः । श्रु श्रवणे । तिबादयः । स्वादेर्नुः । सूत्रम् ।
४२९
श्रुवः शृ । श्रुवः शृ भवति चतुर्षु परेषु । शृणोति, शुश्राव, शुश्रोथ, श्रूयाद, श्रोता, श्रोष्यति, अश्रोष्यत्, अश्रौषीत् ॥ इति स्वादिषु परस्मैपदिप्रक्रिया ॥
श्रुवः । शृवः । ( ष० ए० ) शू (म. ए. ) सांकेतिकं । द्विपदं सूत्रम् । श्रुवो धातोः शृ इत्यादेशो भवति चतुर्षु परेषु । अनेन श्रुत्रः शृ । णत्वं । शृगोति । शृणुतः । शृण्वन्ति । इत्यादीनि भवन्ति । चतुर्णां रूपाणि सुगमानि । लिट्लकारे द्वित्वादिकं पूर्वस्य धातोर्नामिनः । अनेन वृद्धिः । शुश्राव । शुश्रुवतुः । शुश्रुवुः । इत्यादीनि भवन्ति । ये । श्रूयात् । गुणः । श्रोता । श्रोष्यति अत्र षत्वं भवति । अश्रोष्यत् । रूपाणि सुगमन । लुङ्लकारे । अनिटो नामिवतः । अनेन वृद्धिः । अन्पत्साधनं तु सुगमम् | अश्रौषीत् । मश्रौषिष्टाम् । अश्रौषीः इत्यादीनि रूपाणि भवन्ति इति परस्मैपदिप्रक्रिया समाप्ता ।
॥ अथात्मनेपदिनः ॥ ॥ अनुङ् व्याप्तौ । ऊङावितौ । अश्नुते, अनुवीत, अद्भुताम्, आश्नुत । नुगशाम् । आवोर्णादौ । आनशे । ऊदितो वा । अशिषीष्ट अक्षीष्ट अ
I
Page #430
--------------------------------------------------------------------------
________________
४३० ।
सारस्वते द्वितीयवृत्ती शिता-अष्टा, अशिष्यते-अक्ष्यते, आशिष्यत-आक्ष्यत । • आशिष्ट-आष्ट आक्षाताम् आक्षत ॥ ॥ इतिस्वादिष्वात्म
नेपदिप्रक्रिया ॥ इति नुविकरणाः स्वादयः ॥ .
अथात्मनेपदिप्रक्रिया कथ्यते । अगू व्याप्तौ जावितौ स्तः । तिबादयः । स्वादेर्नुः । अश्नुते । अश्नुवाते । आतोन्तो० । अश्नुवते । इत्यादीनि ।
नुवीत । अश्नुवीयावां अश्नुवीरन् । अश्नुताम् | अश्नुवाताम् । अनवताम् । स्वरादित्वाद् द्वावडागमौ भवतः । आश्नुत । अन्यानि सुगमानि । लिट्लकारे। द्वित्वादिकं सर्वम् । नुगशा० आभ्वोर्णादौ । आनशे । आनशाते।आनशिरे । इत्यादीनि - अदितो वा अनेनास्य धातोरिविकल्पो भवति । अशिषीष्ट इडभावे छशष०ा । नेन षत्वम् । षढोः कः से । षत्वम् । कषसंयोगे० । अक्षीष्ट । रूपाणि सुगमानि । अन्यानि मूलात् जयानि । लुङ्लकारे । द्वावडागमी स्वरादित्वात् । आशिष्ट । आशिषाताम् । आशिषत । इडभावे झसात् छशष० । ष्टुत्वं | आष्ट | आशातां । आक्षव । इत्यादीनि । इत्यात्मनेपदिप्रक्रिया समाधिमगमत् । इति नुविकरणाः स्वादयो धातवः कथिताः।
अथ रुधादयः । तत्रादावुभयपदिनः । रुधिरावरणे। इरित् ।
अथ रुधादयो धातवः कथयन्ते । तत्रादावुभयपदिनो धातवः सन्ति । रुधिर् आवरणे । इरित् । उभयपदित्वात् । विबादयस्तादयश्च प्रत्यया भवन्ति । सूत्रम् ।
रुधादेनम् । रुघादेर्गणान्नम् प्रत्ययो भवति चतुर्षु परेषु । अपोऽपवादः । मकारः स्थाननियमार्थः । णत्वम् । तथोधः । रुणद्वि । नमसोऽस्य ।
रुधादर्नम् । रुध् आदिर्यस्य स रुधादिः तस्य रुधादेः (पं० ए०) नम् (१० ए०) रुधादेर्गणान्नमत्ययो भवति चतुर्दा लकारेषु परेषु । अपोऽपवादः । प्रत्यये मकार स्थाननियमार्थः । पूनों णोनंते अनेन णत्वं च । तथोधः । अनेन तकारस्य धकार' । झबेजबाः । रुणद्धि । रुथ् तस् इति जाते । नमसोऽस्य । अनेन अकारस्य लोपः। तथोधः।।
हसात् झसस्य सवर्णे झसे लोपो वाच्यः । रुन्धः रुन्धति । रुणत्ति रुन्धः रुन्ध । रुणध्मि रुन्ध्वः रुन्धमः । रुन्धे रुन्धाते रुन्धते । रुन्ध्यात्, रुन्धीत, रुणझुं, रुन्धाम, अरु
Page #431
--------------------------------------------------------------------------
________________
४३१
रुधादिमकिया। णत-अरुणद, अरुन्ध । रुरोध, रुरुधतुः रुरुधुः । रुरोधिय । रुरुधे रुरुधाते । रुध्यात्, रुत्सीष्ट, रोडा २, रोत्स्यात, रोत्स्यते, अरोत्स्यत्, अरोत्स्यत । अनिटो नामिवतः। अरौत्सीत् । सिस्योः । अरुद्ध अरुत्सातां अरुत्सत । इरितो वा । अरुधत् । उच्छृदिर दीप्तिदेवनयोः । उइरावितौ। छपति-वृन्तः तृन्दन्ति । छ्न्ते, छ्न्यात, छून्दीत, नृणतु, छुन्ताम, अच्छृणत, अच्छृणद् । दः सः । दकारस्य वा सकारो भवति सिपि विषये। अच्छृणः अच्छृणते अच्छृणत । चच्छर्द, चच्छृदे, वृद्यात, कृत्सीष्ट-छर्दिषीष्ट, छर्दिता, छर्दिष्यति छय॑ति, छर्दिष्यते-छस्य॑ते,अच्छर्दिष्यत्-अच्छमंद, अच्छर्दिष्यत-अच्छयंत। इरितो वा । अच्छुदत, अच्छीत, अच्छर्दिष्ट । उ नृदिर हिंसानादरयोः । तृणत्ति तृन्तः तृन्दति । तृन्ते,तृन्यात, तृन्दीत, तृणतु, तृन्ताम्, अतृणत्, अतृन्त, ततर्द, ततृदे, तृद्यात्, तृत्सीष्ट-तर्दिषीष्ट, तर्दिष्यति-तस्य॑ति, तदिष्यते- तस्य॑ते, अतर्दिष्यत्-अतयंत्, अतर्दिष्यत-अतय॑त, अतृदत, अतीत् ॥ नृततृदछ्दघृतकद्भयोऽसेः सादेरिड्डा । अतर्दिष्ट ॥ इति रुधादिषूक्षयपदिप्रक्रिया ।।
हसात् । अनेन धकारस्य लोपो भवति । नचा० । रुन्धः । रुन्धन्ति । खसे० रुणसि । रुन्धः । रुन्ध । अन्यानि मूले संति । रुंधे । रुंधाते । रुंधते । इत्यादीनि रूपाणि भवंति । रुंध्यात् । रुंध्यातां । रंध्युः । सुगमानि । रुंधीत । रुंधीयातां । रंधीरन् । रुणडु । रुंधात् । रुंधां । रुंधतु । झसाद्धिः । हसात् । रुधि । रुंघात् । रुंछ । रुंध । रुणधानि । रुणधाव । रुणधाम । रुंघा हिंधातां । रंधतां । इत्यादीनि। अरुणत् । अरुंधा । अरुंधन् । अरुणः । अरुंध । अरुंधातां । अरुंधत । अरुंधाः । अरुंधाता । अरुध्वं । अरुणधं । अरुंध्व । अरुंध्म । इत्यादीनि रूपाणि पूर्वोत्तरेव सूत्रैः सिध्यन्ति । तानि यथासंभवं साध्यानि । लिट्लकारे । द्वित्वादिकं सर्व भवति। उपधाया लघोः । रुरोध । रुरुधतुः । रुरुधुः । रुरोविध । इत्यादीनि । आत्मनेपदे।
11
Page #432
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयदृचौ . रुरुधे । रुरुधाते । रुरुधिरे । अन्यानि सुगमानि । रुध्यात् । रुत्सीष्ट । तथोधः । गुणः । रोद्धा । रोद्धा । खसे रोत्स्यति । रोत्स्यते । लुलकारे । अनिटः । अनेन वृद्धिः। खसे। अरौत्सीत् । अरौद्धां । अरौत्सुः । इत्यादीनि । आत्मनेपदे । झसात् । अनेन सेर्लोपो भवति । अरुद्ध अरुत्साता अरुत्सत । इत्यादीनि रूपाणि सुगमानि । अस्य धातोरिरितोवा अनेन उप्रत्ययो भवति । इरित्त्वात् । जित्वात् । गुणाभावः । अरुधत् । अरुधतां । अरुधन् । सुगमानि । उच्छृदिर दीप्तिदेवनयोः । उइरावितौ । पूर्ववत् प्रत्ययाः । रुघादेर्नम् । अनेनचतुर्धनम्प्रत्ययो भवति । छु. पत्ति । अत्र खसे चपा झसानां । अनेन दस्य तः । नश्चापदांते झसे । अनेन नस्यानुस्वारो भवति । छ्त्तः । छुदति । इत्यादीनि रूपाणि पूर्वसहशानि संति । पूर्वोक्तैरेवसूत्रैः सिध्यति । छूते । छंदाते । छंदते । चतुर्णा लकाराणां रूपाणि पूर्वसहगानि । लिट्लकारे । द्वित्वादिकं सर्व भवति । पूर्वस्य रः । उपधायाः । अनेन । गुणः । झपानां ।.चच्छई । चछुदतुः । च दुः। चच्छथि । आत्मनेपदे । चछदे । चछदाते । चदिरे । इत्यादीनि रूपाणि भवन्ति । छद्यात् । सिस्योः । अनेन गुणनिषेधः । खसे । छत्सीष्ट । नृत् तद् छुद् अनेन वक्ष्यमाणेन वेट् । उपधाया लघोः भनेन गुणः । ता । अन्येषां रूपाणि सुगमानि । छर्दिष्यति । नृत्तृद्० अने. न वा इट् । खसे। छस्पति । इत्यादीनि । लु। द्वाविटग सेर्लोपः । गुणः । अहागमः । अच्छीत् । अच्छर्दिष्टाम् । अच्छार्दषुः । अन्यानि सुगमानि | आत्मनेपदे सा. धनं पूर्ववत् । अच्छर्दिष्ट । अच्छर्दिषातां । अच्छर्दिषत । इत्यादीनि । अस्य धातो. रिरितो वा । अनेन उपत्ययो भवति । डिवाहणाभावः । अदत् । अछूदतां । अमृदन् । अछूदः । अछूदतं । अमृदत । अछूदं । अछूताव । अमृदाम । साधनमेतादृशं शतशः कृतम् | उ सृदिर हिंसानादरयोः । उइरावितौ । पूर्ववत् प्रत्यया भवन्ति । रुधादेनम् । अनेन चतुर्यु नम्पत्ययो भवति । णत्वं । तृणत्ति । अस्मिन्रूपे खसे० अनेन दस्य तः। डिति प्रत्यये परे 'नमसोस्य ' अनेन नमोऽकारस्य लोपो भवति । नश्चा० । अनेन झसे परे नकारस्यानुस्वारो भवति । हसात्० अनेन वा त. कारस्य लोपो भवति । छ्त्तः । तः । एतादृशमपि रूपं स्यात् । दंति । ते । तूंदाते । सुंदते । इत्यादीनि चतुणां रूपाणि सुगमानि । पूर्वोत्तरेव सूत्रैः सिध्यन्ति । लिट्लकारे । द्विश्च । पूर्वस्य सः । एपधाया लघोः । अनेन गुणः । ततर्द । कि. त्वात् गुणाभावः किति णबादौ । अन्यत्साधनं पूर्ववत् । ततूदतुः । ततृदुः । गुणो भवति थपि । ततर्दिथ । इत्यादीनि। आत्मनेपदे साधनं पूर्ववत् । ततृदे। ततृदाते ततृदिरे । अन्यानि सुगमानि । तृद्यात् । खसे० । नृत्तृद्० अनेन वा इनिषेयः। सिस्योः । अनेन गुणनिषेधः । नृत्सीष्ट । इटि कृते गुणो भवति । तदिपीष्ट । अन्यानि रूपाणि सुगमानि । अन्यानि रूपाण्यन्येषां लकाराणां मूलात् ज्ञेयानि । सिव
Page #433
--------------------------------------------------------------------------
________________
- रुधादिभक्रिया। . . ४३३ 'जितसादिप्रत्यये इविकल्पः । लुलकारे । सि सता० 1 से० । आभ्यां द्वाविये। . सर्लोपो भवति । उपधायाः । अनेन गुणः । दिबादावट् । वावसाने। भवर्दीत् । अंतदिष्टाम् । अर्दषुः । इरिवो वा अनेन वा प्रत्ययो भवति । डिन्त्वाद्गुणाभावः। अनुदत् । आत्मनेपदे । सिसता अनेनेट् । गुणः । षत्वं । धुत्वं । राधपोद्विः । अनेन द्वित्वं । अतर्दिष्ट अतर्दिषावाम् । अतषित । इत्युभयपदिमक्रिया समाता । ।
अथ परस्मैपदिनः । शिष्ल विशेषणे । शिनष्टि शिष्टः . शिंषन्ति । शिष्यात, शिनष्टु, अशिन, शिशेष, शिष्यावं, शेष्टा, शेक्ष्यति, अशेक्ष्यत, अशिषत् । हिसि हिंसायाम् । । इदितः।
अर्थ परस्मैपदिनः भक्रिया कथ्यते । तिवादयः प्रत्यया भवन्ति । रुघादेनम् । अनेन नम्पत्पयो भवति । शिष्ल विशेषणे । लकारो लिस्कार्यार्थः । पूर्ववत्सर्व कार्य भवति । शि नए विप इति जाते । ष्टुत्वं शिनष्टि । नश्वापदांते झसे । -शिष्टः । शिर्षति । षढोः कः से । षत्वं । शिनक्षि । शिष्टः । शिष्ट । शिनपि । शिवः । शिष्मः । शिष्यात् । शिष्यातां । शिष्युः । शिनष्टु । शिष्टात् । शिष्टां ।। शिंषन्तु । झसाद्धिालुत्वं । षोडः । शिण्डिा अन्यानि सुगमानि । ललकारे षोडः । अनेन षकारस्य डकारः । वावसाने । विबादावट | अशिनट् । अशिन । अशिष्टां । अशिषन् । अन्यानि सुगमानि । लिलकारे । द्वित्वं पूर्वस्य । उपधाया लघोः। शिशेष । शिशिषतुः । शिशिषुः । शिशेषिथ । अन्पानि सुगमानि । शिप्यात् । उपधाया लघो। ध्रुवं । शेष्टा । गुणः। षढोः का से। कषसंयोगे क्षः। शेक्ष्यति । दिबादाक्ट् । अशेक्ष्यत् । लुब्लकारे । लित्पुषादेई । अनेन व्यत्ययः । -विवाहणाभावः । दिबादावर । अशिषत् । अशिषतां । अशिषन् । हिसि हिंसायाम् । विवादयः । इदितोनुम् । पश्चात् । रुधादेर्नस् । भनेन नम्मत्ययो भवति । 'हिनस तिप्' इति जाते सूत्रम् ।
नमः। नमः प्रत्ययात्परस्य नस्य लोपो भवति । हिनस्ति। हिंस्तः हिंसन्ति । हिस्यात्, हिनस्तु । धौ सलोपो वा सस्य द इति केचित् । हिन्धि हिन्द्धि, अहिनन् अहिनन् ।
नमः । नमः । (पं०ए०) एकपदं सूत्रम्। नमः मत्ययात्परस्य नकारस्य लोपो भवति । अनेन नकारस्य लोपः। स्वरहीनं० । हिनस्ति । नमसोऽस्य । नश्चापदान्ते अनेन नमो नकारस्यानुस्वारः । हिंस्तः । हिंसन्ति । अनेनैव प्रकारेणान्यानि रूपाणि साध्यानि । हिंस्यात् । हिनस्तु । हिंस्तात् । हिंस्तां । हिंसन्तु । शसाद्धिः
Page #434
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्ती तदा हिस् घि । इति जाते सूत्रम् । धौ । धौ परे सति । सकाररय लोपो भवति । वा सकारस्य दकारो भवति । यदा सकारस्य लोपः । तदा । हिंधि । यदा सकारस्य दकारस्तदा । हिंद्धि । अन्यानि सुगमानि । लुल्लकारे । दिवादावट् । अहि स् दिप् इति जाते।
दिपि सस्य दः सिपि वा । अहिनन्, अहिनः, जिहिंस, हिंस्यात्, हिसिता, हिंसिष्यति, अहिंसिष्यत्, अहिंसीत् । भो आमर्दने । ओइत् । भनक्ति, भक्तः, बमन, भज्याव, भता, भक्ष्यति, अभक्ष्यत् । दिपि सस्य दः । अनेन सकारस्य दकारः । दिस्योहंसात् । वावसाने । अहिनत् । अहिनन् । अहिंस्तां । अहिंसन् । अहिनत् । अहिनः । अहिंस्तं । अहिस्त । अहिनसं । अहिंस्व । अहिंस्म । लिट्लकारे । द्वित्वादिकं । कुहोचः । जिहिस । जिहिंसतुः । जिहिंसुः । हिंस्यातू । हिसिता । सिसता अनेन इडागमो भवति । हिसिष्यति । दिवादावट । अहिंसिष्यत् । लुङ्लकारे । द्वाविटी । सेर्लोपः । दिवादावट् । अहिंसीत् । अहिंसिष्टां । अर्हिसिषुः । इत्यादीनि । भजो आमर्दने । ओकार इत् । तिबादयः । रुधादेर्नम् । भनज् तिम् इति जाते । नमः । चोः कुः । खसे चपा० । भनक्ति । नमसोऽस्य । अनेन डिस्पकारस्य लोपः । नश्चापदान्ते । भक्तः । भंजंति । किलात् । कष० । भनक्षि । भंज्यात् । भंज्यातां । भज्युः। भनक्तु । भंतात् । भक्तां । मंजंतु | भंग्धि । भक्तात् । भक्तं । भक्त । भनजानि । भनजाव । भनजाम । चोः कुः। दिस्योहंसात् । दिवादावट । वावसाने । अभनक । अभनम् । अभंकां । अभंजन् । अमना । अभनम् । अभक्तं । अभक्त । अमनजं । अभंज्व । अभंज्म । लिलकारे । द्वित्वादिकं झपानां । वभंज । वभंजतुः। वभंजुः । वभंजिय। अत्त्वतः । चोः कुः । खसे चपा० । वभक्थ | इत्यादीनि । भज्यात् । अत्र नोलोपः अनेन नकारस्य लोपः । भज् ता इति जाते । चोः कः । खसेवपा० । भक्ता । - कारौ । भक्कारः 'भंज् स्य! तिपू' इति जाते । चोः कुः । खसे० । विलात् । कप० । भक्ष्यति । दिवादावट् । अभक्ष्यत् । लुलकारे । भूते सिः । से। दिवादा. वह । अभंज सि ईद दिप् इति जाते । सूत्रम् ।
सावनिटो नित्यं वृद्धिः । अनिटो धातोनित्यंवृद्धिर्भवति परस्मैपदे सौ परे । अभांक्षीत् अभानाम् अक्षांशुः । अञ्जू व्यक्तिमृक्षणकान्तिगतिपु । अनक्ति, अञ्ज्यात, अ
Page #435
--------------------------------------------------------------------------
________________
eax
EF
रुधादिपक्रियो। ..
. नआनका आनगआना
.:7
35.
d
..
.
.
. ANNA
पा, अशिष्यति, अंक्ष्यति, आमिष्यंत, आक्ष्यत् । भुसावनिटो नित्यं वृद्धिः । सौ ( स० ए० ) अनिटः । (१० ए.) नित्यं (०.ए.) वृद्धिः । (म० ए०) अनिये धानोनित्यं वृद्धिर्भवति परस्मैपदे सौ परे'. सुगममिदं सूत्रम् । चौः कुः । खसे० । किलात् । कप० । अभांक्षीत् । झसात् । अमांकां । अर्भाक्षुः । अन्यानि सुगमानि | अंजू व्यक्तिमृक्षणकांविगविषु । उकार इविकल्पार्थः । तिवादयः । रुधादेर्नम् । चोः कुः । खसे० । अनक्ति । नमसोऽस्य 1 . भक्तः । अन्जन्ति । अंन्यात् । अंज्यातां । अंज्युः । अनक्तु । अंक्तात् । अंतां। अंजंतु.1 अंग्धि । दिबादावत् । स्वरादेः परः। सवर्णे दीर्घः । चोः कुः । दिस्योईसात् । वावसाने । आनक् । आनम् । नमः । आतां । नश्चापदांवे । आजन् । अन्यानि सुगमानि । लिलकारे । द्वित्वादिकं । नुगषां । आभ्वोर्णादौ । आनंन । आनंजंतुः । आनंजुः । आनंजिथ । अन्यात् । अदिवो वा अनेन सूत्रेण इविकल्पी भवति । अंजिता । इहमावे । चोः कुः । खसे० । अंका । अंजिष्यति । इडमावे । कुत्वं । खसे । षत्वं । कप० । अक्ष्यति । दिबादावट । स्वरादेः । आंजिष्याद । इडभावे आक्ष्यत् । लुङ्लकारे । इइविकल्पे प्राप्ते सूत्रम् ।।
अले सौ नित्यमिड्डाच्यः । आञ्जीत् । इति रुधादिषु प- . रस्मैपदिप्रक्रिया ॥
अंजेः। अंर्घातोः सौ नित्यं इड् वाच्यः । अन्यत् साधनं तु पूर्ववत् । आजीन् । भांजिष्टाम् । आञ्जिषः । इत्यादीनि । इति परस्मैपदिप्रक्रिया कथिता । ' अथात्मनेपदिनः । बिइन्धि दीप्तौ । बिई इतौ । इन्धे, . .इन्धीत, इन्धाम, ऐन्ध, इन्धाञ्चक्रे, इन्धिषीष्ट, इन्धिता,. : . इन्धिष्यते, ऐन्धिष्यत, ऐन्धिष्ट । इति रुधादिष्वात्मनेपादि- .
प्रक्रिया ॥ इति नम्विकरणा रुघादयः ॥ .. अथात्मनेपदिप्रक्रिया कथ्यते । निइन्धि दीयौ । निई इतौ। तादयः । १रुधावनम् । नमः । तयोः । नमसोस्य । नश्चापदान्ते । हसात् । इन्धे । इन्धाते । .. इन्धते । इन्धीत । इन्धीयाताम् । इन्धीरन् । इन्धाम् । इन्धाताम् । इन्धताम् । दि
बादावट । स्वरादेः परः । अइए । एऐऐ । अन्यत् साधनं तु पूर्ववत् । ऐंध ! ऐंघातां । ऐंधत । ऐंधाः | ऐंघायां । ऐध्वम् । कासादिमत्ययादाम् । अनेनाम् । अन्यसाधन तु पूर्ववत् । इन्धाचके । इत्थामास १ इन्धाबभूव । कपाणि सुगमानि । सि
Page #436
--------------------------------------------------------------------------
________________
४३६
सारस्वते द्वितीयवृत्ती सता । अनेनेट् । इन्धिषीष्ट । इन्धिता । इन्धिष्यते । द्वावमागमो-| अइए । एऐऐ ऐन्धिण्यत । लुङ्लकारे । ऐन्धिष्ट । ऐन्धिषातां । ऐन्धिषत । इत्यात्मनेपदिक्रिया समाप्तिमगमत् । इति नविकरणा रुधादयो धातवः कथिताः।
॥ अथ तनादयः ॥ सर्वे उभयपदिनः । तनु विस्तारे। .. तनादेरुप् । तनादेगणादुप् प्रत्ययो भवति चतुर्युः परेषु ।
अपोऽपवादः । नूपः । तनोति, तनुते, तनुयान्, तन्वीत, तनोतु, तनुताम्, अतनोत्, अतनुत । ततान तेनतुः तेनुः।
तेने, तन्यात्, तनिषीष्ट, तनिता २, तनिष्यति, तनिष्यते, - . अतनिष्यत्, अतनिष्यत, अतानीत्-अतनीत्, अतनिष्ट ।
अथ तनादयो धातवः कथ्यन्ते । तनादयः सर्वे उभयपदिनः सन्ति । तनु विस्तारे तिबादयः तादयश्च प्रत्यया भवन्ति । सूत्रम् । तनादे रुप् । तनादेः (पं० ए०) उप (प्र. ए.) तनादेर्गणात् चतुर्यु लकारेषु परेषु उपप्रत्ययो भवति । अपोऽपवादः । अनेन उप् । तनु तिम् । इति जाते । नूपः । अनेन गुणः । तनोति । तनुतः । नुधातोः । तन्वन्ति । तनोषि । तनुथः । तनुथ । तनोमि । ओर्वमोर्वा लोपः । तनुवः । तन्वः । तनुमः । तन्मः | तनुते । तन्वाते । आतोन्तोदनतः । तन्वते । इत्यादीनि । तनुयात् । नुधातोः । तन्वीत । तनोतु । हौ परे । ओर्वाहेः । तनु । तनुतां । तन्वातां । तन्वतां । तनुष्व | अन्यानि सुगमानि । दिबादावट । अतनोत् । अतनुताम् । अतन्वन् । आत्मनेपदे । अतनुत । इ. त्यादीनि रूपाणि ज्ञातव्यानि । लिट्लकारे । द्विश्च । पूर्वस्य । अत उपधापाः । तवान । लोपः पर्चा । तेनतुः । तेनुः । अत्त्वतः । तेनिथ । ततन्थ । इत्यादीनि । आत्मनेपदे । तेने । तेनाते । तेनिरे । अन्यानि सुगमानि । तन्यात् । सिसताः। षत्वं । तनिषीष्ट । तनिता । वनिता । लुङ्लकारे । णित्पे । अनेन णित्वात् वृद्धिः। अन्यत्साधनं सुगमम् । अतानीत् । अवानिष्टाम् । अतानिषुः । आत्मनेपदे । अतनिष्ट । सूत्रम् ।..
तनादेरकरोतेस्तन्थासोर्वा सिलोपो वाच्यः। लोपस्त्वनुदात्ततनाम् । अतत अतथाः अतनिष्ठाः । क्षणु क्षिणु . हिंसायाम् । क्षणोति क्षणुते क्षणुयात् क्षण्वीत क्षणोतु क्षणुताम् अक्षणोत् अक्षणुत । चक्षाण, चक्षणे, क्षण्याव; क्षणिषीष्ट, क्षणिता २, क्षणिष्यति, क्षणिष्यते, अक्षणिष्यव,
Page #437
--------------------------------------------------------------------------
________________
तनादिप्रक्रिया। अक्षणिष्यत । हयन्तक्षणति० न वृद्धिः। अक्षणीत् । अ-. क्षणिष्ट-अक्षत । अक्षयाः । अक्षणिष्ठाः। .
तनादेः। अकरोतेस्तनादेस्तन्थासोः परयोः सेोपोवाच्यः । अनेन वा से.. लोपः । लोपस्त्वनुदात्त अनेन नकारस्य लोपः। अतत । अतनिषाताम् । अतनिषत । सेलोपः । नकारस्य लोपः । अतथाः। अतनिष्ठाः । अन्यानि सुगमानि क्षणु । सिणु। हिंसायां । पूर्ववत् प्रत्यया भवन्ति । तनादेरुप । नूपः । णत्वं । क्षणोति । क्षणुतः । क्षवंति । क्षगुते । क्षणुयात् । क्षण्वीत । क्षणोतु । क्षणुतां । अक्षणोत् । अक्षणुत । लिट्लकारे । द्विश्च । पूर्वस्य । कुहोचः । अत उपधायाः। चक्षाण । चक्षणतुः । चक्षणुः । चक्षणे | चक्षणाते । चक्षणिरे । क्षण्यात । सिसता० । षत्वं । क्षणिषीष्ट । क्षणिवा । क्षणिता। अन्येषां मूलात् ज्ञेयानि । लुल्लकारे । द्वाविद्यौ । सेणित्त्वात् अत उपधायाः । अनेन वृद्धौ मासायां हयन्तक्षण । अनेन तनिषेधः । अक्षणीत अन्यानि सुगमानि । आत्मनेपदे । अक्षणिष्ट । तनादेः । अनेन वा सेलोपः । लोपस्त्वनुदाच० । अक्षत | अक्षणिषातां । अक्षणिषत । अक्षणिष्ठाः । वा सेर्लोपः । अक्षथाः । इत्यादीनि । क्षिणुधातोरूपाणि कथ्यन्ते । प्रत्ययादयः पूर्ववत् । तनादेरुए । सूत्रम् ।
तनादेरुपधाया गुणो वा पिति । क्षिणोति क्षेणोति अक्षेणीद अक्षित-अक्षणिष्ट । षणु दाने । सेने सायात् सन्यात् असात-असनिष्ठ असाथा:-असनिष्ठाः । डुक करणे । डुबावितौ । गुणः । नूपः । करोति ।
तनादेः । तनादे_तोरुपधाया गुणो वा भवति पिति प्रत्यये परे । क्षिणोति । क्षेणोति । क्षिणुते | क्षिणुयात् । क्षिण्वी । क्षिणोतु । क्षेणोतु । क्षिणुताम्। अक्षिणोत् । अक्षणोत् । अक्षिणुत । अन्यानि रूपाणि सुगमानि । लिट्लकारे उपधाया लघोः । चिक्षेण । चिक्षिणतुः । चिक्षिणुः । चिक्षिणे । चिक्षिणाते । चिक्षिणिरे इत्यादीनि । क्षिण्यात् । सिसता० । क्षेणिषीष्ट । क्षेणिता । क्षेणिता । लुरलकारे । अक्षेणीद । आत्मनेपदे । अक्षेणिष्ट । अक्षेत । इत्यादीनि । षणु दाने । पूर्ववच प्रत्ययाः । तनादेरुप् । आदेः ष्णः नः । नृपः । सनोति । सनुवः । सनुते । सनुयात् । सन्वीत । सनोतु । हौ परे । सनु । सनुतां । असनोत् । असनुत । रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । वृद्धिः। ससान | लोपः पचा० । सेनतुः। सेनुः । सेने । सेनाते । सेनिरे । सन् यान् इति स्थिते । जनखनसनां अनेन वा आकारो भवति । सायात् । सन्पात् । सिसता० । सनिषीष्ट । सनिता । सनिता ।
Page #438
--------------------------------------------------------------------------
________________
વ
. सारस्वते द्वितीयवृत्तौ
लुङ्लकारे | असानीत् । असनिष्ट | असत । असनिष्ठाः । असथाः । इत्यादीनि । डुकृञ् करणे | डुत्रावितौ । तनादेरुपू । गुणः । नूपः । करोति । कृ उप् तस् इति जाते । गुणः । सूत्रम् ।
ङित्यदुः । करोतेरकारस्य उकारो भवति ङिति विभक्तौ परतः । कुरुतः कुर्वन्ति । करोषि कुरुथः कुरुथ । करोमि ।
ङित्यदुः । ङिति (स. ए. ) अत ( ष० ए० ) नुः (प्र० ए० ) करोतेर्घात - कारस्य उकारो भवति ङिति विभक्तौ परतः । कुरुतः । कुर्वति । करोषि । कुरुयः । कुरुथ | करोमि । कुरुवस् इति जाते । नुर्वमोर्वा । अनेन लोपविकल्पे प्राप्ते । सूत्रम् । कृञो नित्यं वमोरुलोपो वाच्यः । कुर्वः कुर्मः । कुरुते ।
कृञः । कृञो धातोर्नित्यं वकार मकारयोरुकारस्य लोपो वाच्यः । अनेन नित्यं लोपः । य्वोहिसे अनेन दीर्घे प्राप्ते । सूत्रम् |
कुर्छुरोर्न दीर्घः ।
कुर्छुरोः । कुरछुरोः दीर्घो न भवति । अनेन कुरुते । दीर्घाभावः । कुर्वः । कुर्मः । कुरु यात् । इति जाते । सूत्रम् ।
कृञो ये । कञ उत्तरस्य उपप्रत्ययस्य लोपो भवति ये परे । कुर्यात् कुर्वीत करोतु करवाणि कुरुताम् कर अकरोत् अकुरुत । चकार चक्रतुः चक्रुः । चकर्थ, चक्रे, क्रियात्, कृषीष्ट, कर्ता, करिष्यति, अकरिष्यत् अकार्षीत, अकृत अकृषाता - म् अकृषत ।
कृञो ये । कृञः । (पं. ए. ) ये । (स. ए. ) कुञ उत्तरस्य उमत्ययस्य लोपो भवति । अनेन उकारस्य लोपः । कुर्यात् । कुर्वीत । करोतु । कुरुतात् । कुरुतां । कुर्वंतु | ओर्वाह । कुरु । णत्वं । करवाणि । कुरुतां । कुर्वातां । कुर्वतां ॥ करवै | अकरोत् । अकुरुत । रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । रः कुहोश्वः । धातोर्नामिनः । चकार । ऋरं । चक्रतुः । चक्रुः । क्रादित्वानेट् । चकर्थ । चक्रे । चक्राते । चक्रिरे । ऋतोरिङ् । क्रियात् । षत्वं । कृषीष्ट । गुणः कर्त्ता । कर्त्ता । हनृतःस्यपः । गुणः । करिष्यति । करिष्यते । दिवादावट् । अकरिष्यत् अकरिष्यत । लुङ्लकारे । धातोर्नामिनः अनेन वृद्धिः । अकार्षीत् ] अकाष्ठां । अकार्षुः । तनादेः । अकृत | अकृषातां । अकृषत । सूत्रम् ।
Page #439
--------------------------------------------------------------------------
________________
उतदादिप्रक्रिया:
सपर्युपेभ्यः करोते भूषणेऽर्थे सुद्ध संस्करोति
"
श्रीसपर्युपेभ्यः । संपर्युपेभ्य उपसर्गेभ्यः करोतेर्धातोर्भूषणे सुद् भवति। [संस्करोति । इत्यादीनि । सूत्रम् ।
अद्वित्वव्यवधानेऽपि सुट् स्यात् । समस्करोत् सञ्चस्कार 1. अद्वित्व० । अद्वित्वव्यवधाने सत्यपि सुट् स्यात् । समस्करोत् । संच स्कार | टित्वादादी भवति सुट् । सूत्रम् ।
समुद्र कृञो णादौ नित्यमिवाच्यः । सञ्चस्करिथ । एव सुपस्कुरुते । मनु अवबोधने । मनुते मेने मन्ता । वनु याचने । परस्मैपद्ययमित्येके । वनुते । इति तनाद्युभयपदित्र- क्रिया । इत्युब्विकरणास्तनादयः ।
ससुकृञः । सुटा सह वर्त्तमानः ससुट् । समुद्र चासौ कृञ् च ससुट्कम् ॥ तस्य सम्मुट्कृत्रः । ससुट्करोतेर्धातोर्णादौ परे सति नित्यमिड् वाच्यः । संचस्करिथएवमुपस्कुरुते । मनु अवबोधने । पूर्ववत् प्रत्यया भवंति । तनादेरुप् । भयं धातुरात्मनेपदी | मनुते । मन्वाते । मन्वते । मन्वीत । मनुतां । दिबादावट् । अमनुत । रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । लोपःपचां । मेने । मेनाते । मेनिरे । इत्यादीनि । नश्चापदान्ते । मंसष्टि | मंता । मंस्यते । दिबादावट् । अमस्यत । लुङ्लकारे । अमंस्त । अमसातां । अमंसत । इत्यादीनि । वनु याचने । अयमप्यात्मनेपदी । तदयः प्रत्यया भवंति । तनादेरुप् । वनुते । वन्वीत । वनुतां । अवनुत । लिट्लकारे । वादित्वान्नैत्व पूर्वलोपौ भवतः । ववने । ववनाते । ववनिरे । वंसीष्ट । वंता । वंस्यते । अवस्यत । लुङ्लकारे । अवंस्त । भवंसातां । अयंसत । सर्वत्र नश्चापदांते झसे । अनेन अनुस्वारः । अयं धातुः परस्मैपदी । इति एके आचार्या वदंति । तन्मते | वनोति । इत्यादीनि रूपाणि भवंति । इत्युबुविकरणास्तनादयो धातवः कथिताः ।
ܝܐ
अथ तुदादयः । तत्रादावुभयपदिनः । तुद व्यथने । अकार उभयपदार्थः ।
अथतुदादयो धातवः कथ्यते । तत्रादावुभयपदिनो धातवः सन्ति । तुद उयुथने । अकार उभयपदार्थः । तिबादयस्तआदयश्च प्रत्यया भवन्ति । सूत्रम् ! तुदादेरः । तुदादेगणाः प्रत्ययो भवति चतुर्षु परेषु । अ"पोऽपवादः- 1. ङित्वान्न गुणः । तदति तुरंते तदेव तदेत
Page #440
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्ती तुदतु, तुक्ताम, अतुदव, अतुदत, तुतोद, तुतुदे, तुयात्, तुत्सीष्ट, तोता, तोत्स्यति, तोत्स्यते, अतोत्स्यत्, अतो
स्यत । अतौत्सीत् अतौत्ताम् अतीत्सुः । अतुत्त अतुत्सा.ताम् अतुत्सत । भ्रस्जो पाके । ओइत् ।
तदादेरः । तुदादेः । (पं० ए०) अः (प्र० ए०) तुदादेर्गणात् मा प्रत्ययो भवति चतुएं परेषु। अपोऽपवादः। डिवान्न गुणः । तुदति। आत्मनेपदे । तुदते। रूपाणि सुगमानि । तुदेत् । तुदेत । तुदतु । तुदतां । अतुदत् । अतुदत । रूपाणि भूधातुवत् । किंतु गुणाभावः । लिट्लकारे । द्वित्वादिकं । उपधाया लघोः अनेन गुणो भवति । तुतोद । तुनुदतुः । तुतुदुः । तुतोदिय । इत्यादीनि । आत्मनेपदे । तुतुदे । तुद्यात् । खसे० । तुत्सीष्ट । अन्येषां मूलतो ज्ञेयानि । लुङ्लकारे । भनिटो नामिवतः । अनेन वृद्धिः । अतौत्सीत् । झसाद । अनेन सेलोपः। अतौचां । अतौत्सुः । इत्यादीनि । आत्मनेपदे । शसात् । अनेन झसे परे सेर्लोपः । सिस्योः । अनेन गुणनिषेधः । अतुत्त । अतुत्सातां । अतुल्सत इत्यादीनि भवन्ति । भ्रस्जो पाके । ओकार इत् । तिबादयो भवन्ति । तुदादेरः । अनेन अप्रत्ययो भवति । सूत्रम्।
अन्यत्र सो जैः । झस्परत्वासावे सस्य जो भवति । ग्रहां किति च ।
अन्यत्र सोजः । अन्यत्र । ( स. ए.) सः (१० ए०) जः (म० ए०) झस्परत्वाभावे सति सकारस्य जकारो भवति । अनेन सस्य जकारः । सूत्रम् । .
अप्रत्ययो छिन् । भृजति, शृज्जते, बनज्ज । ऋसंयोगात् इति कित्त्वाभावान संप्रसारणम् । बम्रज्जतुः बभ्रज्जुः । बभ्रज्जिथ-बभ्रष्ट बभ्रज्जे ।।
अप्रत्ययो डिद्वद् ज्ञातव्यः । डिवात्समसारणं । ' ग्रहां क्विति च । अनेन भवति । भृजति । भृज्जवे । चतुर्णा लकाराणां रूपाणि सुगमानि लिट्लकारे। द्विश्च । पूर्वस्य हसादिः । झपानां । 'अन्यत्र सो जः । अनेन सस्य जः। बभ्रज । कित्त्वाभावात् संप्रसारणं न भवति । बभ्रज्जतुः । बभ्रन्जुः बभ्रज्जिय । बभ्रष्ठ । आत्मनेपदे । बभ्रज्जे । बभ्रज्जाते । बनजिरे । इत्यादीनि । सूत्रम् ।
भृजतेः-सकाररफो लुग्वा रमागमोऽनपि वा वाच्यः । बर्ज, बभजे,भृज्यात-भात, भ्रक्षीष्ट अक्षिष्ट,भ्रष्टा-भर्टी,
Page #441
--------------------------------------------------------------------------
________________
तुदादिप्रक्रिया।
४४१ भ्रक्ष्यति यति, अम्रक्ष्यत्-अभयत्, अभ्राक्षीत्-अभा- . क्षीत, अभ्रष्ट-अभिष्ट । दिश अतिसर्जने । दिक्षीष्ट, अदिक्षत, अदिक्षत । क्षिप प्रेरणे । क्षिप्सीष्ट, अक्षिप्त । कृष् विलेखने । कक्षीष्ट, ऋष्टा-कष्टी, अकार्षीत्-अनाक्षीत् । अक्क्षत-अकृष्ट अकक्षाताम् अकक्षत । मिल संगमे । मिमिले, अमेलिष्ट । मुच्छृ मोक्षणे।
भूज्जतेः । भृजतेर्धातोः सकाररेफौ लुप्त्वा रमागमोऽनपि वा वाच्यः । सुगममिदं सूत्रम् । मिदन्त्यात्स्वरात्परो भवति । तत्पक्षे । बभर्ज । बभर्जतुः । बभर्तुः । आत्मनेपदे । बभर्जे । इत्यादीनि । अन्यत्र सोजः । संभसारणं । भूज्यात् । भूजतेः । भाद । भ्रसूज् सीष्ट । इति स्थिते। स्कोरायोश्च। अनेन सस्य लोपः। चोः कुः । खसे । षत्वं । कपसंयोगे० । भ्रक्षीष्ट । भ्रज्जतेः । तदा भीष्ट । अन्येषां मूलाइ ज्ञातव्यानि सर्वाणि रूपाणि । अनेनैव प्रकारेण सिध्यन्ति । ललकारे । भनिटो नामिवतः । अनेन वृद्धिः। अन्यत्साधनं तु पूर्ववत् । अभ्राक्षीत् । झसात् अनेन सेलोपो भवति । अभ्राष्टाम् । अभ्राक्षुः । रमागमे कृते । अभ्राक्षीत् । आत्मने पदे । स्कोराद्याश्च । छशष० अनेन षकारः । अभ्रष्ट । अन्नक्षाताम। अभ्रक्षन ।र. मागमे कृते । अमष्ट । इत्यादीनि रूपाणि भवन्ति । दिश अतिसर्जने । अकार उभ- . यपदार्थः । पूर्ववत्मत्यया भवन्ति । तुदादेरः । दिशति । दिशते । चतुर्गा लकाराणां रूपाणि सुगमानि । लिट्लकारे । उपधाया लघोः । अनेन गुणः । दिदेश दिदिशे । अन्यानि रूपाणि सुगमानि । दिश्यात् ।' दिश सीष्ट ' इति स्थिते । छशष । पढोः । षत्वं । कषसंयोगे क्षः। दिक्षीष्ट । षत्वं । ष्टुत्वं । देष्टा । अत्र गुणो भवति । देष्टा । देक्ष्पति । देक्ष्यते । 'अदेक्ष्यत् । अदेक्ष्यत ।' हशषान्तात् । अनेन लुकि सक् । अन्यत् साधनं तु पूर्ववत् । अदिक्षत् । आत्मनेपदे । अदिक्षत । अदिक्षातां । अदिक्षत । इत्यादीनि भवन्ति । क्षिप् प्रेरणे । प्रत्ययादयः पूर्ववत् । क्षिपति । क्षिपते । लिट्लकारे । द्विस्वादिकं । गुणः । चिक्षेप । चिक्षिपे । क्षिप्यात् । क्षिप्सीष्ट क्षेता । क्षेसा । अन्येषां रूपाणि सुगमानि । लुबलकारे । अनिटः। अनेन वृद्धिः। अक्षप्सीत् । झसात् । अक्षताम् । आत्मनेपदे । अक्षिप्त । इत्पादीनि रूपाणि । कृष् विलेखने । तुदादेरः । कृषति । कृषते । चतुर्णा रूपाणि सुगमानि । लिट्लकारे। द्विश्च । रः । कुहोचः । उपधाया लघो। चक । चकृषतुः । चकृषुः । अत्त्वतः। चकर्षिथ । चकष्ट । चषे । चकृषाते । चकृषिरे । इत्यादीनि । कृण्यात् । कृष् सीष्ट । इति स्थिते । सिरयोः । अनेन गुणनिपेधः । षढोः । षत्वं । कषसंयोगे
Page #442
--------------------------------------------------------------------------
________________
४४२
सारस्वते द्वितीयवृत्ती क्षः । कृक्षीष्ट । गुणः । टुत्वं । की। 'रारोझसेहशां' भनेन अरौ रकारो वा भवति । अष्टा । कष्टी । कयति । क्रक्ष्यति । अन्येषां रूपाणां सिद्विरनेनैव प्रकारेण । लुल्लकारे । ' अनिटः ।' अनेन वृद्धिः। अन्यत्साधनं तु पूर्वसदृशमस्ति । अकाक्षीत् । अकाष्टीं । 'अत्र झसात् ' अनेन सेर्लोपो भवति । अकार्वाः । रारो झस । अक्राक्षीत् । आत्मनेपदे । सिस्योः अनेन गुणनिपधः। झसात् ०' अनेन असे परे सेर्लोपः । अकृष्ट । अकृक्षातां । आतोन्तो० अक्षत । हशपान्तात् । अकृक्षत् । आत्मनेपदे । अक्षत । अकृक्षातां । आतोन्तो० । अक्षत । इत्यादीनि रूपाणि ज्ञा. तव्यानि । मिल संगमने । अकारः । तुदादेरः । मिलति मिलते । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । उपधाया लघोः । मिमेल । मिमिलतुः । मिमिलुः । मिमेलिथ । इत्यादीनि । मिमिले । मिल्यात् । उपधाया लघोः । मेलिपीष्ट । अत्र पत्वं च भवति । मेलिता । मेलिता । मेलिष्यति । मेलिप्यते । अमेलिष्यत् । अमेलिष्यत । लुलकारे । द्वाविटी । इट ईटि । अनेन सेलोपो भवति । दिवादावट् । अमेलीत् । अमेलिष्टां । अमेलिपुः । आत्मनेपदे । अमेलिष्ट । अमेलिपातां । अमेलि. षत । इत्यादीनि ॥ मुच्छ्र । मोक्षणे । लकारो लित्कार्यार्थः । तुदादेरः । सूत्रम् ।
मुचादेर्मुम् । अचादीनां मुमागमो भवति अप्रत्यये परे । मुञ्चति, मुञ्चते, मुमोच, मुमुचे, मुच्यात्। 'सिस्योः' अनेन गुणाभावः । चोः कुः । मुक्षीष्ट, मोक्ता, मोक्ष्यति, मोक्ष्यते, अमोक्ष्यत्, अमोक्ष्यत, अमुचत्-अमुक्त । लुस छेदने । लुम्पति, लुप्सीष्ट, अलुपत्। विल लाभ। विन्दति, अवेदिष्ट । अनिडयमित्येके । वेत्ता । लिए उपदेहे । मुच लुप् विद् लिप सिच् छत् पिर खिद् एते मुचादयः । लिम्पति, लिलेप, अलिपत्, अलिपत ।
सचादेर्मम् । मुचादेः । (प० ए०) मुम् (प्र. ए.) मुचादीनां धातूनां मु. मागमो भवत्यप्रत्यये परे । मिदं० । मुच् लुप् विद् लिए सिच् कृत् पिश् खिद एते मुचादयो धातवो ज्ञातव्याः । मुञ्चति । मुञ्चते । चतुणी लकाराणां रूपाणि सुगमानि । लिट्लकारे द्विश्च । पूर्वस्य । उपधाया लघोः । मुमोच । मुमुचतुः । मुमुचुः । अवतः । मुमोचिथ । चोः कुः । मुमोक्य । मुमुचे । मुच्यात् । चोः कुः । पत्वं । कपसं०1"सिस्योः' अनेन गुणनिपेधः । मुक्षीष्ट । गुणः। चोः कुः। मोक्ता । माका । मोश्यति । मोक्ष्यते । अमोक्ष्यत् । अमोक्ष्यत । लित्पुपादेईः अनेन लुद्धि
Page #443
--------------------------------------------------------------------------
________________
तुदादिमक्रिया।
४४३ प्रत्ययो भवति । ङित्त्वाद्गुणाभावः । अमुचत् । आत्मनेपदे । झसात् । अनेन सेलोपो भवति झसे परे। अमुक्त । अमुक्षाताम् । अमुक्षत । लुप् छेदने । तुदादेरः। सुचादेर्मुम् । लुपति । लुपते । चतुर्णा सुगमानि | लिट्लकारे । लुलोप । लुलुपे । लुप्यात् । 'सिस्योः' अनेन गुणनिषेधः। लुप्सीष्टालोमा । लोप्ता। लोप्स्पति लोप्स्य. ते । अलोप्स्यत् । अलोप्स्यत । लित्पुषादेई । अलुपत् । आत्मनेपदे । झसात् । अलुप्त । अल्लुप्साताम् । अलुप्सत । इत्यादीनि । सूत्रम् ।
लिपिसिचिह्वयतीनामात्मनेपदे सो वा वाच्यः । अलिप्त । विचल क्षरणे । सिञ्चति, सिषेच, सिच्यात् सिक्षीष्ट, सेक्ता
२, सेक्ष्यति, असिचव, असिक्त । इति तुदादिषभ• यपदिप्रक्रिया ॥
लिपिसिचिहयतीनाम् । एषां घातूनामात्मनेपदे से? वा वाच्यः । अने. नात्मनेपदेऽपि । सेडः । अलिपत (अलिपेतां । अलिपन्त । इत्यादीनि । विल क्षरणे । तुदादेरः। मुचादेर्मुम् । आदेः षणःमः । सिञ्चति । सिञ्चते । अन्येषां सु. गमानि । लिट्लकारे । द्वित्वादिकं । षत्वं । गुणः । सिषेच । सिषिचतुः । सिषिचुः । सिषेचिथ । अवतः । चोः कुः । सिषेक्य । सिषिचे। सिच्यात् । चोः कुः। षत्वं । कष। 'सिस्योः' अनेन गुणनिषेधः । सिक्षीष्ट | गुणः । चोः कुः। सेका। सेता । सेक्ष्यति । सेक्ष्यते । असेक्ष्यत् । असेक्ष्यत । लित्पुषादेर्डः । असिचत् । लिपिसिचि० । असिचत । असिचेवां । असिचन्त । केरभावपक्षे । झसात् । चोः कुः। असिक । असिक्षात । असिक्षत । इत्यादीनि । इत्युभयपदिनो धातवः कथिताः ।
अथ परस्मैपदिनः । कृती छेदने । कन्तति चकत कृत्यात् कर्तिता कतिष्यति अकतिष्यत् अकर्तीत् । लुभ विमोहने । लोभिता-लोब्धा अलोभीत् । घृती हिंसाग्रन्थनयोः । चर्तिष्यति चय॑ति अचीत् । विध विधाने । वेधिता। कुट कौटिल्ये।
अथ परस्मैपदिनो धातवः कथ्यन्ते । तिवादयः सर्वत्र भवन्ति । तुदादरः । अयमपि चतुर्ष भवति । कृती छेदने । ईकार इत् । मुचादेर्मुम् । कृन्तति । कृन्तते । चतुणां सुगमानि रूपाणि । लिट्लकारे । द्विश्च । रः । उपधाया लयोः। कुहोश्चः । चक चकृततुः चतुः । चकृत । कृत्त्यात् । सिसता० । गुणः । कति
Page #444
--------------------------------------------------------------------------
________________
४४४
सारस्वते द्वितीयवृत्ती
ता | कर्त्तिष्यति । अकर्त्तिष्यत् । लुङ्लकारे । द्वाविटौ । सेर्लोपः । उपधाया लघोः। अकर्त्तीत् । अकर्त्तिष्टां । अकर्त्तिषुः । लुम् विमोहने । तुदादेरः । लुभति । लुभेत् । लुभतु | अलभत् । लिट्लकारे । द्वित्वादिकं० । उपधाया लघोः । लुलोभ । लुलभतुः । लुलुभुः । लुभ्यात् । इषुसह० । लोभिता । इडभावे गुणः । तथोर्घः । झबेनबाः । लब्धा । लोब्धारौ । लोब्धारः । लोभिष्यति । अलोभिष्यत् । ललकारे । द्वाविटौ । उपधाया लघोः। अलोभीत् । अलोभिष्टाम् । अलोभिषुः । चृति हिंसाग्रन्थनयोः । ईकार इत् । तुदादेरः । चृतति । चृतेत् । चृततु । अनृतत् । लिट्लकारे । द्विश्च । पूर्वस्य रः । उपधाया लघोः । चचर्च । चचृततुः । चनृतुः । नृत्यात् । सिसता० । गुणः । चर्त्तिता । नृत् । वृद् । अनेन स्यपि वा इट् । चर्त्तिष्यति । चस्स्र्पति । अचर्त्तिष्यत् । अचर्च्छत् । लुट्लकारे । द्वाविटौ । अचचत् । अवर्तिष्टाम् | अचर्तिषुः । विध विधाने । तुदादेरः। विधति । चतुणां सुगमानि । लिट्लकारे । द्वित्वादिकं । गुणः । विवेध | विविधतुः । विविधुः । विध्यात् । सिसता० । गुणः । dfear | वेधिष्यति । अवेधिष्यत् । लुङ्लकारे । द्वाविटौ । गुणः । सेर्लोपः । अलोभीत् । अलोभिष्टाम् । अलोभिषुः । इत्यादीनि । कुट कौटिल्ये । अकार इत् । तुवादेरः । कुठति । चतुणी रूपाणि सुगमानि । लिट्लकारे । द्विश्व पूर्वस्य । कुहोश्चः । उपधाया लघोः । चुकोट । चुकुटतुः । चकुटुः । ' चुकुट् इट् थप् इति जाते । उपधाया लघोः । अनेन गुणे प्राप्ते । सूत्रम् ।
कुटादेर्जिणद्वर्जः प्रत्ययो ङिद्वत्
1
चुंकोट चुकु टिथ कुटिता अकुटीत् । त्रुट् छेदने । त्रुट्यति त्रुटति । ओत्रश्चू छेदने । ओऊ इतौ । ग्रहां किति च । वृश्वति । वव्रश्च ववृश्वतुः ववृश्चुः । वत्रश्विथ वत्रष्ठ वृश्वयात् । ऊदितो वा । व्रश्विता व्रष्टा । स्कोराद्योश्व प्रविष्यति व्रक्ष्यति अब्रवीद अनाक्षीत् अनाष्टाम् । कृ विक्षेपे । ऋत इर् । किरति चकार चकरतुः कीर्यात् करिता । ईटो ग्रहाम् । करीता क. रष्यति - करिष्यति अकरीष्यत् अकरिष्यत् अकारीत् । कुटादेः । कुटादेर्धातोर्डिंगद्वर्जः प्रत्ययो ङिद्वत् । ङिश्वागुणाभावः । चुकुटि थ । ट्यत् । कुटादेः । अनेन हिन्वागुणो न भवति । कुटिता । कुठिष्यति । अकुटियत् । शेषाणि रूपाणि सुगमानि । लुङ्लकारे । द्वाविटौ । गुणाभावः । अकुटीत् । अकुटिष्टां । अकुटिषुः । इत्यादीनि । त्रुट् छेदने । क्रमुभ्रमु० अनेनास्प
Page #445
--------------------------------------------------------------------------
________________
तुदादिप्रक्रिया |
४४५
,,
धातोव यः प्रत्ययो भवति । तुदादेरः । त्रुष्यति । अप्रत्यये कृते सति । त्रुटति । एवं चतुर्णां रूपाणि । लिट्लकारे । तुत्रोढं । तुन्नुहतुः । तुन्नुहुः | तुत्रुटिथ | त्रुट्यातू । त्रुटिता। कुटादित्वाद्रुणो न भवति । त्रुटिष्यति । अत्रुटियत् । लुङ्लकारे द्वाविटौ । सेर्लोपः । दिबादाचट् । अत्रुटीत् । अत्रु टिष्टाम् । अत्रुटिषुः । इत्यादीनि रूपाणि भवन्ति । अत्रश्च० छेदने । ओकारोकारावितौ । तुदादेरः । 'ग्रहांकित च अनेन संप्रसारणं भवति । वृश्चति । चतुणां रूपाणि सुगमानि । लिट्लकारे । द्विश्व | पूर्वस्य । वत्रच । संप्रसारणं । ववृश्चतुः । ववृक्षः । वत्रश्चिय । ऊदितो वा । संयोगान्तस्य लोपः । अनेन चकारस्य लोपः । छश० । टुत्वं । वत्रष्ठ | इत्यादीनि । संगसारणं । वृश्यात् । सिसता० । ब्रचिता । ऊदितो वा० अनेन वा इट् । संयोगांतस्यलोपः। त्वं । टुत्वं । ब्रष्टा । त्रश्चिष्यति । इडभावे । स्कोराद्योश्च । चोः कुः । षत्वं । कपसंयोगे ० | त्रक्ष्यति । अत्रश्चिष्पत् । अत्रक्ष्यत् । लुल्लकारे । द्वाविटौ । सेर्लोपः । दि बादावट् | अब्रवीत् । अत्रश्चिष्टां । अत्रविषुः । इडभावे । स्कोरा० । चोः कुः । अनिटो नामिवतः । अनेन वृद्धिः । अत्राक्षीत् । ' झसात् ' अनेन सेर्लोपः । अन्यत्साधनं पूर्ववत् । अत्राष्टां । अत्राक्षुः । कृ विक्षेपे । तुदादेरः । ऋत इर् । अनेन ऋकारस्य इड् भवति । किरति । किरत् । किरतु | अकिरत् । लिट्लकारे द्विश्च । रः । कुहोशुः । धातोर्नामिनः । चकार । ऋसंयोगात् । अनेनाकित्त्वान्न गुणाभावः । चकरतुः । चकरः । चकरिथ । ऋत इट् । य्वोविंहसे | कीर्यात् । सिलता० । गुणः । करिता | 'ईटो ग्रहाम् ' अनेम वा दीर्घः । करीता । अन्येषां मूलाद् ज्ञेयानि । लुङ्लकारे । णिपे । अनेन सेर्णित्वात् वृद्धिः । धातोनार्मिनः । अकारीत् । वृद्धिहेतौ । अनेन दीर्घाभावः । अकारिष्टाम् | अकारिषुः । इत्यादीनि । सूत्रम् ।
उपात्किरतेश्छेदेऽर्थे सुवाच्य• ।
उपात् । उपोपसर्गपूर्वात् किरतेर्धातोः छेदनेऽर्थे सुड् वाच्यः । द्वितीयं सूत्रम् ।
हिंसायां प्रतेश्व । उपस्किरति, उपचस्कार, प्रतिस्किरति । गृ निगरणे । गिरति ।
हिंसायाम् । किरतेर्धातोहिंसायामर्थे प्रतिपूर्वाच्च सुड् वाच्यः । उपस्किरति । उपचस्कार | हिंसार्यां । प्रतिस्किरति । गृ निरगणे । ऋत इर् । अनेनेट् । तुदादेरः । गिरति । सूत्रम् ।
गिरतेरस्य वा लः खरे वाच्यः । गिलति । जगार- जगाल
Page #446
--------------------------------------------------------------------------
________________
४४६
सारस्वते द्वितीयवृत्ती जगरतुः-जगलतुः जगह-जगलुः । अगारीत् अगालीत् । स्टश् स्पर्शने । स्टशति पस्पर्श स्टश्यात् स्पष्टा स्पर्टी स्प्रक्ष्यति-स्पयति, अस्प्रक्ष्यत्-अस्पयंत, अस्पाक्षीत् ।। रो वा । अस्पाक्षीत् ।
गिरतः। गिरतेर्धातोरकारस्य लकारः स्वरे परे वाच्यः । अनेन रकारस्य लकारः । गिलति । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । विश्च । । कुहोश्चः। धातोर्नामिनः । अनेन वृद्धिः। जगार । जगाल । ऋसंयोगात् । अनेनाकिस्वागुणो भवति । जगरतुः । जगलतुः । इत्यादीनि । ऋत इर् । य्वोर्विहसे । गीर्यात् । गरिता। गलिता । अन्यानि मुगमानि । लुङ्लकारे । द्वावियै । धातो मिनः । अनेन वृद्धिः । अगारीत् । अगारिष्टां । अगारिषुः । लत्वे कृते सति । अगालीत् । अगालिष्टां । अगालिषुः । इत्यादीनि । स्पृश् स्पर्शने । तिबादयः । तुदादेरः । स्पृशति । लिट्लकारे हिश्च । रः । पूर्वस्य हसादिः । उपधाया लघोः । पस्पर्श । पस्पृशतुः । पस्पृशुः । इत्यादीनि । स्पृश्यात् । स्पृश् ता इति स्थिते । छषश० । अनेन षकारः । उपधाया लघोः । अनेन गुणः । रारोझसे० अनेन अरो रकारः । कृषादीनां । अनेन विकल्पः । ष्टुत्वं । स्मष्टा । स्पर्टी । षढोः कः से । स्पक्ष्यति । स्पयति । अस्पक्ष्यत् । अस्पयत् । लुल्लकारे । 'अनिटो नामिवतः अनेन वृद्धिः । अन्यसाधनं सुगमम् । अस्पार्सीत् । ' झसात् । अनेन से.पः । अस्पार्टाम् । अस्पाक्षुः । अरो रकारे कृते । अस्माक्षीत् । अस्माष्टाम् | अस्माक्षः । इत्यादीनि । 'कृ.. षादीनां० । अनेन 'भूते सिः ' अनेन विहितः सिपत्यपो वा भवति ।
कृषादीनां वा सिर्वक्तव्यः । तत्पक्षे । हशषान्तात्सक् । अस्टक्षत् । प्रच्छ जीप्सायाम् । संप्रसारणम् । पृच्छति । पप्रच्छ पप्रच्छतुः । पप्रच्छिथ पप्रष्ठ, टच्छयात्, प्रष्टा, प्रक्ष्यति, अप्रोक्षीत् । सृज विसर्गे । सृजति, ससर्ज ससृजतुः ससृजः । ससर्जिथ-सस्रष्ठ । सृज्यात् । रारो झसे शाम् । स्रष्टा, वक्ष्यति, अनाक्षीत् । टुमस्जो शुद्धौ । टु ओ इतौ । अन्यत्र सो जः । मज्जति, ममज्ज, मला । मस्जिनशोझसे नुम् । मंक्ष्यति, अमांक्षीत् अमानाम् अमांक्षुः । विश प्रवेशने । वेष्टा,अविक्षत । मृश् आमर्पणे। अम्राक्षीद,
Page #447
--------------------------------------------------------------------------
________________
तुदादिप्रक्रिया |
अमाक्षत्, अमृक्षत् । विच्छ गतौ । आयः । विच्छायति, विच्छायाञ्चकार विविच्छ, विच्छाय्यात् विच्छ्यात्, विच्छायिता - विच्छिता, अविच्छायीत् । इषु इच्छायाम् । गमां छः । इच्छति, इच्छेत्, इयेष, एषिता, एष्टा । छुप स्पर्शे । छोप्ता, अछौप्सीत् । लिश गतौ । लेष्टा अलिक्षत् । खिद परिघाते । विन्दति, खेत्ता, अखैत्सीत् । पिश अवयवे 1 पिंशति, पेशिता । इति तुदादिषु परस्मैपदिप्रक्रिया |
'
४४७
कृषादीनां ' अनेन कुषादीनां धातूनां सर्वत्र सेर्विकल्पः । तदा ' ६शषान्तात् ' अनेन सक् । अन्यत्साधनं सुगमम् । अस्पृक्षत् | अस्पृक्षताम् । अस्पृक्षन् । इत्यादीनि । प्रच्छ ज्ञीप्सायां । तुदादेरः । ग्रहां कितिच । अनेन संप्रसारणं । पृच्छति । चतुर्णां रूपाणि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य । पप्रच्छ । संप्रसारणं । पपृच्छतुः । पपृच्छुः । पमच्छिथ । अन्त्वतः । षत्वं । हुत्वं । पष्ठ | इत्यादीनि । संप्रसारणं० । पृच्छयात् । षत्वं । छ्रुत्वं । प्रष्टा । षढोः कः से । किलात्० । कष० । प्रक्ष्यति । अमक्ष्यत् । ललकारे । अत उपधायाः । अनेन वृद्धिः । अन्यत साधनं सुगमम् । अप्राक्षीत् । छशष० । ष्टुत्वं । अप्राष्टाम् । अमाक्षुः । इत्यादीनि । सृज विसर्गे । तुदादेरः । सृजति । चतुणां सुगमानि । लिट्लकारे । द्विश्च । रः । उपधाया लघोः । ससर्ज । ससृजतुः । ससृजुः । अन्त्वतः । ससर्जिथ । ससृज् थप् इति जाते । उपधाया लघोः । रारो झसे० छशष० । ष्टुत्वं । सस्रष्ठ । सृज्यात् । रारोझसे । षत्वं । ष्टुत्वं । स्रष्टा । षढोः कः से । षत्वं । कषसंयोगे० । स्रक्ष्यति । अत्रक्ष्यत् । अनिटो नामिवतः । अस्राक्षीत् । अस्राष्टाम् । भक्षुः । टुमपूजो शुद्धौ । टुकारौकारौ इतौ । तुदादेरः । अन्यत्र सोजः । अनेन सकारस्य जकारः । मज्जति । चतुर्णां लकाराणां रूपाणि सुगमानि । लिट्लकारे । द्विश्व | पूर्वस्य । अन्यत्र सोजः । ममज्ज । ममज्जतुः । ममज्जुः । इत्यादीनि । मस्ज् ता इति स्थिते स्कोराद्योश्च । अनेन सकारस्य लोपः । चोः कुः । खसे चपा० | मस्जिनशोः । अनेन नुम् । नश्चापदान्ते । मंक्ता । मंक्तारौ । मंकारः । क्ष्यति । अमंक्ष्यत् । अत उपधायाः । अमांक्षीत् । झसात् । अनेन सेर्लोपः । अमांतां । अमांशुः | इत्यादीनि । विश् प्रवेशने । तुदादेरः । विशति । लिट्लकारे । द्विश्च । पूर्वस्प इसा० । गुणः । विवेश । विविशतुः । विविशुः । विवेशिथ । अत्वतः । षत्वं । ष्टुत्वं । गुणः । विषेष्ठ | विश्यात् । गुणः । षत्वं । ष्टुत्वं । वैष्टा । षत्वं । षढोः कः से । क्किलात्० । कष० । गुणः । वेक्ष्यति । अवेक्ष्यत् । हशषान्तात् अनेन सक् । अन्य
Page #448
--------------------------------------------------------------------------
________________
४४०
सारस्वते द्वितीयवृत्ती • साधनं सुगमम् । अविक्षत् । अविक्षताम् । अविक्षन् । मृश् आमर्षणे । तुदादेरः ।
मृशति । लिट् द्वित्वादिकं । रः । गुणः । ममर्श । ममृशतुः । ममृशुः । मशिथ । अत्वतः । ममष्ठे । मृश्यात् । गुणः। ष्ठत्वं । रारो० स्रष्टा । षढोः कः से । प्रक्ष्यति । बम्रक्ष्यत् । अनिटो नामिवतः । अनाक्षीत् । अम्राष्टाम् । अम्राक्षुः । ' कशादीनां० ) अनेन सेविफल्पः । तत्पक्षे । हशबान्तात् । अमृक्षत् । अमृक्षताम् । अमृक्षन् । वि. च्छतौ । आयः । अनेन आयः प्रत्ययः । तुदादेरः । अदे । विच्छायति । लिट् । विच्छायांचकार । अत्र कासादि० अनेनाम् । अनपि वा इति रक्तत्वात् । अनपि वा भवति । तत्क्षे विविच्छ । विविच्छनुः । विविच्छुः । विच्छायात् । अत्र । 'यसः । अनेन अकारस्य लोपः । आयाभावे। विच्छयात् । सिसता । विच्छायिता । विच्छिचा। विच्छायिष्यति । विच्छिण्यति । अविच्छायिष्यत् । अविच्छिण्यत् । लुङ्लकारे । द्वाविद्यौ । अविच्छायीत् । अविच्छीत् । इषु इछायाँ । तुदादेरः । गमेश्छः । इच्छति । लिट् । द्विश्व । गुणः । असवर्णे । इयेष । सवर्णे । ईषतुः । ईषुः । इत्या. दीनि । इण्यात् । इषु सह० । गुणः । एषिता । ष्टुत्वं । एष्टा । एषिष्यति । स्वरादे।। ऐषिष्यत् । लुङ् । ऐषीत् । छुप स्पर्शे । तुदादेरः । छुपति । चतुर्णा रूपाणि मु. गमानि । लिट् द्विश्च । गुणः। झपानां । चुच्छोप। छुप्यात् । गुणः छोप्ता । च्छोप्स्यति । अच्छोप्स्यत् । अनिटो नामिवतः। अच्छौप्सीत् । झसात् । अच्छौप्ताम् । अच्छौ
मुः। लिश् गतौ । तुदादेरः। लिशति । लिट् । लिलेश । लिलिशतुः । लिलिशुः । लिलेशिथ । अत्वत० । लिलेष्ठ । लिण्यात् । गुणः । षत्वं । लेष्टा । षढोः कः से । लेक्ष्यति । अलेक्ष्यत् । हसषांता० । छशष० । षढोः कः से । षत्वं । कप० । अलिक्षत् । अलिक्षताम् । अलिक्षन् । खिद परिघाते । तुदादेरः । अनेनाप्रत्ययो भवति । मुचादेर्मुम् । अनेन मुमागमो भवति । नश्चापदान्ते झसे । अनेनानुस्वारः । खिन्दति । खिन्देत् । खिन्दतु । दिबादावट । अखिन्दत् । रूपाणि सुगमानि । लिट्लकारे । द्विश्वा पूर्वस्य । 'उपधाया लघोः' अनेन गुणः । विखेद । चिखिदतुः । चिखिदुः । इत्यादीनि । खिद्यातूं । खसे० । गुणः । खेचा। खेत्स्यति । अखेत्स्यत् । 'अनिठो नामिवतः अनेन वृद्धिः । अखैत्सीत् । झसात् । अनेन सेलोपः। तथोधः । अखैद्धाम् । अखैत्सुः । इत्यादीनि । पिष् अवयवे । तुदादेरः । मुचादेर्मुम् । पिंषति । चतुर्णा लकाराणां रूपाणि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य । उपधाया लघोः । पिपेश । पिपिशतुः । पिपिशुः । पिपेशिथ । पिश्यात् । सिसता० । उपधाया लघोः । पेशिता । षत्वं । पेशिष्यति । विवादावट् । अपेशिष्यत् । लङ्लकारे द्वाविटी । अन्यत्साधनं तु, पूर्वसदृशम् । अपेशीत् । अपेशिष्ठाम् । अपेशिषः । इत्यादीनि । इति परस्मैपदिनो धातवः कथिताः ।
Page #449
--------------------------------------------------------------------------
________________
तदादिप्रक्रिया
..
.
...
नुदादिभक्रिया।
४४९ . अथात्मनेपदिनः। मृङ्प्राणत्यागे। अयकि । अकारस्य - रिडादेशो भवति अकारे प्रत्यये येकि च परे । नुधातोः । म्रियते। ,
अथात्मनेपदिनः कथ्यन्ते । मृङ् प्राणत्यागे उकार आत्मनेपदार्थः । तुदादेरः । सूत्रम् । अयकि । अश्च यक् च । अयक् । तस्मिन् अयकि । कारस्य 'तुदादेरः' अनेन सूत्रेण विहिते अकारे परे च यक् प्रत्यये परे रिकादेशो भवति । अत्र डकारव्यवधानात् 'ये' अनेन दीर्घो न भवति 'अनुबन्धः प्रत्यक्षवत् । इति न्यायात् । नुधातोः अनेनेय् भवति । त्रियते । आदाई । अइए । नियेते । । नियन्ते । नियेत । म्रियता । अम्रियत । सूत्रम् ।
सपरोक्षयोस्तादौ म्रियतेः परस्मैपदं वाच्यम् । मसार स: म्रतुः । मृषीष्ट, मर्ता, मरिष्यति, अमरिष्यत् । लोपो इस्वाज्झसे । अमृत अमृषाताम् अमृषत । हङ् आदरे । द्रियते, दद्रे, षीष्ट, दर्ता । हनृतः स्यपः । दरिष्यते, अदरिष्यत, अहत । घृङ् अवस्थाने । ध्रियते । तद्वत् । टङ् व्यापारे । व्याप्रियते, व्यापरिष्यते, व्याप्टत व्याष्टषाताम् ।
ओविजी भयचलनयोः । विजते, विजेत, विजताम्, अविजत, विविजे, विजिता।
सपरोक्षयोः । सपरोक्षयोस्तादौ स्यपि परतो म्रियतेर्धातोः परस्मैपदं वाच्य म् । तदा णबादयः प्रत्यया भवन्ति । द्विव । रः। धातोर्नामिनः । ममार! शां। मम्रतुः। मनुः। ममर्थ । इत्यादीनि । उः । अनेन गुगनिषेधः । षत्वं । मुषीष्ट । गुणः । मर्ता । हनृतः स्वपः । मरिष्यति । अमरिष्यत् । लुङ्लकारे । लोपो ह. स्वाज्झसे । अनेन सेर्लोपः । अमृत । अमृषातां । अमृषत । हङ् आदरे । डकार आत्मनेपदार्थः। तुदादेरः । अयकि । नुधातोः। द्रियते । द्रियेत । द्रियताम् । अद्रियत । लिलकारे । द्विश्च । रः । करं । दद्रे । दद्राते । ददिरे । दृषीष्ट । गुणः । दर्ता । हनृतः । दरिष्यति । अदरिष्यत् । लुङ्लकारे 'लोपोहस्वान्झसे' अनेन सेलोपः । अहत । अहषातां । अषत । इत्यादीनि । धृत् अवस्थाने । स्कार आ. स्मनेपदार्थः। तुदादेरः । अयकि । नुधातोः । अनेन इय् भवति । भियते । धियते । प्रियताम् । अधियत । लिलकारे । द्विश्च । र । झपानां रं । दः । दधाते। पभिरे । उः । धृषीष्ट । अत्र षत्वं भवति । गुणः । धर्चा । 'हनृतः ' अनेनेट् ।
५७
Page #450
--------------------------------------------------------------------------
________________
४५०
.. सारस्ववे द्विवीपाची परिण्यते । अधरिष्यत् । हुलकारे । सेलोपः । अधृत । अषाताम् । अधूषत । प्र व्यापारे । कारः । अन्यत्साधनं तु पूर्वसहशम् । व्यापूर्वोऽयं धातुः व्यामियते । चतुणां रूपाणि मुगमानि । लिट्लकारे । द्वित्वादिकं । व्याप । अन्येषां रूपाणि पूर्वसदृशानि । हुलकारे । सेर्लोपः । व्याहत । व्यापृषातां । व्यापूषत । इत्यादीनि । ओविजी भयचरूनयोः । ईकारौकारावितौ स्वः । तुदादेर । विजते । लिट्लकारे । द्वित्वादिकं । विविजे । विविजाते । विविनिरे । विजू इट् ता इति जाते । तत्र गुणे प्राप्से सूत्रम् । विजेः पर इट् किबक्तव्यः। ततो नोपघागुणः । विजिष्यते, अविजिष्यत, अविजिष्ट । ओलस्जी ब्रीडायाम् । अन्यत्र । सो जः । लज्जते, ललज्जे, अलज्जिष्ट । इति तुदादिष्वास्मनेपदिप्रक्रिया। इति अविकरणास्तुदादयः। इति धातूनामष्टमो गणः॥८॥ विजेः । विजो धातोः पर इट् किद्वक्तव्यः । अनेन गुणनिषेधः । विजिता । पत्वं । विजिष्यते । अविजिष्यत । लङ्लकारे । लुत्वं । अविजिष्ट । अविनिषाताम्। अविजिषत । ओलम्जी बीडायां । द्वावितौ । तुदादेरः । अन्यत्र 'सोजः' अनेन सकारस्य जकारः। लज्जते । चतुर्णा लकाराणां सुगमानि । लिट्लकारे द्वित्वादिकम् । ललज्जे । इत्यादीनि । लजिपीष्ट । लज्जिता । लज्जिष्यते । अलज्जिण्यत । अलज्जिष्ट । अलज्जिषातां । अलज्जिषत । इत्यादीनि । इत्यात्मनेपदिनः कथिताः। इति अविकरणास्तुदादयो धातवः कथिताः ।
अथ ज्यादयः। तत्रादावुभयपदिनः। डुक्री द्रव्यविनिमये। ना क्रयादेः । क्रयादेर्गणाना प्रत्ययो भवति चतुर्यु परेषु । अपोऽपवादः । णत्वम् । क्रीणाति ।
अथ क्रयादयो धातवः कथ्यन्ते । तत्रादावुभयपदिनो धातवः सन्ति । हुक्रीञ् द्रव्यविनिमये । द्रव्यपरावर्त्तने । वस्तूनां मौल्येन ग्रहणे इत्यर्थः । दुकारा. कारावनुबन्धौ । हुकारो द्वितखिमक् इति कार्यार्थः । प्रकारानुबन्धत्वादुभयपदी । तिबादयः प्रत्ययाः । क्री विप् इति स्थिवे सूत्रम् । नात्रयादेः । ना । सांके० (प्र० ए०) यादेः। (पं० ए०) यादेर्गणात् नापत्ययो भवति चतुर्दा तिबादिषु परेषु । अनेन नापत्ययः । णत्वम् । क्रीणादि ।' की ना तस्' इति जावे। सूत्रम् ।
Page #451
--------------------------------------------------------------------------
________________
स्पादियकिया।
१५१ ई हसे । नाइत्यस्याकारस्य ईकारो भवति किति इसे परे।' क्रीणीतः।
ईहसे।।(म० ए०) सांकेतिक हसे । (स.ए.)ना इति मत्पपसं. बन्धिन थाकारस्प निति इसे प्रत्यये परे कारो भवति । भनेन सर्वत्र रिति इसे आकारस्य ईकारः कार्यः। पूनोंणोऽनन्ते । भनेन णत्वम् । कोणीतः । की ना भन्ति इवि-स्थिते । सूत्रम् ।
नातः । नाइत्यस्याकारस्य लोपो भवति किति स्वरे परे । क्रीणन्ति । क्रोणासि क्रीणीयः क्रीणीथ । क्रीणामि क्रीणीवः क्रीणीमः । क्रीणीते, क्रोणीयात्, क्रीणीत, क्रीणातु, क्रीणीताम, अक्रीणात, अक्रीणीत। चिक्राय चिक्रियतुः चिक्रियुः। चियिथ-चित्रेय । चिक्रिये, क्रीयाद, ऋषीष्ट, क्रेता २, केष्यति, क्रेष्यते, अक्रेष्यत्, अक्रेष्यत, अषीत, अक्रेष्ट । प्रीज् तर्पणे कान्तौ च । पिप्रिये । मीञ् हिंसायाम् । मीनाति । मीनातिमिनोतिदीडां गुणवृद्धिविषये क्यपि च : आत्वं वाच्यम् । ममौ मिम्यतुः मिम्युः । ममिथ-ममाप । .. मासीष्ट, माता, अमासीद, अमष्ट । स्कुञ् आप्रवणे ॥ स्तम्भुस्तम्भुस्कम्भुस्कुम्भुस्कुञ्भ्योनु श्च । स्कुनोति, स्कु नाति, अस्कुनीत, चुस्कुविषे, अस्कौषीत, अस्कोष्ट । स्तम्भु स्तुम्भुस्कम्भुस्कुम्भु रोधने । स्तम्रोति-स्तनाति, स्तुनो.
ति-स्तुनाति, स्कनोति-स्कन्नाति,स्कुनोति-स्कुनाति, स्त• भान-स्तुभान, स्कभान-स्कुमान, अस्तात् । जस्तम्भुमुचुम्लुचुचुग्लुचुग्लुञ्चुश्विभ्यश्लेरेङ् वा । अस्तम्भीत् । पून् पवने।
नातः । ना (प.ए.) सांके० । आतः (प.ए.) द्विपदं सूत्रम् । कयादेरुत्पत्रस्य ना इति प्रत्ययसंबन्धिन श्राकारस्य मिति स्वरे लोपो भवति । अनेन हिदि स्वरे सर्वत्र आकारस्य लोपः कार्यः । क्रीणन्ति । कोणासि । पित्त्वादीकारोन । अन्यानि मूले सन्ति । पात्मनेपदे। कीणीवे । कोणाते । कोणते आतोड़
Page #452
--------------------------------------------------------------------------
________________
४५१.
सारस्वते द्वितीयचौ
न्तो० । अनेनं अन्त अंत् । अन्यानि सुगमानि यथासंभवं साध्यानि । यादादावीकारः सर्वत्र । क्रीणीयात् । क्रीणीयातां । क्रीणीयुः । इत्यादीनि । ' नातः ' अनेन आकारस्य लोप ईतादौ भवति । क्रीणीत । क्रीणीयाताम् । क्रीणीरन् । इत्यादीनि । लोट्लकारेऽपि साधनं सदृशम् । क्रीणातु । तातङि । ङित्त्वादीकारः । क्रीणीतात् । क्रीणीतां । नातः । अनेनाकारस्य लोपः । क्रीणंतु । हौ परे । आकारस्येकारः । क्रीणीहि । आनिबादौ सवर्णे । क्रीणानि । क्रीणीव । क्रीणीम | इत्यादीनि । आत्मनेपदे० । क्रीणीतां । क्रीणातां । क्रीणतां षत्वं भवति । क्रीणीष्व । इत्यादीनि । दिबादाव | अक्रीणात् । अक्रीणीतां । अक्रीणन् । अक्रीणाः । अमिपि सवर्णेदीर्घः । अक्रीणाम् । आत्मनेपदे । अक्रीणीत । नातः । अक्रीणातां । अक्रीणत । इत्यादीनि रूपाणि ज्ञातव्यानि । सर्वेषां रूपाणां द्वाभ्यां सूत्राभ्यां प्रायः सिद्धिर्भवति । लिट्कारे । द्विश्च । सस्वरादिः । ह्रस्वः । कुहोश्रुः । धातोर्नामिनः । अनेन वृद्धिः । चिक्राय । नुधातोः । अनेन इय् । चिक्रियतुः । चिक्रियुः । अत्वत्तः । गुणः । चिक्रfur | चिक्रे | चिक्रियथुः । चिक्रिय । इत्यादीनि रूपाणि भवन्ति । चिक्रिये । चिक्रियाते । चिक्रिथिरे । क्रीयात् । गुणः । । षत्वं । केषीष्ट । अन्यानि मूलात ज्ञेयानि । लुंङ्लकारे । अनिटो नामिवतः । पत्वं । दिबादावट् । अत्रैषीत् । अष्टाम् | अक्षुः । आत्मनेपदे । गुणः । षत्वम् । ष्टुत्वं । दिबादावट् । अक्रेष्ट अक्रेषार्ता | अषत | इत्यादीनि भवन्ति । प्रीञ् तर्पणे कान्तौ च । 'तिवादयो भवन्ति । नाक्र्यादेः । अनेन चतुर्षु ना प्रत्ययः । णत्वं । प्रीणाति । इहसे । प्रीणीतः । नातः । प्रीणन्ति । रूपाणि पूर्ववत् । प्रीणीते । प्रीणीयात् । श्रीणीत | प्रीणातु । प्रीणीतां । अमीणात् । अमीणीत । लिट्लकारे । द्विश्च । सस्वरादिः । ह्रस्वः । धातोनमिनः । पिप्राय | पिप्रियतुः । पिप्रियुः । अत्वतः । पियिथ । पिमेथ । इत्यादीनि । पिप्रिये । पिप्रियाते । पिप्रियिरे । प्रीयात् । गुणः । प्रेषीष्ट । अत्र पत्वं भवति । प्रेता । प्रेता । षत्वं । प्रेष्यति । प्रेष्यते । अप्रष्यत् । अप्रेष्यत । अनिटो नामिवतः । अप्रैषीत् । आत्मनेपदे गुणः । अप्रेष्ट । अप्रेपात । अप्रेषत । इत्यादीनि रूपाणि ज्ञातव्यानि । पूञ् पवने । तिबादयः । नाक्र्यादेः । सूत्रम् ।
प्वादेईस्वः । वादीनां ह्रस्वो भवति चतुर्षु परेषु । पुनाति, पुनीते, पुनीयात्, पुनीत, पुनातु, पुनीताम्, अपुनात्, अपुनीत, पुपाव, पुपुबे, पूयात्, पविषीष्ट, पविता २, प विष्यति, पविष्यते, अपविष्यत्, अपविष्यत, अंपावीत्, अपविष्ट । कृञ्·हिंसायाम् । कृणाति, कृणीते, चकार, चi
Page #453
--------------------------------------------------------------------------
________________
जयादिप्रक्रियां। - करे, कीर्यात्, करिषीष्ट, अंकारीत् । धूनू कंपने । धुनाति,
धुनीते, दुधाव, अविष्ट-अघोष्ट । ग्रह' उपादाने । ग्रहां विति च । ग्रहाति गृहीतः । गृहीते, गृह्णीयात, गृहीत, . गृह्णातु ग्रहीतात् गृहीताम् गृह्णन्तु ।
प्वादेहखंः। प्वादेः (१० ए०)। इस्वः । (म० ए०) प्वादीनां धातूनां इस्वो भवति चतुर्दा परेषु । अनेन इस्वः । पुनाति । पुनीते । अन्यानि पूर्वसदृशानि । लिट्लकारे । द्विश्च । सस्वरादिः । इस्वः । धांवोर्नामिनः । पुपाव । नुधातोः । पुपुवतुः । पुपुवुः । पुपविथ । आत्मनेपदे । पुपुवे । पुपुवाते । पुपुविरे । पूयात् । . 'सिसता' अनेन इट् । गुणः । षत्वं । पविषीष्ट । अन्येषां मूलतो ज्ञातव्यानि । लुडूलकारे। धावोनामिनः । अनेनवृद्धिः। अन्यत्साधनं सुगमम् । अपावीत् । अपाविष्टां । अपाविषुः । आत्मनेपदे तु गुणः । षत्वं । ष्टुत्वं । अपविष्ट । अपविषातां । । अवविषत । इत्यादीनि भवति । कृञ् हिंसायां। मकार उभयपदार्थः । विबादयः प्रत्यया भवति । नौयदिः । अनेन नापत्ययो भवति। पादेहस्वः । णत्वं । कृणाति । ईहसे । कृणीतः । 'नातः' अनेन अकारस्य किति स्वरे लोपः । कृणंति । आत्मने. पदे । कृणीते । कृणाते । कृणते । कृणीयात् । कृणीत । कृणातु । कृणीवां । अकुणात् । अकृणीत । लिलकारे। द्वित्वादिकं । र कुहोश्चः। धातोनों । चकार । चक्रतुः । चक्नु।। चकरिथ । चक्रे । चक्राते । चक्रिरे । यादादौ । बोविहले। कीर्यात् । सिसता । गुणः । षत्वं । करिषीष्ट | करिता । करिता । षत्वं । गुणः। इट् । करिष्यति । करिष्यते । अकरिष्यत् । अकरिष्यत । रूपाणि सुगमानि सन्ति । भतो न लिखितानि। ललकारे । सेर्णित्वात् । 'धातोना' अनेन वृद्धिः । अका
रीत् । अकारिष्टाम् । अकारिषुः । आत्मनेपदे० । गुणः । षत्वं । ष्टुत्वम् । अकरिष्ट । - अकरिषाताम् | अकरिषत । इत्यादीनि भवन्ति । धूम् कम्पने भकारः तिबादयः। प्वादेईस्वः। नाकयादेः। धुनाति। धुनीते । चतुर्णा लकाराणां रूपाणि सुगमानि । तेषां साधनमपि पूर्वसहशमस्ति । लिट्लकारे । द्वित्वादिकं । हस्वः। झपाना । धा. तोर्ना । दुधाव । नुधातोः । नानप्योर्वः । अनेनोव भवति । दुधुवतुः । दुधुवुः । दुधविथ । दुधवे । दुधुवाँते । दुधुविरे । इत्यादीनि । धूयात् । स्वरति० । अनेनास्य . धातोरिड्विकल्पः। गुणः । षत्वं । विषीष्ट । इडभावे । गुणः । षत्वं । घोषीष्ट । धविता २ धोवा २ धविष्यति । इडभावे । घोष्यति । धविष्यते । घोप्यते । अधविष्यत् । अधोष्यत् । अधविष्यत । अघोण्यत । ललकारे । 'स्तुसुधूमां' अनेन सेरिदां वृद्धिः। अधावीत् । अधाविष्टाम् । अधाविषुः । आत्मनेपदे। अघविष्ट । अधविर्षाताम् । अधविषत । इडभावे । गुणः । षत्वम् । ष्टुत्वं । अघोष्ट । अघोषा
THEHRUTHEH
Page #454
--------------------------------------------------------------------------
________________
४१४
सारस्वते द्विदीपाची
ताम् । अधोषतः । ग्रह उपादाने । उपादानं ग्रहणम् । तिबादयः । ना क्रचादेः । महा कृिति च । अनेन संप्रसारणं । णत्वं । गृह्णाति । गृह्णीतः । गृह्णन्ति । गृह्णीते । - ह्णीयात् । गृह्णीत | गृह्णातु । गृह्णीतात् । गृह्णीताम् । गृह्णन्तु । ' बहू हि ' इवि स्थिते । सूत्रम् ।
इसादान हौ । हसान्तात्त्रयादेर्गणादानः प्रत्ययो भवति हौ परे । नाप्रत्ययाभावः । गृहाण, अगृह्णात्, जग्राह, जगृहे, गृह्यात् । ईटो ग्रहाम् । इति ई: । ग्रहीषीष्ट यहीता २, ग्रहीष्यति, अग्रहीष्यत्, अग्रहीष्यत, अग्राहीत्, अग्रहीष्ट । इति क्र्यादिषूभयपदिप्रक्रिया |
हसादान हौ । हसात् । ( पं. ए. ) आनः । (प्र. ए. ) हौ । (स. ए. ) हसान्तात् क्रयादेर्गणात् आनः प्रत्ययो भवति हिमत्यये परे । नामत्ययाभावो भवति । अतः । अनेन - हेर्लुक् । संप्रसारणं । गृहाण । अन्यानि सुगमानि । गृहीताम् । अगृह्णात् । भग्रह्णीत | लिट्लकारे । द्विश्व | संप्रसारणं । रः । कुद्दोवः । अत उपधायाः । जग्राह । जगृहतुः । जगृहु: । जगृहे । जगृहाते । जग्गृहिरे । संप्रसारणं । ह्यात् । ग्रह सीष्ट । इति स्थिते । सिसता । ' ईटो ग्रहां० / अनेन दीर्घः । ग्रहीषीष्ट । ग्रहीता २ । ग्रहीष्यति । ग्रहीष्यते । अग्रहीष्यत् । अग्रहीष्यत । एतेषां - पाणि सुगमानि । ललकारे । भत उपधायाः । अनेन वृद्धिः । अन्यत् साधनं सुगमम् । अग्राहीत् । अग्राहिष्टाम् । अग्राहिषुः ' वृद्धिहेतौ ' अनेन अत्र दीर्घाभावः । आत्मनेपदे । अग्रहीष्ट । अग्रहीषाताम् । अग्रहीषत । इत्यादीनि । इत्युभयपदिनः ।
,
1
अथ परस्मैपदिनः । पुष् पुष्टौ । पुष्णाति, पुष्णीयात्, पुष्णातु पुष्णीतात्, पुष्णीताम्, पुष्णन्तु । पुषाण, अपुष्णात्, पुपोष, पुष्यात्, पोषिता, पोषिष्यति, अपोषिष्यत्, अपोषीत् । मुष स्तेये । मुष्णाति, मुमोष, मुष्यात्, मोषिता, मोषिष्यति, अमोषिष्यत, अमोषीत् । शू हिंसायाम् । - शृणाति । शशार शशरतुः शशरुः । शीर्याद, शरिता, शरिष्यति, अशरिष्यत्, अशारीत् । ज्या वयोहानौ । ग्रहादि -- त्वात्संप्रसारणम् । जीनाति, जीनीयात् । जिज्यौ जिज्यतुः जिज्यु: । जिज्यिथ- जिज्याथ । जीयात्, ज्याता, ज्यास्यति,
Page #455
--------------------------------------------------------------------------
________________
क्यादिमक्रिया । -
४५५
I
अज्यास्यत्, अज्यासीत् । ज्ञा अवबोधने । जाजनिज्ञोः । जानाति, जज्ञौ, ज्ञायात्, ज्ञेयात्, ज्ञाता, अज्ञासीत् । ली श्लेषणे । लीनाति । लीलिङोरात्वं वा । ललौ, लिलाय, लिल्यतुः, लाता-लेता, अलासीत्, अलैषीत् । बन्धू बन्धने । बध्नाति, बबन्ध, भन्त्स्यति, अभान्त्सीत् । मन्थ विलो - डने । मध्नाति । कुष् निष्कर्षे । कुष्णाति, कुषाण, चुकोष, कुष्यात्, कोषिता, अकोषीत् । अश भोजने । अश्नाति, अश्नीयात् । अनातु अनीतात् अनीताम् अनन्तु । अशान, आश, अशिता, आशीत् । इति क्रयादिषु परस्मै - पदिप्रक्रिया ||
अथ परस्मैपदिनो धातवः कथ्यन्ते । पुष् पुष्टौ । तिबादयः । ना श्रयादेः । णत्वम् । अन्यत्र साधनं तु पूर्वसदृशम् । पुष्णाति । चतुणां रूपाणि सुगमानि । हौ परे पुषाण । अन्यानि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य । उपधाया लघोः । पुपोष । पुपुषतुः । पुपुषुः । क्र्यादेर्णादेः । गुणः । पुपोषिथ | पुण्यात् । सिसता । उपधाया लघोः । पोषिता । षत्वं । पोषिष्यति । दिबादाबट् | अ पोषिष्पत् । ललकारे । द्वाविटौ । सेर्लोपः । गुणः । अपोषीत् । अपोषिष्टाम् । अपोषिषुः । इत्यादीनि । मुष् स्तेये । तिबादयः । नात्रयादे । णत्वं । मुष्णाति । युणीयात् । मुष्णातु । हौ परे । मुषाण । अनुष्णात् । रूपाणि सुगमानि । लिट्लकारे । द्विश्व | पूर्वस्य । उपधाया लघोः । मुमोष । भुमुषतुः । मुमुषुः । गुणः । मुमोषिथ । सुष्यात् । सिसता० । गुणः । योषिता । षत्वं । भोषिष्यति । भमोषिष्यत् । कुलकारे । द्वाविटौ । गुणः । सेर्लोपः । अमोषीत् अमोषिष्टाम् अमोषिषुः । त्रृ हिंसायाम् । तिबादयः । नात्र्यादेः । प्वादेर्हस्वः । णत्वम् । शृणाति । शृणीयात् । शृणातु । अशृणात् । लिट्लकारे । द्विश्च । रः । धातोर्नामिनः । शशार । गृसंयोगात् । अनेनाकित्त्वात् गुणः । शशरतुः । शशरुः । शशरिथ । शत इर् । य्वोर्विहसे । शीर्यात् । सिसता । गुणः । शरिता । षत्वं । शरिष्यति । अशरिष्यत् । धातोर्नामि • नः । अशारीत् । अशारिष्टाम् भशारिषुः । ज्या वयोहानौ । तिबादयः । नाक्यादेः । ग्रहां किति च । अनेन संप्रसारणम् । दीर्घस्वरत्वात् । दीर्घः । जीनाति । जीनीतः । जीनन्ति | जीनीयात् । जीनातु । जीनीहि । अजीनाथ अजीनीताम् | अजीनन् । लिट्लकारे । द्विव । णबादौ पूर्वस्य ह्रस्वः । आतो णपू डौ । जिज्यौ । निन्यतुः ।
Page #456
--------------------------------------------------------------------------
________________
४५६
सारस्वते द्वितीयवृत्ती जिज्युः । जिज्यिथ । निन्याथ । संप्रसारणं० । जीयात् । ज्याता । ज्यास्पति अज्यास्यत् । 'आदन्तानाम् । अनेनेट्सको । अन्यासीत् । अज्यासिष्टाम् । अन्यासिपुः । ज्ञा अवबोधने । तिबादयः । पूर्ववत् । नाक्यादेः । अनेन चतुर्वा नापत्ययो भवति । जाजनिज्ञोः । अनेन सूत्रेण जा इत्यादेशः । जानाति । ईहसे जानीतः। नातः। जानन्ति । इत्यादीनि रूपाणि भवन्ति । तानि पूर्वसहशानि । जानीयात् ।
जानातु । हो परे सति । 'ई हसे ' अनेन ईकारः । जानीहि । अजानात् । लिट्ल• कारे । द्विश्च । पूर्वस्य हस्वः । आतो णप डौ । डित्त्वात् टिलोपः ।जज्ञौ । आतोऽ. नपि । जज्ञतुः | जनुः । अत्त्वतः । आतोऽनपि । अनेन आकारस्य लोपो भवति । जज्ञिथ । जज्ञाथ । संयोगादेः । ज्ञायात् । ज्ञेयात् । ज्ञाता । ज्ञास्यति । दिबादावद । अज्ञास्यत् । 'आदन्तानी० ' अनेन इट्सको भवतः । अन्यत्साधनं सुगमम् | अ. ज्ञासीत् । अज्ञासिष्टाम् । अज्ञासिषुः । इत्यादीनि । ली श्लेषणे । विबादयः । नाक्या देः । लीनाति । लीनीयात् । लीनानु । दिबादावट् । अलीनात् । च. तुर्णा रूपाणि सुगमानि । लकाराणां सूत्रम् । लीलीडोः । लीलांडगावोर्गुणद्धिविषये आत्वं वा भवति । षष्ठी । अनेनान्तस्य भवति । धात्वपक्षे । ललौ । आत्वाभावपक्षे । द्वित्वादिकं । 'धातो मिनः' अनेन वृद्धिः । लिलाय लिल्यतुः । नुधातो अनेन यत्वं । लिज्युः । अत्त्वतः । ललिथ । ललाथ । लिलयिथ । लिलेथ । इत्यादीनि । लीयात । आत्वे कृते । लाता । आत्वाभावे गुणः । लेता । लास्यति । लेण्यति । अलास्यत् । अलेण्यत् । आदन्तानां । अनेनास्वपक्षे । इट्सको । अलासीत् । अलासिष्टां । अलासिषुः । आत्वाभावपक्षे । 'अनिटो नामिवतः' अनेन वृद्धिः । अलैषीत् । अलैष्टाम् । अलैषुः । बंध बंधने । तिबादयः । नाक्यादेः । नो लोपः । अनेन नकारस्य लोपः । वभाति । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । बबंध । बबंधतुः । बबंधुः । बबंधिथ । अत्त्वतः । तयोर्धः । झबेजबाः । नोलोपः । बध्यात् । बबंध । इत्यादीनि । बद्धा आदिजबानां । अनेन बस्य भः । खसे चपा। मंत्स्यति । दिबादावट् । अभंत्स्यत् । लुलकारे । 'अत उपधायाः अनेन वृद्धिः । अमात्सीत् । प्रत्ययलोपे० । अस्यानित्यत्वान भकारः । 'झसात् । अनेन से.पो भवति । तथोधः । अबाद्धां । अभीत्सुः । इत्यादीनि । मंथ विलोडने । नाक्यादेः । नोलोपः । मथ्नाति । चतुर्णा सुगमानि । लिट्लकारे । ममंथ । ममंथतुः। ममंथुः । ममंथिय । अन्येषां लकाराणां भ्वादिगणोक्तमंथधातुवत् रूपाणि । कुए निष्कर्षे । नाम्पादेः। णत्वं । कुष्णाति । कुष्णीतः । कुष्णंति । इत्यादीनि । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं 4-कुहोथुः । उपधाया लघोः । चुकोप । चुकुषतुः । चुकुषुः । चुकोषिष । कुण्यात् । सिसता० गुणः । कोषिता । पत्वं । कोषिप्यति । दिबादावद । अकोषिष्यत् । लुङ्लकारे । द्वाविौ । सर्लोपः । गुणः । -
Page #457
--------------------------------------------------------------------------
________________
क्रयादिप्रक्रिया |
४५७
कोषीत् । अकोषिष्ट । अकोषिषुः । अशू भोजने । तिबादयः । ना क्र्यादेः । अश्नाति । चतुणां लकाराणां रूपाणि सुगमानि । हौ परे । हसादान हौ । अत: । अशान । ललकारे । स्वरादेः । अनेन द्वितीयोऽडागमः । सवर्णे । आश्नत् । लिट्लकारे । द्वित्वादिकं । अत उपधायाः । सवर्णे । भाश । भशतुः । आशुः । आशिथ | अश्यात् । सिसता । अशिता । षत्वं । अशिष्यति । दिबादावट् । स्वरादेः । आशिष्यत् आशीत आशिष्टां आशिषुः । इत्यादीनि । इति परस्मैपदिनो धातवः कथिताः अथात्मनेपदिनः । वृङ् संभक्तौ । वृणीते, वृणीत, वृणीतामू, अवृणीत, वत्रे, वरिषीष्ट - वरीषीष्ट । संयोगाविॠदन्तवृवृ सिस्योरात्मनेपदे इड्डा वाच्यः । वृषीष्ट । उः । अवरिष्ट अवरीष्ट, अवृत । इति क्र्यादिष्वात्मनेपदिप्रक्रिया | इति नाविकरणाः त्रयादयः ।
अथात्मनेपदिनः कथ्यते । वृट् संभक्तौ । उकार आत्मनेपदार्थः । तभादयः प्रत्यया भवंति । नाक्यादेः । ईहले । णत्वं । वृणीते । नातः । घृणाते । घृणते । वृणीत | वृणीतां । अवृणीत । रूपाणि सुगमानि । तेषां कार्यमपि सदृशम् । लिट्लकारे । द्विश्च । रः । ऋरं । वत्रे । वत्राते । वत्रिरे । क्रादित्वानेट् । ववृषे । इत्यादीनि । वृसीष्ट । इति स्थिते । सिसता । गुणः । वरिषीष्ट । ईटो ग्रहां० । वरीषीष्ट । संयोगादि० अनेन सीष्टादौ वेट् । उः । अनेन गुणनिषेधः । वृषीष्ट । वरिता । वरीता । वरिष्यते । वरीष्यते । भवरिष्यत । अवरीष्यत । लुकूलकारे । अवरिष्ट | अवरिषाताम् । अवरिषत । दीर्घे कृते । अवरीष्ट । भवरीषातां । अवरीषत । इडभावपक्षे ।' लोपो ह्रस्वान्झसे ' अनेन झसे परे सेर्लोपः । भवृत । अवृषातां । अवृषत | अवृथाः । इत्यादीनि रूपाणि भवंति । इत्यात्मनेपदिनः कथिताः । इति नाविकरणाः त्रयादयो धातवः ।
अथ चुरादयः । चुर स्तेये । चुरादेः । चुरादेर्गणात् स्वार्थे ञिः प्रत्ययो भवति । उपधाया गुणः । स धातुः । अपगुणायः । चोरयति, चोरयेत्, चोरयतु, अचोरयत्, चोरयाञ्चकार, चोरयाम्बभूव, चोरयामास, चोरयाञ्चक्रे । ञेः । चोर्यात्, चोरयिता, चोरयिष्यति, अचोरयिष्यत् । जेरङ द्विश्व । अङि लौ ह्रस्व उपधायाः । लबोर्दीर्घः । |
**
Page #458
--------------------------------------------------------------------------
________________
४५८
सारस्वते द्वितीयवृत्ती अचूचुरत् । चिती संज्ञाने । चेतयति, अचीचितत् । चिति स्मृत्याम् । इदितो नुम् । चिन्तयति। लघोरभावान दीर्घः। अचिचिन्तत् । चुरादेर्जिति केचित् । चिन्तति । पीड अवगाहने । पीडयति । .
अथ चुरादयो धातवः कथ्यन्ते । चुर स्तये । सूत्रम् । चुरादेः । चुरादेः । (पं० ए०) चुरादेर्धातुगणात धातुपाठोतात् स्वार्थे मूलार्थे एव प्रेरणाद्यर्थ विनैव निप्रत्ययो भवति । यथा भ्वादीनां अबादिविकरणं तथा चुरादीनां निवि• करणमित्यर्थः । अनेन निमत्ययो भवति । तत्र वृद्धेः प्राप्तौ सूत्राभावे । उपधाया लघोः । अनेन गुणो भवति । चोरि इति स्थिते । स धातुः । अनेन धातुसंज्ञा । धातुत्वात् तिबादयः । अपकर्तरि । अनेन अमत्ययः । गुणः । णभए । स्वरहीनंग चोरयति चोरयतः चोरयंति इत्यादीनि रूपाणि भवंति तानि सुगमानि । चोरयेत् । चोरयतु । दिबादावट् । अचोरयत् । लिट्लकारे कासादिमत्ययादाम् । अनेन आम | गुणः। अन्यत् साधनं सुगमम् । चोरयांचकार । चोरयामास । चोरयांबभूव । इत्यादीनि रूपाणि भवति । भित्त्वादुभयपदी । चोरयते । चोरयांचके । चोरियात् इति जाते । । अनेन सेलोपः। चोर्यात् । 'सिसता अनेनेट् । चोरयिता । चोरयिष्यति । दिबादावट । अचोरयिष्यत् । चुर नि दिए इति जाते ।। बेरद्विश्च । अनेन सिविषये अड्मत्ययो भवति च धातोद्वित्वं । पूर्वस्य । चुचुर् नि अड् दिप् इति जाते । 'मेः । अनेन भेलोपो भवति । चुचुर् अङ् दिए इति जाते। लघोर्दीर्घः । अनेन पूर्वस्यदीर्घः । दिबादावट् । स्वर० । वावसाने । अचूचुरत् । अचूचुरताम् । अचूचुरन् । इत्यादीनि भवंति रूपाणि अथवा चोरि इति सिद्धस्यैव अङ्-' प्रत्यये कृते । 'मेः । अनेन भेलोपेकृते । निमिचाभावे इति वचनात् चोइत्यस्य चुः । ततो द्वित्वं । एवमपि साधना भवति । अचूचुरचंद्रमसोऽभिरामत इति माधः । चिती संज्ञाने । ईकार इत् । चरादेः । उपधाया लघोः । सधातुः । विबादयः। अप्र कर्चरि । गुणः । णअप् । चेतयति । चेतयेत् । चेतयतु । अचेतयत् । कासादि. अनेन सर्वत्र णबादौ । आम्प्रत्ययो भवति । चेतयांचकार । चेतयामास । चेतयांब. भूव । नः' अनेन मेलोपः । चेत्यात् । सिसता । गुणः । चेतयिता । चेतयिष्यति । अचेतयिष्यत् । लुङ्लकारे । र द्विश्च । अङि लघौ । इस्वः। लघोर्दीर्घः । दिवादावट | अचीचितत् । अचीवितताम् । अचीचितन् । इत्यादीनि । चिति स्मृत्यां। चुरादेः । अनेन निमत्ययो भवति । इदिवो नुम् । अन्यत्साधनं पूर्वसदृशं वर्तते । चितयति । लिट्लकारे आम्पत्ययो भवति । अन्यानि रूपाणि पूर्वधातुवत् । लुद
Page #459
--------------------------------------------------------------------------
________________
चुरादिमकिया।
४५९ लकारे । अरद्धिश्च । अनेनाप्रत्ययो भवति । लघोरभावात् पूर्वस्य दीर्यों न भवति । दिबादावट् । अचित्रितत् । अचिचिंततां । अचिचिंतन् । इत्यादीनि । चुरादे
तुर्गणात् निः प्रत्ययो वा भवति । इति केचिदाचार्या वदन्ति । तन्मते । चिंतति । चिंततः । चितंति । इत्यादीनि रूपाणि स्युः । पीड अवगाहने । अवगाहनं प्रवे
शः। चुरादेः । लघ्वभावात् ' उपधाया लघोः अनेन गुणो न भवति । अप् । “गुणः । पीडयति । लिट्लकारे कासादि० । अनेनाम् । पीडयांचकार । मे। पी- ड्यात् । सिसता० । गुणः । पीडयिता । ललकारे । 'मेरक द्विश्च' अनेन अङ्मत्ययः । धातोद्वित्वं च । पूर्वस्य । दिबादावत् । इस्वः । अपिपीइ मि अद् दिए इति जावे । सूत्रम् ।
भाजभासभाषदीपजीवमीलपीडां वोपधाया इस्वो ङपरे जौ। अपीपिडद-अपिपीडत् । प्रथ प्रख्याने । प्रथयति ।
भ्राज । भ्राजभासभाषदीपजीवमीलपीडामेतेषां धातूनामुपधाया वा हस्वो भवति । अङ्परे नौ परे । अनेन वोपधाया इस्वः।। अनेन सेर्लोपः । लघोर्दीर्घः । अनेन पूर्वस्य दीर्घः । अपीपिडत् । अपीपिडताम् । अपीपिडन् । इत्यादीनि । यदोपधाया इस्वो न भवति तदा अपिपीडत् । अपिपीताम् । अपिपीडन् । प्रथ 'मख्याने । चुरादेः। प्रथयति । लिट्लकारे आम्मत्ययः। प्रथयांचकार । लुल्लकारे । मेरा द्विश्च । पूर्वस्य । अप्रजिअदिए इति जाते ' अकि लघौ' अनेनोपधाया इस्वः । अकारस्येकारे प्राप्त सूत्रम् ।
स्मृहत्वरप्रथम्रदस्तस्पृशां पूर्वस्यातोऽदङ्सरे औ । इत्वापवादः । अपप्रथत् । टथ प्रक्षेपे ।
स्मृ०। स्मृटत्वरमथनदस्तृस्पृशां धातूनां पूर्वस्य अकारस्य अकार एव भवति । इत्यपवादः । अनेन पूर्वस्य अकारस्य इकारो न भवति । 'मे: अनंन सेलों पः। अपपथत् । अपमथताम् । अपप्रथन् । इत्यादीनि । पृथ प्रक्षेपे । चरादेः । उप धाया लघोः । अन्यत्तु पूर्ववत् । पर्थयति । लुल्लकारे । मेरद द्विश्च । अङि लघौ । लघोर्दीर्घः । मेः । अपीटथ् अदिए । इति जाते ।
उपधाया ऋवर्णस्याङि ऋवा वक्तव्यः । इररारामपवादः। अपीटथत अपपर्थत् । ज्ञप ज्ञान-ज्ञापनयोर्मित् ।
उपधायाः। उपधाया ऋवर्गस्य ऋकारो वा वक्तव्यः । इररारामपवादः । अनेन भकारस्य ऋकार एव । अपीएथत् । अपीपृथतां । अपीपृधन् । यदा कारो
Page #460
--------------------------------------------------------------------------
________________
४६०
सारस्वते द्वितीयवृत्ती
न भवति । तदा औ परे गुणः । अपपर्यंत् । अपपर्थताम् । अपपर्थन् । ज्ञप ज्ञानज्ञापनयोः । चुरादेः । अत उपधायाः । ज्ञापू त्रि इति जाते । सूत्रम् ।
मितां ह्रस्वः । मितां धातूनां ह्रस्वो भवति औ परे । ज्ञपयति । चिञ् चयने । मित् ।
मितां ह्रस्वः । मितां ( ष० ब० ) ह्रस्वः (म० ए०) मितां धातूनां ह्रस्वो भवति परे । मितो धातवो धातुपाठादवगन्तव्याः । अनेन ह्रस्वः । अन्यत्सुगमम् । ज्ञपयति । लिट्लकारे । आम्प्रत्ययः । ज्ञपयांचकार । लुङ्लकारे । - रद्विश्च । पूर्वस्य ह्रस्वः । वेः । अङि । अजिज्ञपत् । अजिज्ञपतां अजिज्ञपन् । चित्र चयने । अयं धातुर्मित् । चुरादेः । अनेन त्रिः । सूत्रस् ।
चिस्फुरोजीवावं वा ।
चिस्फुरो: । चिस्फुरोधत्वात्रिंप्रत्यये परे आत्वं वा भवति । षष्ठी । अनेनायमादेशोन्त्यस्य । चा ञिइति जाते । सूत्रम् ।
रातो ञौ पुक् । ऋ गतावित्यस्याऽऽकारस्य च पुगागमो भवति औ परे । चपयति चययति । अर्च अर्चयति ।
पूजायाम् ।
रातो ञौ पुकू । रातः (ष. ए.) ौ । (स० ए० ) । पुकू (प्र. ए. ) 1 ऋ गतौ इत्यस्य धातोराकारान्तस्य च धातोर्निप्रत्यये परे पुगागमो भवति । अनेन पुकू । कित्त्वादन्ते । 'मितांहस्वः' अनेन ह्रस्वः । स धातुः । विबादयः । अप्कर्त्तरि । गुणः । चपयति । चपयेत् । चपयतु | अचपयत् । लिट्लकारे । कासादिप्रत्ययादाम् | अनेनास्याम् | अन्यत्साधनं सुगमम् । चपयांचकार । चपयामास । चपयांबभूव । ञैः । चप्यात् । सिसता० । चपयिता । चपयिष्यति । अचपयिष्यत् । ललकारे । चप् त्रिदिपू इति जाते । रद्विश्च । पूर्वस्य । अङि लघौ । लघोदर्घः । अचीचपत् । अचीचपताम् | अचीचपन् । आत्वाभावपक्षे । धातोर्नामिनः । अनेन वृद्धिः । मितह्रस्वः । सधातुः । अप् । चययति । लिट्लकारे । आम्प्रत्ययः । चययांचकार । जेः । चय्यात् । ललकारे । चत्रिदिपू इति जाते । रङ् द्विश्च । ञेः । अडिलघौ । लघोर्दीर्घः । अचीचयत् । अचीचयतां । अचीचयन् । अर्च पूजायाम् । चुरादेः । अन्यत्साधनं तु पूर्ववत् । अर्चयति । लिट्लकारे 1, अर्चयांचकार 1 आशीर्वादादौ । : । अर्च्यात् । लुङ्लकारे । अर्चि दिप इति जाते । रद्विश्च । स्वरादेः परः । स्वरादेर्धातोः परोऽवयवोऽद्विरुक्तः सस्वरो
Page #461
--------------------------------------------------------------------------
________________
पुरादिमकिया। द्विर्भवति । 'नदराः संयोगादयो न द्वि:' इति रेफस्य न द्वित्वम् । आर्चिचत् । कृत संशब्द ।
स्वरादेः परः । नदराः । अनेन रकारस्य द्वित्वनिषेधः । मे। दिबादावट् । स्वरादेः । आर्चिचत् । आर्चिचवाम् । आर्चिचन् । कृत संशब्दे । चुरादेः। सूत्रम् ।
धातोरुपधाया ऋकारस्य ईकारादेशो वाच्यो जिप्रत्यये परे । कीर्वयति, अचिकीर्तत् । गण संख्याने। अकारान्तः। अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । गणयति ।।
धातोः । धातोरुपधापा ऋकारस्य भिप्रत्यये परें ईरादेशो वाच्यः । वोर्विइसे ' अनेन दीर्घः । कीर्त्तयति । लिट् । कीर्तयांचकार । लुङ। रद्विश्च । इस्वः। फुहोश्चः । दिवादावठ् । अचिकीर्त्तत् । अचिकीर्चताम्। अचिकीर्चन् । गण संख्याने। अयमकारांतः । चुरादेः। यतः। अनेनाकारस्य लोपः। तत्र । अत उपधायाः। अनेन सूत्रेण वृद्ध प्राप्तौ सत्यां 'यादादेशस्तबद्भवति ' इति न्यायेन वृद्धिर्न भवति । उपधायामकाराभावात् । गणयति । चतुर्णा सुगमानि । लिट् । गणयांचकार । लुङ । मेरा द्विश्च । पूर्वस्य । कुहोचः । सूत्रम् ।
अल्लोपिनो नाकार्यम् । अजगणत् । कथगणयोरकार्य . चेति केचित् । अजीगणत् । कथ वाक्यप्रबन्धे । कथयति, अचकथन, अचीकथत् । उन परिहाणे । ऊनयति । जिनिमित्तस्वरादेशो द्वित्वे कर्तव्ये स्थानिवत् । स्वरादेः परः । अर्थङ् याचने । अर्थयते, आथित । संग्राम युद्धे । अससंग्रामत । अन्ध दृष्टयुपघाते। आन्दधत् । अङ्क अङ्ग पदे लक्षणे च । आञ्चकत् । इति चुरादिप्रक्रिया।
अल्लोपिनः । अल्लोपिनो धातोरकार्य न भवति । अङि लधौ । ल. घोर्दीर्घः । आभ्यां सूत्राभ्यामुक्त कार्य न भवति इत्यर्थः। अजगणत् । अजगणताम् । अजगणन् । कथगणयोर्धात्वोरकार्य वा भवतीति केचिदाचार्या वदंति । तन्मते । अजीगणत् । अजीगणताम् । अजीगणन् । कथ वाक्यप्रबंधे । अयमप्यकारांतः । चुरादेः । कथयति । कथयांचकार । कथ्यात् । अल्लोपिनः । अनेनाकार्य न भवति । कुहोचः । अचकथत् । अचकथताम् । अचकथन् । वा भवतीत्युक्तत्वात् भकार्य भवति । साधनं तु पूर्ववत् । अचीकथत् । अचीकथताम् । अचीकथन् ।
Page #462
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृचौ . . ऊन परिहाणे । चुरादेः । अकारांतोयम् । कुनयति । ऊनयेत् । ऊनयतु । स्वरादेः अनेनास्य धातोद्वितीयोऽडागमो भवति । औनयत् । लिट्लकारे । कासादि० । अननाम् । ऊनयांचकार ।। ऊन्यात् । सिसता० । ऊनयिता । ऊनयिष्यति । औनयिष्यत् । लुङ्लकारे । ऊनपिदिए इति स्थिते । मेरा द्विश्च । अनेन उपत्ययो धातोद्वित्वं च भवति । स्वरादेः परः । अनेन नकारस्य द्वित्वं ।। यतः। दिबादावट् । स्वरादेः परः । औननत् । औननताम् । औननन् । इत्यादीनि रूपाणि भवति । अर्थङ् यावने । डकार आत्मनेपदार्थः । अकारान्तोऽयं धातुः । चुरादेः। अन्यत्साधनं पूर्ववत् । अर्थयते । अर्थयेत । अर्थयतां । स्वरादेः । अनेन द्वितीयोsडागमो भवति । आर्थयत । लिट्लकारे । कासादि० अनेनाम् । अर्थयांचक्रे । आम्प्रत्ययः । अनेन । अर्थयामास । अर्थयांबभूव । इत्यादीनि रूपाणि । सिसता । अर्थयिषीष्ट । लुङ्लकारे । असत्ययः । धातोद्धित्वं । स्वरादेः परः । अनेन यकारस्य द्वित्वं भवति । झपानां० अनेन थकारस्य तकारः । । । यतः । स्वरादेः । अनेन द्वितीयोऽडागमः | आथित । आतां । आतथंत । इत्यादीनि । संग्राम युद्धे । डकार आत्मनेपदार्थः । अकारान्तोऽयम् । चुरादेः । यतः । अन्यत्साधनं पूर्ववत् । संग्रामयते । संग्रामयेत । संग्रामयतां । असंग्रामयत | कासादि० । संग्राम• यांचके । सिसता० । संग्रामयिषीष्ट । संग्रामयिवा । लुङ्लकारे । सस्वरादिः । अनेन सकारस्य द्वित्वम् । अन्यत् असंग्रामव । अससंग्रामत । अससंग्रामेतां । अससंग्रामत । इत्यादीनि भवंति । अंध दृष्टयुपघाते । अकारान्तोऽयम् । चुरादेः । यतः। सधातुः । तिबादयः। अबादयः । अंधयति । अंधयेत् । अंधयतु । स्वरादेः। अनेन द्वितीयोऽडागमो भवति । आंधयत् । लिट्लकारे आम्पत्ययो भवति । अं. धयांचकार । मेः । अध्यात् । सिसता० । अंधयिता। आंधयिष्यति । अंधषिष्यत् । लुङ्लकारे। भङ्मत्ययः । धकारस्य द्वित्वम् । झपानां ।। यतः । स्वरादेः । आदधत् । आंदधता । आंदधन् । इत्यादीनि । अंक अंग पदे लक्षणे च । अकारांतौ । चुरादेः । यतः । अंकयति । अंगयति । इत्यादीनि रूपाणि सुगमानि । लि. ट्रलकारे आम्प्रत्ययो भवति । अंकयांचकार । लुङ्लकारे अड्मत्ययः । स्वरादो परः अनेन ककारस्य द्वित्वं । कुहोश्चः । मेः । यतः । स्वरादेः। आंचकत् । आचकतां । आंचकन् । इत्यादीनि । इति चुरादयो धातवः कथिताः ।
अथ ज्यन्ताः। अथ ध्यंता धातवः कथ्यते । सूत्रम् । धातोः प्रेरणे । प्रयोजकव्यापारेऽर्थे धातोर्षिः प्रत्ययो भवति । कुर्वन्तं प्रेरयति यः स प्रयोजकः । कारयति, कारय
Page #463
--------------------------------------------------------------------------
________________
..
चुरादिमक्रिया। ते, अचीकरत् । पाचयति, अपीपचत् । भवतं प्रेरयति ‘भावयति, भावयते, भावयांबभूव । अङ्सयोः। पूर्वस्योकारस्येत्वं पवर्गयवरलजकारेष्ववर्णपरेषु परतः । द्विनिमित्तेऽचि। द्वित्वनिमित्तेऽचि अच आदेशो न द्वित्वे कर्तव्ये । अबीभवत् । मूक मोहने । मावयति अमीमवत् । यु मिश्रणे । अयीयवत् । शब्दे । अरीरवत् । लून छेदने । अलीलवद । जु गतौ । अजीजवत् ।
धातोः प्रेरणे । धातोः। (१० ए०) मैरणे (स० ए०) द्विपदं सूत्रम् । भ्वादेर्धातोः प्रेरणेऽर्थे कारितेऽथै निः प्रत्ययो भवति । प्रेरणेऽर्थे इति कोऽर्थः प्रयोजकव्यापारे । प्रयोजक इति कोऽर्थः । कुर्वतं पुरुषं यः कारयति 'एकस्कार्य स्वं कुरु' इति प्रवर्त्तयति स भयोजक इत्युच्यते । तस्य व्यापारः प्रयोज्यद्वारेण रूपेण क्रियासंबंधस्तस्मिन् निः मत्ययो भवति । कुर्वतं प्रेरयति यः स प्र. योजकः । एकः करोति तं कुर्वतं अन्यः प्रेरयति इत्पस्मिन्नर्थे कृघातोषिः प्रत्ययः । कृमि इति जाते अकारो वृद्धयर्थः उभयपदार्थश्च । 'धातो मिनः' अनेन वृद्धिः । स धातुः । अनेनास्मिन्मकरणे धातुसंज्ञा सर्वत्र भवति । विबादयः । अप् कर्तरि । गुणः । अप् । कारयति । मित्त्वादयमुभयपदी । कारयते । चतुणां लका. राणां रूपाणि सुगमानि । लिट्लकारे । कासादिप्रत्ययादाम् । अनेनाम्मत्ययो भवति । अन्यत्साघनं सुगमम् । कारयांचकार । कारयांचने । कारयामास । कारयांबभूव । इत्यादीनि । मेः । कार्यात् । सिसता० । षत्वं । कारयिषष्टि । कारयिता२। अन्येषां सुगमानि । लुङ्लकारे । कार् नि दिए इति जाते । मेरा विश्व । अनेनाए । धावोदितं च । इस्वः । कुहोचः । मङि लघौ । लघोदीर्घः । दिवादावट् । अचीकरत् । अचीकरताम् । अचीकरन् । आत्मनेपदे। अचीकरत । अचीकरतां । अचीकरंत । इत्यादीनि भवंति । भयंता धातवः सर्वे उभयपदिनः । नित्वात् । दुप चः पाके । पचतं मेरयति इति विग्रहे । धातोःप्रेरणे । अनेन भिः प्रत्ययः। अत उपधायाः । स धातुः । विबादयः । अप कर्तरि । गुणः । ण अफ् । पाचयति । चतुणों रूपाणि सुगमानि । लिट्लकारे । आममत्ययः। पांचयांचकार । ः।पाच्यात् । सिसता० । प्राचयिता । पत्वं । पाचयिष्यति । दिवादावट् । अपाचपिण्यत् । लुइलकारे । प्रेरक द्विश्च । अन्पत्साधनं सुगमम् । अपीपचत् । अपीपचताम् । अपीपचन् । इत्यादीनि । भू सचायां । भवंतं प्रेरयति इति विग्रहे । धातोः प्रेरणे । धातो मिनः । अन्यत्साधनं सुगमम् । भावयति । भावयते ।भावयांचकार । भाव्यात् ।
Page #464
--------------------------------------------------------------------------
________________
૪૪
सारस्वते द्वितीयgat
सिसता । भावयितां । लुङ्लकारे । भूभूत्रिअदि इति जाते । धातोर्नामिनः । अन वृद्धिः । ह्रस्वः । झपानां । असयोः । असयोः परयोः पूर्वस्य उकारस्प इत्वं भवति । अवर्णपरेषु पवर्गयवरलजकारेषु परतः । अनेन उकारस्य इत्वं । अङि लघौ । लघोदीर्घः 1 अबीभवत् । अवीभवताम् । अबीभवन् । इत्यादीनि । मूह मोहने 'मवंतं प्रेरयति । धातोः प्रेरणे । अन्यत्पूर्ववत् । मावयति । लिट्लकारे । कासादि ० अनेनाम् । मावयांचकार । जेः । माव्यात् । सिसता । मावयिता । लुङ्लकारे साधनं पूर्वसदृशम् | अमीमवत् । अमीमवताम् । अमीमवन् । इत्यादीनि । यु मिश्रणे । एकः यौति तमन्यः प्रेरयति इति विग्रहे धातोः प्रेरणे । यावयति । लिट्लकारे । का सादि० अनेनाम | पावयांवकार । जेः । याव्यात् । यावपिता । लुङ्लकारे । अप्रत्ययः द्वित्वादिकं । असयोः अनेन इत्वं । भयीयवत् । अयीयवताम् । अयीयवन् । रुशब्दे । धातोः प्रेरणे ! अन्यत्पूर्ववत् ज्ञेयम् । रावयति । लिट्लकारे । रावयांचकार । ञेः । राव्यात् । रावयिता । लुङ्लकारे अस्प्रत्ययः द्वित्वादिकम् । अन्यत्पूर्ववत् 1 कार्यं भवति । अरीरवत् । अरीरवताम् । अरीरवन् । इत्यादीनि । लूञ् छेदने । धातोः प्रेरणे । एकः लुनाति तमन्यः प्रेरयति । लावयति । लावयेत् । लावयतु । अलावयत् । लावयांचकार । लाव्यात् । सिसता । लावयिता । लावयिष्यति । अलावयिष्यत् । लुङ्लकारे । अलीलवत् । अलीलवताम् | अलीलवन् । जु गतौ । धातोः प्रेरणे । जावयति । लिट्लकारे । जावयांचकार । जाव्यात् । लिट्लकारे साधनं सुगमम् । अजीजवत् । अजीजवताम् । अजीजवन् । इत्यादीनि रूपाणि भवंति । एषां धातूनां लुङ्लकारे । द्वित्वनिमित्ते स्वरे स्वरादेशो न भवति । तस्मात्पूर्वं द्वित्वं भवति । पश्चाद्दृद्धिः । स्रु स्रवे । एकः स्रवति तमन्यः प्रेरयति । धातोः प्रेरणे । अन्यत् सुगमम् । खावयति । लिट्लकारे । आम्प्रत्ययः । खावयांचकार। लुङ्लकारे । रङ् 'द्विश्व | पूर्वस्य । ः अनेन जेर्लोपो भवति । असुस्रव अ दिपू इति जाते । अङिलघौ । सूत्रम् ।
स्रवतिशृणोतिद्रवतिप्रवतिष्ठवतिच्यवतीनाम् । असयोः पूवस्त्वं वाsaर्णपरे धात्वक्षरे परे । असिनवत्, असुत्रवत्, अशिश्रवत्, अशुश्रवत्, अदिद्रवत्, अदुद्रवत् ।
स्रवति । स्रवतिशृणोतिद्रवतिश्वतिपुवतिच्यवतीनां धातूनां असयोः प रयो' पूर्वस्य इत्वं वा भवति । अवर्णपरे धात्वक्षरे परे । अनेन पूर्वस्य इकारः । असिस्रवत् । असिस्रवतां । असिस्रवन् । इत्वाभावपक्षे | असुस्रवत् । अमुखवताम् । असुस्रवन् । श्रु श्रवणे । शृणवंतं प्रेरयति । धातोः प्रेरणे । धातोर्नामिनः । श्रावय ति । श्रावयेत् । श्रावयतु । अभावयत् । लिट् । कासादि० । अनेनाम् । श्रावयांच
Page #465
--------------------------------------------------------------------------
________________
चुरादिमकिया।
४६५ कार | मेश्राव्यात् । सिसवा । श्रावयिता । श्रावयिष्यति । अश्रावयिष्यत् । लुङ् । मेरङ द्विश्च । पूर्वस्प हसादिः । धातोर्नामिनः । मेः । अडिलघौ । स्त्रवतिगृणोति० अनेन पूर्वस्येत्वम्। अशिश्रवत् ! अशिश्रववाम् । अशिश्रवन् । इत्वाभावपक्ष साधनं पूर्वसदृशम् । अशुश्रवत् । अशुश्रवताम् । अशुश्रवन् । द्रुगतौ । धातोः प्रेरणे । द्रावयति ! चतुर्णा सुगमानि । लिट् । द्रावयांचकार । लुङ्लकारे । स्रवतिः अनेन पूर्वस्य वा इत्वं । अदिद्रवत् । अदिद्रवताम् । अदिगुवन् । इत्वाभावपक्षे । अदुद्रवत् । अद्वद्रवताम् । अनुद्रवन् । हन् हिंसागत्योः। अंतं प्रेरयति इति विग्रहे । धावोः - रणे । हन् नि इति जावे । सूत्रम् ।
हनो धत् । हन्तेर्षदादेशो भवति णिति णपवर्जिते परतः। घातयति, अजीतत् । शल शातने ।
हनो घत् । हनः (१० ए०)। घर (म. ए.)। द्विपदं । तेर्धातीर्घदादेशो भवति । णए वजिते णिति मत्यये परतः । अनेन घदादेशः । अत उपधायाः । स धातुः । पातयति । घातयेत् । घातयतु । अघातयत् । लिट् । कासादि० । घातयांचकार । । घात्यात् । सिसता० । घातयिता । घातयिष्यति । अघावयिष्यत् । लङ्लकारे । धात् नि दिए इति स्थिते । मेरङ् द्विश्च । कुहोशुः । झपानां । अङि लघौ । लघोर्दीर्घः । दिबादावह । अजीतत् । अजीततां । अजीघतन् । इत्यादीनि । शइल शावने । शदंतं मेरयति इति विग्रहे । धातोः रणे।
शदेःशद । शदेः शतादेशो भवति अगतौ नौ परे । शा
तयति । गतौ तु शादयति अशीशतन् । आतोनौ पुक् च। • डुवाञ् दाने । दापयति, अदीदपत्, धापयति, अदीधपत् ।
शदेशत् । शदेः (१० ए०)। शत् (म० ए०)। शदेर्धातोः शतादेशो भवति । अगतौ नौ परे । अत उपधायाः । शातयति । लिट्शातांचकार । लहि साधनं तु पूर्ववत् । अशीशवत् । अशीशततां । अशीशतन् । गतौ तु । शादयति । अशीशदत् । इदा दाने । ददतं प्रेरयति इति विग्रहे। धातोः मेरणे । रातो नौ पुक् च । अनेन पुगागमः । दापयति । लिट् । दापयांचकार । लुङ्लकारे । मेरा द्विश्च । इस्वः । अङि लघौ । लघोर्दीधः । अदीदपत् । दुधान् धारणपोपणयोः । दधतं प्रेरयति इति विग्रहे धातोः प्रेरणे । रातो भो पुक् च । धापयति । धाप. यांचकार । लुह । झपानां० अनेन दस्प धः । अन्यत्पूर्ववत् । अदीधपत् । अदीधपवाम् । अदीघपन् । गतौ । ऋच्छंतं प्रेरयति इति विग्रहे । धातोः प्रेरणे । रातो मौ पुक् च । प नि इति जाते सूत्रम् ।
Page #466
--------------------------------------------------------------------------
________________
४६६
सारस्वते द्वितीयवृत्ती पुगन्तस्य गुणो वक्तव्यः । अर्पयति । स्वरादेः परः। आपित् । ष्ठा गतिनिवृत्तौ । स्थापयति ।
पुगंतस्या पुगंतस्य धातोर्गुणो वक्तव्यः । अनेन गुणः । अर्पयति । लिट् अर्पयांचकार । । अर्यात् । सिसता० । अर्पयिता । लुइलकारे । अर्पि दिए इति स्थिते । मेरह द्विश्च । स्वरादेः परः । नदराः अनेन रकारस्य द्वित्वं न भवति ।
। दिबादावट । स्वरादेः । सवर्णे० । आर्पिपत् । आपिताम् । आर्पिपन् । गतिनिवृचौ । आदेः ष्णः स्वः। धातोः प्रेरणे । तिष्ठतं प्रेरयति इति विग्रहे । निः प्रत्ययः । रातो ौ पुक् च । स्थापयति । स्थापयांचकार । मे। स्थाप्यात् । सि. सता० । स्थापयिता । स्थापयिष्यति । अस्थापयिष्यत् । ललकारे । स्थापू नि दिए इति स्थिते । अरङ द्विश्च । मेः । सूत्रम् ।
तिष्ठतेरुपधाया इकारो वक्तव्योऽङि परे । ततो द्वित्वम् । अतिष्ठिपत् । तिष्ठतेः । तिष्ठतेर्धातोरुपधाया इकारो वक्तव्यः अडि परे । ततः द्वित्वं भवति। झसातू खपाः। अतिष्ठिपत् । अतिष्ठिपताम् । अतिष्ठिपन् । अतिष्ठिपः। अतिष्ठिपतं। अतिष्ठिपत । इत्यादीनि । पा पाने । पिबंतं प्रेरयति इति विग्रहे धातोः प्रेरणे अनेन निमत्ययः । पा नि इति जाते सूत्रम् ।।
पादेर्युक् । पाशाछासाह्ववेञां युगागमो भवति औ परे । । पाययति । . .
पादेर्युक् । पादेः ( १० ए०) । युक् ( म० ए०)। पाशाछासाहे. वेषामेतेषां धातूनां युगागमो भवति निमत्यये परे । पुकोऽपवादः । पाय नि इति जाते । स धातुः । अन्यत्साधनं पूर्ववत् । पाययति । चतुर्णा रूपाणि मुगमानि । लिट्लकारे । कासादि० । पायांचकार । मे। पाय्यात् । सिसता० । पाययिता । पाययिष्यति । अपाययिष्यत् । अपापाय नि अङ् दिए । मेः अनेन भेर्लोपो भवति । सूत्रम् । . पिबतेरडि पूर्वस्येकारोपधालोपौ वक्तव्यौ। अपीप्यत् । शो तनूकरणे । संध्यक्षराणामा । शाययति, अशाशयत् । छो छेदने । अचीच्छयत् । षोऽन्तकर्मणि । साययति, असीषयत् । ह्वेनू स्पर्धायाम् ।
Page #467
--------------------------------------------------------------------------
________________
. . . चुरादिषकिया।
४६७ - पिबते। पिबतेर्धातोरकि पूर्वस्य ईकारोपधालोपौ वकन्यौ । सुगममिदं सूत्रम् । । अनेन पूर्वस्य ईकारो भवति । उपधालोपश्च । अपीप्यत्। अपीप्यताम् अपीप्यन् । इ.
त्यादीनि । शो तनूकरणे । संध्यक्षराणामा । श्यंतं प्रेरयति । पादेर्यक् । अन्यत्साधनं सुगमम् । शाययति । लिट्लकारे । शाययांचकार। मेः । शाय्यात् । सिसता शाययिता । शाययिष्यति । अशाययिष्यत् । शाय नि दिए इति जाते । मेर विश्च । अहिलघौ । लघोर्दीर्घः । दिबादावट । अशीशयत् । अशीशयवाम् । अशीशयन् । छो छेदने । संध्यक्षराणामा । एका स्यवि तमन्यः प्रेरयति । धातोः प्रेरणे। पादेर्युक् । अनेन युगागमो भवति । छाययति । छायांचकार । मे। छाय्यात् । सिसता० । छाययिता । छाययिष्यति । अच्छाययिष्यत् । लुइलकारे । झपानां० अनेन छकारस्य चकारः । अन्यत्साधनं सुगमम् । अचीछयत् । अचीयताम् । अ. चीछयन् । षो अंतकर्मणि । आदेः ष्णः स्वः । संध्यक्षराणामा । एकः स्यति तमन्यः प्रेरयति । धातोः परेणे । पादेर्युक । साययवि । साययांचकार ।। साय्याछ । सिसवा० । सापयिता । साययिष्यति । असाययिष्यत् । लुङ्लकारेऽपि पुर्ववत् साधनम् । असीषयत् । असीषयताम् । असीषयन् । इत्यादीनि । ह्वेन स्पर्धायाम् । एको ह्वयवि तमन्यः प्रेरयति । संध्यक्ष० । धातोः प्रेरणे । पादेर्युक् । ह्वापयति । हावांचकार । लुङ्लकारे । सूत्रम्। .
ह्वयतेरङि संप्रसारणं युगभावश्च वक्तव्यः । कृतसंप्रसारणस्य ह्रयतेरडि क्रमाहुणही वाच्ये । अजुहावत, अजुहवत्, अजुहवताम् । व्यञ् संवरणे । व्याययति, अवीव्ययत् । वे तन्तुसंताने । वाययति, अवीवयत् ।
हयते। हयवः(१०ए०) ह्वयतेर्धातोरकिपरे सति संघसारणं युगभावश्च वक्तव्यः। कृतसंप्रसारणस्य ह्वयत्तेर्धातोरडि क्रमात् गुणवृद्धी वाच्ये । कुहोशुः अनेन हस्य जः। अजुहावत् । अजुहावतां । अजुहावन् । गुणे कृते सति । अजुहवत् । अजुहवां अजुहवन् । व्यञ् संवरणे । संध्यक्षराणमा० । पादेर्युक् । एको व्ययति तमन्यः प्रेरयति । व्याययति । व्याययांचकार | लुङ्लकारे । व्याय् नि दिए इति जाते । मेर द्विश्च । । पूर्वस्य । अङि लघौ । अवीव्ययत् । अवीव्ययतां । अवीव्ययन् । वेश् तंतुसंताने । एको वयति । तमन्यः प्रेरयति । धातोः प्रेरणे । संध्यक्ष० । पादेर्युक् । वाययति । लिट्लकारे । कासादि० । अनेनामपत्ययो भवति । वाययांचकार । : वाय्यात् । सिसवा० । वाययिता । वाययिष्यति । अवाययिष्यत् । लुङ्लकारे। पूर्वोत्तरेव सूत्ररूपाणां सिद्धिः ।.अवीवयत् । अवीवयताम् । अवीवयन् । पा रक्षणे । धातोः मेरणे । सूत्रम् ।
Page #468
--------------------------------------------------------------------------
________________
४६०
सारस्वते द्वितीयवृत्ती पातौं लुग्वक्तव्यः। युकोऽपवादः । पालयति अपीपलत् । रभ रावस्ये । असो वेगहर्षयोः।
पाते। पाते/तो निमत्यये परे लुगागमो वक्तव्यः । युकोऽपवादः । पालयति । लिट् । पालयांचकार । लुङ् । अपीपलत् । अपीपलताम् । अपीपलन् । रभ राभस्ये । सूत्रम् ।
रभलभोः स्वरे णाद्यपौ विना नुम्वाच्यः। रम्भयति अररम्भत् । डुलभ प्राप्तौ । लम्भयति, अललम्मत् ।
रभलभोः । वेगहर्षयोः रभलमोर्णाद्यपौ विना स्वरे परे नुम् वाच्यः । नश्वापदान्ते । धातोः प्रेरणे । रंभयति । लिट्लकारे रंभयांचकार । । रंभ्यात् । सिसता । रंभयिता । लुडलकारे । डेरा द्विश्च । अनेनाङ्प्रत्ययः । धातोद्वित्वम् । अङ्कार्यं न स्यात् । अररंभत् । अररंभवाम्। अररंभन्। इत्यादीनि । डुलभ प्राप्तौ। हुकारषकारावितौ । धातोः प्रेरणे । भलभोः । अनेन नुम् । अन्यत्साधनं पूर्ववत् । लमयति । लिट्लकारे । लंभयांचकार । सिसता। लंभयिता । लुलकारे । अललं मैत् । अललंभतां । अललंभन् । प्रीन् तर्पणे । धातोः प्रेरणे । एका मीणाति । तमन्यः मेरयति । सूत्रम् ।
प्रीधूडोर्नुक् । अनयोगागमो भवति औ परे । प्रीञ् त__पणे। प्रीणयति, अपीप्रिणत् । धूङ् कम्पने धूनयति, अ
दूधुनत् । स्मि ईषद्धसने। प्रीधङोर्नु । मीश च धूङ् च भीडो तयोः । भीडोः (प.द्वि.) नुक् (पं० ए०) अनयोः मी डोर्धात्वोर्नुगागमो भवति डिप्रत्यये परे । णत्वं भवति । पीणयांचकार । लुङ्लकारे । भेरङ् द्विश्च । पूर्वस्य इस्वः । अङि लघौ । अनेनोपधाया हस्वः । अपीमिणत् । अपीमिणतां । अपीपिणन् । धूडू कंपने । धातोः प्रेरणे । प्रीधूडगेर्नु । धूनयति । धूनयांचकार । धून्यात् । धूनयिता । लुल्लकारे । रङ् । अङि लघौ । लघोर्दोघः । झपानां । अधुनत् । अदूधुनताम् । अदूधुनन् । स्मिङ् ईषद्धसने । एकः स्मयति तमन्यः प्रेरयति । धातोः प्रेरणे । सूत्रम् ।
स्मयतेरात्यात्वं जौ वाच्यम् । विस्मापयते, असिष्मपत । आति किम् । विस्मापयति, असिष्मपत् ।
स्मंयते। स्मयतेर्धातोरात्वं वा भवति भिमत्यये परे । अनेनात्वं वा । स्मापयति । अत्र रातो औपुक् । अनेन पुक् । स्मापयांचकार । लुङ्लकारे । पूर्वस्पेकारः
Page #469
--------------------------------------------------------------------------
________________
- चुरादिप्रक्रिया।
४६९. पत्वं । असिष्मपत् । असिस्मपतां । असिष्मपन् । आत्वामावपक्षे । वृद्धिः। ऐआय । विस्माययति । विस्माययांचकार । लुङ्लकारे । असिष्मयत् । असिष्मयतां । असिभयन् । साधनं सुगमम् । रुह बीजजन्मनि प्रादुर्भावे च । धातोः प्रेरणे । सूत्रम् ।
रहेनौं पो वा वाच्यः । रुह बीजजन्मनि प्रादुर्भावे च । रोहयति । रोपयति । अलरहव-अरूपत् । क्यू सामर्थे । . ' कपो रों लः । कल्पयति ।
रहे। रुहेर्धातोर्डिप्रत्यये परे पो वा वाच्यः । षष्ठी । अनेनांत्यस्यैव । उपधाया अनेन गुणः । रोपयति । रोपांचकार । लुङ्लकारे । अकार्य भवति । अकरुपत् । अरुपता । अरूरुपन् । पत्वाभावपक्षे । रोहयति । रोहयांचकार । अकार्य सर्व भवति । अकरहत् । अखरहताम् । थारुहन् । कृपू सामर्थ्ये । धातोः प्रेरणे । गुणो भवति । कृपोरोलः। अनेनरकारस्यलः कल्पयति । कल्पयांचकार । है। कल्प्यात् । सिसता । कल्पयिता । उपधाया ऋवर्णस्याङि ऋ वा वक्तव्यः । इररारामपवादः। अचीकृपत अचकल्पत् । वृतुङ् वर्तने। वर्तयति, अवीवृतत्, अववर्तत् । मृजूष शुद्धौ । मार्जयति, अमीमृजक, अममार्जत् ।
उपधाया ऋवर्णस्य । अचीवृपत् । विकल्पेन । अचकल्पत् । अत्राङ्कार्य न भवति । अचकल्पतां । अचकल्पन् धतुङ् वर्तने । धातोः प्रेरणे । उपधाया लघोः। वर्चयति । वर्तयांचकार । उपधाया ऋवर्णस्य । अनेन वा ऋकारस्य प्रकारः। यदा ऋकारस्तदा अकार्य भवति । अवीवृतत् । अवीवृवतां । अवी. वृतन् । ऋकाराभावपक्षे । अकार्य न भवति । सूत्रपात्यभावात् । अववर्चत् । भवन वर्चताम् । अववर्त्तन् । मृजूषु । शुद्धौ । धातोः प्रेरणे । मृजेः । अनेन वृद्धिः । मार्जयति । लिट्लकारे कासादि० अनेनाम् । मार्जयांचकार । अन्येषां सुगमानि । लुङ्लकारे । उपधायाः। अन्यत्साधनं सुगमम् । अममृिजत् । अमीमृजवां । अमीमजन् । मृजेः अनेन वृद्धिः । अममार्जत् । श्रममाजताम् । अममाजन् । इङ अध्ययने । धातोः प्रेरणे । सूत्रम् ।
इङादेनौ पुक् च । इक्रीजीनामात्वं भवति औ परे। हीब्लीरीयीक्ष्मायीनां पुगागमो भवति नौ परे। इङ् अध्ययने। अध्यापयति, अध्यापिपत् ।
Page #470
--------------------------------------------------------------------------
________________
. सारस्वते द्वितीयवृत्ती इङादेऔपुक् च । इङादेः (१०ए० औ (स० ए० पुक् (म० ए० च (म० ए०) इक्रीजीनां धातूनां निप्रत्यये परे मात्वं भवति । पुक् च भवति हील्लीरीक्तूयीक्ष्मायीनां धातूनां निमत्यये पुगागमो भवति । एकोऽधीते । तमन्यः प्रेरयति । इयंस्वरे । अध्यापयति । अध्यापयांचकार । लुङ्लकारे । अहिलघौ । अनेन पूर्वस्येकारः । अध्यापिपत् । अध्यापिपताम् । अध्यापिपन् । सूत्रम् ।।
अङ्परे नौ इडो गाङ् वा वक्तव्यः । अध्यजीगपत् । डुकी द्रव्यविनिमये। कापयति अचिक्रपत् । जि जये । -जापयति, अजीजपत् । ही लज्जायाम् । हेपयति, अजिहिपत् । ब्ली वरणे । ब्लेपयति अबिब्लिपत् । रीङ्क्षरणे। रेपयति, अरीरिपत् । क्रूयी दुर्गन्धे ।
अपरे । अपरे मित्यये परे इडो धातोगाई वा वाच्यः । अनेन गा. त्यादेशः । पुगागमः । ततो द्वित्वं । कुहोचः । अङि लघौ । लघोषः। अध्यनीगपत् । अध्यागपताम् । अध्यजीगपन् । डुक्री द्रव्यविनिमये । एकः क्रीणाति । तमन्यः प्रेरयति । धातोः प्रेरणे । इडादेौ पुक् । अनेनात्वपुको । कापयति । लिट् । आम्प्रत्ययः । कापयांचकार ।। काप्यात् । सिसता कापयिता । क्रापयिष्यति । अकापयिष्यत् । लुल्लकारे । ओर द्विश्च । अलि लघौ । अचिक्रपत् । अचि
पताम् । अचिक्रपन् । जि जये। एको जयति तमन्यः प्रेरयति । धातोः प्रेरणे। आत्वपुको । जापयति । लिट्लकारे । जापयांचकार । । जाप्यात् । सिसता० । जापयिता । जापयिष्यति । अजापयिष्यत् । लुङ्लकारे। मेरह द्विश्च । अकि लघौ । लघोर्दीर्घः । अजीजपत् । अजीजपताम्। अजीजपन् । ही लज्जायां। एको जिहेति । तमन्यः प्रेरयति । धातोः प्रेरणे । पुग् भवति । गुणः । न्हेपयति । हेपयांचकार, लुङ्लकारे । मेरङ् द्विश्च । अङि लघौ । कुहोचः अजिहिपत् । अजिहिपतां । अजि. हिपन् । ब्ली वरणे । धातोः प्रेरणे । पुक् । गुणः । अन्यत्सवं पूर्ववत् । टलेपयति । ब्लेपयांचकार । ब्लेप्यात् । सिसता ब्लेपयिता । ब्लेपयिष्यति । अलेपयिष्यत । लुङ्लकारे । मेरइद्विश्च । अडिलघौ । अबिग्लिपत् । अबिग्लिपतां । अविब्लिपन् । री क्षरणे । धातोः प्रेरणे । पुक् । गुणः । रेपपति । रेपयांचकार । । रेप्पात् । रेपयिता | लुङ्लकारे । पूर्ववत् साधना । अरीरिपत् । अरीरिपताम् । अरीरिपन् । यूपी दुर्गधे । ईकार इत् । धातोः प्रेरणे । नौ परे पुगागमः।
यवयोर्वसे हकारे च लोपो वक्तव्यः । कोपयति, अचु
Page #471
--------------------------------------------------------------------------
________________
४७१
चुरादिभक्रिया। कुपत् । क्ष्मायी विधूनने । एका क्ष्मायति । तमन्यः प्रेरयति मापयति, अचिक्ष्मपत् । लीङ् ग्लेषणे। .
यवयो। अनेन यकारस्य लोपः। गुणः। क्रोपपति । कोपयांचकार । कोप्यात् । सिसतानोपयिता । अनोपयिष्यत् । क्रोपयिष्यति। लुङ्लकारे।मेरद्धिश्च अडि लघौ । कुहोश्शुः । अचुक्लुपत् । अचक्नुपतां । अचुकुपन् । क्ष्मायी विधूनने । धातोः प्रेरणे । पुगागमः । यवयोः । अनेन यकारस्य लोपः । मापयति । मापयांचकार। क्ष्माप्यातू । सिसता समापयिता । मापयिष्यति । अक्ष्मापयिष्यत् । लुङ्लकारे । प्रेरक द्विश्च । पूर्वस्य । अकि लघौ । कुहोशुः । अचिक्ष्मपत् । अचिक्ष्मपतां । अचि.. क्ष्मपन् । ली श्लेषणे । एको लिनाति । धातोः प्ररणे । सूत्रम् ।
लीयते वावं वा । विलापयति ।
लीयते। लीयतेर्धातोनौं परे आत्वं वा भवति । रातो औ पुक् च । विपूर्वोs. यम् । विलापयति । विलापयांचकार । विलाप्यात् । सिसता० । विलापयिता । लुङ्लकारे । व्यलीलिपत् । व्यलीलिपतां । व्यलीलिपन् । सूत्रम् ।
लीलोः पुग् वक्तव्यः । विलेपयति,व्यलीलिपत,व्यलीलपत्। -लीलो। ली ला एतयोर्धात्वोः पुग् वक्तव्यः । तदा विलेपयति । विलेपयां- . चकार । लुङ्लकारे । मेरद्विश्च । अडिलघौ । लघोर्दोषः। व्यलीलिपत् । व्यलीलिपताम् । व्यलीलिपन् । सूत्रम् ।
लीलोनी क्रमानुग्लुको वा । विलीनयति, व्यलीलिनन् । ला ग्रहणे । लापयति, अलीलपत् । लालयति, अलीललत् अलीललताम्।
लीलोः । ली ला एतयोत्विोः क्रमात नुग्लुको वा भवतः । तदा विलीनयति । विलीनपांचकार । विलीन्यात् । सिसत्ता। विलीनयिता। विलीनयिष्यति । लुलकारे । पूर्वसूत्रैरेतद्रूपाणां सिद्धिः । व्यलीलिनत् । व्यलीलिनताम् । व्यलीलि
नन् । ला ग्रहणे । एको लाति तमन्यः । धातोः प्रेरणे । पुक् । लापयति । लापयां- चकार । लाप्यात् । लापयिता । लापयिष्यति । अलापयिष्यत् । लुङ्लकारे । अ
लीलपत् । अलीलपतां । अलीलपन् । लुगागमे कृते सति । लालयति । लालयांचकार । लाप्यात् । सिसता० । लापयिष्यति । लुङ्लकारे । मेरस् द्विश्च । अकि . लघौ । लघौदीर्घः । अलीललत् । अलीललतां । अलीललन् । ढौक गतौ । ऋकार इत् । एको दौकति तमन्यः मेरयति । धातोः प्रेरणे । ढोकयति । चतुर्णा सुगमानि।
Page #472
--------------------------------------------------------------------------
________________
४७२
सारस्वते द्वितीयस्तो ढोकयांचकार । श्रेः । ढोक्यात् । सिसता० ॥ ढोकयिवा । ढौकयिष्यति । अढौकयिष्यत् । लुङ्लकारे । मेरङ द्विश्च । सूत्रम् । . न रितः । ऋकारतोऽनेकस्वरस्य शासश्चाङि उक्त कार्य न
भवति । ढौक गतौ । ढोकयति, अडुढौकत् । टुयाचू या.. च्यायाम् । याचयति-अययावत् । शासु अनुशिष्टौ । शासयति, अशशासत् । दरिद्रा दुर्गतौ । दरिद्रयति, अददरिद्रत् अददरिद्रताम् । दुष वैकृत्ये । . .
न रितः । न (म० ए०) इत् यस्यासौ रित् तस्य रितः (१० ए०) प्रकारानुबंधस्य अनेकस्वरस्य च शासो धातोरडि प्रत्यये परे । अङि लघौ । ल. घोर्दीर्घः । इति द्वाभ्यां सूत्राभ्यामुक्तं कार्य न भवति । प्हस्वः। झपानां । अडढौकत् । अहुढोकतां । अडुढीकन् । इत्यादीनि । टुयाच याच्मायां । ऋकार इत् । धातोः प्रेरणे । याचयति । याचयांचकार । । याच्यात् । सिसता०याचयिता। याचयिष्यति । अयाचयिष्यत् । लुइलकारे । न रिवः । अन्यत्सुगमं साधनम् । पूर्ववत् । अययाचत् । अययाचतां । अययाचन् । शासु अनुशिष्ठौ । एकः शास्ति तमन्यः प्रेरयति । धातोः प्रेरणे । शासयति । शासपांचकार । शासयिता । लुङ् । न रिवः । अशशासत् । अशशासताम् । अशशासन् । दरिद्रा दुर्गतौ । एको दरिद्राति तमन्यः प्रेरयति । धातोः मेरणे । ण वुण् । अनेन आकारस्य लोपः। दरि. द्रयति । लिट्लकारे । कासादि० । दरिद्रयांचकार | ः। दरिद्रियात् । सिसता०। दरिद्रयिता । दरिद्रयिष्यति । अदरिद्रयिष्यत् । लुल्लकारे । न रितः । सस्वरादिः । अददरिद्रत् । अददरिद्रताम् । अददरिद्रन् । दुष वैकृत्ये । धातोः प्रेरणे। सूत्रम् ।
दुषेनौं वा दीर्घो वक्तव्यः । दूषयति, दोषयति, अदूदुषत् । घट चेष्टायाम् । मितां हस्वः । धातुपाठे मित इत्येवं पठितानां धातूनां हस्वो भवति औ परे । घटयति, अजीघटत् । व्यथ दुःखभयचलनयोः । व्यथयति, अवीव्यथत् । एवं पञ्चपञ्चाशतो रूपम् । दषेः। दुषेर्धातोर्भिमत्यये परे वा दीर्घो भवति । अनेन पूर्वस्य वा दीर्घः । दूषयति । दूषयांचकार । लङ्लकारे । मेरङ् द्विश्च । अङि लघौ । लघोर्दीर्घः । अदूदुषत् । अदूदुषताम् । अदूदुषन् । दीर्घाभावपक्षे । दोषयति । दोषयांचकार । के। दोण्यात् । सिसता० । दोषयिता । दोषयिष्यति । अदोषयिष्यत् । लुङ्लकारे ।
Page #473
--------------------------------------------------------------------------
________________
न्यन्तमकिया। पूर्वसूत्रैरेव सिद्धिः । अदुषत् । अदुषता । अदूदुषन् । घट चेष्टायां । धातोः मेर
। अत उपधायाः। मिवां हस्वः ! अनेन हस्वः । घट्यति । लिट्लकारे कासा. दि० । अनेनार । घटयांचकार । राघव्यात् । सिसता० । घटयिता। घटपिा प्यति । अघटविण्यत् । लुङ्लकारे । रद्धिश्च । अखिलधौ । लघोर्दीर्घः । झपानां। अनीघटत् । अजीघटताम् । अजांघटन् । व्यथ दुःखभयसंचलनयोः । एको व्यथति तमन्या प्रेरयति । धातोः मेरणे । अत उपधायाः । मितां व्हस्वः । अनेन हस्खो भवति । अन्यत्सुगमम् । व्यथयति । लिट्लकारे । भाम्पत्ययो भवति । व्यथयांचकार । । व्यथ्यात् । सिसता० । व्यथयिता ! व्यथयिष्यति | अव्यथयिष्यत्लुङ्लकारे । नरहद्विश्च । पूर्वस्य । अकि लघौ। अवीव्यथत् । अवीव्यथताम् । अवीव्यथन् । .
जनीतष्कसुरलोऽमन्ताश्च । एतेऽपि मितः । जनयति अजीजनत् । जृष् वयोहानौ । इत् । जरयति, अजीजरत् । कसु हरणदीप्त्योः । कसयति अचिनसत् । रनरागे।
जनी प्रादुर्भावे । एको जायते तं० । धातोः प्रेरणे । वृद्धिः । मिता इस्वः। जनयति । लिट्लकारे । कासादि० । जनयांचकार । मेः । जन्यात् । सिसता० । जनयिता । जनयिष्यति । अजनयिष्यत् । लुङ्लकारे । मेरा विश्व । मङि लघो। लघोर्षिः। अजीजनत् । अजीजनताम् । अजीजनन् । इत्यादीनि । जूष वयोहानौ । इत् । धातोः प्रेरणे । एको तृणाति तं० [ धातोर्नामिनः । अनेन वृद्धिः । मिता इस्वः । अन्यत्सुगमम् । जरयति । जरयांचकार |ः । जर्यात् । सिसता० । जरपिता | जरयिष्यति । अजरयिष्यत् । लुङ्लकारे । त्रिसूत्रः कार्यसिद्धिः। अजीजरत् । अजीजरताम् । अजीजरन् । क्रस हरणदीत्योः । धातोः प्रेरणे । वृद्धिः। मितां इस्वः । कसयति । कसयांचकार ।। कस्यात् । सिसता० । कसयिता । कसयिष्यति । अकसविण्यत् । लुङ्लकारे । मेरङ द्विश्च । अहि लघौ । अचिक्रसत् । अचिनसताम् । अचिनसन् । रंज रागे । एको रज्यति तं० । धातोः मेरणे सूत्रम् ।
रञ्जनौं मृगरमणेऽर्थे नलोपो वाच्यः । रज्यति मृगाव,
अरीरजत् । शम दम उपशमे । शमयति, अशीशमत् । .दमयति, अदीदमत् ।
रंजे। रंजेर्धातोगरमणेऽर्थे नकारस्य लोपो वाच्यः । अनेन सूत्रेण नकार. स्य लोपो भवति । अत उपधायाः । मितां इस्वः। रजयति । रनयांचकार । । रज्यात् । सिसवा० । रजयिता। । रजयिष्यति । अरजयिष्यत् ।
Page #474
--------------------------------------------------------------------------
________________
४७४
सारस्वते द्वितीयवृत्तौ .
लुङ्लकारे । त्रिसूत्रैः कार्यसिद्धिः प्रायः | अजीजरत् । अजीजरताम् | अजीजरन् । मृगरमणाभावेऽर्थं नकारस्य लोपो न भवति । रंजयति । रंजयांचकार । अररंजत् । अररंजतां । अररंजन् । शम् दम् उपशमे । एकः शाम्यति तं । धातोः प्रेरणे । मितां ह्रस्वः । शमयति । शमयांचकार । जेः । शम्यात् । सिसता० । शमयिता । लुल- ' कारे । ढेरङ् द्विश्च । अङि लघौ । लघोदीर्घः । अशीशमत् । अशीशमतां । अशीश मन् | दमयति । दमयांचकार । अदीदमत् । अदीदमतां । अदीदमन् । एतेषां रूपाणां पूर्वोत्तरेव सूत्रैः सिद्धिः । ज्ञा अवबोधने । धातोः प्रेरणे । एको जानाति तमन्यः प्रेरयति । सूत्रम् ।
जानाते वा ह्रस्वः । ज्ञाऽवबोधने । एकः जानाति तमन्यः प्रेरयति ज्ञपयति, अजिज्ञपत् ।
जानातेः । जानातेर्धातोर्निप्रत्यये परे वा हस्वो भवति । ज्ञपयति । अत्र प्रथमं कृत्वा पश्चात् हस्वो भवति । -हस्वाभावपक्षे । ज्ञापयति । क्षपयांचकार । ज्ञापयांचकार । लुङ्लकारे तु । अजिज्ञपत् । त्रिसूत्रैः | अजिज्ञपतां । अजिज्ञपन् । ज्वल दीप्तौ । धातोः प्रेरणे । एको ज्वलति तं० । अत उपधायाः । सूत्रम् ।
ज्वलग्लास्नाश्च वा मितः । ज्वल दीप्तौ । ज्वलयति, ज्यालयति, अजिज्वलत् । ग्लै हर्षक्षये । ग्लपयति, ग्लापयति, : अजिग्लपत । ष्णा शौचे । आदेः ष्णः स्रः । स्नापयति, स्त्रपयति, असिस्रपत् । ओस्फायी वृद्धौ ।
ज्वलग्लानाः । ज्वलग्लास्ना एते धातवो वा मितो भवंति । मितां -हस्वः । ज्वलयति । मित्वाभावे । ज्वालयति । ज्वलयांचकार । ज्वालयांचकार । त्रेः । ज्वल्यात् । ज्वाल्यात् । सिसता । ज्वलयिता । ज्वालयिता । लुङ्लकारे । रङ् द्विश्च । अङि लघौ । अजिज्वलत् । अजिज्वलतां । अजिज्वलन् । ग्लै हर्षक्षये । धातोः प्रेरणे । संध्यक्षराणामा । रातो औ पुक् च । ज्वल० अनेन वा मित्त्वं । ग्लापयति । ग्लपयति । ग्लापयांचकार। ग्लपयांचकार । जेः । ग्लाप्यात् । ग्लप्यात् । सिसता० । ग्लापयिता । ग्लपयिता । लुङ्लकारे । रङ् । भङि लघौ । अजिग्लपत् । अजिग्लपतां । अजिग्लपन् । इत्यादीनि । ष्णा शौचे । एकः स्नाति तमन्यः प्रेरयति । धातोः प्रेरणे । वा मित्त्वम् । रातो औ पुक् च । स्त्रपयति । स्नापयति । ि 'ट्लकारे | कासादि । स्नपयांचकार । स्नापयांचकार । लुङ्लकारे । पूर्वस्य । अहि 'लघौ । असिस्रपत् । असित्रपतां । असिनपन् । ओस्फायी वृद्धौ । आकारेकारा'वित्तौ । धातोः प्रेरणे । सूत्रम्
Page #475
--------------------------------------------------------------------------
________________
श्यन्तमकिया।
४७५ स्फायो वकारः स्याद जौ परे। स्फावयति, अपिस्कवत् ।
स्फायः । स्फायो धातोर्वकारः स्यात् जिप्रत्यये परे । षष्ठी । अनेनान्त्यस्यैव भवति। स्फावयति। लिट्लकारे। कासादि०अनेनाम्पत्ययो भवति । स्फावयांचकार।
। स्फाव्यात् । सिसता० । स्फावयिता । स्फावयिष्यति । अस्फावयिष्यत् । लुड़लकारे । मेरद्विश्च । झसात् । झपानां । अडिलघौ । अपिस्फवत् अपिस्फवतां । अ- . पिस्फवन् । त्रि भी भये । भकार इत् । एको बिभेति तं० । धातोः प्रेरणे । सूत्रम् । भियो ौ वा षुगावे वाच्ये । भीषयति, भापयति, भाय
यति, अबीमिषत, अबीभपत, अबीभयत् । . मियः। मियो धातोपित्यये परे युगात्वे वाच्ये । क्रमाद् भवतः ! भीषयति । भीषयांचकार । लुकूलकारे । औरद्विश्च । झपानां । अकि लघौ । लघोर्दीर्घः । अबीमिषत | अबीमिषताम् । अबीमिषन् । आस्वे कृते । रातो भौ पुक्च । भापयति । भापयांचकार । भाप्यात् । भापयिता । भापयिष्यति । लुल्लकारे । त्रिसूत्रैः पूर्वोकैरेव रूपसिद्धिः । अबीभपत । अबीभपतां । भबीमपन् । सूत्रे वाग्रहणं कृत्वा भा. ययति इति रूपमिच्छति । भापयांचकार । लुङ्लकारे । पूर्वोत्तरेव सूत्रैः सिद्धिः । भवीभयत् । अबीभयतां । अबीभयन् । सूत्रम् । .. व्यापारमा निर्वक्तव्यः स च डिव । हलं गृह्णाति ह
लयति । इति ज्यन्तप्रक्रिया ॥
व्यापारमात्र । व्यापारमाने निमत्ययो वक्तव्यः । स च डित् । हलं ग्रहावि इति । अनानेन निः मत्ययो भवति । हित्त्वात् टिलोपः । हलयति । लिट्लकारे हलयांचकार । मे। हल्यात् । सिसवा । हलयिता । हलयिष्यति । अहलयिष्यत् ।' लुङ्लकारे । मेरङ् द्विश्च । अल्लोपिनः । अनेनास्याइकार्य न भवति । कुहोचः । - जहलत् । अजहलतां । अजहलन् । इत्यादीनि रूपाणि भवंति । इति व्यंतप्रक्रिया समाता।
अथ सप्रक्रिया निरूप्यते ॥ अथ समक्रिया निरूप्यते । सूत्रम् । इच्छायामात्मनः सः । धातोरिच्छायामर्थे सः प्रत्ययों भवति सा चेत्स्वसम्बन्धिनी। द्विश्च । भवितुमिच्छति बुभूषति । स धातुः । धातुत्वादप्तिबादि । अदे। इच्छायामात्मनः सः । इच्छायां (स० ए०) भात्मनः (१० ए०)
Page #476
--------------------------------------------------------------------------
________________
४७३
सारस्वते द्वितीयवृची सः (म० ए०) धातोरर्थसंबंधिन्यामिच्छायां वाच्यमानायां इच्छारूपेऽथै वा. च्ये सति सः प्रत्ययो भवति । स चेच्छा स्वसंबंधिनी चेत् । धातोद्वित्वं च भवति । भवितुमिच्छति इति विग्रहे । अनेनं सूत्रेण सः प्रत्ययः । द्वित्वं च भवति । हस्वः । झपानां । षत्वं । नन्वत्र० सिसवा अनेनेट् कथं न क्रियते । त. बाह । सूत्रम्। तुःसे । उश्च ऋच वृ तस्मात् वुः । उवर्णान्ताहवर्णान्ताव ग्रहगुहोश्च से परे इट् न भवति ।
वुः से । उश्च च वृ तस्मात् बुः (पं० ए०) से ( स० ए०) अयं समासो बालबोधनार्थ दर्शितः । उवर्णातात् ऋवर्णातात' ग्रह उपादाने 'गुह संवरणे' इत्येवाभ्यां परस्य सपत्ययस्य इडागमो न भवति इति इडागमनिषेधः । नन्वत्र गुणः कथं न क्रियते । तत्राह ।
नानिटि से । इड्वर्जिते सप्रत्यये परे गुणो न भवति । तू प्लवनतरणयोः। ' 'नानिटि से । अस्य सूत्रस्य व्याख्यानं कृतमस्ति । अनेन गुणनिषेधः । बुभूष इति जाते । स धातुः । अनेन धातुत्वं । धातुत्वात् विबादयो भवंति । अपू करि । अदे । बुभूषति । बुभूषेत् । बुभूषतु । अबुभूषत् । लिट्लकारे । कासादि. अनेनाम् । बुभूषांचकार । यादादौ । यतः । अनेन आकारस्य लोपः । बभूण्यात् । सिसता० । बुभूषिता । बुभूषिष्यति । अबुभूषिष्यत् । लुङ्लकारे । द्वाविौ । सेर्लोपः। अन्या साधना पूर्ववत् । अबुभूषीत् । अबुभूषिष्टाम् । अबुभूषिषुः । तृ पुवनतर. णयोः । तरितुमिच्छतीति विग्रहे । इच्छायामात्मनः सः । अनेन सः प्रत्ययः । धातो. द्वित्वं च । सूत्रम् ।
नाम्यन्तात्परस्य सस्य कित्त्वं वाच्यम् । ऋत इर् । तरितुमिच्छति तितीर्षति, अतितर्षीित् । डुकञ् करणे । कर्तुमिच्छति चिकीर्षति ॥ .
नाम्यन्तत् । नाम्यवाद्धातोः परस्य सस्य कित्त्वं वाच्यम् । ऋत इर् । अनेन इस पश्चारित्वं । य्वोविहसे । षत्वं । स धातुः। तितीर्षति । लिट्लकारे । वितीपाचकार । सिसता वितीर्षिता । लुङ् । अतितीर्षीत् । अतितीर्षिष्टाम् । अतितीपिपुः। इत्यादीनि । डुकृञ् करणे । समंत्ययः । नाम्यवात् । ऋत इर् | ततः द्वित्वं । कुहोश्व: । वोविहसे । नैकस्वरात् । अनेन इइनिषेधः । चिकीर्षति । चिकीपांचकार ।
Page #477
--------------------------------------------------------------------------
________________
समक्रिया ।
४७७
अचिकीर्षीत् । अचिकीर्षिष्टाम् । अचिकीर्षिषुः । ऋत इति तपरकरणात् ऋकारस्यैव इर् क्रियते । स विधिः सार्वत्रिको न । तेन ह्रस्वस्यापि ऋवर्णस्य इर् भवति । चित्र चयने । इच्छायां सूत्रम् ।
I
चिनोतेः से णादौ कित्त्वं वा वाच्यम् । चिकीषति, चिचीषति । जि जये । सपरोक्षयोर्जेर्गिः । जेतुमिच्छति जिगी - षति । यु मिश्रणे । युयूषति । डुपचष् पाके । यः से । पतुमिच्छति पिपक्षति । पातुमिच्छति पिपासति ।
चिनोतेः । चिनोतेर्धातोः समत्यये णादौ कित्त्वं वा वाच्यं । अनेन चस्य कः । ततो द्वित्वं । सूत्रम् ।
से दीर्घः । से परे पूर्वस्य दीर्घो भवति । चिञ् चयने ।
से दीर्घः । सप्रत्यये परे पूर्वस्य दीर्घो भवति । नैकस्वरात् षत्वं । स धातुः । चिकीषति । चिकीषां चकार । अचिकीष्यात् । कत्वाभावे । सेर्दीर्घः । अन्यत्साधनं तु पूर्ववत् । चिचीषति । चिचीषांचकार । अचिचीषीत् । जिजये । इच्छायां । सपरोक्षयोर्जेर्गि: । अनेन जस्य । ततः द्वित्वं । कुहाशुः । सेदीर्घः । षत्वं । नैकस्वरात् अनेन सूत्रेण । सर्वेषां एकस्वराणां धातूनां समत्यये परे इब् न भवति । इति ज्ञातव्यं । जिगीषति । जिगीषांचकार । सिलता । जिगषिता । अजिगीषीत् । युमिश्रणे । इच्छायां | यवितुमिच्छति इति विग्रहे । सप्रत्ययः । धातोर्द्वित्वम् । से दीर्घः। युयूषति । युयूषांचकार । यतः । युयूष्यात् । सिसता० । युयूषिता । युयुषिष्यति । अयुयूषिष्यत् । अयुयूषीत् । अयुयूषिष्टाम् । अयुयूषिषुः । डुपचषु पाके । पक्तुमिच्छति इति विग्रहे । इच्छायां द्वित्वं पूर्वस्य । यः से । चोः कुः । क्विलात् । कपसंयोगे० । स धातुः । पिपक्षति । पिपक्षांचकार । यतः । पिपक्ष्यात् । सिसता० ।पिपक्षिता । पिपक्षिष्यति । दिबादावट् । अपिपक्षिष्यत् । लुङ्लकारे द्वाविटौ । सेर्लो• पः । अपिपक्षीत् । अपिपक्षिष्टाम् । अपिपक्षिषुः । इत्यादीनि भवति । पा पाने । पातुमिच्छति । इति विग्रहे । इच्छायां । अनेन सः प्रत्ययः । धातोद्वित्वं च भवति । ह्रस्वः । यः से । पिपासति । चतुर्णां रूपाणि सुगमानि । लिट्लकारे । कासादि० । अनेनाम्प्रत्ययो भवति । पिपासांचकार । यतः । पिपास्यात् । सिसता० । पिपासिता । पिपासियत । अपिपासिष्यत् । अपिपासीत् । अपिपासिष्टाम् । अपिपासिपुः । एतेषां साधनं तु पूर्ववत् । ननु देवदत्तः काष्ठेन पिपक्षति । पक्तुमिच्छति । इत्यत्र काष्ठेनेति साधनस्य किं पाकेन संबंधः किं वा इच्छायां । इत्याशंकायामाह ।
गौणः प्रकृत्यर्थोऽन्यत्र सात् । प्रकृतिप्रत्यययोर्मध्ये प्रत्यया
Page #478
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्तौ । · र्थः प्रधानीभूतः । अत्र सप्रत्यये तु वैपरीत्यं, प्रकृत्यर्थः प्र
धानीभूतः । तेन काष्ठेन पिपक्षतीत्यत्र तृतीयायाः पाकेन संबन्धो न विच्छया । मृङ्प्राणत्यागे । मर्तुमिच्छति मुमूपति । पोरुर् । पू पालनपूरणयोः । पुर्पूषति ।
गौणः प्रकृत्यर्थोऽन्यत्र सात् । सपत्ययादन्यत्र स्थाने अन्येषु प्रत्ययेषु प्रत्यर्थों धात्वर्थों गौणोऽमुख्यः प्रत्ययार्थों मुख्यः । समत्यये तु धातोरों मुख्यः। अतोऽत्र काष्ठेन पिपक्षति इत्यत्र काठेन साधनभूतेन यः पाकलक्षणो धात्वर्थस्तमिच्छति इत्यर्थः । अन्यथा पाकं काठेन इच्छति इति स्यातू । अत्र इष्धातोरिच्छार्थस्य गौणत्वम् । अतोऽत्र काष्ठस्य इच्छां प्रति साधनत्वाभावः। किंतु पाकलक्षणं मकृत्यर्थ प्रति साधनत्वं । मृङ् प्राणत्यागे । मर्तुमिच्छति । इच्छायाम् । पोरुर् । वतो द्वित्वं । पूर्वस्य । य्वोर्विहसे । मुमूर्षति । मुमूर्षांचकार । यतः । मुमूर्यात् । सिसता । मुमूर्षिता । मुमूर्षिष्यति । अमुमूर्षिष्यत् । लुङ्लकारे । द्वाविटौ । सेलोपो भवति । अमुमूर्षीत् । अममूर्षिष्टाम् । असुमूर्षिषुः । पृ पालनपूरणयोः। पूरितुमिच्छति .इति विग्रहे । इच्छायाम् । पोरुर । बोविहसे । षत्वम् । विभक्तिकार्य प्राग्वत् । पुपूर्षति । पुपूर्षांचकार । अन्येषां लकाराणां रूपाणि सुगमानि । लुलकारे । अपुपूर्फत् । अपुपूर्षिष्टाम् । अपुपूर्षिषुः । इत्यादीनि । वृट वरणे । वरितुमिच्छति । इच्छायां सूत्रम् ।
वृङ् इत्यस्य उर्वाच्यः । वृक वरणे । वरितुमिच्छति वुवूति । वङ । वृडौं धातोः सपत्यये परे उर वाच्यः । षष्ठी । अन्यत्साधनं पूर्वसदृशं । वर्षति । वुवूर्षांचकार । लुङ्लकारे । अनुवूर्षीत् । अनुवूर्षिष्टाम् । अवुवूर्षिषुः । रुदिर अश्रुविमोचने । इच्छायाम् सूत्रम् ।
रुदविदमुषग्रहिस्वपिप्रच्छः सः किवाच्यः। रुदिर् अश्रु• विमोचने । रुरुदिषति । विद् ज्ञाने । विविदिषति । मुष
स्तेये । मुमुषिषति । ग्रह उपादाने । हो ढः । आदिजबानाम् । षढोः कः से । षत्वम् । क्षः । गृहीतुमिच्छति जिवृक्षति । सुषुप्सति । प्रच्छ झीप्सायाम् ।
रुदा रुद् विद मुष ग्रहि स्वपि प्रच्छ एभ्यो धातुभ्यः सः किन वाच्यः । द्वित्वम् । सिसता । षत्वम् । रुदितुमिच्छति । रुरुदिषति । लिट्लकारे । कासा
Page #479
--------------------------------------------------------------------------
________________
: सक्रिया।
४७९ दि० । रुरुदिषांचकार । यतः । रुरुदिष्यात् । सिसता० । रुरुदिषिता । रुरुदिषिष्यति । अरुरुदिषिष्यत् । लुङ्लकारे । द्वाविटौ । सेर्लोपः । अरुरुदिषीत् । अरुरुदिषिष्टां । अरुरुदिषिषुः । इत्यादीनि । विद ज्ञाने । विदितुमिच्छति । इच्छायाम् सः प्रत्ययः । द्वित्वम् । सिसता । षत्वम् । विविदिषति । विविदिषांचकार । लुङ्लकारे । अविविदिषीत् । मुष स्तेये । मुषितुमिच्छति । इच्छायाम् साधनं पूर्ववत् । मुमुषिषति । मुमुषिषांचकार । अमुमुषिषीत् । अन्यानि सुगमानि । ग्रह उपादाने । गृहीतुमिच्छति । इच्छायाम् अनेन सः प्रत्ययः । ततः । ग्रहां क्विति च । ततो द्वित्वम् ।। कुहोचः । झपानां । यः से । होटः । मादिजबानाम् । षढोः कः से । षत्वं । कषसंयोगे । जिघृक्षति । जिघृक्षांचकार । लुङ्लकारे । अजिवृक्षीत् । अजिशिष्टां । निष्व शये इच्छायाम् । संप्रसारणं । ततो द्वित्वम् । षत्वम् । स्वातुमिच्छवि सुषुप्सति । लिट्लकारे । सुषप्सांचकार । लुड्लकारे । असुषुप्सी'तू । असुषुप्सिष्टाम् । अमुषुप्सिषुः । प्रच्छ ज्ञीप्सायाम् । इच्छायाम् सूत्रम् ।
कृगधृप्रच्छस्मिङज्वशूर्तीनां सस्येड् वक्तव्यः। पिष्टच्छिषति । करितुमिच्छति चिकरिषति । जिगरिषति, जिगलिषति, दिदरिषति, विधरिषति, सिस्मयिषति । स्वरादेः परः। अभिजिषति, अशिशिषते, अरिरिषति । अद भक्षणे । सिसयोः इति घसादेशः । सम्रोऽनपि । अतुमिच्छति जिघत्तति ।
कृगृधृहप्रच्छस्मिअंजूअशूर्तीनां धातूनां स्वप्रत्ययस्य इड् वक्तव्यः । संप्रसारणम् । यः से । षत्वम् । पिच्छिषति । लिट्लकारे । पिटच्छिषांचकार । लुङ्लकारे । द्वाविौं । सेर्लोपः । अपिच्छिषीत् । अन्यानि सुगमानि । कृ विक्षेपे । करितुमिच्छति । इच्छायाम् । रः । गुणः । इट। पत्वं । फुहोचः । यः से। चिकरिषति । चिकरिषांचकार । अचिकरिषीत् । गृ निगरणे । गरितुमिच्छति । इच्छायाम् । द्वित्वम् । रः । कुहोश्चः । यः से । इद गुणः । षत्वं । जिगरिषति । जिगरिषां चकार । यतः । जिगरिष्यात् । सिसता. जिगरिषिता । अजिगरिषिष्यत् । लुङ्लकारे । द्वाविटौ । सेलोपः। अजिगरिषीत् । अनिगरिषिष्टाम् । अजिगरिषिषुः । गिरतेः । भनेन रस्य ला। जिगलिषति । ह वि. धारणे । दरितुमिच्छति । इच्छायाम् । सःप्रत्ययः । धातोत्विम् । रः । यः से । गुणः । इट् । षत्वम् । दिदरिषति । दिदरिषांचकार । यतः । दिदरिण्यात् । सिसता० । दिदरिषिता । लुङ्लकारे । साधनं पूर्ववत् । अदिदरिषीत् । अन्यानि मुग
Page #480
--------------------------------------------------------------------------
________________
४८०
सारस्वते द्वितीयवृत्ती
मानि ॥ धृ धारणे । धर्तुमिच्छति । इच्छायाम् । अन्यत्सर्वं पूर्ववत् । झपानां अनेन धस्थ दः । दिधरिषति । दिधरिषांचकार । लुङ्लकारे । अदिधरिषीत् । स्मिड् ईषद्धसने | स्मयितुमिच्छति । सः । द्वित्वं । पूर्वस्य । गुणः । सिस्मयिषति । सिस्मयिषांचकार । लुङ्लकारे । द्वाविटौ । सेर्लोपः । दिवादाव | असिस्मयिषीत् । असिस्मयिषिष्टां । असिस्मयिषिषुः । इत्यादीनि । अंजू व्यक्तिमर्षणकांतिगतिषु । अजितुमिच्छति । इच्छायाम् । 'कृ गृ अनेनेट् । पश्चात् । स्वरादेः परः । जस्य द्वित्वं । . त्वम् | अंजिजिषति । चतुर्णां सुगमानि । कासादि० । अंजिजिषांचकार । यतः । अंजिजिष्यात् । सिसता० । अंजिजिषिता । लुङ्लकारे । द्वाविटौ । सेर्लोपः । अन्यसुगमं । स्वरादेः । अनेन द्वितीयोऽडागमो भवति । सवर्णे । अजिजिषीत् । अन्यानि सुगमानि । अशूङ् व्याप्तौ । अशितुमिच्छति । इच्छायाम् । स्वरादेः परः । अशिशिषति । कासादि० । अनेनाम् । अशिशिषांचकार । यतः । अशिशिष्यात् - सिसता० । अशिशिषिता । अशिशिषिष्यति । स्वरादेः । आशिशिषिष्यत् । लुकूलकारे । द्वाविटौ । सेर्लोपः । आशिशिषीत् । अद् भक्षणे । अन्तुमिच्छति । इच्छायाम् अनेनास्य सः प्रत्ययः । सिसयोः । अनेन घसादेशः । ततो द्वित्वम् । कुहोश्शुः । झपानां । यः से । सुस्तोऽनपि । अनेन सकारस्य तकारः । जिघत्सति । लिट्लकारे । जिघत्सांचकार । यतः । जिघत्स्यात् । सिसता० । जिघत्सिता । निघत्सिष्यति । अजिघृत्सिष्यत् । लुङ्लकारे । द्वाविटौ । सेर्लोपः । अजिघत्सीत अंजिधत्सिष्टाम् । अजिघत्सषुः । हन् हिंसागत्योः । सूत्रम् ।
हुन्तीङोः वीच्यः । वृदीडयेशन
अत उपधायाः ।
1
द्भिवति । हन् वृङ् । दृौं धातोः समत्यये परे उर् वाच्यः सादिः शेषः । कुहोश्रुः । वुवूर्षति । वुवूषचकार | लुब्लकारे । भवुवूर्षीत् । प्ने । अश्रुविमोचने । इच्छायाम् सूत्रम् । · अप् । अदे । हन्तुमिच्छति रुदविदमुषग्रहिस्वपिप्रच्छः सः विमोचने । रुरुदिषति । तिङोः ( ब० द्वि० ) सः (म० ए० ) जित स्तेये । मुमुषिषति । 'प्रत्ययो णित् भवति । णिस्वात् वृद्धिः । अन्यसाधनं बानाम् । षढोः कः जिघांसति । लिट्लकारे । जिघांसांचकार । लुङ्लजिघृक्षति । सुषुप्सभिजिघांसीत् । इत्यादीनि । इहू अध्ययने । अध्येतुमिरुद्र०| रुद्र विद मुष
1
द्वित्वम् । सिसताम् वाच्यः । अध्येतुमिच्छति अधिनिगांसते ।
Page #481
--------------------------------------------------------------------------
________________
४८१
- सपक्रिया । . इङः । इडो धातोः समत्यये परे गम् वाच्यः । अन्यत्साधनं तु पूर्ववत् । अघिजिगांसते । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । कासादि० । अधिजि. गांसांचक्रे । सिसता० । अधिजिगासिषीष्ट | अधिजिगासिता । अधिजिगांसिष्यते । दिबादावट् । अध्यजिगासिण्यत् । लुङ्लकारे । अध्यजिगासिष्ट । इत्यादीनि । गम्ल। गन्तुमिच्छति । इच्छायाम् । सूत्रम् ।
गमे से इडाच्यः । गन्तुमिच्छति जिगमिषति ।
गमेः । गमेर्धातोः समत्यये इड् वाच्यः । अनेनास्पेट् । द्वित्वादिकं तु पूर्ववत कार्यम् । षत्वम् । जिगमिषति । लिट्लकारे । कासादि० । जिगमिषांचकार । यतः । जिगमिष्यात् । सिसता० । जिगमिषिवा । जिगमिषिष्यते । अजिगमिषिप्यत् । लुङ्लकारे । द्वाविटौ । सेर्लोपः । अजिगमिषीत् । इत्यादीनि भवति । दा दाने । दातुमिच्छति । इच्छायाम् । अनेन सः प्रत्ययः । धातोद्वित्वं च ।।
इस्से । अपिधाधारभूलभशपदपतमिमीमामाङ्मेहिसार्थराधां स्वरस्य से परे इसादेशो भवति पर्वस्य च लोपः। दित्सति । धित्सति । स्कोरायोश्च । खसे परिप्सति, लिप्सति, शिक्षते, पित्सते ।।
इस्से । इदं सूत्रम् । इस् (म. ए.) से (स ए.) अपित् दा धा रम् लम् शक् पद् पत् मि मी मा माङ् मेङ् हिंसाधराधां धातूनां स्वरस्य समत्यये परे इसादेशो भवति । पूर्वस्य च लोपो भवति । अनेनेस् , पूर्वस्य लोपः। सस्तोनपि । अनेन सस्य तः । दित्सति । चतुर्णा सुगमानि । लिट्लकारे । कासादि० । दित्साचकार । यतः । दित्स्यात् । सिसवा । दित्सिता । दित्सिष्यति । अदित्सिण्यत् । अदित्सीत् । इत्यादीनि । डुधाञ् धारणपोषणयोः । धातुमिच्छतीति इच्छायाम् । इस्से । वित्सति। वित्सांचकार। ललकारे । अघित्सीत् अधित्सिष्टां । अघिसिपुः। रम् रामस्ये । रधुमिच्छति । इच्छायाम्। इस्से । खसे । स्कोरायोश्च । रिप्सति।रिप्सांचकार । लुङ् । अरिप्सीत् । डुलभ प्राप्तौ । लधुमिच्छति । इच्छायाम् । द्वित्वम् । इस्से । स्कोरायोश्च । खसे । लिप्सति । लिलकारे । कासादि० । लिप्सा चकार । यतः । लिप्स्यात् । सिसता० । लिप्सिता । लुङ्लकारे । द्वाविटी । अलिप्सीत् । अलिप्सिष्टाम् । अलिप्सिपुः । इत्यादीनि । शशक्तौ । शक्तुमिच्छति । इच्छायाम् । इस्से । पत्वं । कपसंयोगे क्षः । शिक्षते । लिङ्लकारे । शिक्षांचकार । यतः । शिक्ष्यात् । सिसता० । शिक्षिता । लुङ्लकारे । साधनं सुगमम् । अशिक्षीन् ।
Page #482
--------------------------------------------------------------------------
________________
४८२
सारस्वते द्वितीयवृचौं इत्यादीनि । पल्लू पतने । पतितुमिच्छति । इच्छायाम् । इस्से । पित्सति । पिसांचकार । लुङ्लकारे । अपित्सीत् । सूत्रम् । .
पतो वेट् । पित्सति, पिपतिषति । इट्पक्षे इसपूर्वलोपोन अवतः । मीञ् हिंसायाम् । डुमिञ् प्रक्षेपे। मित्सति । माङ्
माने । मेङ् शोधने । मित्सते । राथ् संसिद्धौ । रित्सति । • पतः। पल पतने इत्यस्य धातोर्वा इट् भवति । यः से अनेन पूर्वस्या. कारस्पेकारः । इट्पक्षे इसपूर्वलोपो न भवतः । पिपतिषति । लिट्लकारे । पिपतिषाचकार । लुङ्लकारे । साधनं पूर्ववत् । अपिपतिषीत् । पद् गतौ । पत्तुमिच्छति । इच्छायाम् । इस्से । पित्सते । पित्सांचके। लुङ्लकारे । अपित्सिष्ट । इत्यादीनि । मीहिंसायां । डुमिन् । प्रक्षेपे । अनयोर्धात्वोः समत्यये कृते । इस्से । सस्तोनपि । अनेन सकारस्य तकारः । मित्सति । लिट्लकारे । मित्सांचकार । लुङ्लकारे । साधनं सुगमम् । अमित्सीत् । अमित्सिष्टां । माङ् माने । मेल् शोधने । अनयोर्धात्वोः सपत्यये कृते । इस्से । मित्सते । मित्सांचके । सिसवा । अनेनेट् । मित्सिषीष्ट । लुङ्लकारे । अमित्सिष्ट । इत्यादीनि । राध संसिद्धौ । राडमिच्छति । इच्छायाम् । इस्से । अनेनेस्पूर्वलोपौ भवतः । स्कोरायोश्च । खसे । रित्सति । चतुणी रूपाणि सुगमानि । लिट्लकारे । कासादि० । अनेनाम् । रित्सांचकार । लहूलकारे । दिबादावट । अरित्सीत् । इत्यादीनि । आप्ल व्यायौ । आतुमिच्छति । इ. छायाम् । स्वरादेः । सूत्रम् ।
आप्नोतेरीः। आप्नोतेराकारस्येकारो भवति से परे पूर्वस्य च लोपः । आप्ल व्याप्तौ । ईप्सते ।
आप्नोतरीः । आमोतेः (प. ए.) । (म० ए० ) आप्नोवेर्धातोराकारस्य ईकारो भवति समत्यये परे । पूर्वस्य च लोपो भवति । ईप्सते । लिलकारे । कासादि०। ईप्सांचक्रे । लुङ्लकारे । दिबादावट् । स्वरादेः परः । अइए। एऐऐ। ऐप्सिष्ट। ऐप्सिषातां । ऐप्सिषत । अश् भोजने । अशितुमिच्छति । इच्छायाम् । सूत्रम् ।
अशेरनायो वा। अशेरिच्छायां सस्थाने वा अनायप्रत्ययो भवति । अशनायति । अशिशिषति ।
अशेरनायो वा । अशेः (ष. ए.) अनायः (म. ए.) वा (प्र. ए.) अशेर्धातोरिच्छायां सकारस्य स्थाने वा अनायः प्रत्ययो भवति । तदा धातोद्वित्वं न
Page #483
--------------------------------------------------------------------------
________________
समक्रिया |
૪૨
भवति । अशनायति । अशनायांचकार । लुङ् । अशनापीत् । इत्यादीनि । यदा आनायः प्रत्ययो न भवति तदा इट् । स्वरादेः परः । षत्वम् । अशिशिषति । लिटलकारे । अशिशिषांचकार | लुकूलकारे । स्वरादेः । अशिशिषीत् । इत्यादीनि । तनु विस्तारे । तनितुमिच्छति । इच्छायाम् । अनेन सः प्रत्ययो धातोद्वित्वं च । सिता । यः से । षत्वम् । तितनिषति । तितनिषांचकार । अतितनिषीत् । सूत्रम् । पतनइत्यादिभ्य इवा?
पततनदरिद्राभ्यः से वा इडाच्यः । तितनिषति तितंसति ।
पततनदरिद्राभ्यः । पत तन दरिद्रा एभ्यो धातुभ्यः समत्यये वा इ वाच्यः । तदा । नश्चापदान्ते । तितंसति । लिट्लकारे । तितंसांचकार । यतः । तितंस्यात् । सिसता । तिवंसिता । लुङ्लकारे । अतितंसीत् । सूत्रम् ।
तनेः सेवा दीर्घः । तितांसति, दिदरिद्रिषति, दिदरिद्रासति ॥
तः । तनोतेर्धातोः सप्रत्यये वा दीर्घो भवति । अनेन दीर्घः । तितांसति । तितांसांचकार । यतः । वितांस्यात् । लुकूलकारे । अतितांसीत् । इत्यादीनि । दरिद्रा दुर्गतौ । दरिद्रातुमिच्छति । इच्छायाम् । द्वित्वम् । यः से। सिसवा० । गप् । अनेनाकारस्य लोपः । षत्वम् । दिदरिद्रिषति । पत० अनेनास्ये विकल्पः । दिदरिद्रासति । लिट्लकारे । कासादि० । दिदरिद्रासांचकार । यतः । दिदरिद्रास्यात् । सिसता० । दिदरिद्रासिता । लुङ्लकारे । अदिदरिद्रासीत् । इत्यादीनि । दंभ दंभने । आत्मनो दंभितुमिच्छति ।
वेडिस्से दीर्घता च । दभिज्ञप्योर्धात्वोर्वा इट् भवति स प्रत्यये परे । यदा नेट् तदा किम् । अनयोर्दम्भिज्ञप्योर्धात्वोः सानुस्वारस्य स्वरस्य इस् भवति । इकारस्य दीर्घता । दम्भेरिकार - स्य वा दीर्घता । चकारात्पूर्वस्य लोपः। दम्भ दम्भने । आत्मनः दम्भितुमिच्छति दिदम्भिषति । द्वित्वम् । इस् । आदिजबानाम् । खसे चपा झंसानाम् । स्कोराद्योश्च । वा दीर्घता । धीप्सति-धिप्सति । ज्ञाऽवबोधने । इच्छायामात्मनः सः । द्विश्व | ह्रस्वः । पूर्वस्थ हसादिः शेषः । यस्ते । वा इट् गुणः । णअंय् । स्वरहीनम् । षत्वम् । स धातुः । तिपू । अपू । अट्टे । आत्मनः ज्ञापयितुमिच्छतीति जि
Page #484
--------------------------------------------------------------------------
________________
४८४
सारस्वते द्वितीयवृत्ती ज्ञापयिषति । पक्षे । जिज्ञापि स इति स्थिते । सस्य इस तस्य दीर्घता । पूर्वस्य लोपः । । स्कोरायोश्च ।ज्ञीप्सति । ज्ञप ज्ञानज्ञापनयोः । जिज्ञापयिषति । मितां इस्वः। जिज्ञपयिषति । ज्ञीप्सति । इति सप्रक्रिया।
वेडिस्से दीर्घता च । वा (म. ए.) इट् (म. ए.) इस् (म. ए.) से (स. ए.) दीर्घता (म. ए.)च (म.ए.) अस्य सूत्रस्य व्याख्यानं मूल एव कृतम् । साधने यानि सूत्राणि तानि मूले उक्तानि । दीर्घता वा भवति । धीप्सति । धिप्सति । यदा इट् तदा दिदंभिषति । अस्य साधनं तु सुगमम् । लिट्लकारे । दिदभिषांचकार । धीप्सांचकार । धिप्सांचकार | लुङ अदिदभिषीत् । अधीप्सीत् । अविप्सीत् । इत्यादीनि रूपाणि सुगमानि | ज्ञा अवबोधने । आत्मनः ज्ञापयितुमिच्छति । अस्य ऽयंतात् सः । सूत्राणि मूले लिखितानि | जिज्ञापयिषति । लिट्ल कारे । कासादि० । जिज्ञापयिषांचकार । लुङ्लकारे । अजिज्ञापयिषीत् । यदा इड् न भवति । तदापि अस्य साधनं मूले उक्कं । जीप्सति । लिट्लकारे जीप्सांचकार सिसता० । जीप्सिता | लुङ् । अज्ञीप्सीत् । ज्ञप ज्ञानज्ञापनयोः । इच्छायाम् । व्यं तानाम् । अन्यत्साधनं तु मूलतो ज्ञेयम् । जिज्ञपयिषति । लिलकारे। जिज्ञपयिषांचकार । लुङ् । अजिज्ञपयिषीत् । यदा इइ न भवति तदा जीप्सति । लिट्लकारे । कासादि० जीप्सांचकार । लु । अज्ञीप्सीत् । अज्ञीप्सिष्टाम् । अज्ञीप्सिपुः । इत्पा. दीनि रूपाणि भवंति । सुगमत्वात्सर्वाणि न लिखितानि । इति सप्रक्रिया समाप्ता ।
अथ यङ्प्रक्रिया निरूप्यते । अथ यमक्रिया कथ्यते । सूत्रम् । अतिशये हसादेर्या हिश्च । हसादेरेकस्वराद्धातोरतिशयेऽथें यङ् प्रत्ययो भवति तस्मिन्सति धातोर्द्वित्वम् ।
अतिशये हसादेर्यङ् द्विश्च । अतिशये (स. ए.) हसादः (पं.ए.) हस् प्रत्याहार आदिर्यस्य सः । हसादिः । तस्मात् । हसादेः यङ् । (म. ए. ) चक्षव्ययं । द्विः (म. ए.) हस्प्रत्याहारादेर्धातोरतिशयेऽर्थे यङ्मत्ययो भवति । कचिदेकस्वराद्धातोरपि दृश्यते । तेन जाय चकास इत्यादिभ्यो नैकस्वरेभ्यो यमत्ययो न भवति । अतिशयेन भवति इतिविग्रहे अत्र भूधातोरेकस्वरत्वात् इसादित्वात् पङ्प्रत्ययो भवति । ततो द्वित्वम् । डकार आत्मनेपदार्थः । भू भू य इति जाते । सूत्रम् ।
Page #485
--------------------------------------------------------------------------
________________
यद्मक्रिया ।
૪Ğ
1
यङि । यङि सति लुकि च पूर्वस्य नामिनो गुणो भवति । सघातुः । ङित्वादात्मनेपदम् । अप् । अतिशयेन भवतीति बोभूयते, बोभूयेत, बोभूयताम्, अबोभूयत, बोभूयांचक्रे, बोभूयिषीष्ट, बोभूयिता, बोभूयिष्यते, अबोभूयिष्यत, अबोभूयिष्ट, बोभुज्यते ।
यङि । यङि (स. ए.) यदि सति लुकि च सति पूर्वस्य द्विरुक्तसंबंधिनो नामिनो गुणो भवति । अनेन गुणः । झपानां । स धातुः । अनेनास्मिन् प्रकरणे सर्वत्र धातुसंज्ञा कार्या । धातुत्वात् त आदयः प्रत्यया भवंति । अपू कर्त्तरि । अदे | बोभूयते । बोभूयेते । बोभूयंते । इत्यादीनि । बोभूयेत । बोभूयेयातां । बोभूयेरन् । लोट् । बोभूयतां । बोभूयेतां । बोभूयतां । अबोभूयत । अबोभूयेतां । भबोभूयंत 1 लिट् | कासादि० अनेन सूत्रेण सर्वत्राम्प्रत्ययो भवति । अन्यत्साधनं सुगमम् । बोभूयांचक्रे । बोभूयचक्राते । बोभूयांचक्रिरे । सिसता० । यतः । षत्वं । बोभूयिषीष्ट । बोभूपिता । बोभूयिष्यते । दिबादावट् । अबोभूयिष्यत । लुङ्लकारे । भूते सिः । ईट् । षत्वम् | टुत्वं | अबोभूयिष्ट | अवोभूयिषातां । अबोभूयिषत । इत्यादीनि । भुज् पालनाभ्यवहारयोः । अतिशयेन भुनक्ति इति विग्रहे । यङ् । द्वित्वम् । झपानाम् । यति भनेनास्य पूर्वस्य गुणः । बोभुज्यते । बोभुज्येत । बोभुज्यतां । गुणः । अबोभुज्यत । रूपाणि सुगमानि । लिट्लकारे । कासादि० अनेनाम् प्रत्ययः । सूत्रम् ।
अनपि च हसात् । हसादुत्तरस्य यङो लुग्भवति अनपि विषये ।
अनपि च हसात् । अनपि (स० ए० ) च (म० ए० ) हसात् ( पं० ए० ) हसादुत्तरस्य यङ्प्रत्ययस्य लुग् भवति । अनपि विषये । अनेन यो टुक् । अत्र गुणे प्राप्ते सूत्रम् ।
}
धावंशलोपनिमित्ते आर्धधातुके परे तन्निमित्ते समाननामिनां गुणवृद्धी न वाच्ये । बोभुजांचक्रे । मुह वैचित्ये । मोमुह्यते । लिह आस्वादने । लेलिह्यते । हु दानादनयोः । जोहूयते । विद ज्ञाने । वेविद्यते । धात्वंशलोपनिमित्ते आर्धधातुके परे सति तन्निमित्ते स
·
Page #486
--------------------------------------------------------------------------
________________
.४८६. ।
सारस्वते द्वितीपवृत्ती माननामिनां गुणवृद्धी न वाच्ये । अनेन गुणाभावः । बोभुजाचके । 'सिसता० । षत्वम् । बोभुजिषीष्ट । बोभुजिता । बोभुजिण्यते । दिवादावट् । अबोभुजिष्यत । लुङ्लकारे । भूवे सिः । इट् । षत्वम् । ष्टुत्वम् । अवोभुजिष्ट । अबोभुजिषातां । अबोभुजिषत । इत्यादीनि । मुह वैचित्ये। अतिशये द्वित्वं । गुणः। स धातुः। मोमुहते । चतुणां सुगमानि । लिट्लकारे कासादि० । अनेनाम् । अनपि च हसात् । अनन यो लोपः । मोमुहांचके । सिसता० । मोमुहिषीष्ट । मोमुहिता । मोमुहिष्यते। अमोमुहिण्यत । अमोमुहिष्ट । रूपाणि सुगमानि । लिह आस्वादने । अतिशये अनेन यङ् । अतिशयेन लेढि । लेलिह्यते । लिट् । अनपि च हसात् । लेलिहाचक्रे । सिसता० । लेलिहिषीष्ट । लुङ् । अलेलिहिष्ट । रूपाणि सुगमानि । हुदानादनयोः । अतिशयेन जुहोति । यत् । द्वित्वं । कुहोचः । गुणः । जोहूयते । लिट् । जोहूयांचके । सिसता० । जोहूयिषीष्ट । लुङ् । अजोहुपिष्ट । रूपाणि सुगमानि । विद ज्ञाने। • अतिशयेन वेत्तीति । अतिशये अनेन यङ् । अन्यत्साधनं तु पूर्ववत् । विद्यते । लिट् । वेविदांचके । लुङ् । अवेविदिष्ट । पच्न पचने । पठ व्यक्तायां वाचि । अनपोर्य । सूत्रम् ।
आतः। यडि लुकि च सति पूर्वस्य अकारस्य आकारो भवति अकिति । पापच्यते । पठ व्यक्तायां वाचि । पापम्यते ।
आतः। आ (म० ए०) अतः (१० ए०) यडि लुकि च पूर्वस्य अकारस्य आकारोभवति । अयकि । पापच्यते । अपापविष्ट । पापठ्यते । अपापठिष्ट । रूपाणि सुगमानि । सूत्रम् ।
सूचिसूत्रिमूत्र्यव्यय॑शूर्णोतिभ्यो यङ्वाच्यः। सोसूच्यते, सोसूयते, मोमूत्र्यते । गत्यर्थात्कौटिल्य एव यङ् । स्वरादेः परः । अट गतौ । यङ्सहितस्य द्वित्वम् । अव्य व्य इति स्थिते । पूर्वस्य हसादिः शेषः । आतः । इति पूर्वस्यावम् । कुटिलं अटतीति अटाट्यते, अटाटांचक्रे, अटाटिपीष्ट । व्रज गतौ । कुटिलं व्रजतीति वानज्यते । अश् भोजने अशास्यते । उMञ् आच्छादने । ऊर्णोनूयते । नवराः संयोगादयो द्विर्न । गुणोतिसंयोगायोः । सचिः । सूचि सूनि मूत्रि अटि अत्ति अश् अर्णोति एभ्यो धातुम्यो यह
Page #487
--------------------------------------------------------------------------
________________
यड्यक्रिया।
४८७ - प्रत्ययो वाच्यः। एषाममाप्तत्वात्सूत्रमिदम्। साधनं तु मुगमं । सोसूच्पते । लिट् । सोसू।
चांचके । लुङ् । असोसूचिष्ट । सोसून्यते । लिट् । सोसूत्रांचके । लुङ् । असोसूत्रिष्ट । मोमून्यते । लिट् । कासादि० । अनपि च हसात् । मोमूत्रांचके । लुङ् । अमोमूनिष्ट । भट गतौ । गत्यर्थाद्धातोः कौटिल्येऽर्थे यत् । स्वरादेः परः। यड्सहितस्य द्वित्वं । अन्य व्यइति स्थिते । पूर्वस्य । आतः कुटिलं अटति अठाव्यते। लिट् । अटाटांचक्रेलुङ । अाटिष्ट। कोपि व्रजति । यदरातः साधनं सुगमं । वात्रज्यते । लिट् । वानजांचके । लुङ् । अवात्रजिष्ट । अश भोजने अतिशयेन अश्नातीति। यह । द्वित्वं । भातः । अशाश्यते । लुङ् । अशाशिष्ठ । ऊर्णम् आच्छादने । अतिशयेन ऊोतीति । यङ् । स्वरादेः । नदराः । गुणः । ये । ऊर्गोनूयते । लिट् । ऊर्णोनूयांचके । लुङ् । और्णोनूयिष्ट । अत्र स्वरादेः । अनेन द्वितीयोडागमः । ऋगवौ । अतिशयेन इति । य गुणोतिः अनेन गुणः ।
यकारपरस्य रेफस्य हित्वं वाच्यम् । अरार्यते । . यकारसहितरेफस्य द्वित्वम् । पूर्वस्य । आतः । अरार्यते । लिट् । अरारांचके । लुङ् । स्वरादेः । अरारिष्ट । सूत्रम् ।
लुपसदचरजपजभदहदशगृभ्यो धात्वर्थगर्हायामेव यङ् । गर्हितं लुम्पतीति लोलुप्यते । सासयते ।
लुप् । लुप् सद चर जप जम दह दश गृ एभ्यो धात्वर्थगर्हायामेव पड्मत्ययो भवति । गहितं लुपति लोलुप्यते । साधनं सुगमं । लिट् । लोलुपांचके । लुङ । अलोलुपिष्ट । षद्ल विशरणगस्यवसाधनेषु। सत्वं । आतः। सासयते । लिट् । सासदांचके । लुङ् । असासदिष्ट । सूत्रम् ।
जमजपां नुक् । अमान्तस्य जपादीनां च पूर्वस्य नुगागमो यङि लुकि च सति । जप जम् वह दश् भज्ज्ञ पश् एते जपादयः । जङ्गम्यते बम्भज्यते । अझसेऽप्यनुस्वारः । आदेशिना आदेशो निर्दिश्यते । ययम्यते । कण शब्दे । चङ्कण्यते तन्तन्यते। जप मानसे चीजपतीति जञ्जप्यते। जन गात्रविनामे । जभतीति जलभ्यते । दह भस्मीकरणे। दन्दह्यते । नो लोपः । बन्दश्यते । बम्भज्यते । पश्यतीति पम्पश्यते । पश् बाधनग्रन्थनयोः।
Page #488
--------------------------------------------------------------------------
________________
४८८
सारस्वते द्वितीयवृत्ती अमजपां नुक । ममजपां। (प. ब. ) नुक् (म. ए.) प्रमांतस्य धातोश्च जपादीनां धातूनां पूर्वस्य नुगागमो भवति यङि लुकि च सति । अनेन नुक् । उकार उच्चारणार्थः । ककारः कित्कार्यार्थः । कुहोचः । नश्चापदांते । जंगम्यते । अझसेपि अनुस्वारो भवति । नकारस्य आदेशिना अनुस्वारादेशवता नुगागमेन नकारेण आदेशो निर्दिश्यते । जंगमांचके । अजंगमिष्ट । भ्रम चलने । अतिशयेन भ्राम्यति । यङ्मत्ययः । द्वित्वं । पूर्वस्य । झपानां । प्रमजपा वनम्यते । लिट् । बंभ्रमांचक्रे । क्षुङ । अबंभ्रमिष्ट । यम उपरमे । अतिशयेन यच्छतीति । य । द्वित्वं । पूर्वस्य । अमजपा । अझसेऽप्यनुस्वारः । आदेशिना अदेशो निर्दिश्यते । अस्य व्याख्यानं पूर्व कृतम् । अनेन अझसेपि नकारस्य अनुस्वारः । यंयम्यते । यंयमांचके । अयंयमिष्ट । कण शब्दे । अविशयेन कणतीति यत् । द्वित्वं । पूर्वस्य । कुहोचः । अमजपा । नचा। चंकण्यते । चंकणांचके । अचंकणिष्ट । तनु विस्तारे । अतिशयेन तनोति । साधनं तु पूर्ववत् । तंतन्यते । तंतनाचक्रे । अनिष्ट । जप मानसे । गर्हितं जपति । साधनं पूर्ववत् । जंजप्यते । जंजपचक्रे । अजंजपिष्ट । जभ गात्रविनामे | गर्हितं जमति । द्वित्वादिकं पूर्ववत कार्य । जजभ्यते । जंजमांचक्रे । अजंजभिष्ट । दह भस्मीकरणे । गर्हितं दहति । यङ् । द्वित्वादिकं । दंदह्यते । दंदहांचके । अददहिष्ट । दश दशने । गर्हितं द. शति । यङ् । नोलोपः । द्वित्वं । अमजपा नुक् । दंदश्यते । ददशांचके । भंजो आमर्दने । अतिशयेन भनक्ति । यङ् । नोलोपः। द्वित्वं । अमजपा । झपानां । वं. भज्यते । बंभजांचके । अबंभजिष्ट । अतिशयेन पशति । यङ् । द्वित्वं । प्रमजपां। पश बाधनग्रंथनयोः। पंपश्यते । पंपशांचके । अपशिष्ट । चर गतिभक्षणयोः । गर्हितं चरति । यङ् । द्वित्वं । सूत्रम् ।।
चरफलोरुचास्य । अनयोर्यङि लुकि च सति पूर्वस्य नु- . गागमो भवति पूर्वात्परस्य अकारस्य उकारः । चञ्चूर्यते । फल निष्पत्तौ । पम्फुल्यते ।।
चरफलोरुच्चास्य । चरफलोः (प० द्वि०) उत् (प्र० ए० ) व (म० ए०) अस्य (१० ए०) अनयो त्वोर्यडि लुकि चं पूर्वस्य नुगागमो भवति । पूर्वात् परस्य अकारस्य उकारः । अनेन नुक् । पूर्वात्परस्य अकारस्य उकारः । नश्चापदांते । य्वोर्विहसे । चंचूर्यते । चंचूरांचक्रे । अचंचूरिष्ट । फल निष्पत्तौ । अतिशयेन फलति । पङ् । द्वित्वं । चरफलोः । झपानां० [ पंफुल्यते । पंफुलांचक्रे । अपंफुलिष्ट । सूत्रम् ।
Page #489
--------------------------------------------------------------------------
________________
घड्मक्रिया। . . ४८९ वलयान्तस्य वा नुक्।मव स्थौल्ये। मम्मव्यते-मामव्यते। चल कम्पने । चञ्चल्यते-चाचल्यते । दयङ् दाने । दन्दग्यते-दादग्यते।
वलयांतस्य० । वलयांतस्य धातोर्वा नुम् भवति । तत्पक्षे । आतः । मव स्थौल्ये । यह । द्वित्वादिकं । ममव्यते । मंमवांचक्रे ! अमंमविष्ट । नुगभावे । माम. व्यते । मामवांचके । अमामविष्ट । चल कंपने । अतिशयेन चलति । यङ् । द्वित्वा दिकं । अमजपा । चंचल्यते । चंचलांचके । अचंचलिष्ट । नुगभावे आतः । चाचल्यते। चाचलांचके । अचाचलिष्ट । दयब्दाने । यङ् । द्वित्वादिकं । अमजपा । दंदरयते । दंदयांचके । अदंदयिष्ट । नुगभावे । दादय्यते । दादयांचके । अदादयिष्ट । नृती गात्रविक्षेपे । अतिशयेन नृत्यति । यह द्वित्वं । रः । सूत्रम् ।
रीगृदुपधस्य । ऋकारोपधस्य धातोर्यङि सति पूर्वस्य री
गागमो भवति । कित्त्वादाकाराभावः । नृती गात्रविक्षेपे । • अतिशयेन नृत्यति नरीनृत्यते नटः । अत्र णत्वाभावो
वाच्यः।वृतुङ् वर्तने । वरीवृत्यते।ग्रह उपादाने।जरीगृह्यते ।
रीगृदुपधस्य । रीक् (म० ए०) । अदुपधस्य (प० ए०) ऋकारोपधस्प धातोडि सति पूर्वस्य रीगागमो भवति । कित्त्वादाकाराभावः । नरीनृत्यते । अत्र णत्वाभावो वाच्यः। नरीनृतांचके । अनरीनृतिष्ट । वृतु वर्त्तने । अतिशयेन वर्त्तते । यह । द्वित्वादिकं । ।रीयदुपधस्य । वरीयत्यते । वरीवृतांचके । अवरीवृविष्ट । ग्रह उपादाने । यङ् । संप्रसारणं । द्वित्वादिकं । रीयदुपधस्य । जरी. गृह्यते । जरीगृहांचके । अजारीरहिष्ट । ओनश्शू छेदने । अतिशयेन वृश्चति । यत् । संमसारणं । सूत्रम् । ऋत्वतो रीग्वाच्यः। ओख्रश्चू छेदने । वरीवृश्यते । प्रच्छ ज्ञीप्सायाम् । परीष्टच्छयते । कृपू सामर्थे । कपो रोलः । ऋल । चरीकृप्यते ।
ऋत्वतो रीग वाच्यः । त्वतो धातोरीगागमो वाच्यः । अनेनास्य रीक् । वरीवृश्यते । वरीपश्चांचके । अवरीवृश्चिष्ट मच्छज्ञी प्सायां । यङ् । संमसारणं । ततो द्वित्वं । ।रीक् । परीटच्छयते । परीच्छांचक्रे । अपरीच्छिष्ट । कृपू सामर्थे ।
Page #490
--------------------------------------------------------------------------
________________
૪૦
सारस्वते द्वितीयवृत्ती
अतिशयेन कल्पति । यङ् । द्वित्वं । रः । कुहोशुः । रीं । कृपो रोलः । चरीकृ प्यते । चरीकृपांचक्रे । अचरीकृपिष्ट । वश कांतौ । कांतिरिच्छा । यङ् । सूत्रम् । शेर्यङि न संप्रसारणम् । वावश्यते ।
-
वशेः । वशेर्धातोर्यद्धि संप्रसारणं न भवति । द्वित्वं । पूर्वस्य । आतः । वावश्यते । वावशांचक्रे । अवावशिष्ट । सूत्रम् । पद्संसुध्वंसुभ्रं सुदंशुकस्वञ्चुपतस्कन्दां यङि लुकि च सति पूर्वस्य नीगागमो वाच्यः । पनीपद्यते । नो लोपः । स्रंसु. सु अधःपतने । सनीस्त्रस्यते । दनीध्वस्यते । बनीभ्रस्यते । वञ्चु वञ्चने । वनीवच्यते, दनींदस्यते, चनीकस्यते, पनीपत्यते, चनीस्कद्यते । -
1
प० । अनेन नुगागमः अतिशयेन पद्यते । यङ् । द्वित्वं । नीगागमः । कित्त्वादाकाराभावः । पनीपद्यते । पनीपदांचक्रे । अपनीपदिष्ट । संसु ध्वंसु अधः पतने । यङ् । नोलोपः । द्वित्वं । पूर्वस्प नीगागमः । सनीस्रस्यते । सनीस्रसांचक्रे । असनीवसिष्ट | झपानां । अनेन धस्य दः । अन्यत्तु पूर्ववत् । दनीध्वस्यते । दनीध्वसांचक्रे । अदनीध्वसिष्ट । भ्रंसुधातोर्यङ् । द्वित्वम् । पूर्वस्य । झपानाम् । पद० अनेन नीगागमः । नोलोपः । बनीभ्रस्यते । चतुर्णा सुगमानि । लिट् । कासादि० । अनपि च हसात् । बनीनसां - चक्रे । सिसता । बनीनसिषीष्ट । बनीनसिता । लुङ्लकारे । भूते सिः । इट् । प. त्वम् | टुत्वम् । अबनीश्नसिष्ट | वंचु वंचने । अतिशयेन वचति । यङ् । द्वित्वम् । पूर्वस्य नीगागमः । वनीवच्यते । अनेन नोलोपः । इति सूत्रेण नकारलोपः । लिट्लकारे । कासादि ० | वनविचांचक्रे । लुङ्लकारे साधनं तु पूर्ववत् । अवनीवचिष्ट । इत्यादीनि भवंति | देश दशने । अतिशयेन दशति । यङ् । अन्यत्साधनं पूर्ववत् । नीगागमः । नोलोपः । दनीदस्यते । लिट् । कासादि० । दनीदसांचक्रे । लुङ | अदनीदसिष्ट । स्कंदिर् गतिशोषणयोः । अतिशयेन स्कंदति । अतिशये नीगागमः । नौलोपः । कुहोश्चः । चनीस्कद्यते । लिट् । चनीस्कदांचक्रे । लुङ् । अचनीस्कदिष्ट । कस गतौ । अतिशयेन कसति । यङ् । द्वित्वादिकम् । नीगागमः । कुहोश्क्षुः । चनीकस्यते । लिट्लकारे | कासादि० अनेनाम् । अनपिच । चनीकसांचक्रे । लुट् । अचनीकसिष्ट | पत्लृ । पतने । अतिशयेन पतति । यङ् । अन्यत्सुगमम् | नीगागमः। पनपत्यते । लिट् । कासादि० । पनीपतांचकार । लुङ्लकारे | अपनीपतिष्ट । दुरणे | अतिशयेन करोति । अतिशये० अनेन यङ् । सूत्रम् ।
Page #491
--------------------------------------------------------------------------
________________
यड्मक्रिया । ऋतो रि। ऋकारस्य रिरादेशो भवति यङि सति । ततो द्वित्वम् ये । चेक्रीयते, चेक्रीयांचक्रे, जेहीयते। . .
ऋतो रिश्तः (१० ए०)। रिः (म. ए.) । ऋकारांतस्य धातो रि इत्यादेशो भवति यडि सति । ये अनेन दीर्घः । ततो द्वित्वम् . । ह्रस्वः । पूर्वस्य कुहोचः । यङि अनेन गुणः । चेक्रीयते । चतुणां सुगमानि । लिट् । कासादि०-1 चेक्रीयांचके । लुङ्लकारे । अचेकीपिष्टा इत्यादीनि।हन हरणे । अतिशयेन हरति । यह । द्वित्वादिकम् । पूर्वम् ऋतो रिः । अन्यत्सुगमम् । जहीयते । लिट्लकारे । कासादि० । जहीयांचके । लुङ्लकारे अजेहीयिष्ट । इत्यादीनि । दादाने । अतिशयेन ददाति । अतिशये अनेन यत् । सूत्रम् ।
दादेरिः । अपिद्दाधामाडोहापिबसोस्थानामिकारो भवति किति डिति हसे परे । देदीयते, देदीयांचवे । ये । देधीयते, मेमीयते, जेगीयते, जेहीयते, पेपीयते, सेषीयते, तेष्ठीयते।
दादेरिः । दादेः (१० ए०)। रिः (म० ए०) । अपिदा धा मा गा हाक् पिब सो स्थानां । एतेषां धातूनां इकारो भवति किति हिति हसे परे । षष्ठी अनेन अंतस्य भवति । ततो ये अनेन दीर्घः । ततो द्वित्वम् । इस्वः । गुणः। अन्यत्साधनं सुगमम् । देदीयते । लिट् । कासादि० देदीयांचके । लुइलकारे । अदेदीविष्ट । इत्पादीनि भवंति । डधाञ् धारणपोषणयोः । अतिशयेन दधाति । यहः । दादेरिः। अन्यत्सुगमम् । देधीयते । लिट्लकारे । कासादि० । देधीयांचक्रे । लुङ्लकारे । अदेधीपिष्ट । इत्यादीनि । मा माने । अतिशयेन माति । य । दादेरिः । मेमीयते । लिट् । मेमीयांचके । लुङ् । अमेमीयिष्ट । इत्यादीनि । गार गतौ । अतिशयेन गावे । यङ् । दादेरिः । अन्यत्सुगमम् । नेगीयते । लिट् । जेगीयांचके । लुङ् । अजेगीयिष्ट । इत्यादीनि । पापाने । अतिशयेन पिबति । अतिशये । यङ् । दादेरिः। अन्यत्सुगमम् । पेपीयते । लिट्लकारे । कासादि० । पेपायांचक्रे । लुई। अपेपीपिष्ट । इत्यादीनि । पो अंतकर्मणि । आदेः षणः स्वः । अतिशयेन स्पति । यङ । दादेरिः । षत्वं । सेषीयते । लिइ । कासादि० । सेषीयांचक्रे । लुल्लकारे । असेषीपिष्ट । इत्यादीनि । छा गतिनिवृत्तौ । भादेः ष्णः नः । अतिशयेन तिष्ठति । अतिशये । यङ् । दादेरिः । गुणः । षत्वम् । तेष्ठीयते । चतुर्णा सुगमानि । लिट्लकारे । कासादि० । अनेनाम् तेष्ठीयांचके । लुङ्लकारे । अतेष्ठयिष्ट । इत्यादीनि । प्रा गंधोपादाने । अतिशयेन जिप्रति । या । सूत्रम् ।
Page #492
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्तौ . . . . प्राध्मोरी । अनयोरीकारो भवति यङि सति । जेघीयते,
देध्मीयते । - घ्राध्मोरिः । प्राध्मोः (प० द्वि०)।इ. (म.ए...प्रा घ्या अनयोर्धात्वोरिकारो भवति । यडि सति । षष्ठी अनेनांतस्य । ततो द्वित्वम् । पूर्वस्य झपानां ।
अन्यत्सुगमम् । जेत्रीयते । लिट्लकारे । कासादि० । जंघीयांचवे-। लुङ्लकारे । - अजेप्रीयिष्ट । इत्यादीनि । ध्मा शब्दामिसंयोगयोः । अतिशयेन धमति । यह माध्मोरिः । अनेनेकारः। द्वित्वम् । पूर्वस्य । अन्यत्सुगमम् । देध्मीयते । देध्मीयांचके अदेष्मीयिष्ट । इत्यादीनि । हन हिंसागत्योः । अतिशयन इति । यत् । सूत्रम् । . हन्तेहिंसायांनी वा वाच्यः । जेन्नीयते । अमजपांनुक् । द्विरुक्तस्य हन्तेः कुत्वं वाच्यम् । जंघन्यते ।
हतेः। तेर्धातोहिँसायां वा ती वाच्यः । ततो द्वित्वादिकम् । अन्यत्साधनं. सुगमम् । जेनीयते । जेनीयांचके । अजेनीयिष्ट । इत्यादीनि भवति । हिंसाभावे तु । • द्विरुकस्य अनेन कुत्वम् नमजपा० अनेन नुक् । नचापदांते । जंघन्यते । लिट्
जंघनांचके | लुङ्लकारे । अजंघनिष्ट । इत्यादीनि । चाय संतानपालनयोः । सूत्रम्। - चायो यङि-की वाच्यःचाय सन्तानपालनयोः। चेकीयते।
'चायः। चायो धातोः की वाच्यः यङि परे । अनेन कीः । कुहोशुः । गुणः । चेकीयते । लिट्लकारे कासादि० । चेकीयांचके । सिसता० चेकीयिषीष्ट । चेकीयिता । चेकीयिष्यते । अचेकीयिष्यत । लुङ्लकारे । अचेंकीयिष्ट । इत्यादीनि । कु शब्दे ! अतिशयेन कवति । यई ।द्वित्वम् । सूत्रम् । .
कवतेयेङि चुत्वाभावो वाच्यः। कु शब्दे । कोकूयते।। . कवते । कवर्धातोर्यकि चुत्वाभावो वाच्यः । अनेन चुत्वनिषेधः । ये । गुणः । कोकूयते । लिट् । कासादि० । कोकूयांचने । लुङ्लकारे । अकोकूपिष्ट । इत्यादीनि । शीइ स्वप्ने । अतिशयेन शेते । अतिशये अनेन यत् । सूत्रम् ।
शीकोऽयविति ये वक्तव्यः । शाशप्यते । ढौक गतौ। • डोढौक्यतेत्रिीक गतौ।तोत्रौक्यते। इति यप्रक्रिया।
शीङः । शीडो,धातोरयङ् कृिति यमत्यये परे वक्तव्यः । हिन्दतस्य । पश्यात् द्वित्वम् । आतः । यतः । शाशय्यते । लिट्लकारे । शाशयांचक्रे । अशाशयिष्ट। इत्यादीनि भवंति । ढोक गतौ । अतिशयेन दौकति । यङ् । द्वित्वम् । हस्वः । गुणः । झपानां । डोढोक्यते । लिट्लकारे । डोटीकांचक्रे । लङ्लकारे । अडोटी
Page #493
--------------------------------------------------------------------------
________________
४९३
यङ्लुमक्रिया। किष्ट । इत्यादीनि । त्रौक गतौ । अतिशयेन त्रौकति । यङ् । द्वित्वम् । पूर्वस्य । हस्वः । गुणः। वोत्रोक्यते । लिट्लकारे । तोत्रौकांचके । लुङ्लकारे। अतोत्रौकिष्ट । अतोत्रोकिषावां । अतोत्रौकिषत । इत्यादीनि भवंति । इति यङ्यक्रिया समाता।
अथ यङ्लुकूप्रक्रिया निरूप्यते ॥ अथ पङ्लुमक्रिया कथ्यते । सूत्रम् । वान्यत्र लुगनुवर्तते । अन्यत्रेत्यच्प्रत्ययसंयोग विनापि वा यङो लुग्भवति ।
वान्यत्र । द्विपदं सूत्रम् । लुक् एतत् पदम् पूर्वसूत्रादनुवर्तते । अनुवृत्तिक्रमस्तु । सूत्रपाठगद् ज्ञातव्यः । अन्यत्र अच् प्रत्ययसंयोगं विनापि वातिशयार्थे विहितस्य यमत्ययस्य लुग् भवति । चंद्रकीयाँ तु, उक्मत्यये परे यडो लुग भवति । अन्यत्रापि ऊमत्ययाभावेपि यडो लग् भवतीति व्याख्यातं । वाग्रहणात क्वचित् । यो लोपो न भवति । अनेन यो लोपः । भू सचायां । अस्य धातोरतिशयार्थे विहितस्य यडों लोपः । यलगतं धातुरूपं परस्मैपदे प्रयोज्यम् । तच हादिवत्साध्यम् । ह्रादित्वात् । ह्रादेद्विश्च । अनेनाम् । 'करि' अनेन सूत्रेण विहितस्यापो लग् भवति । लुकि कृते सति धातोद्वित्वं च भवति । अनेन व्याख्यानेनापो लुक् धातोद्वित्वंस । यडि अनेन गुणः । 'झपानां' अनेन भस्य बः । सूत्रम् ।।
लुकि सति पितिस्मिवा इकारो वक्तव्यः । बोभवीति-बोभोति बोभूतः बोभवति । यङ्लुगन्तं परस्मैपदं हादिवच द्रष्टव्यम् । हादित्वादपो लुक् द्वित्वमपि ज्ञातव्यम् । बोभूयात् । बोभवीतु बोभोतु-बोभूतात् बोभूताम् बाभुवतु । अबोभवीत् । अबोभोत् अबोभूताम् अबोभवुः । बोधवांचकार, बोभूयात, बोभविता, बोभविष्यति, अबोभविष्यत् । दादेःपे । गुणं बाधित्वा नित्यत्वाइक । अबोभूवीत्-अबोभोत् अबोभूताम् अबोभुवः । पापचीति-पापक्ति पापक्तः पापचति । पापच्यात् । पापंचीनु-पापक्तु ।झसाद्धिः । पाप
ग्धि । अपापचीव, अपापक, पापचांचकार, पापच्यात, । पापचिता, पापचिष्यति, अपापचिण्यद, अपापचीत् ।
Page #494
--------------------------------------------------------------------------
________________
४९४
सारस्वते द्वितीयवृत्तौ
लुकि । लुकि कृते - पति, तकारें, सकारे, अकारे च परे वा ईंद्र वक्तव्यः । अनेन ईट् । गुणः । अनेन गुणो नभवति । ओभव | बोभवीति । यदा ईट् न भवति । तदा गुणो भवति । बोभोति । बोभूतः । नुधातोः । अनेनोद् । बोभुवति । बोभवीपि । बोभोपि । बोभूथः । बोभूथ | बोभवीमि । बोभोमि । बोभूवः । बोभूमः । बोभूयात् । बोभूयातां । बोभूयुः । बोभवीतु । बोभोतु । बोभूतात् । बोभूतां वोभ्रुवतु । वोभूहि बोभूतात् । बोभूतं । बोभूत । बोभवानि । बोभवाव । बोभवाम | दिवादाब | अबोभवीत् | अबोभोत् । अबोभूतां । अन उस् । उसि परे गुणः ! अबोभवुः 1 अबोभवीः | अबोभोः । अबोभूतं । अबोभूत । अबोभवं । अबोभूव । अबोभूम | कासादि० । अनेनाम् । गुणः । बोभवांचकार । बोभवामास । बोभवबभूव । बोभूयात् । सिसता० । अनेनेट् । गुणः । बोभविता । बोभविष्यति । अबोभविष्यत् । ललकारे । दादेः पे । अनेन सेर्लोपः । गुणं बाधित्वा नित्यत्वाहुक् । अबोभूवीत् । इडभाव गुणः | अबामोत् । अबोभूतां । अन उस् । गुणः । अबोभूवुः । अबोभवीः । अबोभोः । अबोभूतम् | अबोभूत । अबोभूवं । अबोभूव । भवोभूम । पच धातोर्यङने लुकि कृते । साधनं तु पूर्ववत् । ' आतः ' अनेन सूत्रेण पूर्वस्याकारस्याकारः लुकि सति । अनेन वा ईंटू । पापचीति । ईंडभावे । चोः कुः । पापक्ति | पापक्तः । पापचति । अन्यानि सुगमानि । पापच्यात् । पापचीतु । पापॐ | पापक्तात् । पापक्तां । पापचतु । हौ परे । झसाद्धिर्हः । चोः कुः । झवे जबाः । • पापग्ध । अन्यानि सुगमानि । अपापचीत् । ईडभावे । चोः कुः । दिस्पोर्हसात् । अपापक् । अपापक्तां । अपापचुः । अन्यानि सुगमानि । लिट् । कासादि० । पापचांचकार । पापच्यात् । अनपि धातुः प्रत्ययांतः सन् सेड् भवति । पापचिता । पापचिष्यति । अपापचिष्यत् । लुङ् । द्वाविटौ । सेलेंौपः। अपापचीत् । अपापचिष्टां । अपापचिषुः । इत्यादीनि । भुज् पालनाभ्यवहारयोः । यङने लुकि कृते सति । अन्यत् साधनं तु पूर्ववत् । ' उपधाया लघोः ' अनेन गुणे प्राप्ते । सूत्रम् ।
•
द्वेः । द्विरुक्तस्य पिति सार्वधातुके स्वरेऽपि नोपधाया गुणः ।
बोभुजीति- बोभोति । अबोभुजीत्- अबोभोक् । वावदीति-वावत्ति । जाघटीतिजावहि ।
द्वेः । द्वेः (ष० ए० ) । द्विरुक्तस्य धातोः पिति सार्वधातुके स्वरे परेऽपि उपधाया गुणो न भवति । अनेन गुणनिपेधः । वोभुजति । इडभावे । चोः कुः । खसे० । उपधाया लघोः । वोभोति । वोमुक्तः । वोभुजति । द्वेः । अनेनात्र अंत अत् । अन्यानि सुगमानि । वोभुज्यात । बोभुजीतु । बोभोक्तु । दौ परे । झसादि:
Page #495
--------------------------------------------------------------------------
________________
. यङ्लुमकिया। . . ४९९ है। चोः कुः । झबेजबाः । बोमुग्धि । अन्यानि सुगमानि । अबोभुजीत् । ईडभावे । चोः कुः । दिस्योहंसात् । वावसाने । अबोभोक् । अबोभुक्ताम्। अबोभुजुः । इत्यादी. नि । लिट् । कासादि० । बोभोजांचकार । इत्यादीनि । बोभुज्पात् । सिसता०॥ बोभोजिता । बोभोजिष्यति । अबोभोजिष्यत् । लुङ् । अबोभोजीत् । वद् व्यक्तायां वाचि । यो लुक् । आतः । अनेन पूर्वस्याकारः । लुकि सति अने: न ईट् । वावदीति । ईडभावे । खसे । वावचि । वायत्तः । वावदति । इत्पादीनि । वावद्यात् । वावदीतु । वायत्तु । होपरे । झसाहिः । वावद्धि । अवावदीत् । ईमभावे अवावत् । अवावतां । अवावदुः । इत्यादीनि । लिट् । कासादि० । वावदांचकार । वावंद्यात् । सिसता० । वावदिता । वावदिष्यति । अवावदिष्यत् । लुङ् । द्वाविठौ । सेर्लोपः। अवावदीत् । अवावदिष्टाम् । अवावदिषुः घट चेष्टायां । यो लुक् । द्वित्व।। 'कुहोचः । आतः । लुकि सति । अनेन ईट् । जाघटीति । ईडभावे । ष्टभिः टुः । जाघट्टि । जाघटः । जापटति । जाघव्यात् । जाघटीतु | जाघ । हौ परे । झसाद्धिहै। ठत्वं । जापति । अनाघटीत् । ईडभावे । अनाघट् । लिट् । कासादि० । जाघांचकार । जापट्यात् । जाचटिता । जाघटिण्यति । अजाघटीतू । दुकून् क. रणे । यङ्लकि सति । द्वित्वं ।स। कुहोचः । सूत्रम् ।
ऋकारान्तानामृदुपधानां च यङ्लुकि सति पूर्वस्य रुकरिकरीक् आगमा वक्तव्याः । रः। डुकृञ् करणे । चरीति-चरिकरीति-चरीकरीति । चर्ति-चरिकर्ति चरीकर्ति-चर्कतःचरिकृतः-चरीकृतः चक्रति-चरिक्रति चरक्रिति । अचर्कारीत्। अचरिकारीव-अचरीकारीत् । वर्वतीति-रिवृतीति वरीवृतीति । वर्ति-वरिवर्ति-वरीवति । अवती-अपरिवृतीतअवरीवृतीत् ।
ऋकारांतानां० । कित्त्वादंते । रुक् इत्यत्र उकार उच्चारणार्थः ककारः कित्कार्यार्थः । अतोर इत्यागमः । रिक्रीको तु यथास्थितौ । ककारः किकार्थः । लुकि सति । अनेन पित्यडागमो वा भवति । रुग कृते ईडागर्म कृते । चरीति । अत्र गुणो भवति । रिगागमे कृते । । करीति । रीगागमे कृते । चरीकरीति । ईडभावेपि त एवागमा भवति । चर्को चरिकाः । चरीकति । द्वित्वबहुत्खयोस्तु क्रिक्रीगागमेषु कृतेषु सत्सु , त्रीणि रूपाणि भवंति । पर्वतः परिकृतः । चरीकृतः। अंत अत् । करं ।
Page #496
--------------------------------------------------------------------------
________________
४९६ . सारस्वते द्वितीयवृत्तौ . का आर्गमा भवति । चक्रति । चरिक्रति । चरीति । एवं प्रथमपुरुषे द्वादश - 'पाणि भवंति । मध्यमपुरुषेपि द्वादशं रूपाणि भवंति । चर्करीषि । अत्र पत्वं च भवति । चरिकरीषि । चरीकरीषि । ईडभावे । चर्षि । चरिकर्षि । चरीकर्षि । चर्कथः। चरिकृथः । चरीकृथः । चर्कथ । चरिकथं । चरीकृथ । उत्तमपुरुषेऽपि द्वादश। ईइ वा भवति । चरीमि । चरिकरीमि । चरीकरीमि । चर्कचः । चरिकृवः । चरीकृवः । चर्कमः । चरिकमः । चरीकृमः । एवं षत्रिंशद्रूपाणि वर्चमाने स्युः । विधिसंभावनयोः । एते आगमा भवति । चयात् । चरिकृयात् । चरीकयात् । चईयातां । चरिकृयातां । चरीकृयातां । चर्कयुः । चरिकृयुः। चरीक्युः । चर्कयाः । चरिकयाः। चरीकृयाः। चर्कयातं । चरिकृयातं । चरीकृयातं । चर्कयात । चरिकृयात । चरीक्यात । चर्कयांचिरिकृयां। चरीकयां। चर्कयाव। चरिकृयाव। चरीकृयाव । चर्कयाम । चरिकृयाम । चरीकृयाम । लोट्लकारे ईडागमे त्रीणि रूपाणि । तदभावे त्रीणि रूपाणि भवति । अन्यत्र यथासंभवम् । चरीतु । चरिकरीतु। चरीकरीतु । ईडभावे । चर्कर्नु । चरिकर्तुं । चरीकर्तु । तातडनदेशे कृते । चर्कतात। चरिकृतात् । चरीकृतात् । एवं तुपि नव रूपाणि । द्विवचतेऽपि त्रीणि रूपाणि । चर्क तां । चरिकृतां । चरीकृतां । बहुवचने त्रीणि रूपाणि - द्वेः अनेन अंत अत् । ऋरं । चक्रतु । चरिक्रतु । चरीक्रतु । मध्यमपुरुषे । चर्कहि । चरिकृहि । चरीकहि । ' तातडादेशे । चर्कतात् । चरिकृतात् । चरीकृतात् । चर्कतं । चरिकृतं । चरीकृतं । चर्कत । चरिकृत चिरीकृत । उत्तमपुरुषे । पित्त्वात् गुणः । णत्वं । चर्कराणि । चरिकराणि । चरीकराणि । चर्कराव । चरिकराव । चरीकराव । चर्कराम । चरिक• राम । चरीकराम । एवमाशी-मेरणयोः षत्रिंशद्रूपाणि । लङ्ग । त्रिविमागमः । दिबादावट । अचरीत् । अचरिकरीत् । अचरीकरीत् । ईडभावे । दिस्योहंसात् । स्रोविसर्गः । अचर्कः । अचरिकः । अचरीकः । अचकृतां । अचरिक्षतां । अचरीक्षताम् । अन उस् । गुणः । अचरुः । अचरिकरुः । अचरीकरु ।अचरी। अचरिकरीः। अंचरीकरीः । ईडभावे । दिस्योहंसात् । स्रोविसर्गः । अचरिकः । अंचरीकः। अचर्कतं । अचरिकृतं । अचरीकृतं । अचर्कत अचरिकृत । अचरीकृत । अचर्करें । अचरिकरं । अचरीकरं । अचव । अचरिकृव । अचरीकृव । अचर्कम । अचरिकम । अचरीकम । लिट् । कासादि० । चर्करांचकार । चरिकरांचकार । चरीकरांचकार । इत्यादीनि । चर्करामास । चरिकरामास । चरीकरामास । चर्करांबभूव । चरिकरांव- भूव । चरीकरांबभूव । इत्यादीनि रूपाणि भवंति । चर्कियात् । चरिक्रियात् । चरीक्रियात् । सिसता, अनेन इट् । चर्करिता । चरिकरिता । चरीकरिता । इत्पादीनि । चर्करिष्यति । चरिकरिष्यति । चरीकरिष्यति । अचरिष्यत् । अचरिकरि
Page #497
--------------------------------------------------------------------------
________________
यइलमा किया।
४२७ प्पत् । अचरीकरिष्यत् । लुङ् । द्वाविद्यौ । सेोपः । अचारीत् । अचरिकारीत् । इत्यादीनि । वृतुङ् वने । यलकि कृते साधनं तु पूर्ववत् । अयं धातु+दुपयोऽ स्ति तस्मात् पूर्वोक्ता आगमा भवति लुकि सति । अनेन ईडागमः । पर्वतीति । परिवृतीति । वरीवृतीति । ईडभावे । वर्वी । परिवचि । वरीवति । इत्यादीनि । लिङ् । वर्वृत्यात् । वरिवृत्यात् । वरीवृत्यात् । इत्यादीनि । लोट् । वस्तीतु । वरिवृतीतु । वरीवृवीनु । वातडादेशे । वस्तातू । परिवृवात् । वराहतात् । इत्यादी. नि । लुङ् । 'द्वेः' भनेन गुणनिषेधः । भवतीत् । अवरिखतीत् । अवरीवृतीत् । ईडभावे । 'संयोगांतस्य ' अनेन सकारस्य लोपे मासे ।
रात्सस्य । रफादुत्तरस्य सस्यैव लोपो नान्यस्य । अवर्वत । अवरीवर्त अवरिवत् । अवर्वताम् अवरिवृताम् अवरीवृताम् । वर्वाचकार-वरिवतींचकार-वरीवीचकार । वनीवञ्चीति वनीवति । नो लोपः। वनीवक्तः । वनीवचति । जङ्गमीति जङ्गन्ति । लोपस्त्वनुदात्ततनाम् । जङ्गतः। गमा स्वरे । 'जंग्मति । धातुग्रहणोक्तं यङ्लुकि वेति .. केचित् । जङ्गमति, जङ्गमीमि।
रात्सस्य । अनेन तनिषेधः । अथर्वत् । अत्र दिस्यो० अनेन लोपः । अपरिवत् । अवरीवत् । अवतां अवरिवृताम् । अवरीयताम् । इत्यादीनि । लिट् ! कासादि० वर्वाचकार । वरिवत्तीचकार । वरीबांचकार । वर्चामास । वरिवर्तामास । वरीवामास । वर्वत्तांबभूव । वरिवच बभूव । वरीपत्तांबभूव । वत्यात् । वरिवृत्यात् । वरीवृत्यात् । सिसता. चिता । वरिवाचता । वरीवनिता । वचिण्यति परिवाचण्यति । वरीवर्तियति । अवनिष्यत् । अवरिवर्तिण्यत् । अवरीवतिष्यत् । लुङ् । अवर्वचर्चीत् । अवरिवोंत् । अवरीवर्तीत् । वंचु वंचने । पङ्लकि कृते । पूर्ववत् साधनं । नीगागमः । लुकि सति । अनेन ईद । वनीवंचीति । ईडभावे । चोः कुः । वनीवंति ! नो लोपः । वनीवक्तः । द्वेः । वनीवचति । इत्यादी नि । वनीवच्यात् । वनीवंचीतु । वनीवछ । अवनीवंचीत् । अवनीवक् । इत्यादीनि । लिट् । वनीवंचांचकार । वनीचामास । वनीचांबभूव । नो लोपः । वनीवच्यात् ।
सिसता० । वनीवंचितावनीवविष्यति । अवनीवंचिष्यत् । अवनीवंचीत् । अवनी. वंचिष्टाम् । अवनीवचिषुः । गाङ् गतौ । यङ्ग्लकि कृते । द्वित्वादिकं कार्यम् । कुहोचः।
Page #498
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्ती
अनेन गस्य जः । श्रमजपां• अनेन पूर्वस्य तुक् । नचा० । लुकि सति अनेन वैद्र । जंगमीति । ईंटभावे । नचा० । जंगति । लोपस्त्वनुदात्ततनां० अनेन नकारस्य लोपः । जंगतः । गमां स्वरे । अनेनोपधालोपः । जंग्मति । इत्यादीनि । धातु! ग्रहणोक्तं यङ्लुकि वा भवति । इति केचिदाचार्या वदंति । तेन वा नोपधालोपः । जंगमति । अन्यानि मूलतो ज्ञेयानि । जंगम्पात् | जंगमीतु । जंगतु ।' अजंगमीत् । ई भावे | दिस्योः ।
मो नो धातोः । धातोर्मकारस्य नकारो भवति झसे पदान्तवमयोश्च । जङ्गन्मि जङ्गन्वः जङ्गमः ।
I
मो नो धातोः । अजंगन् । इत्यादीनि रूपाणि सुगमानि । अनेनैव प्रकारेण साध्यानि । लिट्लकारे । कासादि० अनेनाम् । जंगमांचकार । जंगमामास । जंगमबभूव । इत्यादीनि । जंगम्यात् । सिसता० । जंगमिता । जंगमिष्यति । अजंगमिष्यत् । लुक्लकारे । अजंगमीत् । अजंगमिष्टाम् । अजंगमिपुः । इन् हिंसागत्योः। यदलुकि कृते । द्वित्वादिकं सर्वं भवति । कुहोश्वः । झपानां ।
द्विरुक्तस्य हन्तेः कुत्वं वाच्यम् । जङ्घनीति- जङ्घन्ति जङ्घतः जङ्घति जंन्नति । जाहेति - जाहाति जाहीतः जाहति । एवं दाधेत्यादि । दादेति - दादाति दत्तः दादति । दादेतु, दादेयात्, अदादात् । एवं धेट् । दाधेति - दाघाति दाद्धः दाति । दाधेयात्, अदाधासीत्, अदाधात्, अदाधत् ।. धाञ् । दाधाति धत्तः । पितोस्तु | दादेति दादीतः । दादीहि, दादायात्, अदादासीत् । जहातेः पूर्वस्य दीर्घो वेति केचित् । जहाति । इति यङ्लुक्रिया ॥
द्विरुक्तस्य । अजमपाम् । नश्चा० । लुकि सति । जंघनीति । इडभावे । मा० | जंघति । लोपस्त्वनु० । गमांस्वरे । जंनति । जंघन्यात् । जंघनीतु | जं. धंतु । इत्यादीनि । भजंघनीत् । ईडभावे । अजंघत् । अजंघतां । अजंतुः । जं• घनचकार । घनामास । जंघनांबभूव । वधादेशः । आशिषि । वध्यात् । जंघनिता । जंघनिष्यति । अजंघनिष्यत् । वृद्धिनिषेधः । अवधीत् । इत्यादी - नि । ओहाक् त्यागे । यङ्लुकि कृते । द्वित्वादिकं । कुहोलः । ह्रस्वः ।
Page #499
--------------------------------------------------------------------------
________________
४२६.
नामधानुमकिया। झपानां । आवः । लकि सति । अनेन ई । भइए । जाहेति । इंडभावे । जाहाति । द्वस्वी अनेनाकारस्य ईकारः । जाहीतः । जाहति । • जाहीयात् । जाहेतु । जाहातु । अजाहेत् । अजाहात् । जाहांचकार । जाहायात् । सिसता० । जाहिता | जाहिण्यति । अजाहिण्यत् । आदतानां । अजासीत् । दा दाने । यङ्लुकि कृते । द्वित्वादिकम् । हस्वः । आतः। लुकि सति । दादेवि । दादाति । दादेः । दात्तः । दादति । दाद्यात् । दादेतु । अदादेत् । अदादात् । दा. दांचकार । दादायात् । दादिता । दादिष्यति । अदादिष्यत् । अदादासीत् । दादे: पे । अदादात् । एवं । दाधेति । दाधाति । दादः । दाधाति । लिट् । दाघांचकार । लुङ् । अदाधासीद । वा सिलोपः । अदाधातू । दुधान् धारणपोषणयोः । अस्यापि रूपाणि पूर्ववत् । देप् शोधने । दादेति । दादाति । दादीतः । दादति । दादीपात् । दादेतु । दादातु । अदादेत् । अदादात् । दादांचकार । दादायात् । लुलकारे ।आदतानां । अदादासीताजहावेर्धातोः पूर्वस्य दी? वा भवति।इति केचिदाचार्या वदति । तन्मते ।जहाति । इत्यादीनि रूपाणि भवति । तेषां सुगमत्वात् व्याख्यान न कृतम् । इति यङ्लुमक्रिया समाप्ता।
अथ नामधातुप्रक्रिया । नानो य ई चास्य । नान्न इच्छायामर्थे या प्रत्ययो भवति तत्सन्नियोगेनाकारस्य ईकारः। आत्मनः पुत्रमिच्छतीति पुत्रीयति । पुत्रीयेत्, पुत्रीयति, . अपुत्रीयत् । इत्यादि ।
अथ नामधातुप्रक्रिया । सूत्रम्। नानो य ई चास्य । नान्नः । (प०ए०) या(म०ए०)। ई.(म०ए०)। च (म०ए०)। अस्प (प०ए०) नान्नःशब्दात इच्छार्यावाच्यायां यः प्रत्ययो भवति । तस्य सन्नियोगे सति अकारस्य ईकारो भवति । आत्मनः पुत्रमिच्छति इति विग्रहे । अनेन यः प्रत्ययो भवति । 'समासप्रत्यययोः' अनेन विभक्तिलोपः । स धातुः । अनेन धातुत्वम् । धातुत्वात् विबादयः । अप कचरि । यतः । पूर्वस्प अकारस्य ईकारः । पुत्रीयति । चतुर्णा रूपाणि मुगमानि । लिट्लकारे । कासादि० । पुत्रीयांचकार । पुत्रीय्याद । सिसवा० । पुत्रीपिता। पु. श्रीयिष्यति । अपुत्रीपिण्यत् । अपुत्रीयीत् । इत्यादीनि । गामिच्छति । नानो य ई चास्य । अनेन यः प्रत्ययः । अन्यत्तु पूर्ववत् कार्य । सूत्रम् । .
यादौ प्रत्यये ओकारौकारयोरखावौ वक्तव्यौ । गामिच्छती-ति । गव्यति । नावमिच्छतीति नान्यति । त्वयति मयति।
Page #500
--------------------------------------------------------------------------
________________
५००
सारस्वते द्वितीयवृत्ती ' • युष्मद्यति । अस्मद्यति । धनीयति । काम्यश्च । पुत्रमि
च्छति पुत्रकाम्यति । गव्याञ्चकार । यकारस्यानपि वा लोपो वाच्यः । गवांचकार, गव्यात, गव्यिता-गविता । अगव्यीत्-अगवीत्-अगव्यिष्टाम्-अगविष्टाम् अगव्यिषुःअगविषुः । नाव्यात् नाव्यिता-नाविता अनाव्योत्-अ.
नावीत् । - - यादौ । यादौ प्रत्यये परे आकारौकारयोः अवावी वक्तव्यौ । अनेन अन् । गव्यति । लिट्लकारे । कासादिः । गव्यांचकार । सूत्रम् । यकारस्य । हसात् । यंकारस्य अनपि विषये वा लोपो वाच्यः । अनेन यकारलोपः । गवांचकार । एवमन्येषामपि । नावमिच्छति । यः प्रत्ययः । आव चं भवति । नाव्यति । नाव्यांचकार । नावांचकार । नाव्यात् । नाव्यिता । नाविता । इत्यादीनि । लु. इग्लकारे । अनाव्यीत् । अनावीत् । इत्यादीनि भवति । स्वामिच्छति । यः । त्वन्मदे । अनेन त्वत् । त्वद्यति । लिइ । त्वांचकार । यकारस्य लोपे सति यानि 'रूपाणि भवंति तानि सुगमानि । लुलकारे । अत्वचीत् । मामिच्छति । यः । मत् । मद्यति । मद्यांचकार । मदांचकार । लुङ्लकारे । अमचीत् । अमदीत् । युष्मान् इच्छति युष्मद्यति । युष्मद्यांचकार । युष्मदांचकार । लुल्लकारे । - युष्मद्यीत् । अयुष्मदीत् । इत्यादीनि । अस्मान् इच्छति अस्मद्यति । लिट् । अस्मद्यांचकार । अस्मदांचकार । स्वरादेः । अनेन द्वितीयोऽढागमः । आस्मधीत् । आस्मात् । इत्यादीनि । धनमिच्छति इति विग्रहे यः प्रत्ययः । अकारस्य ई. कारः । धनीयति । धनीयांचकार । धनीय्यात् । सिसता० । धनीयिता । लुलकारे । अधनीयीत् । अधनीयिष्टाम् । अधनीयिषः । इत्यादीनि । गायमिच्छति । पा प्रत्ययः । सूत्रम् । . हसात्तद्धितस्य लोपो ये। गार्गीयति वाच्यति ।
हसाद्यस्य लोपो वानपि । समिध्यिता, समिधिता।. • हसात् । हसादुत्तरस्य तद्वितस्य यप्रत्यये लोपो भवति । अनेन यकारस्य लोपः। निमित्ताभावे. अनेन अलोपाभावः । अकाररय ईकारो भवति । गार्गीयति। चतुणां सुगमानि । लिट्लकारे । कासादि० । गार्गीयांचकार । गार्गीय्यात् । सिसता। गार्गीपिता । गार्गीयिष्यति । अगार्गीयिष्यत् । लुङ्लकारे । भगार्गीयीत् ।
Page #501
--------------------------------------------------------------------------
________________
नामधातु क्रिया ।
५०१
वाचमिच्छति । यः प्रत्ययः । अन्यत्पूर्ववत् । वाच्यति । वायांचकार । वा यकारलोपः । वाचांचकार । अन्येषां सुगमानि अनेनैव प्रकारेण साध्यानि । लुङ्लकारे । अवाच्पीत् | अवाचीत् । समिधमिच्छति । समिष्यति । समिध्यांचकार | वा यलो - पः । समिधांचकार | सिसता० । समिध्यिता । समिधिता । लुङ्लकारे । असमियीत् । असमिधीत् । इत्यादीनि । सूत्रम् ।
1
मान्ताव्ययाभ्यां योन। किमिच्छति इदमिच्छति स्वरिच्छति ।
मान्ताव्ययाभ्यां ० | मतिशब्दात् अव्ययात् यः प्रत्ययो न भवति । अतो वाक्यमेव भवति । किमिच्छति । इदमिच्छति । स्वरिच्छति । इत्यादीनि । सूत्रम् । करणे च । नाम्नः करणेऽर्थे यः प्रत्ययो भवति । कण्डूं क रोतीति कण्डूयति, नमस्यति, तपस्यति, वरिवस्यति । गुरुन शुश्रूषत इत्यर्थः ।
करणे । करणे (स० ए० ) नाम्नः करणेऽर्थे यः प्रत्ययो भवति । कंडू . करोति अनेन यः । ये अनेन पूर्वस्य दीर्घः । अन्यत्साधनं तु पूर्ववत् । कंडूयति । लिट्रलकारे | कंडू पाँचकार । लुङ्लकारे । अकंडूयीत् । नमः करोति । यः प्रत्ययः । नमस्पति । चतुर्णां सुगमानि । नमस्यांचकार । नमस्यात् । नमस्थिता । लुड्लकारे । अनमस्यीत् । इत्यादीनि । तपः करोति । यः प्रत्ययः । तपस्यति । तपस्यांचकार अतपस्थीत् । अतपसीत् । यलोपस्य विकल्पः । वरिवसशब्दस्य यः प्रत्ययः । अन्यस्साधनं पूर्ववत् । वरिवस्यति । वरिवस्यांचकार । वरिवसांचकार । अवरिवस्यीतु । अवरिवसीत् । इत्यादीनि भवंति । गुरून् शुश्रूषते इत्यर्थः । सूत्रम् ।
क्षीरलवणयोस्तृष्णायां यः सुट्च । क्षीरस्यति, लवणस्यति । क्षीरलवणयोः । क्षीरठवणयोः शब्दयोस्तृष्णायामिच्छायां यः प्रत्ययो भवति । सुट् च भवति प्रत्ययस्य । क्षीरमिच्छति । यः सुट् । अन्यत्तु पूर्ववत् । क्षीरस्पति । क्षीरस्थांचकार | क्षीरसांचकार | ललकारे । अक्षीरस्थीत् । अक्षीरसीत् । लवणमिच्छति । यः । सुट् । लवणस्यति । लवणस्यांचकार | लवणसांचकार । लवणस्यात् । सिसता॰ । लवणस्थिता । लवणसिता । लुङ्लकारे । अलवणस्यीत् । अलवणसीत् । इत्यादीनि । सूत्रम् ।
शब्दादिभ्यो यङ् । ये । शब्दायते, वैरायते, कलहायते, अभ्रायते, मेधायते, कष्टायते ।
Page #502
--------------------------------------------------------------------------
________________
५०२
' सारस्वते द्वितीयवृत्तौ . . शब्दादिभ्यः। शब्दादिभ्यः शब्देभ्यो यत्मत्ययो भवति । सकार आत्मनेपदार्थः । अयमपि प्रत्ययः करोत्यर्थे । शब्दं करोति । यमत्ययः। स्कारो हि. कार्यार्थः।ये अनेन पूर्वस्य दीर्घः । शब्दायते । लिट्लकारे । शब्दायांचकार ।लुङ्लकारे । अशब्दायिष्ट । इत्यादीनि । कलहं करोति । यङ। ये । कलहायवे । कलहायांचके । लुङ्लकारे । अकलहिष्ट । वैरं करोति । यहीये । वैरायते । वैरायांचके। वैराय्यात । सिसता० । वैरापिता । वैरायिष्यते । अवैरायिष्यत । अवैयिष्ट । त्यीदानि । अभं करोति । यह। ये । अनायते । अनायांचक्रे । स्वरादेः । आन. यिष्ट । मेधं करोति । यङ् । ये । मेघायते । मेघायांचके । अमेघायिष्ट । कष्टं करोति । पाये । कष्टायते । कष्टायांचके । अकष्टाविष्ट । इत्यादीनि । सूत्रम् । ऊष्मबाष्पाभ्यामुवमने यङ्वाच्यः । ऊष्माणमुहमति ऊष्मायते, बाष्पायते।
ऊष्मबाष्पाभ्यां । ऊष्मबाष्पाभ्यां शब्दाभ्यामद्वमनेऽर्थ यङ्यत्ययो भव. ति । ऊष्माणमुद्रमति । यङ् । नकारलोपः । ये । ऊष्मायते । ऊष्मायांचकारस्विरादे। औष्मायिष्ट । बाष्पमुद्वमति । यह। ये बाष्पापते । बाष्पापांचके । अबाप्पा. यिष्ट । इत्यादीनि भवति । सुगमत्वात्सर्वाणि न लिखितानि । सूत्रम् ।।
निर्डिकरणे। नानो भिः प्रत्ययो भवति करणेऽर्थेस च । डित् अकार उभयपदार्थः । घटं करोतीति घटयति । : अग्लपिनो नाङ्कार्यम् । अजघटत् । महान्तं करोतीति
महयति, अममहत् । बिर्डित्करणे । भिः (म० ए०) डित् ( म० ए० ) करणे (स०ए०) नानो मिः प्रत्ययो भवति करणेऽर्थे स प्रत्ययो डित् भवति च । प्रकार उभयपदार्थः । डिवाडिलोपः। घटं करोति । इति विग्रहे । अनेन मिः प्रत्ययः । टिलोपः। अन्यत्पूर्ववत् । घटयति । घटयते । घटयांचकार । लुङ्लकारे । मेरद् द्विश्च । 'अ. लोपिनो नाकार्य इति उक्तत्वात् । अङि लघौ । लघोर्दीर्घः । द्वाभ्यां सूत्राभ्यामुक्त कार्य न भवति ।। झपानां । अजघटत् । महांतं करोति । निः प्रत्ययः । टिलोपः । महपति । महयांचकार । लुङ्लकारे । अममहत् । सूत्रम् ।
आविष्ठवत्कार्यम् । औ। भिप्रत्यये परे इष्टवत् कार्य भवति । द्वितीयं सूत्रम् ।
Page #503
--------------------------------------------------------------------------
________________
नामधातुपक्रिया।
५०३ पृथ्वादेरः । पृथ्वादेकारस्य रो भवति औ परे । ट) करोति प्रथयति, म्रदयति, उढयति । स्थूलं करोति स्थावय. ति । अङि लघौ हस्व उपधायाः । अतिस्थवत् । दवयति,
अदीदवत् । प्रियं करोति प्रापयति । गुरुं करोति गरयति । स्थिर करोति स्थापयति । ऊढिं करोतीति अढयति । अरङ् द्विश्च । । स्वरादेः परः । आडि पूर्वस्य ढस्य वा जः। औढिढत्, औजिढत्, उढं करोतीति उढयति ।
वहः कृततौ कृतसंप्रसारे हो ढस्तथोधः झभिना ढि ढश्च ।। ऊढिश्च निर्डिकरणे स धातुरङ् स्वरादेर्डज औजढच्च ॥१॥
॥औजढत् ॥ पृथ्वादरः । पृथ्वादेः (प० ए०) : (म० ए०) पृथ्वादेकारस्प रकारो भवति । पृथु करोति । निः । टेलोपः।र। प्रथपति । प्रथयांचकार । लुङ् । प्रेरङ द्विश्च । अपप्रथत् । मृई करोति । मिः । टिलोपः । रः । ब्रदयति । प्रदयांचकार । लुइ । अमम्रदत् । स्थूलं करोति । निः। स्थूलस्य स्थन् । रथवय. ति । स्थवांचकार । लुङ् । मेरह । शसात् । अङि लयौ । अतिस्थवन् । दूर करोति । निः । दूरस्य दव । दवयति । दवयांचकार । लुन्छ । सर्व कार्य भवति । अदीदवत् । भियं करोति । निः । पियस्य प्रादेशः । रातो त्रौ पुक् च । प्रापयति । प्रापयांचकार । लुङ । अपिप्रपत् । अपिभपतां । अपिमपन् । गुरुं करोति । त्रिः। गुरोगरादेशः । गरयति । गरयांचकार । अजगरत । अल्लोप्ययंधातुः । स्थिर करोति। निः। स्थिरस्य स्थादेशः । पुक् । स्थापयति । स्थापयांचकार । लुटलकार। अतिस्थपत् । ऊ करोति । निः । टिलोपः । ऊठयति । उहयांचकार । नरः । भेरड् । स्वरादेः परः । मेः । स्वरादेः । आहिढत् । अढि पूर्वरय दस्य वाजः । औजिढत् । ऊढं करोति । निः । टेलोपः । ऊहयति । जढयांचकार । लुदलकारे । श्लोकक्रमेण साधनं कार्य । भौजढत् । भाजढतां । भोजहन् । इत्यादीनि । सूत्रम् ।
कर्तुर्यङ् । क रुपमानादाचारेऽर्थे यङ् प्रत्ययो भवति । श्येन इव आचरतीति श्येनायते काकः । पण्डिनायते मूर्यः ।
Page #504
--------------------------------------------------------------------------
________________
५०४
सारस्वते द्वितीयवृत्ती ‘कर्तर्यक कर्तुः (पं० ए०) यङ् (म० ए०) क रुपमानादाचारेऽर्थ यङ् प्रत्ययो भवति । उकार आत्मनेपदार्थः । श्येन इव आचरति । इति विग्रहे । अनेन सूत्रेण यत् । ये । अन्यत्पूर्ववत् । श्येनायते | श्येनायांवके । लुङ्लकारे । अश्येनायिष्ट । काकः श्येनायते । पंडित इव आचरति । य । ये । पंडितायते । पंडितायांचके । लुङ् । अपंडितायिष्ट । अप्सरा इव आचरति । यङ् । सूत्रम् ।
यङि सलोपो वाच्यः । पयसस्तु विभाषया । अप्सरायते
ओजायते पयायते पयस्यते सुमनायते ।
यडि । यहि परें सकारस्य लोपो वाच्यः । द्वितीयं पयस्शन्दस्य विकल्पेन भवति । ये । अप्सरायते । अप्सरायांचक्रे । स्वरादेः । आप्सरायिष्ठ । ओज इव आ. चरति । यङ् सकारलोपः । ये । पयायते । वा ग्रहणात् । पयस्यते । पयायांवके । पयस्यांचके । यलोपो वा । पयसां चके । अपयापिष्ट । अपयस्पिष्ट । अपयसिष्ट । इत्यादीनि । सुमना इव आचरति । यङ् । सलोपः । ये । अन्यत् पूर्ववत् । सुम. नापते । लिटू । कासादि० । सुमनायांचक्रे | लुङ् । असुमनायिष्ट । सूत्रम् ।
नाम्न आचारे क्विप वाच्यः । कृष्ण इव आचरति कृष्णति। विपो लोपः।
नाम्नः । नाम्नः पदात् आचारेऽर्थे किए प्रत्ययो वाच्यः । कृष्ण इव आ. चरतीति । किप प्रत्ययः । विपो लोपः । किप्प्रत्ययस्य लोपो भवति । स धातुः । पश्चात् । लोपः कार्यः। अप्कृतरि | कृष्णति । लिट् । कासादि० । कृष्णांचकार । कृष्ण्यात् । सिसता० । कृष्णिता । लुङ् । अकृष्णीत् । सूत्रम् ।
आचार उपमानावाकर्माधारयोरुपमानात् यः प्रत्ययो भवति आचारेऽर्थे । आकारस्येकारः । पुत्रीयति शिष्यमुपाध्यायः। . प्रासादीयति कुड्याम् ।
आचारे उपमानात् । आचारे (स० ए० ) उपमानान (पं०ए० ) का धारयोरुपमानात् आचारेऽर्थे यप्रत्ययो भवति । अकारस्प ईकारः । पुत्र इव आचरति । अनेन यः प्रत्ययः । अफारस्य ईकारः । अन्यत्साधनं तु पूर्ववत् । पुत्रीयति शिष्यमुपाध्यायः । पासाद इव आचरतीति यः प्रत्ययः । अकारस्य ईकारः । मामादीयति कुड्यं भिक्षुः । लिन् । प्रामादीपांचकार । लुङ् । अप्रासादीपीत् । सूत्रम् ।
Page #505
--------------------------------------------------------------------------
________________
आत्मनेपदप्रक्रिया |
भृशादिभ्यो ऽभूततद्भावे यङ् वाच्यः । अशो भृशो भवतीति भृशायते । श्यामायते इत्यादि ।
भृशादिभ्यः । श्वशादिभ्यः शब्देम्पोऽभूततद्भावे यस्मत्पयो वाच्यः । अशो भृशो भवतीति यङ् । ये । भृशायते । लिट् । भृशायांचक्रे । लुङ् । अभूशाविष्ट | अश्यामः श्यामो भवतीति यङ् । ये । श्यामायते । लिट् । श्यामार्यांचक्रे । लुङ् | अश्यामायिष्ट । सूत्रम् ।
अश्ववृषयो मैथुनेच्छाया यः प्रत्ययः सुगागमश्व । अश्वस्पति वडवा । वृषस्यति गौः ।
५०५
अश्ववृषयोः । अश्वषयोः शब्दयों मैथुनेच्छायां यः प्रत्ययो भवति । सुगागमश्च भवति । अश्व इव आचरतीति । यः । सुगागमः । अश्वस्यति । अश्वस्पांचकार | आश्वसीत् । वृष इव आचरतीति । यः । सुक् । वृषस्यति गौः । पुरुष इव आचरतीति । यः । सुक् । पुरुषस्यति कामातुरा । सूत्रम् ।
सुखादिभ्यो ज्ञापनायां यङ् । सुखं ज्ञापयति सुखायते । इति नामधातुप्रक्रिया |
सुखादिभ्यः । सुखादिभ्यः शब्देभ्यो ज्ञापनायां यत्पयो भवति । सुखं ज्ञापयतीति । यङ् । ये । सुखायते । सुखायांचक्रे । असुखायिष्ट | इत्यादीनि । इति नामधातुप्रक्रिया समाप्ता ।
अथात्मनेपदव्यवस्था ।
अथात्मनेपदव्यवस्था कथ्यते । सूत्रम् ।
निविशादेः। नीत्याद्युपसर्गपूर्वकाद्विशादेर्धातोरात्मनेपदं भ afa | निविशते ।
निविशादेः । निपूर्वो विश् आदिर्यस्य स निविशादिः । तस्य निविशादेः ( पं० ए० ) । निपूर्वस्य विशादेर्धातोः परस्मैपदिनोऽपि आत्मनेपदं भवति । विश् प्रवेशने । निपूर्वः । अनेन सूत्रेण आत्मनेपदं भवति । ते इत्यादयः प्रत्यया भवति । निविशते । तुदादेर: । अनेनात्र अः प्रत्ययो भवति । सूत्रम् |
विपराभ्यां जेः । विजयते पराजयते ।
૪
1
Page #506
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्ती विपराभ्यां । विपराभ्यांमुपसाया परस्य जयते_तोरात्मनेपदं भवति । विजयते । पराजयते । इत्युदाहरणम् । सूत्रम् ।
समो गमादिभ्यः। संगच्छते ।
समः । समुपसर्गात् गमादिभ्यो धातुभ्य आत्मनेपदं भवति । संगच्छते । सूत्रम् ।
गमः परौ सिस्यौ आत्मनेपदे वा कितौ वाच्यौ । लोपस्त्वनुदात्ततनाम् । संगसीष्ट । लोपो हस्वाज्झसे । समगत, समगस्त । ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । समृच्छते, संप्टच्छते । स्व शब्दोपतापयो । संस्वरते, संस्थषीष्ट, संस्वरिषीष्ट । समियते, संशृणुते, संविते, संविदाते । वित्तेरन्तो वा रुद् आति । संविद्रते, संविदते, संपश्यते, गम ऋच्छ प्रच्छ स्त्र ऋश्रु विद दृश एते गमादयः ।
गमः। गम्धातोः परौ सिस्यौ वा कितौ वाच्यौ आत्मनेपदे । तस्मादाशिषि नकारस्य लोपो वा भवति । संगसीष्ट । संगसीष्ट । लुङ् । लोपो हस्वान्झसे । अनेन स्यकारस्य वा लोपः । समगत । समगस्त । इत्यादीनि रूपाणि | आदिशब्दात् । समृच्छते । संपृच्छते । संशृणुते । समियते । इत्यादीनि । स्व शब्दापतापयोः। संस्वरते । अस्येड्विकल्पः । उः अनेन गुणनिपेधः। संस्वृसीष्ट । संस्वरिपीष्ट । संविचे । अंतो वा रुद् आत्मनेपदे । संविद्रते । संविदते । गमादयो मूले उक्ताः । सूत्रम् ।
आडो दोऽनास्यविहरणे। आङ्पूर्वाददातरात्मनेपदं भवति मुखप्रसारणव्यतिरिक्तेऽर्थे । आदत्ते । मुखं व्याददाति । अत्र न।
आङोदोलास्य विहरणे । आङः (पं० ए०) दः (प० ए० ) अना• स्यविहरणे (स० ए०) । आस्यस्य मुखस्य विहरणं प्रसारणं आस्यविहरणम् | न आस्यविहरणमनास्यविहरणं तस्मिन् अनास्यविहरणे । आपुर्वात् ददातेर्धातोरात्मनेपदं भवति मुखप्रसारणव्यतिरिक्तेऽर्थे । आदते । मुखप्रसारणे तु । मुखं व्याद दाति । अत्रात्मनेपदं न भवति । सूत्रम् ।
Page #507
--------------------------------------------------------------------------
________________
आत्मनेपदमक्रिया।
५०७ कीडोऽनुसंपरिभ्यश्च । अनुसंपरिभ्यः क्रीडतरात्मनेपदं स्यात् । कीड विहारे शब्दे च । अनुक्रीडते संक्रोडते परिक्रीडते । शब्दे तु न । संक्रीडति चक्रम् ।
क्रीडोऽनुसंपरिभ्यश्च । क्रीडः (१० ए०)। अनुसंपरिभ्यः (पं. ब. ) च (म० ए०) अव्ययम् । अनुसंपरिभ्य उपसर्गेभ्यः क्रीड विहारे इत्यस्प धातोरात्मनेपदं भवति । क्रीड विहारे शब्दे च । अनुकीदते । संक्रीडते । परिक्रीडते । इत्युदाहरणानि । शब्दे तु नात्मनेपदं भवति । संक्रीडति चक्रम् । अत्र न भवति । सूत्रम् ।
समवप्रोपविभ्यः स्थः। एभ्यस्तिष्ठतेरात्मनेपदं भवति । संतिष्ठते, अवतिष्ठते, प्रतिष्ठते, उपतिष्ठते, वितिष्ठते ।
समवप्रोपविभ्यः स्थः । समवमोपविभ्यः (पं० ब०)। स्थः (प.ए.)। सम् अव प्र उप वि एभ्य उपसर्गेभ्यः ४ा गतिनिवृत्तौ इत्यस्य धातोरात्मनेपदं भवति । संतिष्ठते । अवविष्ठते । प्रतिष्ठते । उपतिष्ठते । वितिष्ठते । इत्युदाहरणानि । सूत्रम् ।
आडो यमहनः । आङ्परयोर्यमहनारात्मनेपदं भवति । आयच्छते, आहते।
आङो यमहनः । भाडा ( ० ए०) यमहनः (१० ए०) आसरयोर्यमहनोर्धातोरात्मनेपदं भवति । आयच्छते । आइते । सूत्रम् ।
अकर्मकयोरात्माङ्गकर्मकयो । आयच्छते पाणिम् । आहते शिरः । अन्यथा परशिर आयच्छति । शत्रुमाहन्ति ।
अकर्मकयोः। अकर्मकयोरात्मांगकर्मयोर्यमहनोर्वा आत्मनेपदं भवति । आयच्छते रूपाणि । आहते स्वशिरः। अन्यथा परशिर यच्छति । शत्रुमाहन्ति सूत्रम् ।
हन्तरात्मनेपदे सिः किडाच्यानो लोपः । आहत । लोपस्त्वनुदाचतनाम् । हन्तेः स्याशीर्यादायोर्वधादेश आति वा। अवधिष्ट।
हते। तेर्धातोरात्मनेपदे सिः किद्वाच्यः । लोपः । अनेन नकारलोपः ! आ. हत । इतेः स्याशीर्यादाघोर्वधादेश आत्मनेपदे वा भवति । अवविष्ट । इत्यादीनि । सूत्रम् ।
Page #508
--------------------------------------------------------------------------
________________
१०८
सारस्वते द्वितीयवृत्ती उद्विभ्यां तपः । उद्विभ्यां परस्याकर्मकस्यात्माङ्गकर्मकस्य वा तपतेरात्मनेपदं भवति । उत्तपते वितपते पाणिम् । अन्यथा महीं वितपत्यकः ।
उद्विभ्यां तपः। उद्विभ्यां (पं० द्वि०) तपः (१० ए०) उत् वि 'एताभ्यामुपसर्गाभ्यां तपतेरकर्मकस्य आत्मांगकर्मकस्य च आत्मनेपदं भवति । उत्तपते विवपते स्वपाणिम् । अन्यथा महीं विवपत्यकः । अत्र न भवति । सूत्रम् ।
उदश्चरस्त्यागे। उत्पूर्वाञ्चरतेस्त्यागेऽर्थ आत्मनेपदं भवति । धर्ममुच्चरते । त्यजतीत्यर्थः । त्यागे किम् । मन्त्रमुच्चरति । 'उदश्चरस्त्यागे। उदः (पं०ए०) चरः (ष०ए०) त्यागे (स०ए०) उदुपसर्गपूर्वस्य चरतेर्धातोस्त्यागेऽथै आत्मनेपदं भवति । धर्ममुच्चरते त्यजति इत्यर्थः । त्यागाभावे मंत्रमुञ्चरति । सूत्रम् । समस्तृतीयायुक्ताच । संपूर्वाञ्चरतेस्तृतीयान्तेन पदेन युतादात्मनेपदं भवति । अन्वेन संचरते। समस्तृतीयायुक्तात् । समः (पं० ए०) तृतीयायुकात् (पं० ए० ) संपूर्वाञ्चरधातोस्तृतीयांतोपपदयुक्तात् आत्मनेपदं भवति । चर गतिभक्षणयोः । संपूर्वस्यास्य आत्मनेपदं । संचरते अश्वेन । अश्वेन इति तृवीयांतमुपपदम् । अन्यथा संचरति अश्वः अत्र न भवति । सूत्रम् ।
व्यवपरिभ्यः क्रीजः । एभ्यः क्रीणातेरात्मनेपदं भवति । विक्रीणीते, अवक्रीणीते, परिक्रीणीते ।
व्यवपरिभ्यः । (पं० ब०) क्रीनः (१० ए०) वि अव परि एभ्य उपसर्गेभ्यः डुक्रीब्धातोरात्मनेपदं भवति । उदाहरणानि । विक्रीणीदे । अवक्रीणीते । परिक्रीणीते । शप उपालम्भे । आक्रोशे च । मूत्रम् ।
शप उपालम् । उपालम्भेऽर्थे शपतेरात्मनेपदं भवति । 'वाचा शरीरस्पर्शनमुपालम्भः । विप्राय शपते । विप्रशरीर स्टशति, शपथं करोतीत्यर्थः । उपालम्भे किम् । दुष्टं शपति । शापं ददातीत्यर्थः।
Page #509
--------------------------------------------------------------------------
________________
आत्मनेपदमक्रिया। . ५०९ उपालंभेऽर्थे शपथकरणेऽर्थे शपधातोरात्मनेपदं भवति । वाचा शरीरस्पर्शनमुपालंभः । विष्णोः शपते । शपथं करोति इत्यर्थः । सत्यमेतदिति कथयति । उपालंभे किं । दुष्टं शपति । शापं ददाति । अत्रात्मने पदं न भवति । शनुं शपति । आक्रोशति इत्यर्थः । सूत्रम् ।
ज्ञाश्रुस्मृशां सान्तानामात् । सप्रत्ययान्तानामषामात्मनेपदं भवति । यः से । जिज्ञासते, शुश्रूषते, सुरुमूर्षते, दिक्षते।
ज्ञाश्रुस्मृहशां सांतानामात् । समत्ययांतानामेतेषां धातूनां आत्मनेपदं भवति । तेषां साधनं तु पूर्व कृतम् । सः प्रत्ययः । यः से। इत्यादि । जिज्ञासवे । शुश्रूषते । सुस्मृर्षते । दिक्षते । इत्यादीन्युदाहरणानि । सूत्रम् ।
अनुपसर्गाजानातेरात्मगामिनि फले आत्मनेपदं वाच्यम् । गां जानीते।
अनुपसर्गात् । जानावेर्धातोरात्मगामिनि क्रियाफले सति आत्मनेपदं वाच्य म् । अनेनात्मनेपदम् । गां जानीते इत्युदाहरणम् । सूत्रम् ।
कर्मव्यतिहारेऽन्यत्र हिंसादेराव । कर्मव्यतिहारेऽर्थे वाच्ये हिंसार्थान्गत्यर्थान्पठजल्पहसाव विहाय इतरेतरान्योन्यपरस्परपदासावे सर्वेभ्यो धातुभ्य आत्मनेपदं भवति । परस्परमेकक्रियाकरणं कर्मव्यतिहारः । श्रद्धा आस्तिक्यबुद्धिः । श्रद्धा व्यतिभवते । परस्परं भवतीत्यर्थः । व्यतिस्ते । विवदन्ते वादिनः । अन्यत्रोति किम् । व्यतिनन्ति, व्यतिगच्छन्ति, व्यतिपठन्ति, व्यतिजल्पन्ति, व्यतिहसन्ति । इतरेतरं परस्परं अन्योन्यं वा व्यतिलुनन्ति ।।
कर्मव्यतिहारेऽन्यत्र हिंसादेराव । कर्मव्यतिहारे (स० ए०) कर्मणो व्यतिहारः । विनिमयः । पराभवतो वा कर्मव्यतिहारः। तस्मिन् कर्मव्यतिहारे। अन्यप्र हिंसादेः । आत् कर्मव्यविहारेऽर्थे वाच्यमाने सति हिंसार्थान् गत्यर्थान् धातून पठजल्पहसान् विहाय इतरेतरान्योन्यपरस्परपदामावेऽपि सर्वेभ्यो धातुभ्य
Page #510
--------------------------------------------------------------------------
________________
५१०
सारस्वते द्वितीयवृत्तौ
आत्मनेपदं भवति । परस्परमेकक्रियाकरणं कर्मव्यतिहारः । श्रद्धा आस्तिक्यबुद्धिः । श्रद्धा व्यतिभवते परस्परं भवति इत्यर्थः । अस् भुवि । व्यतिस्ते । विवदंते वादिनः । इत्युदाहरणानि ज्ञातव्यानि । अन्यत्रेति किं । व्यतिघ्नंति । व्यतिगच्छंति । व्यतिपठति । व्यतिजल्पंति । व्यविहसंति । एतेषु आत्मनेपदं न भवति । सूत्रे - निषेधात् । इतरेतरम् अन्योन्यं परस्परं व्यतिलुनंति । इत्यत्रापि आत्मने - पदं न भवति । सूत्रम् ।
भुजो भोजने आत्मनेपदं वाच्यम् । भुङ्क्ते ओदनम् । भुनक्ति महीं नृपः । इत्यात्मनेपदव्यवस्थाप्रक्रिया |
भुजो भोजने । भुज पालनाभ्यवहारयोः । अस्य भोजनेऽर्थे आत्मनेपदं भवति । उदाहरणम् । देवदत्त ओदनं भुंक्ते । भोजनाभावे तु भुनक्ति महीं नृपः । अ श्रात्मनेपदं न भवति । इत्यात्मनेपदव्यवस्थाप्रक्रिया समाप्ता ।
अथ भावकर्मणोर्यकि प्रक्रिया |
'
अथ भावकर्मणोर्यक प्रक्रिया कथ्यते । भावश्च कर्म च भावकर्मणी तयोः भावकर्मणोः । बालबोधनार्थमिदं समाससूत्रम् ।
यक् चतुर्षु । धातोर्भावे कर्मणि च यक् प्रत्ययो भवति चतुर्षु पूर्वोक्तेषु परतः । ककारो गुणप्रतिषेधार्थः ।
यक् चतुर्षु । यक् (म० ए० ) चतुर्षु (स० ब० ) धातोर्भावे कर्मणि च चतुर्षु पूर्वोक्तेषु तिबादिषु परेषु यक्प्रत्ययो भवति । ककारो गुणप्रतिषेधार्थः । अयकि इति सूत्रविशेषणार्थः । अनेन धातोर्यकू । यकि सति पदनियममाह ।
आद भुवि कर्मणि । अकर्मकेभ्यो भुवि भावे सकर्मकेभ्यश्च कर्मण्यात्मनेपदं भवति । ये कर्मनिरपेक्षां क्रियामाहुस्ते अकर्मकाः । भूएधूआस्शीप्रभृतयः । तदुक्तम् । आ भुवि कर्मणि । आत् (म० ए०) भुवि (स० ए० ) कर्मणि (स० ए० ) । अकर्मकेभ्यो न विद्यते कर्म येषां ते अकर्मकाः तेभ्यः अकर्मकेभ्यो धातुभ्यो भुवि भावोक्तौ ।
लज्जासत्ता स्थितिजागरणं वृद्धिक्षयभयजीवितमरणम् ॥ शयनक्रीडारुचिदीत्यर्थं धातुगणं तमककमाहुः ॥ १ ॥
Page #511
--------------------------------------------------------------------------
________________
भावकर्मप्रक्रिया।
१११ भावस्यैकत्वादेकवचनमेव भवति प्रथमपुरुषस्य । भूयते,मविता, भूयेत, भूयताम, अभूयत, बभूवे ।
अकर्मका लजासत्ताधर्थवाचकाः । तथा सकर्मकेभ्यो धातुभ्य आत्मनेपदं भवति । अयंभावः भावोत्तौ तृतीयांतः कर्ता अकर्मकधातोः आत्मनपदं भवति। दशानामपि विभक्तीनां प्रथमपुरुषैकवचनम्। कर्मोकौ च तृतीयांतः कर्चा, प्रथमांतं कर्म, क्रियायाश्चात्मनेपदं भवति । विभकिचतुष्टयेऽपि यक्मत्ययांतमेव । कर्मण एकवचने सति क्रियाया एकवचनं । कर्मणो द्विवचने सति क्रियाया द्विवचनम् । कर्मणो बहुवचने सति क्रियाया बहुवचनं भवति । इति ज्ञातव्यम् । कर्तरि प्रथमा यत्र द्वितीया तत्र कर्मणि। धातोरुमे पदे स्यातामेतत् कक्तिलक्षणम् । कतरि ततीया यत्र प्रथमा तत्र कर्मणि। यमत्ययांतं विज्ञेयं धातोश्चात्रात्मनेपदम् । भावे कर्त्ता तृतीयांतः कर्म चात्र भवेनहि। क्रियायाश्चैकवचनं भवेचक्यात्मनेपदम् । अथाकर्मकान् धातूनाह । ये कमैति । ये धातवः कर्मवांछारहितां क्रियां कथयति । ते अकर्मकाः । ते धातवो लज्जासत्ता० । अनेन श्लोकेन कथिताः । ततोऽन्येपि ज्ञातव्याः। भावस्तु एक एव । भावलक्षणमा. है। धात्वर्थः केवलः शुद्धो भाव इत्यभिधीयते । ततो भावस्यैकत्वात्पथमपुरुषस्य एकवचनमेव भवति । भू सचायां । ते आदयः प्रत्यया भवंति । यक् चतुषु अनेन यात्ययो भवति । भूयते । भूयेते । भूयंते । इत्यादीनि रूपाणि भवंति । भूयेत । भूयेयातां । भूयेरन् । भूयतां । भूयतां । भूयंतां । दिवादावट । अभूयत । अभूयेतां । अभूयंत । भवता भूयते । इत्युदाहरणम् । लिट्लकारे तु पूर्ववत्साधनं कार्यम् । बभूवे इत्यादीनि रूपाणि भवंति । सूत्रम् ।
स्वरान्तानां हन्ग्रहदृशां च भावकर्मणोः सिसतासीस्यपामिट् वा इण्वक्तव्यः । वाशब्दात्सेटां धातूनां नित्यमिट्र स विकल्पेन णित् । अनिटां धातूनां विकल्पेन इट्स नित्यं णित् । एवं च हवशोरनिटोर्वा इट् स च नित्यं णित् । ग्रहधातुस्तु सेट् । ततः परो नित्यमिट स च वा णित् । णित्वादृद्धिः । भाविषीष्ट । णित्त्वाभावे भविषीष्ट । भाविता भविता, भाविष्यते-भविष्यते, अभाविष्यत. अभविष्यत ।
Page #512
--------------------------------------------------------------------------
________________
सारस्वते द्वितीयवृत्तौ
स्वरांतानां । स्वरांतानां धातूनां हनग्रहदशां च धातूनां भावकर्मणोः सिस. तासीस्पामि वा इण्वद्वक्तव्यः । वाग्रहणात्सेटां धातूनां नित्यमिट् स विकल्पेन णित् । अनिटां धातूनां विकल्पेन इड् भवति स नित्यं णिद् भवति । अन्यद् व्याख्यानं मूले कृतम् | तत्सुगममेव । लिङ् । अनेन इट् । स दि वा भवति । णित्त्वाद् वृद्धिः ' धातोर्नामिनः ' अनेन सूत्रेण । भाविषीष्ट । णिद्भावपक्षे । गुगः । ओअबू । भविषीष्ट । इत्यादीनि भवंति । भाविता । भावितारौ । भावितारः । णित्वाभावपक्षे । गुणः । भविता । भवितारौ । भवितारः । भाविष्यते । भाविष्येते । भाविष्यंते । इत्यादीनि । दिबादाव | अभाविष्यत । अभाविष्येताम् | अभाविष्यंत | अभवि ष्यत । अभविष्येतां । अभविष्यंत । लुङ्लकारे । सूत्रम् ।
५१२
इण् तन्यकर्त्तरि । धातोस्तनि परे भावे कर्मणि च इणू प्रत्ययों भवति । सेरपवादः । णो वृद्ध्यर्थः । लोपः ।
इणू तन्यकर्तरि । इणू (म० ए० ) तनि (स० ए० ) अकर्त्तरि (स० ए० ) धातोस्तनि परे । अकर्त्तरि भावे लोपः कर्मणि च । इणप्रत्ययो भवति । भूते सिः । अस्यापवादोयम् । णित्वाद् वृद्धिः । धातोर्नामिनः । अनेन सु. त्रेण । णकारस्तु वृद्धयर्थः । सूत्रम् ।
इणसंयोगे तनो लोपो भवति । अभावि । अकर्मकोऽपि कदाचित् सकर्मकतामनुभवति । उक्तं च ।
इणूसंयोगे । इणः संयोगे सति तनः प्रत्ययस्य लोपो भवति । अनेन तन लोपः । दिबादावट् । अभावि । अभाविषातां । अभविषातां । अभाविषत | अभवि - a | इत्यादीनि रूपाणि भवंति । तानि सुगमान्येव अनेनैव प्रकारेण साध्यानि । विकल्पेन णित्वाद् वृद्धिविकल्पः । अकर्मकोऽपि धातुः कदाचिदुपसर्गबलात् सकर्मकतामनुभवति । उक्तं च ।
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ॥ विहाराहारसंहारप्रतिहारप्रहारवत् ॥
धात्वर्थ बोधते कश्वित् कश्वित्तमनुवर्तते ॥ विशिनष्टि तमेवार्थमुपसर्गगतिविधा | सुखमनुभूयते स्वामिना । अन्वभावि भवो भवता । अम्बभाविषाताम् अन्वभविषाताम् अन्वभाविषत अन्वभविषत।
Page #513
--------------------------------------------------------------------------
________________
भावकर्मप्रक्रिया |
५१३
उपसर्गेति । उपसर्गेण धातोरर्थोऽन्यत्र नीयते । अन्यस्मिन्नर्थे प्राप्यत इत्यर्थः । उदाहरणानि उत्तरार्द्ध संति । अन्योऽपि श्लोकोऽस्ति । कश्चिदुपसर्गो धातोर बाधते । कश्चिदुपसर्गो धातोरर्थमनुवर्त्तते । कश्चिदुपसर्गस्तमेवार्थं विशिनष्टि । अनया रीत्योपसर्गाणां त्रिधा गतिरस्ति । भूसत्तायां अयंधातुर्यद्यपि अकर्मकः तथापि यदानुपूर्वः तदा सकर्मकः । उदाहरणम् । सुखमनुभूयते स्वामिना । अन्वभाविभवो भवता । इदमप्युदाहरणम् । शीघ्र स्वप्ने । यक् चतुर्षु । अनेनास्य यक्मत्ययः । शीयते । इति स्थिते । सूत्रम् ।
शीङ यङ् किति ङिति ये वक्तव्यः । शय्यते, शिष्ये, शायिषीष्ट, शयिषीष्ट अशायि । अन्वशायि अन्वशायिषाताम् अन्यशयिषाताम् अन्वशायिषत- अन्वशयिषत । ये कर्मसापेक्षां क्रियामाहस्ते सकर्मकाः । अयकि । घटः क्रियते देवदत्तेन । त्वं दुःखी क्रियसे रागैः । विरागैः सुरुयहं क्रिये । चक्रे, कारिषीष्ट कृषीष्ट, कारिता - कर्ता, कारिष्यते, करिष्यते, अकारिष्यत - अकरिष्यत । अकारि अकारिषाताम् अकृषाताम अकारिषत - अकृषत । चिञ् चयने । चीयते, चिच्ये, चायिषीष्ट चेषीष्ट, चायिता- चेता, चायिष्यते चेष्यते, अचा यिष्यत अचेष्यत । अचायि अचायिषाताम् अचेषाताम् । दादेरिः । दीयते । ददे ददाते ददिरे ।
शीङने यङ् । शीङः ( ष० ए० ) अयडू (म० ए० ) शीधातोः यकि परे सति अयङादेशो भवति । ङकारोंत्यादेशार्थः । तेनेकारस्य भवति । अकार उच्चारणार्थः । शय्यते शूद्रेण । केचिदाचार्याः इदं सूत्रं न पठति । किंतु । शीङः सर्वत्र गुणो भवति । अनेन कित्यपि गुणः । कचित्स्वरवद् यकारः अनेन यकारस्य स्वरत्वात् णअप् । शय्यते । शय्येते । शय्यंते । शय्येत । शय्येयातां । शय्यरन् । शय्यतां । शय्येतां । शय्यंतां । दिबादावट् । अशय्यत । अशय्येतां । अशय्यंत | इत्यादीनि रूपाणि भवंति । लिट्लकारे । द्विश्च । नुधातोः । ह्रस्वः । अनेन पूर्वस्य ह्रस्वो भवति । शिश्ये । शिश्याते । शिश्यिरे । इत्यादीनि । स्वरांता ० अनेनेट् । इटो वा णित्वम् । धातोर्नामिनः । अनेन वृद्धिः । ऐ आय् । शायिषीष्ट । णित्वाभावपक्षे गुणः । ए अय् । शयिषीष्ट । एवं सर्वत्र वा णित्वं ज्ञेयमस्य धातोः ।
६५
Page #514
--------------------------------------------------------------------------
________________
५१४
सारस्वते द्वितीयवृचौ शायिता । शयिता । शायिष्यते । शपिण्यते । विवादावट् । अशायिष्यत । अशयिज्यत । लुङ्लकारे । इण्तन्यकर्तरि अनेन इण् । वृद्धिः। अशायि । अशायिषा. तां । अशयिषातां । अशायिषत । अशयिषत । यदा । अनुपूर्वोऽयं तदा । अन्वशायि । इत्यादीनि भवंति । सकर्मकधातुलक्षणमाह । ये कर्मसापेक्षा । ये धातवः कर्मसापेक्षा क्रियामाहुस्ते धातवः सकर्मका ज्ञेयाः करोत्यादयः । डुकृञ् करणे अस्य धातोः यक् चतुर्षु अनेन यक् । अयकि । अनेन ऋकारस्य रिः। क्रियते । क्रियेत । क्रियतां । अक्रियत । लिट्लकारे । द्विश्च । रः । कुहोचः । ऋरं । चक्रे । च. काते । चक्रिरे । इत्यादीनि । स्वरांता अनेन इट् । अयं धातुरनिट् । तस्माद् वि. कल्पेन इटू । नित्यं णित् । ईटो णित्वात् धातोर्नामिनः अनेन वृद्धिः । कारिषीष्ट । इडभावे । नुः अनेन गुणनिषेधः । षत्वं । कृषीष्ट । कारिता । कारितारौ । कारिसारः । इडभावे । गुणः । कर्ता । कर्तारौ । कारः। कारिष्यते । कारिष्यते । कारिष्यन्ते । णित्त्वाभावपक्षे । हनृतः स्यपः । अनेन इट् । गुणः । करिष्यते । करिप्यते । करिष्यते । अकारिण्यत । अकारिण्यैतां । अकारिण्यंत । णित्त्वाभावपक्षे । अकरिष्यत । अकरिष्येतां । अकरिष्यंत । इत्यादीनि रूपाणि भवंति । लुल्लकारे । इण तन्यकरि । धातोर्नामिनः । लोपः । अनेन तनो लोपः । अकारि । अकारिषासाम् । अकृषाताम् । अकारिषत। अकृषत । इत्यादीनि । देवदत्तेन त्वं सुखी क्रियसे। रोगैस्त्वं दुःखी क्रियसे । विरागैः मुख्यहं क्रिये । चिञ् चयने । यक् चतुर्षु अनेन यमत्ययः । ये अनेन दीर्घः । चीयते । चीयते । चीयंते । चीयेत । चीयेयातां । चीयेरन् । चीयतां । चीयेतां । चीयंता । दिबादावट । अचीयत । अचीयेतां । अचीयंत । लिट् । द्विश्च । नुधातोः । चिच्ये । चिच्याते । चिच्यिरे । स्वरांतानां० अनेन इट् । णित्त्वात् वृद्धिः। धातोर्नामिनः । अनेन । ऐ आय् । चापिषीष्ट । इडभावपक्षे । गुणः । चेषीष्ट । चायिता । चेता । चायिष्यते । चायिष्यते । चायिष्यते। इडभावपक्षे । चेण्यते । चेष्येते । चेण्यंते । दिबादावट् । अचायिण्यत । अचायिष्येताम् । अचायिष्यंत । इडभावपक्षे । अचेष्यंत । लुलकारे । इण् । वृद्धिः । तनो लोपः। दिबादावट् । अचायिषातां । इडभावपक्षे । अचेषातां । अचायिषत | अचेषत । इत्यादीनि । दा दाने । यक् चतुर्दा । अनेन यक् । दादेरिः अनेन इकारः। ये। अनेन दीर्घः । दीयते । दीयेते । दीयते । दीयेत । दीयेयातां । दीयेरन् । दीयतां । दीयेतां । दीयंताम् । दिबादावढ् । अदीयत । अदीयेतां । अदीयंत । लिट् । द्विश्च । हस्वः । आतोऽनपि । ददे । ददाते । ददिरे । दासीष्ट । इति स्थिते । स्वरांतानां० अनेन इट् । इटो णित्त्वं । सूत्रम् ।
आतो युक् । आकारान्ताद्धातोर्युगागमो भवति जिति च
Page #515
--------------------------------------------------------------------------
________________
भावकर्मप्रक्रिया। परे । दायिषीष्ट-दासीष्ट, दायिता दाता, दायिष्यते-दास्यते। अदायि अदायिषाताम् । दाधास्थामित्वम् । अदिषाताम्। धीयते, अधायि, अधायिषाताम् । अधिषाताम् । स्थीयते, अस्थायि । स्तूयते, तुष्टुवे, अस्ताविं अस्ताविषाताम्-अस्तोषाताम् हरिहरौ भक्तेन । हन्यते । हनो ने । जम्ने, घानिषीष्ट, हंसीष्ट ।
आतो युक् । आवः (पं० ए०) युक् (प्र० ए० ) आकारांताद्धातोर्युगागमो भवति मिति णिति च परे । अनेन युक् । उकार उच्चारणार्थः । ककारः कित्कार्यार्थः । दायिषीष्ट । इडभावपक्षे । दासीष्ट । दायिता । दायितारौ । दायिताराइडभावपक्षे । दाता । दातारी । दातारः। दायिष्यते । दास्यते । दिवादावट । अदायिष्यत । अदायिष्यतां । अदायिष्यत । इडभावपक्षे । अदास्यत । अदास्येतां । अदास्पन्त । लुङ् । इण् । युक् । तनो लोपः । अदायि । अदायिषातां । दाधास्थां । अनेन इडभावपक्षे इकारः । अदिषातां । अदायिषत । अदिषत । इत्यादीनि । हुधाञ् धारणपोषणयोः। यक् चतुषु । अनेन यक् । दादेरिः । अनेनाकारस्य इकारः। ये । अनेन पूर्वस्य दीर्घः । धीयते । धीयेव । धीयतां । अघीयत । इत्यादीनि भवंति । लिट्लकारे । द्विश्च । इस्वः । झपानां । आतोऽनपि । अनेनाकारलोपः । धे। दधाते । दधिरे । स्वरांतानां । इटो णित्त्वम् । आतो युक् । षत्वम् । धाषिषीष्ट । इडभावे | धासीष्ट । धायिता । धाता। धायिष्यते धास्यते । दिबादावट् । अधायिष्यत । अधास्यत । लुङ्लकारे । इण् । युक् । तनो लोपः । अधायि । अधायि. पाता । इडभावपक्षे । दाधास्थां । अधिषातां । अधायिषत । अधिषत । इत्यादीनि। छा गतिनिवृत्तौ । षत्वम् । यक् । दादेरिः। ये । स्थीयते । स्थीयेत । स्थीयतां । अस्थीयत । लिट्लकारे तु साधनं पूर्ववत् । तस्थौ । तस्थतुः । तस्थुः । स्वरांतानां। आतो युक् । स्थायिषीष्ट । इडभावे । स्थासीष्ट । स्थापिता। स्थाता। स्थायिष्यते । स्थास्यते । अस्थायिष्यत । अस्थास्यत । लुल्लकारे । इण् । युक् । तनो लोपः । अस्थायि । अस्थायिषातां । इडभावे । दाधास्थां । अनेनेत्वम् । अस्थिषातां । इत्यादीनि । टुन् स्तुतौ । सत्वम् । यक् । ये । स्तूयते । स्तूयेत । स्तूपताम् । अस्तूयत । इत्यादीनि । लिट्लकारे । द्वित्वादिकम् । अन्यत्साधनं पूर्ववत् । तुष्टुवे । तुष्टुवावे । तुष्टविरे । स्वरांवानां० । अनेनेट् । इटो णित्त्वम् । वृद्धिः। स्ताविपीष्ट । इडभावपक्षे गुणः । षत्वम् । स्तोपोष्ट । स्ताविण्यते । स्वोयते । अस्ताविष्यत । अस्तोष्यत । लुङ्लकारे । इण् । वृद्धिः । तनो लोपः । अस्तावि । अस्ताविपाताम् ।
HTHHTHAN
THHTHHTHAN
Page #516
--------------------------------------------------------------------------
________________
५१६
सारस्वते द्वितीयवृत्ती इडभावपक्षे । अस्तीयानां । इत्यादीनि । हन् हिंसागत्योः । य । हन्यते । इन्येन। हन्यतां । अहन्यत । लिट्लकारे । द्वित्वम् । कुहाश्रुः । गर्मा स्वरे । हनी में । जन्न। जन्माते । जनिरे । इत्यादीनि । स्वरांतानां । इनाने । घानिपीष्ट । इडमावपक्ष । नश्चा० । हंसीट । सूत्रम् ।
हन्तेः स्याशीर्यादाद्योवधादेशो वक्तव्य जाति वा । वधिपीष्ट, धानिता हन्ता, धानिष्यते-हनिष्यते, अवानिप्यनअहनिष्यत, अधानि अघानिपाताम् । हतेः । तेधानोः स्याशीयांदाद्योधदिशो वक्तव्यः । आत्मनेपदे वा भवति । जनिभ्योः । अनेन वृद्धिनिषेधः । वधिपष्ट । घानिता । नयाा इंता । धानिध्यते । हनृतः । हनिप्यते । अघानियत । अहनिष्यत । हुलकारे । इण् । इनां । अन उपधायाः । अघानि । अत्र हनो घन् । अनेन पदादयां न भवति । नत्र मूत्रे इणिनिपेषः । अघानिपातां । सूत्रम् ।
हन आत्मनेपदे मिः किडाच्यः । लोपस्त्वनुदात्तननाम् । अहसातां अघानिपत-अहसत । अवधि अवधिपाताम् । ग्रहां विति च । गृह्यते, जगृहे, ग्राहिणीष्ट । ईटो ग्रहाम् । ग्रहीपीष्ट, ग्राहिता-ग्रहीता ग्राहिप्यते ग्रहीप्यते, अग्राहिप्यत, अग्राहि अग्राहिपाता अग्रहीपाताम् । दृश्यते, द
शे, दर्शिपीष्ट-भीष्ट, दर्शिता-द्रष्टा, दर्शिष्यते द्रक्ष्यते, अदर्शि अदर्शिपातां-अक्षाताम् । डुपचा पाके । पच्यते, पेचे, पक्षीष्ट, पत्ता, पक्ष्यते,अपक्ष्यत,अपाचि अपनाताम् ।
हनः । हनोधातोरात्मनेपदे सिः मत्ययः किवाच्यः। लोपः अननकारलापः। अहसाता । अयानिपत । अहसत । इत्यादीनि । हनः । अनेन वा वधादशः वृद्विनिपेयः । अवधि अवधियानां । अवधिषन | अवषिष्टाः । इत्यादीनि रूपाणि पनि । अह उपादाने । यक् चतुएँ । अनेन यक्प्रत्ययः । ग्रहांकिनि च अन्न मंप्रमारणम् । गृध्यने । गृहीन । गृहना । दिवादाव। अगृधन । लिलकारे । मंघमारणम । तनी द्वित्वम् । : । कुहांशुः । नरहे । जग्रहाने । नगृहिरे । इत्यादीनि । म्बरांनानां । अनेन इट । इटो णित्त्वम् । अत उपधायाः अनेन वृद्धिः । ग्राहिपीष्ट । इटोग्रदा । अनेन इट इकारो भवति । ग्राहीपीष्ट । ग्राहिता । अत्र दीघा न भवनि । अनिष्ट
Page #517
--------------------------------------------------------------------------
________________
भावकर्मप्रक्रिया। त्वात् । ग्रहीता । ग्राहिण्यते । ग्रहीष्यते । दिबादावद् । अग्राहिण्यत । अग्रहीष्यत । इत्यादीनि । लुलकारे । इण् । वृद्धिः । तनोलोपः । अग्राहि । अग्राहिषातां । अग्रहीषातां । अग्राहिषत । अग्रहीषत । इत्यादीनि भवंति । शिर् प्रक्षणे । यक् चतुषु । अनेन यक् । दृश्यते । हश्यते। दृश्यते । इत्यादीनि । दृश्येत । श्यतां । अदृश्यत । इत्यादीनि । लिट्लकारे । द्विश्च । रः । ददृशे । ददृशाते । ददृशिरे । स्वरांवानां अनेन इट् । इटो णित्त्वम्। णित्त्वाद् वृद्धेरपातत्वाद् गुणः। दशिषीष्ट । इडभावपक्षे । छशष अनेन षत्वम् । षढोः कः से । षत्वम् । कषसंयोगे । सिस्योः । अनेन गुणनिषेधः । क्षीष्ट । अन्यानि सुगमानि । दर्शिता । इडभावे षत्वम् । गुणः रारोझसे । द्रष्टा । दशिष्यते । द्रक्ष्यते । दिबादावत् । अदर्शिष्यत । अद्रक्ष्यत । इत्यादीनि रूपाणि भवंति । लुङ्लकारे इण् । गुणः । तनोलोपः । अदशि । अदर्शिषातां । इडभावपक्षे 'सिस्योः' अनेन गुणनिषेधः । षत्वम् । अदृक्षातां । अदशिषत । अदक्षत । इत्यादीनि भवंति । डुपचा पाके । यक् चतुर्वा । अनेन यक् । पच्यते । पच्येत । पच्यतां । दिवादावट् । अपच्यत । इत्यादीनि रूपाणि भवंति, तानि सुगमानीवि । लिट्लकारे । द्विश्च । पूर्वस्य । 'लोपः पां' अनेनैत्वपूर्वलोपो भवतः । पेचे । पेचाते । पेचिरे । इत्यादीनि । चोः कुः । षत्वम् । कषसंयोगेशः । पक्षीष्ट । चोः कुः । पका । पक्कारो । पक्तारः । पक्ष्यते । अपक्ष्यत । लुङ्लकारे । इण् । अत उपधायाः। अनेन वृद्धिः। तनोलोपः । अपाचि । अपक्षातां । अपक्षत । इत्यादीनि रूपाणि भवंति । तनु विस्तारे । यक् चतुर्छ । अनेन यक् । सूत्रम् ।
तनोते? वा । तनोते कारस्य वा आकारो भवति यकि परे । तायते, तन्यते, तेने, अतानि अतानिषाता-अतनिपाताम् । भजो आमईने । नो लोपः । भज्यते । अकित्वात् बभज्जे, भङ्क्षीष्ट, भङ्गा, भक्ष्यते ।
तनौतेनोंवा । तनोतेः (प. ए.) नः (ष. ए.) वा (म. ए. ) अव्ययम् । तनोतेर्धातोर्नकारस्य वा आकारो भवति यक्प्रत्यये परे सति । सवर्णे । तायते । तायेत । तायताम् । अतायत । आत्वाभावपक्षे । तन्यते । तन्येत तन्पवां। अतन्यत । इत्पादीनि रूपाणि भवंति । लिट्लकारे । द्विश्च । पूर्वस्य । लोपः पचा । अनेनैत्वपूर्वलोपौ भवतः । तेने । तेनाते । तेनिरे । इत्यादीनि । स्वरांतानां । अस्य सूत्रस्य व्याख्यानात् । इटावाणिस् । तानिता। अत उपधायाः अनेन वृद्धिः। णिवाभावपक्षे । तनिता । तानिष्यते । तनिष्यते । दिबादावट् । अतानिण्यत । अत. निष्यत । इत्यादीनि रूपाणि भवंति । लुङ्लकारे । इश् । वृद्धिः । तनो लोपः । दि.
Page #518
--------------------------------------------------------------------------
________________
५१८
सारस्ववे द्वितीयवृत्ती बादावट् । अतानि । अतानिषातां । अतनिषातां । अतानिषत । अतनिषत । इत्यादीनि रूपाणि भवंति । भंजो आमईने । यक् चतुषु । अनेन यक् । नोलोपः । अनेन नकारस्य लोपः । भज्यते । भज्येत । भज्यतां । दिबादावट् । अभज्यत । लिला कारे । अकित्त्वात नकारस्य लोपो न भवति । द्वित्वादिकं कार्य । झपानां । पूर्वस्य । बमंजे । बभजाते । बमंजिरे । इत्यादीनि । भंज्तीष्ट । इति स्थिते । चोः कुः। खसे० । षत्वम् । कषसंयोगे क्षः। भक्षीष्ट । चोः कुः । खसे । मंका । भक्ष्यते। दिबादावट् । अभक्ष्यत । लुङ्लकारे । इण्तन्य० अनेन इण् । सूत्रम् ।
भओरिणि वा नलोपो वाच्यः । अमजि-अभाजि । शम उपशमे । शम्यते मुनिना । धातोः प्रेरणे । मितां हस्वः ।
ः। शम्यते मोहो हरिणा । शमयांचक्रे । भंजे। भजेर्धातोरिणि वा नकारस्य लोपो वाच्यः। अनेन वा नकारस्य लोपः अत उपधायाः। तनोलोपः । अभाजि । नकारलोपाभावपक्षे । अभंजि । अमक्षावां । अभक्षत । इत्यादीनि । शम उपशमे । धातोः प्रेरणे । अनेन भिः । अव उपधायाः । भनेनवृद्धिः । मिताहस्वः । अनेनहस्वः । यक्चतुषु । अनेनयक् । प्रेः । अनेन निलोपः । शम्यते मोहो हरिणा । शम्येत । शम्यतां । दिबादावट । अशम्यत । कासादि० । अनेनाम् । अन्यत्साधनं पूर्ववत् । शमांचक्रे । सूत्रम् ।
च्यन्तानां मितामिणि णिदिटि च वा वृद्धिांच्या णिदिटि जिलोपश्च । अशमि अशामि अशामिषाता-अशमिषाताम् । णिदिडभावपक्षे अशमयिषाताम् । गुणोतिसंयोगायोः। अर्यते, स्मर्यते । यत्कर्म गुणसंयोगात्कर्तृत्वेन विवक्ष्यते स कर्मकर्ता । तदुक्तम् । क्रियमाणं तु यत्कर्म स्वयमेव प्रसिद्धयति ॥
सुकरैः स्वैर्गुणैर्यस्मात्कर्मकर्तेति तद्विदुः॥ तत्राप्येतदेवोदाहरणम् ।
ज्यंतानां मितांधातूनां । इणि णिद्वदिटिच वा वृद्धिर्वाच्या। णिदिटि भेलों. पोवाच्यः । अनेन मेलोपः । वावृद्धिः । शामिषीष्ट । वृद्धव्यभावपक्षे । शमिपीष्ट ! शा. मिता । शमिता । शामिष्यते । शमिष्यते । अशामिण्यत । अशमिष्यत । लङ्लकारे । इण्तन्य. अनेन इण् । भेलेपः । वावृद्धिः । अशामि। अशमि । अशामिपातां । अ
Page #519
--------------------------------------------------------------------------
________________
भावकर्मप्रक्रिया। शमिषातां । अशामिषत । अशमिषत । इत्यादीनि रूपाणि भवति । तानि अनेनैव कमेण साध्यानि । ऋ गतौ । पक् चतुषु । अनेन यसत्ययः । गुणोतिसंयोगायोः । अनेन गुणः । अर्यते । अर्येत । अर्यतां । विवादावट् । स्वरादेः । अनेन द्वितीयोऽडागमः । सवर्णे । आर्यत । इत्यादीनि रूपाणि भवंति । लिट्लकारे । साधनं पूर्ववत् । आर । आरतुः । आरुः । इत्यादीनि । आरिषीष्ट । ऋषीष्ट । आरिता । अर्ता । आरिण्यते । आरिष्यत । लुङ्लकारे । आरि । आरिषातां । इत्यादीनि । एवं स्मृ स्मरणे । यक् । गुणोतिः अनेन गुणः । स्मर्यते । स्मर्यंत । स्मर्यतां । अस्मर्यंत । लिट्लकारे । सस्मरे । स्मारिषीष्ट । स्मृषीष्ट । स्मारिता । स्मर्त्ता । इत्यादीनि । लुङ् लकारे । अस्मारि । अस्मारिषावां । अस्मृषातां । इत्यादीनि । अथ । कर्मोक्ताधिकारे कर्मकर्तृलक्षणम् । तस्योदाहरणं चाह । यत्कर्मेति । यत्कर्मापि गुणयोगात् वस्तुमध्यस्थितसुकरादिमाईवादिगुणस्प संयोगात् । उपचारात् कर्तृत्वेन विवक्ष्यते सः कर्मकर्तेत्युच्यते । यतः । क्रियमाणं तु यत्कर्म स्वयमेव मसिध्यति । सुकरैः स्वैर्गुणैर्यस्मात कर्मकर्चेति वद्विदः । तत्रापि एतदेव यमत्ययांतस्यैवोदाहरणमुच्यते । सूत्रम् ।
कर्मवत्कर्मणा तुल्यक्रियः। कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवद्भवति । लूयते केदारः स्वयमेव । लुलुवे, अलावि, अलाविषाताम् । पच्यते ओदनः स्वयमेव । भिदिर विदारणे । भिद्यते काष्ठं स्वयमेव । अमेदि ।
कर्मवत्कर्मणातुल्यक्रियः। कर्मवत् (म०ए०) कर्मणा (तृ०ए०) तुल्यक्रिया (१० ए०, कर्मस्था या क्रिया तया क्रियया तुल्यक्रिया कर्ता कर्मवद् भवति । अनेन कर्तुः कर्मत्वं भवति । लूथ् छेदने । देवदत्तः केदार लुनाति ।स एवं वदति । नाहं लुनामि किंतु केदारः स्वयमेव लूयते । लूश्वातोः यक्वतुषु ' अनेन यसत्ययो भवति । लूयते । लूयेत । लूपतां । दिवादावट् । अलूयत । लिट्लकारे । द्विश्च । नुधातोः । लुलुवे । लुलुवाते । लुविरे। स्वरांताना० अनेन इट् । इटो वाणित्त्वम् । णित्त्वाद् वृद्विः । लाविषीष्ट । लविषीष्ट । णित्त्वाभावपक्षे । इदं रूपम् । लाविता । लविता । ला. विष्यते । लविण्यते । दिबादावट् । अलाविष्यत । अलविष्यत । लुङ्लकारे । इण् । वृद्धिः । तनो लोपः । अलावि । अलाविषातां । अलविषातां । अलाविषत । अलविषत । इत्यादीनि रूपाणि भवति । डुपचष् पाके । पच् वे। यमत्ययो भवति । कश्चिद् वक्ति देवदत्त ओदनं पचति । स एवं वदति नाहं पचामि किंतु ओदनः स्वयमेव पच्यते । अत्र ओदनस्य स्वयमेव पाकसिद्धौ सामर्थ्य ततः कर्मकर्तृत्वम् । कर्म एव कर्ता जातः । न पुनस्तृतीयांवः कर्ता भवति । पच्यते । पच्येत । पच्यताम् । अपच्यत ।
Page #520
--------------------------------------------------------------------------
________________
५३०
सारस्वते द्वितीयवृत्ती लिट्लकारे । द्विश्च । पूर्वस्य । लोपः पा । पेचे । पेचाते । पेचिरे । चोः कुः । प. त्वम् । कषसंयोगे । पक्षीष्ट । पत्ता । पक्ष्यते । अपक्ष्यत । लुङ्लकारे । इण् । अत उपधायाः । तनोलोपः । अपाचि । अपक्षातां । अपक्षत । इत्यादीनि । मिदिर् विपारणे । कश्चिदेवं वक्ति । देवदत्तः काष्ठं भिनत्ति । स एवं वक्ति नाहं मिनमि। किंतु काष्ठं स्वयमेव भिद्यते । यक्चतुषु । भिद्यते । मिद्येत । भिद्यतां । अभियंत । लिट्लकारे। द्विश्च । पूर्वस्य । बिभिदे । बिभिदाते । बिभिदिरे । भित्सीष्ट । भेत्ता । भेत्स्पते । अभेत्स्यत । लुङ् । इण् । गुणः । तनोलोपः । अमेदि । अभित्साता अभित्सत । सूत्रम् ।
दुहस्नुनमां कर्मकर्तरि यगिणौ न । दुग्धे स्नुते गौः स्वयमेव । नमते दण्डः स्वयमेव । अदुग्ध, अनोष्ट, अनाविष्ट, अनस्त । अथ द्विकर्मकाः।
दुह्याच्पच्दण्डूरुधिच्छिचिबूशासुजिमथमुषाम् ॥ कर्मयुक् स्यादकथितं तथा स्यानीहकृष्वहाम् ॥ न्यादयो ज्यन्तनिष्कर्मगत्यर्था मुख्यकर्मणि ॥ प्रत्ययं यान्ति दुह्यादिगौणेऽन्ये तु यथारुचि ॥ निन्ये विजनमजागरि रजनीमगमि मदमयाचि संभोगम् ॥ गोपीहास्य
मकार्यत आवश्चैनामनन्तेन ॥ कर्तुरिष्टतमं प्रधानं कर्म । अन्यदप्रधानम् । नगरं नीयते नागरिकैर्वनेचरः । भोजनं याच्यते यजमानो याचकेन । पछयते पन्थानं पथिकेन पान्थः । शिष्यणाचार्यस्तत्वं प्रछयते । कटश्चिकीर्ण्यते देवदत्तेन । यतः । बोभूय्यते । अनपि च हसात् । पापच्यते । तेन पापचिता अपापचि इत्यादि । इति भावकर्मप्रक्रिया।
दहस्तुनमां । दुह । स्नु । नम् । एतेषां धातून कर्मकर्तरियगिणौ न भवतः। तेषां धातूना रूपाणि पूर्ववत् ज्ञेयानि । आत्मनेपदे । दुग्धे । दुहाते । दुहते । इ. त्यादीनि रूपाणि ज्ञेयानि । स्नुधातोः । स्नुते । स्नुवाते । स्तुवते । इत्यादीनि । नमधातोः । नमते । नमेते । नमते । त्रयाणां ललकारे । अदुग्ध । अक्षातां अधु
Page #521
--------------------------------------------------------------------------
________________
भावकर्म क्रिया ।
५२१
क्षत | अस्नोष्ट | अस्नाविष्ट । अनंस्त । अनंसातां । अनंसत । अथ द्विकर्मका धातवः कथ्यते । द्वे कर्मणी यस्य स द्विकर्मकः । यस्य धातोः कर्मद्वयापेक्षत्वं भवति स द्विकर्मकः । ते धातवः श्लोकेन गणिताः। दुह्याच्पचदंडरू धिप्रच्छिचित्रशास्त्रनिमथ्मुषां ॥ कर्मयुक् स्यादकथितं तथास्यानीहृकृष्वहाँ । दुह् । याच् । पच् । दंड् । रुधि । मच्छि । चि । ब्रू | शास् | जि । मथ् । शुष् | नी । हृ । कृष् | वह एतेषां धातूनां द्विकर्मकत्वं स्पात् | न्यादयोऽयंत निष्कर्मगत्यर्था मुख्यकर्मणि ॥ प्रत्ययं यांति दुह्यादिर्गौणेऽन्ये तु यथारुचि । न्यादयः । त्र्यंत निःकर्मगत्यर्थाः धातवः मुख्यकर्मणि प्रत्ययं यांति दुह्यादिगणे कर्मणि प्रत्ययं याति । अन्ये तु यथारुचि प्रत्ययं यांति । गौणे वा मुख्ये वा । उभयत्रापि वा । तत्र द्विकर्मके कर्मद्वयं । एकं मुख्यं कर्म । अपरं च गौणं कर्म । यदर्थं किया आरम्यते । तत् मुख्यं कर्म । अन्यद् गौणं । न्यादीनां मुख्पे कर्मणिप्रथमा । याच्यादीनां तु गौणे कर्मणि प्रथमा । प्रच्छादीनां तु मुख्येऽमुख्ये वा पि कर्मणि प्रथमा । निन्ये विजनम जागरि रजनीमगमि मदमयाचि संभोगं ॥ गोपी हास्यमकार्यत भावश्चैनामनंतेन । अस्य व्याख्या । अनंतेन गोपी विजनं निन्ये । अनंतेन गोपी रजनीमजागरि । गोपीमदमगमि । त्रिषु स्थानेषु गोपी मुख्यं कर्म । गोपी संभोगभयाचि । गोपी हास्यमकार्यंत । एनां भावोऽकार्यत । अथ दुह्यादीनामुदाहरणानि आह । मूले तु कर्त्तुरिष्टतमं प्रधानं कर्म । अन्यदप्रधानमिति व्याख्यातं । तदपि समीचीनं । नगरं नीयते नागरिकैर्वनेचरः । अत्र वनेचरस्य मुख्यत्वम् । नगरस्य गौणत्वम् । तेन वनेचर इति प्रथमा । यदा मुख्ये कर्मणि प्रथमा तदा गौणे द्वितीया । यदा गौणं प्रथमा तदा मुख्ये द्वितीया भवति । इति विवेकः । यदा मुख्यामुख्ये द्वे अपि प्रत्यये न अभिधीयेते तदोभयत्रापि प्रथमा । भोजनं याच्यते यजमानो याचकेन । अत्र मुख्ये द्वितीया । गौणे प्रथमा । पृच्छयते पंथानं पथिकेन पांथः । अत्रापि मुख्ये द्वितीया गौणे प्रथमा । शिष्येणाचार्यस्तत्त्वं पृच्छयते । अन्याम्यपि उदाहरणानि यथासंभवं ज्ञेयानि । सप्रत्ययांतात् कृधातोर्यक् । चिकीर्ष्यते । चिकीर्ष्यत । चिकीर्ष्यतां । अचिकीर्ष्यत । लिट्लकारे । चिकीषांचक्रे । चिकीर्षिषीष्ट । अचिकीर्षि । कटः चिकीर्ष्यते देवदत्तेन । यन्तात् भूधातोर्यक् । यक्चतुर्षु । अनेन यतः । अनेनाकारलोपः । बोभूय्पते । बोभूय्येत । बोभूय्यतां । दिवादाव | अबोभूय्यत् । बोभूयांचक्रे । इत्यादीनि । ललकारे । अबोभूयिषीष्ट । यतात् पचधातोर्यक् । पापच्यते । पापच्येत । पापच्यतां । अपापच्यत । अनपिचहसात् । अनेन अनपि विषये । यङने लोपः । पापचांचक्रे । पापचिपीष्ट । पापचिता । पापचिष्यते । अपापचिष्यत । अपापचि । इत्यादीनि रूपाणि भवंति तानि सुगमानि । इति भावकर्मप्रक्रिया समाप्ता ।
अथ लकारार्थप्रक्रिया |
દૂર
Page #522
--------------------------------------------------------------------------
________________
५२२
सारस्वते द्वितीयवृत्तिः। अथ लकारार्थप्रक्रिया कथ्यते । सूत्रम् । हठपौनःपून्ययोलोण्मध्यमपुरुषैकवचनान्तता निपात्यते स. वकाले सर्वपुरुषविषये अतीते काले।
पूरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामराङ्गनाः ॥ विगृह्य चक्रे नमुचिहिषा वशी 'यं इत्थमस्वास्थ्यमहर्निशं दिवः ॥ हठपौनःपुन्ययोः । हात्कारेऽर्थे । पौनःपुन्यार्थे च धातोर्लोणमध्यमपुरषस्य एकवचनं ततो हिः निपात्यते । सर्वकाले । सर्वपुरुषविषये । अतीते काले । अस्पोदाहरणानि । पुरीमवस्कंद अस्मिन् श्लोके उक्तानि ज्ञेयानि । वत्र परोक्षे काले लोण्मध्यमपुरुषस्यैकवचनान्तानि रूपाणि पश्यन्ते । श्लोकार्थः सुगमोऽस्ति । सूत्रम्। वर्तमानार्थाया अपि विभक्तेः स्मयोगे भूतार्थता वक्तव्या। आह स्म हारीतः । यजति स्म युधिष्ठिरः। वर्तमानार्थायाः । वर्तमानार्थाया अपित्यादिविभक्तेः स्मइत्यस्य योगे भूतार्थता वक्तव्या । अस्योदाहरणम्। आह स्म हारीतः । अत्र वर्तमानेऽपि स्मयोगेन भूतार्थता । द्वितीयमुदाहरणम् । यजति स्म युधिष्ठिरः । अत्रापि वर्चमाने स्मयोगेन भूतार्थता भवति । सूत्रम् ।
वैचित्यापह्नवयोरल्पकालेऽपि णादिवक्तव्यः । सुप्तोऽहं किल विललाप । नाहं कलिङ्गं जगाम ।
वैचित्यापहवयोः । वैचित्यापह्नवयोरल्पकालेऽपि णादिर्वक्तव्यः । अस्योदाहरणम् । वैचित्ये । सुप्तोऽहं किल विललाप । अपह्नवे। नाहं कलिंगं जगाम । इत्युदाह रणं । सूत्रम् ।
यावत्पुरानिपातयोर्योगे भविष्यदर्थे तिबादयः लट् । पुरा करोति । यावत्करोति । करिष्यतीत्यर्थः ।
यावत्पुरानिपातयोः । यावत् पुरा अनयोनिपातयाोंगे भविष्यदर्थे विबादयः प्रत्यया भवंति । लिट्लकारश्च । अस्योदाहरणं । पुरा करोति । पुरा करिष्यति इत्यर्थः । यावत् करोति । करिष्यति इत्यर्थः । सूत्रम् ।
स्मृत्यर्थधातुयोगे भूतेऽथै लुट् । स्मरसि मित्र यदुपकरिष्यसि उपकुरुथा इत्यर्थः ॥ इति लकारार्थप्रक्रिया ॥
Page #523
--------------------------------------------------------------------------
________________
अथकदन्तप्रक्रिया। स्मृत्यर्थधातुयोगे । स्मृत्यर्थधातुपोगे सति भूतेऽपि लट्लकारो भवति । स्मरसि मित्र यदुपकरिष्यसि उपकुरुथाः । इति लकारार्थमक्रिया समाप्ता ।
धातूनामप्यंनन्तखानानार्थखाच सर्वथा ॥ अभिधातुमशक्यखादाख्यातख्यापनरलम् ॥ इति श्री अनुभूतिस्वरूपाचार्यविरचितायां सार
स्वतीप्रक्रियायामाख्यातप्रक्रिया समाप्ता ॥ अथ आख्यातोपसंहारमाह धातूनामिति । यतो धातवोऽनता यद्यपि कविकल्पद्रुमादौ चतुःपंचाशदधिकसप्तदशशतानि (१७५४) धातुसंख्या प्रतिपादिवा । तथापि प्रयोगाणां बहुत्वदर्शनाव धातवोऽनंता एव । तथा एकैकस्य धातोः अनेकेाः । यथा विद् क्रीडाविजीगीषाव्यवहारद्युतिस्तुतिमदमोदस्वमकांतिगतिषु । इत्यादि । एवमेकैको धातुरनेकेष्वर्थेषु वर्चते । तथा ये गत्यर्थास्ते ज्ञानार्या प्राध्याश्च इत्यनेकार्थत्वं । तथा उपसर्गयोगादप्यनेकार्थत्वं तत उक्तधातूनामनंतत्वात नास्ति अंतो येषां तेऽनवास्तेषां भावोऽनंतत्वं तस्मात् अनंतत्वात् । तथा प्रत्येकं धातूनां नानार्थत्वात नानाबहुभकारेण अर्थो येषां ते नानास्तेिषां भावो नानार्थत्वं तस्माचकारात्सर्वथा सर्वप्रकारेण संपूर्णतयाभिधानं कथनं शब्दशास्त्र अभिधातुं वक्तुं कथयितुं वा अशक्या यदि बृहस्पविः स्वयं वक्ता । इंद्रः स्वयं श्रोता तथापि वर्षसहस्रेणापि घातूनामंतं न गच्छति। लो. काच्छेषस्य सिद्धिरिति सवैयाकरणैरुकत्वात् तेषां प्रक्रियाप्रयोगानुसारेण प्रकारांतरेण वा ज्ञातव्या मया वक्तुं न शक्यते इति कारणात् । भारुपातस्प व्याकरणनवमाधिकारस्थ ख्यापनैः कथनैरलं पर्यापूर्यतामिति यावत् ।
॥ श्रीगणेशायनमः॥
____ckseckनिजजनैर्विधिना निखिलापदो झटिति यो । विनिवर्तयति स्मृतः ॥ जलविजापरिरम्भणला
लसो नरहरिः कुरुतां जगतां शिवम् ॥१॥ अथ कृदन्तप्रक्रिया निरूप्यते ॥ अथेत्याख्यातकथनानन्तरं कृत्मत्यया निरूप्यन्ते । तृतीयवृत्तिस्थप्रत्ययाना 'कृत्' इति संज्ञास्ति ते निरूप्यन्ते प्रकाश्यते । यद्वा कृदन्तक्रिया निरूप्यते । कृत्संज्ञकाः
Page #524
--------------------------------------------------------------------------
________________
५२४
सारस्वते तृतीयवृत्ती प्रत्यया येषां ते कृदन्ताः शब्दास्तेषां प्रक्रिया निरूप्यते । द्वितीयवृत्तौ धातवः साधितास्ते भवन्त्याचन्ताः अत्र तु भ्वादीनां कृत्मत्यययोगेन निष्पन्नाः स्याद्यन्ताः शब्दाः साध्यन्ते तत्र चेदमादिसूत्रम् ।
कृत्कर्तरि च । वक्ष्यमाणाः प्रत्ययाः कृत्संज्ञकास्ते च कर्तरि च भवन्ति । चकारागावकर्मणोरपि । स्वतन्त्रः कर्ता । क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् । शुद्धो धात्वर्थों भावः कर्तुरीप्सिततमं कर्म । कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । तथायुक्तं चानीप्सितम्। ईप्सिततमवदनीप्सितमपि कारकं कर्मसंज्ञ स्यात् । विषं भुते देवदत्तः । अन्नं भुङ्क्ते देवदत्तः।
कृत् कर्तरि । कृत् (म० ए० ) हसे पः। कर्तृ ( स० ए०) करोतीति कर्ता तस्मिन् छौ इति र स्वर । अत्र ये प्रत्यया वक्ष्यन्ते ते कृतसंज्ञकाः कृत्रामानो ज्ञेयाः। अत्र जातावेकवचनमिति वचनाद्वक्ष्यमाण इति कथितं स च कृत्प्रत्ययः प्रायः कर्तरि कर्नुकावेव भवति चकारात् विशेषविधाने भावकर्मणोरपि । सूत्रम् ।
तृवुणौ । धातोस्तृवुणौ प्रत्ययौ भवतः । डुपच पाके । पच् तृ इति स्थिते । चोः कु: । पक् तु इति स्थिते । कृत्तद्वितसमासाश्च । प्रातिपदिकसंज्ञा इति केचित् । इति नामत्वम् । नामसंज्ञायां स्यादिविभक्तिर्भवति । स्तुराइ । सेरा । पचतीति पक्का पक्तारौ पक्तारः । पक्तारम् । पुलिस पक्ता । ष्ठितः। स्त्रियां पक्री । नपुंसके पक्त पक्तणी पक्तृणि इत्यादि । डुकृञ् करणे । करोतीति कर्ता । हृञ् हरणे। हरतीति हर्ता । मृङ् प्राणत्यागे। म्रियते इति मत । डुभन्न धारणपोषणयोः । बिभर्तीति भर्ता ।
तबुणौ । वृश्च तुण्च तृणौ ( म० द्वि०) स्वर० । धानोरये तृवुणी इत्येतो द्वौ प्रत्ययौ भवतः कर्तरि वुण् इत्यत्र णकारो वृद्धयर्थः । उदाहरणम् । टुपचए पाके पच् तृपत्ययः । चोः कुः स्वर० पक्त इति जातं कृत्तद्धितसमासाश्चेति नामसंज्ञापां । (म० ए०) स्तुरार यहादेशस्तबद्भवति इति न्यायात् । सेरा सच डित
Page #525
--------------------------------------------------------------------------
________________
कृदन्तप्रक्रिया 1
५२५
डित्त्वाट्टिलोपः स्वर० । पक्का पक्कारौ । स्तुरार् स्वर० पक्कारः । एवं कृ तृप्र० गुणः रायपोद्रिः । कर्तृ (म० ए० ) स्तुरार् तेरा स्वर० । कर्त्ता कर्त्तारौ । एवं सप्तसु विभक्तिषु रूपाणि ज्ञेयानि । एवं हृ हर्चा । पचतीति पक्ता । करोतीति कर्त्ता । हरतीति हर्त्ता एवं भर्त्ता भर्त्तारौ भर्त्तारः । भोक्ता दाता पाता स्थाता माता गंता वक्ता मक्का मंता इत्यादि स्त्रीलिंगे पक्की हर्बी कत्र भ्रण ईपू इतीपू भरं नपुंसकलिंगे प पणी पक्कूणि इत्यादि । सूत्रम् ।
कृतः । सेट्धातोः परस्य कृत्प्रत्ययस्य वसादेरिडागमो भवति । कृत इदं सूत्रं सेधातुविषयम् । स्वसूतिसूयतिधूञ्रधादीनां इड्डा वक्तव्यः । पूञ् प्राणिप्रसवे । सूते वा सूयतेऽसौ सोता - सविता । स्व शब्दे । गुणः । वा इट् । स्वरतीति स्वरिता स्वर्ता । ष्टुञ् स्तुतौ । स्तौतीति स्तोता । एधू वृद्धौ । एतेऽसौ एधिता । य मिश्रणे । यौतीति यविता । रु शब्दे । रौतीति रविता । णु स्तुतौ । नौतीति नविता | भू सत्तायाम् । भवतीति भविता । गुपू रक्षणे ।
कृतः । कृत् ( ष० ए० ) स्वर० स्रो० एकपदं सूत्रम् । सेधातोः परस्य व सादेः कृत्प्रत्ययस्य इडागमः स्यात् । वस्प्रत्याहार आदौ यस्य तस्यैव कृत्प्रत्ययस्येडागमः नत्वन्यस्य । उदाहरणम् । भू तृ० प्र० कृत इति इडागमः । गुणः । भोभवू । स्वर० । भवितृ (प्र० ए० ) कर्तृशब्दवत्साधना | भवतीति भविता । एधवृद्धौ एधूतु कृतः एधिता । सूत्रम् ।
1
ऊदितो वा । ऊदितो धातोरिड्डा भवति । गोपायतीति गोपिता - गोपायिता - गोप्ता । षिधू शास्त्रे माङ्गल्ये च । सेधिता सेद्वा । इषुसहलुभरिषरुषामनपि नस्येड्डा भवति । इषु इच्छायाम् । इच्छतीति एषिता एष्टा । लुभू विमोहने । लुभ् गाइयें । लुभ्यतीति लोभिता । इडभावपक्षे । झबे जबाः । तथोर्घः । लुभ्यतीति लोग्धा । रिष् बन्धने । रेवतीति वा रिष्यतीति रेषिता । रेष्टा । रूप क्रोधे । रोपतीति रोषिता । रोष्टा । वह मर्षणे । आदेः ष्णः सः । हो ढः । तथोर्घः ।
I
Page #526
--------------------------------------------------------------------------
________________
५२६
सारस्वते तृतीयवृत्ती ष्ट्रभिः ष्ठः । ढि ढो लोपः । सहिवहोरोदवर्णस्य । सहिवहोर्धात्वोरकारस्य ओकारो भवति । सहतेऽसौ सोढा । वह प्रापणे । वहति इति वोढा ।।
ऊदितों वा । ऊत् ऊकारः इत् यस्य स ऊदित् तस्मात् (पं० ए०) स्रो० वा (म० ए० ) अव्य० हबे ऊदिताद्धातोः गुपूरक्षणे षिधू मांगल्ये इत्यादेर्वा इडागमः वस्प्रत्याहारादेः कृत्प्रत्ययस्यैव । उदा० गुपू रक्षणे गुपू तृवणौ तृप० उपधाया लघांगुणः ऊदितो वा इति इडागमः स्वर० । उभयत्रापि (म० ए०) स्तुरार सेरा डित्त्वा स्वर० गोपिता गोप्ता गोपायतीति गोपिता गोपा। षिधू शाने मांगल्ये च । षिधू ' आदेः ष्णः स्नः' सिध् तृप० । उपधायाः लघोः। (म०ए०) ऊदितोवेत्येकत्रेडागमः द्वितीये तथोर्द्धः तुस्थानेधू झबेजबाः स्वर० उभयत्रापि (म-ए०) सेरा स्तुरार टिलोपः स्वर० सेधिता सेद्धा वा शब्दादेव इषु इच्छायामित्यस्य एष्टा एषिता षड्मर्षणे सहने 'आदेः ष्णः स्नः' सहते इति षोढा तृप्रत्ययः होढः तथोर्द्धः ' ष्टुभिः ष्टु' ढिढो लोपो दीर्घश्च सहिवहोरिति सहिवहोः षमर्पणे वझापणे इत्येतयोः धात्वोः संबंधिनोऽवर्णस्य अकारो भवति डकारलोपे सति न । दुःसह सह्यं भारवाट् इत्यादौ अकारो न भवति अनेन सा इत्यस्य सो सोद (म.ए.) स्तुरार सेरा इत्यादि कर्तृशब्दवत् एवं वहभापणे वहतीति वोढा । सूत्रम् ।
युव्वोरनाको । युव इत्येतयोरन अक इत्येतावादेशौ भवतः यथासंख्येन णित्त्वादृद्धिः। अत उपधायाः । पचति वा पाचयतीति पाचकः पाचकौ पाचकाः। देवशब्दवत् । पठति वा पाठयतीति पाठकः । एवं याचते वा याचयतीति याचकः । भवति वा भावयतीति भावकः । लुनाति वा लावयतीति लावकः । पुनाति वा पावयतीति पावकः । श्रुञ श्रवणे । शृणोति वा श्रावयतीति श्रावकः । युमिश्रणे । औ आव् यौति वा यावयतीति यावकः । वध हिंसायाम् । वधतीति वधकः । हनो घत् । हन्ति वा घातयतीति घातकः । जायते वा जनयतीति जनकः । जनिवध्योन वृद्धिः । मितां हस्वः। घटते वा घटयतीति घटकः। आतो युक् । आकारान्ताद्वातोर्युगागमो भवति मिति णिति
Page #527
--------------------------------------------------------------------------
________________
कृदन्तक्रिया। । च परे। डुदाञ् दाने । ददाति वा दत्तेऽसौ दायकः । दै शोधने । सन्ध्यक्षराणामा० । दायतीति दायकः । वुण्सगुटौ हित्वा दरिदातेरनप्यालोपो लुङि वा वक्तव्यः । दरिद्रा दुर्गतौ । दरिद्राति वा दरिद्रायतीति दरिदायकः । दरिद्रिता। नतिखनिरज्जिभ्यो वुर्वक्तव्यः । नृती गात्रविक्षेपे । उपधाया लघोः । रायपो द्विः । नृत्यतीति नर्तकः । न दादः। नर्तकी । खनका, खनकी । रुजेनलोपो वा । रजक:रजका, रजकी। युवोरनाको इति तद्धितयुप्रत्ययस्य नेति वक्तव्यम् । तेन अर्णायुः। युवोरनाको । युश्चधुश्चयुवौ तयोः (प.द्वि.) उवं स्वर स्रो० अनाक । अनश्च अकश्च (प० द्वि०) ओऔऔ पश्चान्नामिनोरः । स्वर० द्विपदम् । यु तु इत्येतयोः प्रत्यययोः क्रमेण अन अक इत्यादेशौ भवतः यु इत्यस्य अन वुइत्यस्य अकः । उदाहरणम् । पच् तृवुणौ इति वुण णकारो वृद्धयर्थः अत उपधाया इति युवोरिति बु इत्यस्य अकादेशः स्वर० पचतीति पाचकः । (म० ए०) लो० एवं पठ् पठति पाठयति वा पाठका हुक करणे तृवुण धातोनोमिनः कार बु इत्यस्य अक स्वर० करोति कारयति वा कारका । (म० ए०) स्रो०एवं भू वुण उकारस्य और कारो वृद्धिा औ मा अक० स्वर० भवतीति भावकः । एवं लून् छेदने लुनातीति लावकः । यु मिश्रणे यौवीति यावकाश्रु श्रवणे शृणोतीति श्रावकः । एतेषां रूपाणि देवशब्दवतातद्वितसंबंधियुमत्ययस्यानादेशो न । तेन उर्णायुः। शयुः ।
नाम्युपधारकः । नाम्युपधाद्धातोः कः प्रत्ययो भवति । ककारो गुणाभावार्थः । क्षिप् प्रेरणे । क्षिपतीति क्षिपः। छिदिर द्वैधीकरणे । छिननीति.छिदः । भिदिर विदारणे । भिनत्तीति भिदः । दुहु प्रपूरणे । द्रवद्रव्यविभागानुकूलो व्यापारः प्रपूरणम् । कामा दोग्धि सा कामदुधा ॥ दुहः के वा घो वाच्यः । तेन कामदुहा । दुहा-दुघः । तुद् व्यथने । तुदतीति तुदः। विद ज्ञाने । वेत्तीति विदः । द्विष अप्रीतौ । द्वेष्टीति द्विषः । पुर ऐश्वर्यदीत्योः । सुरतीति
Page #528
--------------------------------------------------------------------------
________________
५२८
साररवते तृतीयवृत्ती
सुरः । शुभ् शोभायाम् । शोभते तत् शुभं कल्याणम् ।
नाम्युपधात्कः । नामी उपधा यस्य सनाम्युपधस्तस्मात् ( पं० ए० ) ङसिरत् । सवर्णे ० क ( प्र० ए० ) स्रो० नामी अवर्णवर्जाः । स्वर० इकारादिः स उपधायस्य तस्माद्धातोः कप्रत्ययो भवति ककारो गुणप्रतिपेधार्थः । क्षिप् प्रेरणे क्षिप् अत्र नाम्युपधात् कप्रत्ययः । स्वर० स्रो० क्षिपः क्षिपते प्रेरयतीति क्षिपः । एवं भिदिर् विदारणे मिनतीति भिदः छिदिर द्वैधीकरणे छिन्नचीति छिदः । जानातेश्च । जानातेर्धातोरपि कः प्रत्ययो भवति । जानाश्वेति चकारात्कृगृधुमी ब्रुवामपि कः प्रत्ययो भवति । कॄ विक्षेपे ।
जानातेश्वेति ज्ञा भववोधने इत्येतस्यापि धातोः कप्रत्ययो भवति ज्ञा अकित्त्वा - दातोऽनपीत्याकारलोपः । स्वर० ( प्र० ए० ) स्रो० ज्ञः जानातीति ज्ञः । चकारात्कृत् प्रत्ययोरsपि कप्रत्ययः फिर ।
ऋत इत् । दीर्घऋकारान्तस्येर् नाम्यस्य । किरतीति किरः । धृञ् धारणे । धरतीति घ्रः । प्रीञ् तर्पणे । प्रीणाति वा प्रीणीतेऽसौ प्रियः । नु धातोः । गृ निगरणे । गिरतीति गिरः । स्वरे परे गिरस्य लत्वं वा वाच्यम् । गिले परे ऽ गिलस्य । गिलशब्दं विहाय पूर्वस्य सुम् वक्तः । तिमिं गिलतीति तिमिंगिलः । अगिलस्येति किं । गिलगिलः । ब्रूञ् व्यक्तायां वाचि । नु धातोः । व्रवीतीति ब्रुवः । अपिशब्दात्कर्तरि हेरपि कः प्रत्ययो भवति । गृह्णातीति गृहम् । तात्स्थ्यात् गृह्णन्ति ते गृहा दाराः । ऋतइर् । प्रियः मीञ् कम० नुधातोरिति इय् । सूत्रम् । पचिनन्दिग्रहादेरयुणिनि । पचादेर्नन्दादेग्रहादेश्व अयुणि नि इत्येते प्रत्यया भवन्ति यथासंख्येन । पचतीति पचः । वक्तीति वचः । वेतीति वेदः । वपतीति वपः । चरिचलिपतिहनिवदीनां वा द्वित्वं पूर्वस्यागागमश्च अप्रत्यये परे । हसाविशेपाभावः । चर गतिभक्षणयोः । चरतीति चरा
Page #529
--------------------------------------------------------------------------
________________
कर्थप्रक्रिया। चरः-चरः । चल चलने । चलतीति चलाचला चलः । प. वल पतने । पततीति पतापता-पतः । वदतीति वदावदःवदः । हन्तेर्घनश्च । हन्तीति धनाधना-हनः । चकाराद्धन शब्दे । धनतीति घनापन:-धनः इत्यादि । णद अव्यक्त शब्दे । नदतीति नदः । प्लुङ् गतौ । प्लवतेऽसौ प्लवः । चरतेऽसौ चरः । क्षमूष् सहने । क्षमतेऽसौ क्षमः । पचादिषु देव नदट् इति टकारानुबन्धत्वादीप् । दीव्यतीति देवी । षि तन्तुसन्ताने । षे सेवने । सेवतेऽसौ सेवः । सीव्यतीति सेवः । व्रण क्षते । व्रण रुनि । व्रण शब्दे । व्रणतीति व्रणः । अन प्राणने । प्राणितीति प्राणः । शिर प्रेक्षणे । पश्यतीति दर्शः । सृप्ल गतौ । सर्पतीति सर्पः । भृञ् भरणे । भरते वा भरतीति भरः । दुभृञ् धारणपोषणयोः । विभति वा बिभृतेऽसौ भरः । सहतेऽसौ सहः । पचादिराकृतिगणः । पचादेरप्रत्ययो निरुपपदस्यैव ज्ञातव्यः । इति पचादिः।
पचिनंदिग्रहादेस्युणिनि । पचिश्च नंदिश्च महश्च पचिनंदिग्रहं सदा. दिर्यस्य स पचनंदिग्रहादिस्तस्मात् (पं० ए०) किति स्येत्यलोपः । स्रो० अयुणिनि अश्च युश्च णिनिश्च अणिनि (म० ए०) नपुंसकात् स्यमोर्लक् पश्चात् ना. मिनोरः स्वर० वृत्तिः कंम्यापचादेः अपत्ययः नंद्यादेर्युः प्रत्य० ग्रहादेणिनिः प्र० णकारो वृद्धयर्थः इकार उच्चारणार्थः उदा० पच अप्र० स्वर० स्रो० पचः । एवं वदतीति वदः। दिव क्रीडा० दि दीव्यतीति देवः अम० उपधाया लघोः स्वर० (प्र० ए०) खो० । एवं षिव सेवायां ' आदेः ष्णः सः' सित् सेवः सेवते इति सेवः पन् वद् देव सेव च नंद भए पुत् वर जर मर क्षर वेद से क्रोध को नर्त व्रण सर्प भर स्वप इत्यादिपचादयः।।
अथ नन्दादिनिरूप्यते । टुणदि समृद्धौ । इदितो नुम् । नन्दति वा नन्दयतीति नन्दनः । नन्दतीति नन्दकः । रमु क्रीडायाम् । रमतेऽसौ रमणः । वाम क्रम संहर्षे । वा
Page #530
--------------------------------------------------------------------------
________________
सारस्वते तृतीयवृत्ती मतीति वामनः । कामतीति क्रमणः । वासू शब्दे । वासयतीति वासनः। मिता हस्वः।मदि हर्षे । मायतीति मदनः। दुष वैकृत्ये दुषेनी कति च दी| वक्तव्यः। दूषयतीतिदूषणः। राध् साध संसिद्धौ । राध्यतीति वा राधयतीति राधनः, साधनः। वृधु वृद्धौ । वर्धयतीति वर्धनः। रु शन्दे । रोर्युण् । रु शब्द इत्येतस्माद्धातोर्युच प्रत्ययो भवति । रौति वा रावयतीति रावणः। रुशब्दात् युरपि वक्तव्यः । तेन रवणः। अकारान्ताच्च । युण्प्रत्ययो भवति। करोतीति वा कारयतीति कारणः, कारकः । शुभ शोभने रोचने च । शोभयतीति शोभनः । रुचू दीप्तौ । रोचयतीति रोचनः। विभीषयतीति विभीषणः। णश् अदर्शने । चित्रं विनाशयतीति चित्तविनाशनः । युध्यते इति योधनः । एते ज्यन्ताः । सहतेऽसौ सहनः । तपतीति तपनः । ज्वल दीप्तौ । ज्वलतीति ज्वलनः। शम दम् उपशमे । शाम्यतीति शमनः । दाम्यतीति दमनः । जल्पतीति जल्पनः । तृप् प्रीणने । तृप्यतीति तर्पणः । रमणः । हप् संदर्प । हप्यतीति दर्पणः । क्रन्द आक्रन्दने । ऋदि आह्वाने रोदने च । संपूर्वः । संक्रन्दति वा संक्रन्दयतीति संक्रन्दनः । कू निष्कर्षे । कृष् आमर्षणे । संकर्षतीति संकर्षणः । अर्द मर्द अर्दने । अर्द गतौ याचने च । जनान् अर्दयतीति जनार्दनः । मर्दयतीति मर्दनः । घृष् संघर्षणे । संघर्षतीति संघर्षणः । पुनातीति पवनः । पवतेऽसौ पवनः । पूद क्षरणे । पूद निबर्हणे । सूदी हिंसायाम् । मधु सूदयतीति मधुसूदनः । लुनातीति लवणः । अत्र णत्वं निपात्यते । शत्रून दाम्यतीति वा दामयतीति शत्रुदमनः । इति नन्यादिः।
Page #531
--------------------------------------------------------------------------
________________
कधपक्रिया।
५३१ टुणदि समृद्धौ। 'आदेः ष्णः स्नः' नद्पचनंदीतियुम । इदित इति नुमागमा नचा० युवोरनाको । अन स्वर० नंदयति वर्द्धयति कुलमिति नंदनः (म०ए०) स्रो० रम् यु युवो स्वर० पूर्णाणो० रमते इति रमणः नंदनः रमणः वासनः वसन: मदनः दूषणः साधनः शोभनः रोचनः तपनः जल्पनः दर्पणः हर्षणः अईनः यवना लवणः मधुसूदनः विचक्षणः इत्यादि नंद्यादयारोमुण् रु शब्दे इत्यस्य धातोर्युण मस्ययो भवति णकारो वृद्धयर्थः । रु युणित्वाद्धातोर्नामिनः ।रौ युवो० अन ौआ स्वर० नौणो० (म० ए०) स्रो० रौति रावयति वा रवणः। युरपि। तेन रवणः ।
अथ ग्रहादिनिरूप्यते । ग्रह उपादाने । इनां शौ सौ। हसे पा सेलोपः । णिनिप्रत्ययान्ताः सर्वे दण्डिवत् । गृह्णातीति ग्राही उत्साही । आस् उपवेशने । उदास्तेऽसौ उदासी। दास दाने । उत्पूर्वः उदासी । भातृ दीप्तौ । उदासतेऽसौ उदासी । आतो युक् । छो छेदने।छयतीति छायी। तिष्ठतीति स्थायी । मत्रि गुप्तभाषणे । मत्रि अवधारणे। मन्त्रयतीति मन्त्री। मृद मर्दने। मर्द आमर्दने । मृदु आर्जवे। संमति वा संमर्दयतीति संमर्दी । निस्तौतीति निस्तावी । निशृणोतीति निश्रावी । रक्षु पालने । निरक्षतीति निरक्षी । वस् निवासे । निवसतीति निवासी । टुव बीजसन्ताने । निवपतीति निवापी । शो तनूकरणे। निश्यतीति निशायी । नञ्पूर्वेभ्यः कखणीयान्वदिभ्यो णिनिश्च । न करोति वा कुरुतेऽसौ अकारी । इनां शौ सौ । न हरतीत्यहारी । णीज् प्रापणे । न नयतीत्यनायी । न याचतेऽसौ अयाची । न वदतीत्यवादी । रघ हिंसायाम् । णिनिश्चेति चकारादपावपरिविभ्यो णिनिः । अपराध्यतीत्यपराधी । रुघिरावरणे । अवरुणद्धीत्यवरोधी । परिभवतीति परिभावी । विपूर्वः । विचरतीति विचारी । विशेषेण रौतीति विरावी । इति ग्रहादयः। ग्रह उपादाने गृह्णातीति माही। ग्रहादित्वात् णिनि म० इन उपधाया स्वर।
Page #532
--------------------------------------------------------------------------
________________
५३२
सारस्वते तृतीयवृत्ती
इमां शौ सौ । दीर्घः । हसे पः । नानो । रुशब्दे । रु विपूर्वः । विशेषेण रौतीति विरावी। जिन् प्र० इन् णित्त्वाद्धातोर्ना० औ आत् स्वर० ( प्र० ए० ) इंडिन् शब्दवत् । उदासी उद्धासी स्थायी पायी संमद्दीं वादी परिभावी निःश्रावी निवासी इत्यादि ग्रहादयः । सूत्रम् ।
1
अथ दृशादिर्निरूप्यते । दृशादेः शः । श् हन् धेट् ध्मा प्रापा दाधा विद् एभ्यः शः प्रत्ययो भवति । शकारः शिति चतुर्वत्कार्यार्थः ।
दृशादेशः । दृश्आदिर्यस्य स दृशादिः तस्मात् ( पं० ए० ) ङितिङस्येत्यलोपः । स्रो० श् (प्र० ए० ) स्रो०दृशू धेट् पा ध्मा हन् इत्यादेर्धातोः शप्रत्ययो भवति । शकारः शित्कार्यार्थः । शित्प्रयोजनमाह ।
शिति चतुर्ववं । शिति प्रत्यये परे तिवादिषु परेषु यत्कार्यमुक्तं तद्भवति । दृशादेः पश्यादिः । अप् अदे । पश्यतीति पश्यः । उत्पूर्वः । उत् ऊर्ध्वं पश्यतीति उत्पश्यः । हन् हिंसागत्योः । अप् । अदे | अदादित्वादपो लुक् । अपित्तादिर्द्वित् । गमां स्वरे । हनो ने । गां हन्तीति गोन्नः । पापनः । धेट् पाने । अप् । अदे । धयतीति धयः । ध्मा, धमादेशः । धमतीति धमः । उद्धमतीति उद्धमः । घ्रा, जिप्रादेशः । जिघ्रतीति जिघ्रः । पा पाने । पिबादेशः । पिबतीति पिबः । अप् । अदे | ह्रादेर्द्विश्व | दादेः । इत्याकारलोपः । ददाति वा दत्तेऽसौ ददः । दधाति वा धत्तेऽसौ दधः । मुचादर्मुम् । तुदादेरः । विल लाभे । गां विन्दती - ति गोविन्दः ।
शितिचतुर्वत् । शशकार इद यस्य स शित् तस्मिन् (स० ए० ) स्वर० चतुर्भिस्तुल्यं चतुर्वत् (प्र० ए० ) अव्य० वृत्तिः सुकरा नवरं । शिति प्रत्यये परे तिबादिः वर्त्तमाना १ विधिसंभावना २ आशीः प्रेरणा ३ अनद्यननाख्य ४ विभक्ति चतुष्टयस्य यत्कार्यं दृशादेः पश्यादिः अप् कर्त्तरीत्यादि । तद्भवतीति । उदा० हशू पश्पतीति पश्यः शम० चतुर्वत्त्वात् अपूकर्त्तरि । हशादे । पश्यादिरिति पश्यादेशः ।
Page #533
--------------------------------------------------------------------------
________________
प्रक्रिया |
५३३
स्वर० अ० स्वर० म० ए० ) सि स्रो० धेट्पाने। धे धयतीति धयः शम० अपूकर्त्तरि एमयू स्वर० अदे०स्वर० एवं स्तनंधयः । एवं पिबः । ध्मा शब्दाग्निसंयोगयोः । धमादेशः उत्पूर्वः । उत् प्राबल्येन धमतीति उद्धमः । शम० अपकर्त्तरि अदे०स्वर० । उद्धमः (म० ए० ) स्त्रो० । हन् हिंसागत्योः हन् । गोपूर्वः । गां हंतीति गोमः । शम० अ अपकर्त्तरि अदादेर्लुक् पश्चात् हनोने हस्यधः पूर्वं गमां स्वरे स्वर० स्रो० एवं कृतघ्नः । सूत्रम् ।
ज्वलादेर्णः । ज्वलादेर्गणात् णः प्रत्ययो भवति । ज्वलादेर्णो वेति केचित् । पक्षे पचादित्वादः । ज्वलू दीप्तौ । ज्वालः ज्वलः । तपतीति तापः तपः । पथि गतौ । चुरादिः । इदित पान्थयतीति वा पन्थतीति पान्थः- पथः । अत्र वृजयनन्तरं नुमागमः । ज्वलादिगणपाठसामर्थ्यात् । पत्ल गत्यैश्वर्ययोः । पततीति पातः - पतः । कथू पचने । कथतीति क्वाथः क्वथः । पथ् गत्याम् । पथतीति पाथः पथः । मध् गाहे । मथतीति माथः- मथः । सहतेऽसौ साहः सहः । । इति ज्वलादिः । अथाऽण् ।
ज्वलादेर्णः । ज्वल आदिर्यस्य स ज्वलादिस्तस्मात् ( पं० ए० ) ङितिङस्पेत्यलोपः स्रो० नामिनोरः राद्यपोद्विः जलतुं० ज्वलादेः ज्वलू तप् पथि पद् इत्यादेर्द्धातोः णमत्ययो भवति । णकारो वृद्ध्यर्थः ज्वल दीप्तौ ज्वल् णम० अ स्वर० भत उपधायाः (प्र० ए० ) स्रो० एवं तपू संतापे तापः । पद् गतौ पदः । पथि गतौ पथ् णम० वृद्धिः स्वर० पंथति गच्छतीति पांयः । लक्ष्यमुद्दिश्य लक्षणस्य प्रवृत्तिरिति प्रथमवृद्धिस्तव इदित इति नुमागमः नश्चापदां० । सूत्रम् ।
कार्येण । धातोः कर्मणि प्रयुज्यमाने अणू प्रत्ययो भवति 1 कुंभकारः । ग्रंथकारः ।
कार्ये । कार्य (स०ए० ) अइए अणु (प्र० ए० ) इसे पः यत् क्रियते तत् कर्म तस्मिन् कर्मणि पूर्वं प्रयुज्यमाने धातोः अणूप्रत्ययो भवति । कृ कुंभपूर्वः कुंभं करोतीति कुंभकारः । अणूम० धातो० इति वृद्धिः । कार स्वर० (म० ए० ) स्त्री० । एवं ग्रंथपूर्वः ग्रंथं करोतीति ग्रंथकारः । एवं शास्त्रकारः । एवं तंतुवायः । सूत्रम् ।
Page #534
--------------------------------------------------------------------------
________________
५३४
सारस्वते तृतीयहची आतोड । आकारांताद्धातोः कर्मणि प्रयुज्यमाने डप्रत्ययो । भवति । गोदः । धनदः । जलदः। '
आतो डः । आत् (पं० ए० ) स्वर० खो० ड (प्र० ए० ) मो० हबे ओ. भौ सिद्धं आकारोऽन्ते येषां तेषां धातूनां उपत्ययो भवति कर्मणि प्रयुज्यमाने उकारष्टिलोपार्थः।डदान् दाने ।दा गोपूर्वः । गां ददातीति गोदः उपाटिलोपः स्वर एवं धनं ददातीति धनदः । एवं जलदः । सूत्रम् ।
नानि च। नाममात्र प्रयोक्तव्ये डप्रत्ययो भवति कौर भावे च । आखूत्थं । द्वाभ्यां पिवतीति द्विपः । द्वौ, वारौ जायतेऽसौ द्विजः । गृहीरैः सह तिष्ठतीति महिस्थः । शी स्वप्ने । गिरिशः । पादैः पिबतीति पादप हु गतौ । शुचं द्रवतीति शूद्रः।
नानि च । नामन् ( स० ए० ) अल्लोपः जर० स्वर० च ( म० ए० ) अन्य नानि नाममात्र कर्मादिनियमरहिते प्रायज्यमाने उप्रत्ययो भवति करि चकाराद्भावेऽपि। यथा आखूनां मूषकाणांउत्थान, आखूत्यष्टा । आदेः ष्णः सास्था उत्पूर्वः उदः स्थादेरिति सलोपः । खसेचपाःआरपर्वः सवरेंडम टिलोपः स्वर० (म० ए०) तोअम्इत्यादी उदा० पा पाने पा द्विणीति द्वाभ्यां मुखडाभ्यां पिववीवि द्विपः डा० अटिलोपः स्वर० (म० ए० उखएवं द्विवार दाम्यां वा ज. न्मसंस्काराभ्यां एक जन्मतो द्वितीयं दीक्षासंस्कापाव गायतलवते इति द्विजः जनी प्रादुर्भावे जनेर्जी आदेशः डम टिलोपः स्वर० छा गति० छा० आदेः ष्णः सः। स्था षस्य स निमित्ताभावे इति.ष्ठस्य यः। गृहपूर्वः। गृहे तिष्ठतीति गृहस्थः हम० टिलोपः स्वर० ।'द गतौ शुच्पूर्वः गुचं शोकं द्रवति गच्छति मानोति हीनजातित्वा दिति शूद्रः डम०मा टिलोपः।।
शुचः शूद्रे । शुचः शूरादेशो भवति । परे।
शुचः शूद्रे । शुच्शब्दस्य ट्रे इतिहमत्ययांते हुधातौ परे शूइत्ययमादेशो भव ति अनेन शुचः शू । शूद्रः।
उरस: सलोपो मुम्वा । उरसः सकारस्य लोपो भवति डप्रत्ययान्ते गमौ मुमागमश्च वा। उरसा गच्छतीत्युरगा, उरण सर्पः ।
Page #535
--------------------------------------------------------------------------
________________
उरसः । उरस्शब्दस्य उपपदस्प गमिधातौ परे सकारस्य लोपो भवति वा विकल्पेन नुगागमो भवति । गम् उरस्पूर्वः उरसा हृदयेन गच्छतीति उरगः रंगो वा। नानीति डमम टिलोपः स्वर उरस् इति सलोपः एकत्र मुमागमः नचा० एवं विहायसा आकाशेन विहायसि आकाशे वा गच्छतीति विहगः विहंगः। विहायसो विहश्च । विहायस्शब्दस्य विहादेशो भवति च. कारान्मुम्वा डान्ते गमौ । विहायसि आकाशे गच्छतीति विहगः विहङ्गः । भुजस्य च मुम्वा डप्रत्ययान्ते गमौ । भुजो वक्रार्थे । भुजं वक्र गच्छतीति भुजगः भुजङ्गः। विहायसो विहश्चेति चकारात तरस्तुरादेशः । मुम्वेति अनुवर्तनीयम् । तरसस्तुरादेशः तुरस्य मुम्बा डान्ते गमौ । तरसा वेगेन गच्छतीति तुरगः-नुरङ्गः।
विहायसो विह च । विहायस्शब्दस्य विहादेशः मुमागमञ्च वा । डम. चकारात् भुज कुठिलं गच्छवीवि भुजगः। भुज् कौटिल्ये भुजगः भुजंग, वगःवंगः, तुरगः तुरंगः इत्यापि । सूत्रम् ।
अटौ। नाम्नि कार्ये च उपपदे सति अटी प्रत्ययौ भवतः। अस्थि हरतीति अस्थिहरः कः श्वा । कवचं हरतीति कवचहरः कुमारः । धृञ् धारणे । धनुर्धरतीति धनुर्धरःक्षत्रियो वा राजा । चर गतौ । कुरुषु देशेषु चरतीति कुरुचरः । ट ईबर्थः । ष्ठितः। स्त्री चेत् कुरुचरी, महीचरी, सेनाचरी, भिक्षाचरी, दीक्षाचरी । अप्रत्ययः सर्वधातुसाधारणः। टप्रत्ययस्तु चरादेव भवति। शोकं करोतीति शोककरी कन्या। यशः करोतीति यशस्करी विद्या। सृ गतौ। पुरःसरतीति पुरस्सरः अग्रे सरतीति अग्रेसरः। पावे शेतेऽसौ पार्श्वशय। तथैव पृष्ठे शेतेऽसौ पृष्ठशयः। उदरशयः। उत्तानादिषु कर्तृषु । उत्तानःशेतेऽसौ उत्तानशयः । स्तम्बे रमतेऽसौ स्तम्बेरमः हस्ती । जप जल्प व्यक्तायां वाचि । कर्णेजपः । ग्रह उपादाने । शक्ति गृहा.
Page #536
--------------------------------------------------------------------------
________________
सारस्वते तृतीयवृत्ती तीति शक्तिग्रहः । लाङ्गलग्रहाष्टष्ठियहः । अङ्कुशग्रहः। तोमरग्रहः घटीग्रहाधनुग्रहगसूत्रग्रहापुष्पग्रहः। फलग्रहः। कामग्रहः मधुरग्रहः । शंपूर्वः कुन । शं सुखं वा कल्याणं करोतीति शंकरः । शंवदः भारवहः । अत्र कर्मणि अणपि वक्तव्यः । भारवाहः श्वेतवाहः इत्यादि।
अटौ । अश्च टश्च अौ (प.द्वि. ओऔऔ ओ नान्नि कार्येच वाच्यमाने अकारटकारौ प्रत्ययौ यथायोग्यं भवतः । टप्रत्यये टकार ईबर्थः । पचिनंदीति पचादीनां निरुपपदानां अमत्ययः उत्तः । अपवित्यत्र तु सोपपदानां अप्रत्यय इति न पौनरुक्यम् । उदाहरणं हहरणे अस्थिपूर्वः अम० गुणः, स्वर० अस्थीनि हरतीति अस्थिहरः श्वा कुर्कुरः । एवं कवचं सन्नाहं हरतीति कवचहरः कुमारः इंद्रः वा । एवं धृ धनुष्पूर्वः दोषामितिषस्य रः राधपोद्विः झबेजबाः जल० धनुर्द्धरतीवि धनुर्धरः कुमारः इत्यादयः अमत्ययाताः। चर् गतिभक्षणयोः। चर कुरुपूर्व कुरुषु देशेषु चरतीति कुरुचरः। स्त्री चेत् कुरुचरी। टपत्य० अ स्वर० एकत्र (म. ए.) लो. द्वितीये ठित्त्वात ष्ट्रिव इतीप् । यस्य लोपः (म. द्वि.) हसेपः नंदीशब्दवत् । सूत्रम् ।
इखखि । धातोर्नान्नि कार्ये च सति ईख खि एते प्रत्यया भवन्ति । खकारः खिति पदस्यति सूत्रस्य विशेषणार्थः ।
इखखि । इश्च खश्च खिश्च इखखि (म० ब०) सांकेतिकम् । यद्वा । (प्र०ए०) नपुंसकात्स्यमोलक् । धातोर्नान्नि कार्यै च सति इखखि एते त्रयः प्रत्यया भवंति यथायोग्यं । उदा. कृ स्तंबपूर्वः स्तंबं करोतीति विग्रहे इसत्ययः गुणः स्वर० (म० ए०) स्रो० स्तंबकरिः व्रीहिः शालिः । एवं शकृत्करिवत्सः आप्ल व्यासौ। आए देवपूर्वः देवानाप्नोतीति देवापिः, इस० स्वर० । एवं वातापिः, एवं फलेग्रहिः, नाथहरिः, इतिहरिः पशुः । सूत्रम् । खिति पदस्य । खिति प्रत्यये परे पूर्वपदस्याव्ययवर्जितस्य मुमागमो भवति । तेन दोषामन्यमहः । आत्मानं दोषा मन्यते तद्दोषामन्यं अहः ।
शकवस्तम्बात्कृत्रः फलरजोमलादहो हाः। घतिनाथादेववातादापः कर्तरि वाच्य इ॥
Page #537
--------------------------------------------------------------------------
________________
कर्थपक्रिया। वत्सनीह्योरेव । डकञ् करणे शकृत्करोतीति शरुत्करिः। का वत्सः । स्तम्बं करोतीति स्तम्बकरिः। का व्रीहिः। फले गृहातीति फलेग्रहिः। वा फलानि गृह्णातीति फलेग्रहिः वृक्षः। फलस्यैदन्तत्वं निपातनात् । रजो गृह्णातीति रजोग्रहिः मलग्रहिः । हर्ति हरतीति इतिहरिः । नाथहरिः । आप्ल व्याप्तौ । देवान् आमोतीति देवापिः । वातं आमोतीति वातापिः। . .
करीषकूलसर्वाधारकपः प्रियवशाबदः ॥ ऋतिमेघश्यात्कृतः क्षेममद्रप्रियात्तु वा ॥ कष निष्कर्षे । करी करतीति करीषकषः। 'तत्तु शुष्क करीषोऽस्त्री' इत्यमरः । कूलं कषतीति कूलंकषः । सर्वे कपीति सर्वकषः । अभ्रं कषतीति अभ्रंकषः । खकारो मुमागमार्थः । वद व्यक्तायां वाचि । प्रियं वदतीति प्रियंवदः। वशंवदः । ऋर्ति करोतीति ऋर्तिकरः, मेषंकरः, भयंकरः । विकल्पपक्षे कार्ये अण् । क्षेमं करोतीति क्षेमकर:-क्षेमकारः। भद्रं करोतीति भद्रकरः भगकारः । प्रियं करोतीति प्रियंकर:प्रियकारः॥
आशिताच भुवो भावे करणे चतुराड्डजात् । विहायसः सुतोरोभ्यां हृदयाच जनाव प्लवाद ॥ गच्छतेः प्रत्ययः खः स्यानो धातोस्तु खिर्भवेत् ।
आत्मन्कुक्ष्युदरेभ्यः स्युस्तथा वाचंयमादयः॥ आशितेन भूयते इति आशितंभवम् । भावे नपुंसकता वाच्या । आशितो भवत्यनेनेति आशितंभव ओदनः । तुरं गच्छतीति तुरंगमः । भुजंगमः, विहंगमः, सुतंगमः, उरंगमः, हृदयंगमः, जनंगमः । प्लवेन गच्छतीति प्लवंगमः ।
Page #538
--------------------------------------------------------------------------
________________
. ५३०
सारस्वते सृतीयवृत्ती दुभत्र धारणपोषणयोः । आत्मानं बिभर्तीति आत्मचरिः, कुक्षिभरिः, उदरंभरिः। लुप्तविभक्तेश्च पदान्तत्वं विज्ञेयम् । अतःपरं वाचंयमान कथयति । वाचंयमादयो निपात्याः । वाचं यच्छतीति वाचंयमः। अत्र अकारो निपात्यते । वि दारणे । पुरं दारयताति पुरंदरः।तप संतापे । द्विषं तापयतीति द्विषंतपः। परंतपः । सर्व सहतेऽसौ सर्वसहः । विश्वं विधतीति विश्वभरः । भगं दारयतीति भगंदरः । तृ प्लवनतरणयोः। रथं तरतीति रथंतरः । वृञ् वरणे । पतिं वृणोतीति वा वृणुते सा पर्तिवरा । जि जये । धनं जयतीति धनंजयः। धृञ् धारणे । वसूनि वा वसु घरति वा धरते सौ वसुं'धरा शत्रु सहतेऽसौ शत्रुसहः । अरि दाम्यतीति अरिंदमः । शचुंतपः । एते वाचंयमादयः। । खितिपदस्य । ख इत् यस्य स खित् तस्मिन् (स०ए०) स्वर० पद (१० ए०) स्य खिति खकारेतमत्यये पूर्वपदस्प मुमागमो भवति । उकार उचारणार्थः। कृ क्षेमपूर्वः क्षेमकरः इखखि इति खमत्ययः अखकारो मुमागमार्थः खिविपदस्पेति मोनु० गुणः स्वर०। एवं प्रियं वदतीति प्रियंवदः,वशंवदः, कूलंकषः, अभ्रंलिहः, वाचंयमः, पुरंदर, भयंकरः, परंवपः, सर्वसहः, विश्वभरः,मितंपचः, विधुतुदः, सूर्यपश्यः, ललाटंतपः इत्यादि । दुभृञ् आत्मन्पूर्वः आत्मानं बिभर्तीति आत्मभरिः खिप्रत्ययः इ नानो० खिति पदस्प मोऽनु० स्वर० (म० ए०) स्रो० । एवं उदरंभरिः कुक्षिभरिः इत्यादयोऽपि ज्ञेयाः । सूत्रम् ।
एजा खश । एजृ कंपने इत्यादीनां खश् प्रत्ययो भवति । खकारो मुमागमार्थः । शकारः शिति चतुर्वत्कार्यार्थः । धातोः प्रेरणे । इति जिः प्रत्ययः । जनान् एजयतीति जनमेजयः।
ज्यन्तैर्जेमन्यतेर्मुञ्जकूलास्यपुष्पतो धये ॥ नाडीमुष्टिशुनीपाणिकरस्तनात्सनासिकात् ॥
Page #539
--------------------------------------------------------------------------
________________
१३९
कर्थमकिया। मनु अवबांधने । दिवादेर्यः । आत्मानं पंडितं मन्यते स पंडितमन्यः । धेट पाने । मुझं धयतीति मुसंधयः । कूलंधया, आस्यंधयः, पुष्पंधयः । ध्माघेटोस्तुल्योपपदत्वं ज्ञेयम् । ध्मा शब्दामिसंयोगयोः । नाडी घयतीति नाडिया, नाडिधमः। खशन्ते पूर्वपदस्य हस्खो वाच्यः । मुष्टिधयः, मुष्टिंधमः, शुनिधयः, शुर्निधमः, पाणिधयः, पार्णिधमः, करंघया, करंधमः, स्तनधयः, स्तनंघमः, नासिकां धयतीति नासिकंधयः, नासिकंधमः। ध्माखारीवातघटीतो रुजवहौ तु कूलतः॥ अरुर्विधुतिलाचद् स्यादसूर्योगादृशिस्तपिः॥ ललाटतो वहाभाल्लिह मितमाननखात्पचिः॥ वाताजिरिरायामट् जहाति शर्धतस्तथा ॥ खारीं धमतीति खारिंधमः, वातंधमः, षटिंघमः। रुजोभड़े। वह प्रापणे । उत्पूर्वः । कूलमुद्रुजतीति कूलमुगुजः । कूलमुबहतीति कूलमुबहः । अरुः कि मर्मस्थानम्। अरुस्तुदतीति अरंतुदः, विधुतुदः, तिलंतुदः । शिर प्रेक्षणे । न सूर्य पश्यंतीति असूयैपश्याः।के राजदाराः। उग्रंपश्या,ललाटंतपः। लिइ आस्वादने । वह लेढीति वहलिहः,, अभ्रंलिहः । मितं पचतीति मितंपचा, प्रस्थंपचा, मानपचः, नखंपचः । अज गतौ क्षेपणे चावातमजतीति वातमजः। मदी गर्वप्लवनयोः। इरया माद्यतीति इरंमदः । ओहाक् त्यागे । शधैं जहतीति शर्धजहा माषाः । इति खश्प्रत्ययः।
एजांखश् । एज् (१० ब०) स्वर० मोनु० सम् (म० ए० ) हसे-पः एज़ कंपने इत्यादीनां धातूनां खश्मत्ययो भवति । खकारी मुमागमार्थः । शकारश्चतुर्वकार्यार्थः । उदा० एज् जनपूर्वः जन लोकं एजयति कंपयतीति विग्रहे धातोः मे. रणे निमस्पयः स्वर तत एना खशिति खश् अखितिपदस्येति पूर्वस्य मुम् स्वर.
Page #540
--------------------------------------------------------------------------
________________
५४०.
सारस्वते तृतीयवृत्ती चतुर्वत्वात् अप कर्तरि गुणः एअय्.स्वर० अदेइत्यकारलोपः स्वर० जनमेजयः मनु ज्ञाने मन् पंडितपूर्वः आत्मानं पंडितं मन्यते इति पंडितंमन्यः खश्प्रत्ययः अ. शित्त्वादिवादेर्यः खित्वान्मुमागमः स्वर० अदे स्वर० एवं सुभगं मन्यः इत्यादि सूत्रम्।
ख्युट करणे । धातोः करणेऽर्थे ख्युट् प्रत्ययो भवति ।
ख्युटकरणे । ख्युङ् (प्र० ए० ) हसे पः । करण (स० ए० ) अइए अकृतस्य निष्पादन करणमुच्यते । तस्मिन्नर्थे । धातोः ख्युट् प्रत्ययो भवति सकारो मुमागमार्थः । टकार ईबर्थः।
अभूततद्भावे । आन्यसुभगस्थूलपलितनग्नांधप्रियेषु कृत्रा ख्युत् वाच्यः । अनान्यः आन्यः क्रियतेऽनेनेति आन्यंकरणं द्यूतम् । सुभगंकरणम् । स्थूलंकरणं किं दधि । पलितंकरणं किं.शीतवस्तुसेवनम् । अनमः नमः क्रियते अनेनेति न करणं यूतम् । अन्धकरणं किं सूर्यावलोकनमसकृत् । अप्रियः प्रियः क्रियते अनेनेति प्रियंकरणं मैत्र्यम् । दाहिनो अण् वक्तव्यः । तकारस्य च टः। घदादेशो वक्तव्यः । उवम् । दारु आहन्तीति दार्वाधाटः । चारौ वा। चारं आहन्तीति चार्वाघाटः चार्वाधातः । कर्मणि संपूर्वाच्च । वर्णान् संहन्तीति वर्णसंधातः । जायापत्योष्टक् । जायापत्योरुपपदयोर्हन्तेष्टक्प्रत्ययो भवति लक्षगवति कतौर । जायां हन्तीतिःजायात्रः ना। पति हन्तीति पतिती स्त्री । अमनुज्यकर्तृके च । जायात्रः तिलकालका, कपाले भ्रमरः। पतिनी पादरेखा । पाणिघताडघौ शिल्पिनि निपात्यते । राजध उ. पसंख्यानम् ।
कनग्नापूर्वः । अनमो नमः क्रियते अनेनेति विग्रहे ख्युट युम० खितिपदस्येति खित्वान्नुम् समासप्रत्यययोरिति विभक्तिलोपे मुमागमः युवोरनाकाविति अनादेशः गुणः स्वर० पूणिो० (म० ए०) नपुंसकांतं नयंकरणं चूतं एवं अस्थूलः थूल : क्रियते अनेनेति स्थूलंकरणं दधि । कृ स्थूलपूर्वः । सूत्रम् ।
Page #541
--------------------------------------------------------------------------
________________
कर्थमकिया। .
५४१ अजां विण् । भजसहवहां कर्तरि विण् प्रत्ययो भवति । णकारो वृद्धयर्थः ।
भजां विण । भज् (प० व०) स्वर० मोनु० विण ( म० ए०) हसे पः। भजा भजादीनां भज् वह, पह, शम् इत्यादीनां धातूनां विण्प्रत्ययो भवति कषुक्ती विषये । णकारो वृद्धयर्थः । भज सेवायां भज अर्द्धपूर्वः अर्द्ध भजतीत्यर्द्धभार वि. विणपत्ययः णित्त्वादतउपधायावृद्धिः मा अर्द्धभाज वि इति स्थिते । सूत्रम् ।
वेः। वेलोपो भवति । भज् सेवायाम् । अधैं भजतीति अधभाक् । चोः कुः । सुखभाग-दुःखक्षाक् । वह प्रापणे ।भारं वहतीति भारवाद-भारवाड् भारवाही भारवाहः। भारवाहम् भारवाहौ।
के। वि (१० ए०) कितिहस्य स्रो० विभत्ययस्य लोपो भवति इत्यनेन वेर्लोपः (म० ए०) स् चोः कुः हसे पः वावसाने । अर्द्धभाक् अर्द्धभाजी अभाजः इत्यादि । स्त्रीलिंगेऽप्येवम् । नपुंसकलिंगे तु अर्द्धमाक् अर्द्धभाजी अर्द्धभांनि इत्यादि। अत्र केचित् तत्वं पृच्छतीति तत्वमाट् इत्यदाहरणं पठति । तदत्र न युज्यते । अग्ने विप्रत्ययाधिकारे साधितत्वात् । इह तु भ्रमात् पठति । वह मारपूर्वः भार वहतीति विग्रहे विणमत्ययः वृद्धिः विलोपः (म० ए० ) होटः इसेपः पावसाने ढस्पटः भारवाट्-इ । मधुलिशब्दवत् शसादौ स्वरे परे विशेषः ।
वाहो वौ । वाहो वाकारस्य औकारादेशो भवति शसादी स्वरे परे । भारोहः । शारौहा भारवाड्भ्याम् भारवाडिः। वह मर्षणे । हो ढः । वावसाने । सहादेः सादिः । इति सुत्रेण त्वरायास्तुरादेशः । तुरां शत्रूणां वेगं सहतेऽसौ तुरापाड्।
वाहोवौ । शसादौ स्वरे वाह इति विण्मत्यर्यातस्य बातोः गगादी स्वरे परे वा इत्यक्षरस्य कृत्स्नस्य औकारो भवति वा इत्यस्य औ । ओश्रीश्री । भारोतः भारोहा भारवाड्भ्याम् । होढः झवेजवाः स्वर० भारवाद्भिरित्यादि । पद मग मदन आदेः प्णः नः सह विण म० वृद्धि लोपः। (म० ए०) होटः। सहेः पः सोहि । सह सकारस्य पकारो भवनि दि सनि ।
Page #542
--------------------------------------------------------------------------
________________
सारस्वते तृतीयवृचौ ।
तुरासाही तुरासाहः शसादौ तु अम्बूहः । अन उः । अनकारादुत्तरस्य वाहो वाकारस्य उः स्यात् शसादौ स्वरे परे । शालिवाद, शाल्यूहः ।
१४२
सहेः षः सोढि । सहेः (ष० ए० ) षः (प्र० ए० ) सो ( ५० ए० ) डि (स० ए० ) सहेर्धातोः सकारस्य षकारो भवति दकारे परे । कथंभूते ढकारे रसे पदांतच परे अनेन सस्य षः हसेपः वावसाने तुरां शत्रुवेगं सहते इति तुराषाट् इंद्रः । तुराषाड् तुरासादौ तुरासाहः भकारादौ सुपि च तुराषाड्या तुराषाङ्घ्रिः इत्यादि रूपाणि ज्ञेयानि ।
शमेरपि विश् वक्तव्यः ।
शम्उपशमे । शम् प्रपूर्वः प्रकर्षेण शाम्पतीति प्रशान् विश्म० वृद्धिः वेलेपः (प्र० ए० ) ।
मो नो धातोः । मान्तस्य धातोर्मकारस्य नकारो भवति धातोर्झसे परे नाम्नश्व रसे पदान्ते च । शम दम उपशमने । प्रकर्षेण शाम्यतीति प्रशान् प्रशामौ प्रशामः ।
I
मोनोधातोः । धातोर्मकारस्य नकारो भवति रसे पदांते च वयोश्च इति मस्य नः हसेपः प्रशान् प्रशामौ प्रशामः प्रशानुभ्यां प्रशानूभिः वमोस्तु जंगन्मि जंगन्वः जंगन्मः |
अभूतद्भावे कृभ्वस्तियोगे नाम्म्रविः । अभूतद्भावेऽर्थे कृ भू अस् इत्येतेषु नाम्नश्विः प्रत्ययो भवति । संपद्य कर्तरीति वक्तव्यम् । तेन अगृहे गृहे भवतीति गृहेभवति । चकारव दीर्घ इति विशेषणार्थः । वा चकारः प्रत्ययभेदज्ञापनार्थः । वेः ।
अभूतेत्यादि । न प्राग्भूतं अभूतं तस्य तेनैव स्वात्मना भवनं तद्भावः तस्मि नर्थे तथात्वस्य तथाभावे सति कृ भू अस् इत्येतेषां त्रयाणां धातूनां मध्ये एकतरयोगे नान्नश्विप्रत्ययो भवति । चकारः च्चिदीर्घईचास्येति सूत्र विशेषणार्थः ।
च्वौ दीर्घ ई चास्य । च्वौ प्रत्यये परे आकारस्य ईकारादेशो भवति, अन्यस्य स्वरस्य दीर्घो भवत्यव्ययवर्जितस्य । अ
Page #543
--------------------------------------------------------------------------
________________
कर्थप्रक्रिया |
मिथुनं मिथुनं संपद्यमानं तथा करणं इति मिथुनीकरणम् किं पाणिग्रहणम् । च्व्यन्तत्वादव्ययम् । अव्ययाद्विभक्तेलुक् । असहायः सहायः संपद्यमानस्तथा स्यात् इति सहायस्यात् । अकृष्णः कृष्णः यथासंपद्यमानस्तथाकरोतीति कृष्णीकरोति । हेतूकृतम् । अव्ययस्य न दीर्घत्वम् । अस्वस्ति स्वस्ति यथा संपद्यमानस्तथा स्यादिति स्वस्तिस्यात् । संपयकर्तरि किम् । अगृहे गृहे भवतीति गृहेभवति । अलुक् क्वचित् । इति विभक्तेरलुक् ।
दीर्घ ईचास्य | ब्वौ परे सति अकारव्यतिरिक्तस्वराणां दीर्घ अका1 रस्य च यद्वा अस्य अवर्णस्य ईकारो भवति अनव्ययस्य तु न उदा० कृ मिथुनपूर्वः अमिथुनं मिथुनं क्रियते इति विग्रहे भावे युद्ध यु अभूततद्भावे कृ अनेन मिथुनस्याये ईचास्येति अकारस्य ईकार: युवोरनाको गुणः स्वर० वेर्लोपः पुणो० भावत्वान्नपुंसकलिंगत्वं (म० ए० ) कुलशब्दवत् एवं मिथुनीकरोति मिथुनीभवति । मिथुनीस्यात् । भू शुकपूर्वः शुक्कभवनं शुकीभावः । घञ् भावे घञ् अ ञित्वादृद्धिः औ, भाव स्वर० च्वि अकारस्य ई वेर्लोपः एवं भूयोगे च्वि (म० ए० ) त्रो० अस् भुवि विधिसंभावनयोः यात अक० भदादेर्लुक् नमसोऽस्येत्यलोपः सहायपूर्वः असहायः स
यः स्यादिति विग्रहे च्व प्र०ईचास्य वेरिति वेर्लोपः सहायी स्यात् क्रियापदं अत्रभस् योगे च्वः कहेतुपूर्वः अहेतु हेतुतया कृतं हेतुकृतं क्तक्तवतू तम०म० च्वौ दीर्घः इति दीर्घः उकारस्य उकारः नपुंसकेति ।
च्वौ सलोपश्च । मनस् महस् रजस् इत्यादीनां सकारस्य लोपो भवति च्वौ प्रत्यये परे । द्वौ नञौ प्रकृत्यर्थमनुसरतः। उत्सुकं मनो यस्यासौ उन्मनाः। न उन्मनाः अनुन्मनाः। अनुन्मनाः उन्मनाः संपद्यमानस्तथाभाव इति उन्मनीभावः । विगतं मनो यस्याऽसौ विमनाः । नं विमनाः अविमनाः । अविमना विमनाः संपद्यमानः तथाभाव इति विमनीभावः । न विद्यते मनो यस्यासौ अमनाः । न अमना: अनमनाः । अनमनाः अमनाः संपद्यमानस्तथा भाव इति अमनीभावः ।
१४३
Page #544
--------------------------------------------------------------------------
________________
सारस्वते तृतीयवृत्ती
तथा सुमनीभावः सुचेतीभावः महीकरोति अरूकरोति चक्षूकरोति ।
च्वौ । सलोपश्च विप्रत्यये परे अरुर्मनश्चक्षुश्वेतोरहोरजसां सकारस्य लोपो भवति सलोपे च कृते पूर्वस्य च दीर्घः अकारस्य ईकारः स्थिरस्य मनसः अमनस्त्वेन भवनं अमनीभावः अरूकरोति, चक्षूकरोति, चेतीकरोति, विरहीकरोति, विरजीक रोति । भू मनस् पूर्वः घञ्भावे अत्र चिमत्यये कृते च्चौ सलोपश्चेति सलोपे कृते अकारस्य च ईकारः । एवं अपरिखा परिखा कृता परीखीकृता कृ कम० परिखापूर्वः च्चि - प्र० च्वौ दीर्घः ईचास्येति अवर्णस्य ईकारः । वैरिति विलोपः (प्र० ए० ) स्रो० | डाच क्वचिद्वक्तव्यः । अभूततद्भावेऽर्थे क्वचित डाच् प्रत्ययो भवति । अदुःखं दुःखं संपद्यते तत् करोतीति दुःखाकरो - ति । तथा भद्राकरोति ।
५४४
कचित्प्रयोगांतरे । कृभ्वस्ति योगे पर्थेनाम्नो डाच् प्रत्ययो भवति डकारष्टि. लोपार्थः चकारः प्रत्ययभेदज्ञापनार्थः । अदुःखिनं दुःखिनं करोतीति दुःखाकरोति सिद्धमेव दुःखिन् पूर्वः डाच् टिलोपः स्वर० एवं सुखाकरोति सपत्राकरोति मिपाक रोति । भद्राकरणम् । सूत्रम् ।
आतो मनिपूक्वनिपूर्वनिपः । प्रादौ नाम्नि च प्रयुज्यमाने आकारान्ताद्वातोर्मनिपू वनिप् वनिप् इत्येते प्रत्यया भवन्ति । सुष्ठु ददातीति सुदामा । राजन् शब्दवद्रूपम् । खते चपा झसानाम् | अश्वे तिष्ठतीति अश्वत्थामा ।
(
आतोमनिपक्कनिप्वनिपः । आत् ष० ए० ) स्वर० स्रो० मनिप् च क्व निप् च वनिप् च मनिपूक्कनिपूवनिपः (प्र० ब० ) स्वर० स्रो० आकारांताद्धातो मैंनिपूवनिपू वनिप् एते त्रयः प्रत्यया भवति कर्तरि । पकारः पित्कार्यार्थः इकार उच्चारणार्थः, क्वनिप् इत्यत्र ककारः कित्कार्यार्थः । हुदाञ् दाने दा सुपूर्वः सुष्टु ददातीति सुदामा मनिप् प्र० सुदामन् (प्र० ए० ) नोपधायाः इसेपः नाम्नो नोलो० राजन्शब्दवत् साधनार्थः । सूत्रम् ।
स्थामी । इश्व ईश्व ई । दासोमास्थां ह्रस्व इकारो भवति । धागेहापितीनां दीर्घ ईकारो भवति तकारादौ किती हसे परे न क्यपि क्विपि वा । क्वनिप्प्रत्ययः । सुष्टु पिवतीति सु
Page #545
--------------------------------------------------------------------------
________________
कर्बपक्रिया।
५४५ पीवा । भूरि ददातीति भूरिदिया । घृतं पिबतीति घृतपीवा धनदिवा मलसिवा मार्गस्थिवा । धनधीवा सुगीवा दोषहीवा। कनिप् कचिदन्येभ्योऽपि दृश्यते । सुष्टु करोतीति सु. कर्मा । सुष्टु शृणोतीति सुशर्मा । अन प्राणने । अत्र किम् । प्राणितीति प्राण प्राणी प्राणः। हेप्राण । अनः । पदान्ते वर्तमानस्यापि अनो नस्य णत्वं स्यात् । अधौ इति विशेषणानलोपोन शंकनीया इण गतौ। हस्वस्यपितीतिनुगागमः। प्रातरेतीति प्रातरित्वा। वनिपि समस्याऽऽत्वं वाच्यम् ।जनी प्रादुर्भावे । विजायतेऽसौ विजावा । केवलेभ्योऽपि वनिम् ।
ओण अपनयने । ओणतीति अवावा अवावानौ । इपि वनी नस्य रो वाच्यः। व्रण ईप् । ओणति सा अवावरी। पारं पश्यतीति पारहश्वा । पारं पश्यति सा पारडश्वरी । केवलेभ्योऽपि कनिए । षुञ् अभिषवे । धूङ् प्राणिगर्भवि. मोचने। सुनोतीति सुत्वा। तुकाघेट् पाने ।घयतीति धीवा। गै शब्दे । गायतीति गीवा । जहातीति हीवा । पीवा ।
स्थामी। स्था (१० ब०) आतो धातोर्लोपः स्वर० मोनु० ई (म० ए०॥ सांकेतिक । अथवा स्या (१० ब०)इ ( म० ए०) ई (म० ए०) त्रिपद अ. व्ययाद्विभक्के क् इश्व ईश्च ई स्था, पा(पाने) गामा,हादीनां ईकारो भवति क्विप्मत्यय. व्यतिरिक्त किति परे । स्थादीनामाकारस्य इकार ईकारश्च भवति कवित्पयोगानुसारेण हस्व इकारः । यथास्थितं, सहितं, मितं,ममितं, दो अवखंडने, दितं षोतकर्मणि अवसितं, शोतनूकरणे निशिवमित्यादौ । कचिद्दीर्घः पापाने पा सुपूर्वः सुष्वपिबतीति विग्रहे आवो मनिप् इत्यादिना क्वनि प्रत्ययः कित्त्वादाकारस्प ईकारः पाइत्यस्यपी सुपीवन् (म०ए०) नोपधायाः हसेपः नानोनो० सुपीवाइति शनिवंतः दुदाञ् दाने भूरि पूर्वः भूरिमचुर स्वर्ण वा ददातीति भूरिदा। वा वनिप् प० कित्त्वाभावात् स्थामी इतीकारो न राजन्शद्भवत् प्रक्रिया । सूत्रम् । क्विप । उपपदे सति असति च सर्वघानुभ्यः विप् प्रत्ययो भवति । किपः सर्वापहारित्वाल्लोपः। कपावितौ । वेः ।
Page #546
--------------------------------------------------------------------------
________________
५४६
सारस्वते तृतीयवृत्ती
क्विपू । किपू (म० ए० ) हसेपः एकपदं । सर्वधातुभ्यः किपू प्रत्ययो भवति । ककारो गुणप्रतिषेधार्थः नुग्विधानार्थच अन्ये तु प्रत्यया उदाहरणार्थानुसारेण य. थायोग्यं धातुभ्यः प्रयोज्याः । किपूप्रत्ययस्तु सर्वधातुभ्यो भवतीत्यर्थः । कृ कर्मन्पूर्व कर्म करोतीति विग्रहे किम० वि | सूत्रम् ।
ह्रस्वस्य पिति कृति तुक् । ह्रस्वस्य पिति कति परे तुगागमो भवति । कृति तुं । कर्म करोतीति कर्मकृत् । अग्निं चिनोतीति अग्निचित् । देवान् स्तौतीति देवस्तुत् । सोमं पि बतीति सोमपाः । सर्वं पश्यतीति सर्वदृक् । दिशाम् । इति कुत्वम् । विश् अतिसर्जने । दिशतीति दिक् । क्विपू । ह्रस्वस्य पिति कृति तुक् । ह्रस्व ( ष० ए०) ङस् स्य पित् (स० ए० ) स्वर० कृति० (स० ए०) तुक् ( प्र० ए० ) हसेपः । पिति कृति परे ह्रस्वस्प स्वरस्य तुगागमो भवति अनेन धातोः पुरतस्तुगागमो भवति किपः सर्वापहारी लोपः इति क्विप्लोपः (प्र० ए०) हसेपः कर्मन् इत्यत्र नाम्नो० कर्मकृत् । एवं अग्रि चिनोतीति अग्निचित् चिञ्चपने, देवान् स्वोति देवस्तुत टुमस्तुतौ आदेः ष्णः स्नः निमित्ताभावे इति स्य तः देवपूर्वः किप् प्रत्ययः तुगागमः क्विपः सर्वापहारीलोपः। पापाने सो
पूर्वः किपूम० सोमं पिबतीति सोमपा अत्र दीर्घत्वान तुगागमः (म० ए०) स्रो० । हरि, प्रेक्षणे दृशू सर्व पूर्वः सर्व पश्यतीति सर्वहक्कू क्विप् प्र० क्विपः सर्वापहारी लोपः दिशामिति शस्य कः ( प्र ए० ) हसे पः सर्वदृक् सर्वदृशौ इत्यादि । श्रश्वातुः सेवा यां श्रिः सुपूर्वः सुष्ठु श्रयतीति विग्रहे किपू ।
वचिप्रच्छयायतस्तुकट प्रुङ्जुश्रीणां दीर्घः संप्रसारणाभावश्व वक्तव्यः । वक्त्यनया सा वाक् वा उच्यते अनया सा वाक् । प्रच्छ ज्ञीप्सायाम् । तस्त्रपूर्वः । तत्त्वं पृच्छतीति तत्त्वप्राट् । छशषराजादेः षः । छोः शऊ वाच्यौ किति ङिति झसे परेSनुनासिके कौ च । तेन तत्रप्राच्छौ तत्त्वप्राच्छः। ष्टुत्र स्तुतौ। आयतं स्तौतीति आयतस्तूः । प्रुङ् गतौ । कटं प्रवतेऽसौ कटप्रूः । जु गतौ । जवतेऽसौ जूः । सुष्टु श्रयतीति सुश्रीः | वा सुष्टु श्रीर्यस्यासौ सुश्रीः । श्रयन्ते जना यामिति श्रीः । नहिवृतिव्यधिनु बिरुचिसहितनिषु क्विवन्तेषु पूर्वपदस्योपसर्ग
Page #547
--------------------------------------------------------------------------
________________
५४७
कर्थमकिया। स्यान्ते दी! वाच्यः। महू बन्धने । आदेः ष्णः सः।नहो धः । उप समीपे नातीति उपानत् । नितरां वर्ततेऽसौ नीवृत् । व्यध ताडने । ग्रहां विति च । मर्माणि विध्यतीति मर्मावित् । वष वृष्टौ । प्रकर्षेण वर्षतीति प्रावृद् । रुचि दीप्तौ । नितरां रोचतेऽसौ नीरुक् । गम्यम्नमहन्तनादीनां विपि ञमस्य लोपो वाच्यः क्यपि वा। तुक् । परितः तनोतीति परितत् । कट चिकर्षितीति कटचिकीः । चिकीपतेः क्विम् । यतः । इत्यकारलोपः । दोषाम् । इति षस्य रेफः । रिलोपो दीर्घश्च । इति मध्यमरेफस्य लोपः । न तु संयोगान्तस्य लोपः । रसे पदान्ते चेति चकाराद रात्सस्य रेफादुत्तरस्य सस्यैव लोपो भवति नान्यहसस्य । स्रोविंसर्गः। कटचिकीर्षों कटचिकीर्षः। वह प्रापणे । यजां यवराणाम् । अनो बहतीति अनड्डान् । विबन्ते वानसो, डान्तादेशो वाच्यः । अनड्डाही अनडाहः । राजू दीप्तौ । विबन्ते राजतो परे समो मस्यानुस्वाराभावो वाच्यः । तेन सम्यकू राजतेऽसौ सम्राट् । ध्यै चिन्तायाम् । ध्यायतेः विपि संप्रसारणं दीर्घता च वक्तव्या । सुष्टु ध्यायतीति सुधीः । श्रुतिगमिजुहोतीनां क्विपि क्वचित् द्वित्वं वाच्यम् । हसादिशेषाभावः । द्योततः कचित्पूर्वस्य विपि संप्रसारणं वाच्यम् । द्योततेऽसौ दिद्युत् । गच्छति उत्पत्तिस्थितिलयान प्राप्नोतीति जगत् । जुहोतेीर्षश्च जुहोत्यनया सा जुः ।
वचीति । वच् प्रच्छ स्तुकट पूजुश्रीणां दीर्घता भवति चकारत संप्रसारणाभावः इति स्वरस्य दीर्घः । विपः लोपः । सुश्री (म० ए०) मो. मच्छ तत्त्वपूर्वः किए प्र० प्रच्छादेरितिदीर्घः (म० ए०) संयोगांतस्यलोपः। छशप राजादेःषः षोडः हसेपः वावसाने तत्वं पृच्छतीति तत्त्वमाट् तत्त्वमाच्छौ तत्वमाच्छः। गह बंधने नह उपपूर्वः उपनाते पादयोरिति उपानत् हिम० किपि परे नहेर्धातोः
Page #548
--------------------------------------------------------------------------
________________
१४८
सारस्वते तृवीयवृत्ती पूर्वस्य उपसर्गस्य दीर्घता च वक्तव्या किप्परे इति पाठे कि परो यस्मात सकिप्परः ईदृशे नहि धातौ परे उपसर्गस्य दीर्घता च वक्तव्या (म० ए०) नहोवा हस्य धः हसेपः वावसाने उपानत्-द् उपानही इत्यादि हसांतस्त्रीलिंगे चकाराच मावृट् प्र. वर्षतीति पावृट् मर्मावित् गीरुक् इत्यादावपि दीर्घता नहीत्युपलक्षणात् नहिषिवृद्धि व्यधिसहितनयका गृह्यते । कृ कट पूर्वः कटं चिकीर्षतीति विग्रहे इच्छायामिति स मत्ययः । ऋतु इर् किर द्वित्वं पूर्वस्य हसादिशेषः रलोपः कुहोचः चिकिर वोर्विइसे इति दीर्घः किला० कटं चिकीर्ष अग्रे क्विा यत इति समत्ययस्य अकारस्य लोपः किपः सर्वापहारी लोपः (म० ए०) संयोगांतस्यलोपः हसेपः स्रो० कटचिकीः कचि की| कटचिकीर्षः। केचित्तु काचिकीर्ष विप यतः इत्यकारलोपःदोषारः रिलोपोदीर्घश्च स्रो० एवं साधयति । ध्यै चिंतायाम् ।ध्यै सुपूर्वः । मुष्टु ध्यायतीति सुधीः । कि।म० ध्यायते ध्यै चिंतायामित्यस्य धातोः किपिपरे संप्रसारणं भवति दीर्घस्य दीर्घ ईकारःध्यै इत्यस्य धी विप्लोपः (म० ए०) स्रो० सुश्री शब्दवत् । सूत्रम् ।
हशेष्टक्सको चोपमाने कार्य । शेर्धातोः सर्वादिषु टक्सको प्रत्ययौ भवतः उपमाने कार्ये सति । चकारात् विप् , वक्तव्यः।
हशेष्टक्सको चोपमाने कार्ये । हश् (पं० ए०) डितिरस्य स्रो० टक् च सक् च (म० ए०) स्वर० पश्चाद्विसर्जनीयस्यसः ष्टुभिः ष्टुः च (म० ए०) अव्य. उपमान (स० ए०) अइए सिद्धम् । दृशेर्धातोः टक्सको प्रत्ययौ भवतः चकारात् तृतीयरूपे विप् प्रत्ययोऽपि भवति कार्य कर्मोक्तो उपमाने वाच्ये सति हश् अन्य इव दृश्यते इति विग्रहे एकत्र टक् प० टकारोऽनुबंधार्थः । ककारो गुणनिपेधार्थः । सूत्रम् ।
आ सर्वांदेः । एतेषु प्रत्ययेषु परेषु सर्वादेः पूर्वस्य टेरावं भवति । शिर प्रेक्षणे । अन्य इव दृश्यतेऽसौ अन्याशः। छशषराजादेः षः। षढोः का से। क्विलात् । अन्याहक्षः, अन्याहक् । स इव दृश्यतेऽसौ ताश:-ताक्षः ताहक् । य इव दृश्यतेऽसौ यादृशः-याक्षः-याक् । एष इव दृश्यतेऽसौ एतादृशः-एताहक्षः-एताठक् ।
आ सर्वादेः। (म० ए०) सांके० सर्वादि (१० ए०) वितिडस्य एतेषु टकसक् विप् प्रत्यये परे सर्वादेः सर्वादि शब्दगुणस्य पूर्वपदस्प धातोरादौ वर्तमानस्य
Page #549
--------------------------------------------------------------------------
________________
कम किया ।
५४९
सतः टेः भत्वं भवति स्वर० प्र० ए०) खो० अन्वादृशः द्वितीये सक् म० टेरात्वं । दिशामिति शस्य कः किला • कषसंयोगे क्षः (प्र०ए०) स्रो० अन्यादृक्षः तृतीयरूपे क्विपूम० टेरात्वं क्विप्लोपः (म०ए०) दिशां हसेपः अन्यादृक् टित्त्वादीप् अन्याहशी । एवं स इव दृश्यते इति तादृशः तादृक्षः तादृक् तत्पूर्वः । सूत्रम् ।
किमिदमः की ईशौ । किमशब्दस्य इदमशब्दस्य च कीश् ईश् इत्येतावादेशौ भवतः टकारादिषु प्रत्ययेषु परेषु । शकारः सर्वादेशार्थः । क इव दृश्यतेऽसौ कीदृशः कीदृक्षः -कीsh | अयमिव दृश्यतेऽसौ ईश: - ईक्ष:- ईक् । ईब्शी वार्ता | सर्वादित्वाहेरात्वम् । भवदादिषु शेष्टकारादयः पूर्वस्य दीर्घता च वक्तव्या । भवानिव दृश्यतेऽसौ भवाहशः भवादृक्षः-भवाढक् । चकारात् एतेषु प्रत्ययेषु परेषु समानशब्दस्य सो वाच्यः । समान इव दृश्यतेऽसौ सदृश:सहक्षः-सढक् ।
किमिदमः कीशूईशौ । किं च इदं च किमिदम् तस्य ( ष० ए० ) स्वर० स्रो० कीच ईच की कीपूर्वः शकारः कीशू शकारोऽनुबंधः उभयत्रापि योज्यते कीश् (म० ए० ) हसेपः केचित्तु किमिदमः कीशीश एवं सूत्रं पठति । एतेषु प्रत्ययेषु प• रेषु शिधातोः पूर्वयोः किम् इदम् शब्दयोः कीशू ईश् इत्येतावादेशौ भवतः यथा संख्येन किमशब्दस्य कीश् इदम्शब्दस्य ईश् । शकारः सर्वादेशार्थः आदेशभेदज्ञापनार्थः । दृञ् किमूपूर्वः क्रमेण टक्तक् विप्प्रत्ययाः क इव दृश्यते इति विग्रहे किमः की आदेशः । कीदृशः कीदृक्षः कीदृक् शेषं प्राग्वत् । एवं इदम्पूर्वः इदमः ई आदेशः । अयमिव दृश्यते ईदृशः ईदृक्षः ईदृक् । भवदादिषु माक्पदेषु सत्सु इवार्थे उपमानेऽर्थे शेर्धातोः टक्सक्किप्प्रत्यया भवंति पूर्वपदस्य टेः आत्वं भवतीत्यर्थः । भवानिव दृश्यते भवादृशः भवादृक्षः भवाहक अहमिव दृश्यते इति मादृशः मादृक्षः माह । दृश् अस्मद् पूर्वः त्वन्मदेकत्वे इति मदादेशे कृते पश्चादैराकारः । एवं त्वमिव श्यते इति त्वादृशः त्वादृक्षः त्वादृक्। चकारात् समान इत्यस्य स आदेशः समान इव दृश्यते इति सदृशः सहक्षः सह । वयमिव दृश्यते इति अस्मादृशः अस्मादृतः । यूयमिव दृश्यते इति युष्मादृशः । सूत्रम् ।
अदसोऽम् आदेशः । अवस् शब्दस्य ठगादिषु सत्सु अमू
Page #550
--------------------------------------------------------------------------
________________
५५०
सारस्वते तृतीयवृत्ती आदेशो भवति किति परे । असाविव दृश्यतेऽसौ अम
शः-अमूहक्षः अमूहक्-ग् । प्रत्ययोत्तरपदयोः परतो युष्मदस्मदोरेकत्वे त्वत् मत् इत्येतावादेशौ भवतः । त्वमिव ह. श्यतेऽसौ त्वाद्दश:-त्वाहक्षः-वाहक-ग् । अहमिव दृश्यतेऽसौ माहश:-माहक्षा-माहक-ग् । त्यादेष्टेरस्यादौ इत्यकारः । यूयमिव दृश्यतेऽसौ युष्माशः-युष्माक्षः-युष्माठक् । वयमिव दृश्यतेऽसौ अस्मादश:-अस्माहक्षः अस्माहक् । टकारानुबन्धत्वादीप् । ताशी याशी एतादशी त्वाशी माहशी अन्याहशी युष्माशी अस्माशी भवाइशी इत्यादि। णिनिरतीते । धातोरतीते काले शीलेऽर्थे च णिनिप्रत्ययो भवति । णिनिरतीते । णिनि ( म० ए०) स्रो० अतीव (स० ए०) अइए पश्चामामि भोरः स्वर० धातोः अतीते गते काले णिनिपत्ययो भवति शीले स्वभावे ऽथे। णिनिरित्यत्र गकारो, वृद्धयर्थः । इकारः प्रत्ययभेदज्ञापनार्थः ।
करणे उपपदे यजोर्णिनिर्वाच्यः। इनां शौ सौ। अग्निष्टोमेन इयाज इति वा अग्निष्टोमेन अयाक्षीत् इति अनिष्टोमया.. जी। वा अग्निष्टोमं यष्टुं शीलं यस्य सः अग्निष्टोमयाजी। अश्राद्धं भुङ्क्ते इत्येवंशीलः अश्राद्धभोजी। अर्धे भुङ्क्ते इत्येवंशीलः अर्धभोजी । सुखभोजी । उष्णं भुङ्क्ते इत्येवंशील: वा भुक्तवान् इति उष्णमोजी । हनो घत् । हन्तर्निन्दायां णिनिर्वाच्यः। पितरं जघान वा अवधीत् इत्येवंशीलः पितृघाती । दण्डिनशब्दवद्रूपं ज्ञेयम् । कर्तर्युपमाने णिनिर्वाच्यः । अघ्र इव पततीति अभ्रपाती । मत्त इव करोतीति मत्तकारी । हंस इव गच्छतीति हंसगामी। स्त्री चेत् हंसगामिनी । ईप् । कर० । यज् पूजा० यज् अमिष्टोमपूर्वः । अग्निष्टोमं इष्टवान् यष्टुं शीलमस्येति
Page #551
--------------------------------------------------------------------------
________________
कार्थप्रक्रिया।
५५१ चा अमिष्टोमयाजी णिनिष० इन् णित्त्वादृद्धिः स्वर० इनां शौ सौ हसेपः नानोनो० दंडिन् शब्दवत् । सूत्रम् । विपक्वनिपडाः । धातोरतीते कालेशीलेऽर्थे च विपकनिएडा इत्येते प्रत्यया भवन्ति । क्विप् । वृत्र ब्रह्म भ्रूण एतत्पूर्वकादेव हन्तेः क्विप् स्यात् । अतीते एव । वृत्रं हतवानिति वृत्रहा । ब्रह्महा । भ्रूणहा । अन्यत्र शत्रुधातीत्यत्र णिनिः । शत्रु हन्तीत्येवंशीलः शत्रुघाती । सुष्टु करोतिस्मासौ सुकत् । कर्मकत पापकृत् पुण्यकृत् शास्त्रकत् । सोमं सुनोति स्मासौ सोमतुत् । अग्निं चिनोतिस्मासी अग्निचित् । इत्येते क्विबन्ताः । क्वनिप् । युधि संप्रहारे । राजानं युध्यतेस्मासौ राजयुध्वा । राजानं करोतीत्येवंशीलः राजकत्वा । सह युध्यतेस्माऽसौ सहयुध्वा । सहकृत्वा । पुञ् प्राणिप्रसवे । क्वनिप् तुक्। कित्वाद्गुणाभावः । सुनोति स्मासौ मुतवान् इति सुत्वा । स्तुत्वा । यजतिस्मासौ यज्वा । पारमद्राक्षीत् इति पारश्वा । इत्येते क्वनिबन्ताः । जनी प्रादुर्भावे । क्विपूवनिप्डाः । क्किएच कनिएच डश्चक्किपकनिण्डा (म० ब०) सवर्णे० स्रो० वृचिः सुगमा हन् हिंसागत्योः हन वृत्रपूर्वः वृनं त्रासुर हतवान् इति विग्रहे क्विप्म० किपः सर्वापहारी लोपः (म० ए०) इनांशोसो हसेपः नानो० वृत्रहा वृत्रहणौ । एवं ब्रह्महा भ्रूणहा पूर्व किप्प्रत्ययो वनिप् प्रत्ययश्च वर्तमाने काले उक्तः अत्र तु अतीते काले इति न पौनरुत्पम् । यज् वनिप् प० वन् स्वर० यज्वन् ( म० ए०)। नोपधाया। हसेपः नानोनो इष्टवान् इति यज्वा यज्वानौ ।
सप्तम्यां जनेर्डः । सप्तम्यां जनर्धातोः प्रत्ययो भवति अतीते काले । सरसि जायते स्म तत् सरसिज पद्मम् । अलुक् कचित् । सरति जातं सरोजम् । संस्कारजः प्रजा अजः द्विजः । परितः खाता इति परिखा । प्रकर्षण जाय
Page #552
--------------------------------------------------------------------------
________________
. १५२
सारस्वते तृतीयवृत्ती तेस्मेति प्रजा । सबै गतवान् इति सर्वगः वा सवै गच्छतिस्मासौ सर्वगः । गै शब्दे । साम गीतवान् गायनिस्मासौ सामगः । इति डप्रत्ययान्ताः। इति कर्यप्रक्रिया।
जनी प्रादुर्भावे । जन् सरसिपूर्वः डम० अडित्त्वाहिलोपः स्वर० सरसिजावं सरसिजं अलुक् क्वचिदिति सप्तम्या अलुक् नपुंसके कुलशब्दवत् ज्ञाअवबोधने जा सर्वपूर्वः डम. टिलोपः स्वर० ( म०ए०) स्तो. सर्व ज्ञातवान् इति सर्वज्ञः । गम्लगती गम् सामन्पूर्वः साम वेदं गतवान् ज्ञातवान् गीतवानिति विग्रहे ये गत्यर्थास्ते ज्ञानार्था इति डम. टिलोपः स्वर० नाना० सामगः । एवं सर्वत्र गतवान् सर्वगः । इति कर्थप्रक्रिया।
अथ निष्ठाप्रक्रिया । तक्तवतू । धातोरतीते काले तक्तवतू प्रत्ययौ भवतः । भावकार्ययोः क्तः । क्तवतुः कर्तर्येव । क. तो घटः। कृतवान् घटम् । उकारो नुमविधानार्थः । आगतं स्थितं देवदत्तेन । भावे नपुंसकान्तम् । अथनिष्ठाप्रक्रियासूत्रम् तक्तवतू कश्च कवतुश्च तत्तवतू(म०वि०)औयू सवर्णे। धातोः अतीते गते काले वक्तवतू इत्येतौ प्रत्ययौ भवतः । तत्र तप्रत्ययो भावे कमणि च भववि कवतुश्च कर्तरि । ककारो गुणपतिषेधार्थः । डुकृञ् करणे। कृक्त प्र० त (म० ए०) स्तो० कृतः कटः कारुकेण अत्र कर्मणिक्तः क्तवतु उकारो नुमति धानार्थः ववत् (म० ए०) बितोनुम् अत्वसोः सौ दीर्घः हसेपः संयोगांतस्यालोपः चकार इति कृतवान् ष्ठितः खीचेतू कृतवती अत्र कर्तरि कवतुः गम् कृत दाचानामितिम लोपः देवदत्तेन आगवं अन भावे कः नपुंसकलिंगे भावे विहितस्य क्तमत्यपस्य नपुंसकलिंगता व० ष्ठा आदेः ष्णानः स्था तम० स्थामीति इस्व इकारः। देवदत्तेन स्थितम् । सूत्रम् ।
गत्यर्थादकर्मकाच कर्तरि क्तः । गत्यर्थादकर्मकाच्च धातोः कतरिक्तः प्रत्ययो भवति चाद्राव कर्मणोः । स्थितः । शान्तः । दान्तः।
गत्यर्थादकर्मकारकतरिक्तः। गतिरर्थोपस्य स गत्यर्थस्तस्मात् (पं०ए०) इसिरत् सवर्णे । न विद्यते कौत्यकर्मकः तस्मात् (पं० ए०) सिरत मध्ये
Page #553
--------------------------------------------------------------------------
________________
कादिप्रक्रिया |
५५३
चपा० स्वर० । च (म० ए० ) अव्य० पश्चात् स्वोश्वमि० स्वर० । कर्तृ (स० ए० ङौरः स्वर० क्त ( प्र० ए० ) स्रो० गत्यर्थो धातुरट गतावित्यादिः अकर्मकश्च लज्जासत्तादिः एवं द्विविधादपि धातोः कर्त्तरि क्रमत्ययो भवति । उदा० अट् कम० कृत इतीडागमः | अटित (म० ए० ) खो० अत्र गत्यर्थत्वात् तम ष्ठा स्था के स्थामीति इकारः स्थितः । अत्र 'अकमर्कत्वात् तम शम दम' उपशमे शम क· शमदीर्घः नश्वा० शांतः । एवं दम्दांतः । टुवम् वतः । अकर्मकत्वात् कर्त्तरि क्तः । मदेन' दीर्घता तेन मत्त इति रूपम् । सूत्रम् ।
०
क्तो वा सेटू । क्तः प्रत्ययो वा किद्भवति । द्युत द्योतने । प्रद्योतितः । प्रद्युतितः । रोदितः । रुदितः । मोषितः । मुषितः । गृहीतः । ग्रहीतः ।
1
कोवासेट् । क (म० ए०) स्रो० वा (प्र० ए० ) अव्य० हबे उओ | सेट् सह इटा वर्त्तमानः सेट् (म० ए० ) हसेपः । इट्सहितः क्तप्रत्ययो वा किद्भवति कि - त्वे सत्यपि विकल्पेन किन्त्वं कल्पनीयं कित्त्वादुणप्रतिषेधः । यत्र कित्त्वं न तंत्र गुणो भवति । द्युत दीप्तौ । त् २ मपूर्वः कर्त्तरिक्तः कृतइतीडागमः एकत्र किच्वाभावस्तत्रं गुणः उपधाया लघोः कित्त्वपक्षे गुणाभाव । प्रद्योतितः प्रद्युतितः । रुदिर् अश्वविमोचने । रुदू रोदितः रुदितः। मुष् स्तेये मोषितः मुषितः । एवं नोदितः नुदितः । वेदितः विदितः । ग्रह कक्तवतू इति क प्र० ग्रहां विचेति संप्रसारणं कृतइतीडागमः इटोग्रहार्मिति इकारस्य ईकारः स्वर० (प्र० ए० ) स्रो० गृहीतः । सूत्रम् ।
वृतः । उवर्णान्ताहवर्णान्ताच्छ्रियश्च धातोः क्तप्रत्ययस्येड् न भवति । वृतः । मृतः । भूतः । श्रितः ।
वृत् । ( ष० ए० ) स्वर ० स्रो० एकपदं दुः से इति सूत्रात् दुरित्यनुवर्त्ततें क्वापि वृ । श्रितः कितः इति सूत्रं दृश्यते । उवर्णान्तात् ऋवणीतात् श्रिञश्च धातोरिति वचनात् कृत इति सूत्रेण प्राप्तस्य इटो निषेधः । एवं नुतः मृतः । सूत्रम् ।
आदीदितः | आदित ईदितश्व परस्य क्तस्येड् न भवति । आदीदितः । आच्च ईश्च्च आदीवौ तौ इतौ यस्यस आदीदित् तस्मात् ( पं०ए० ) स्वर० त्रो० आकारानुबंधात् ईकारानुबंधाच्च धातोः परस्य कितः प्रत्ययस्य इडागमो न भमति ।
ञीतां तक् वर्तमानेऽपि । ञीतां धातूनां मतिबुद्धिपूजार्था
७०
Page #554
--------------------------------------------------------------------------
________________
५५४
सारस्वते तीपत्तो नां च वर्तमानेऽपि तक्प्रत्ययो भवति । अपिशब्दादावकर्मणोश्च।
जीतां । निइत्येषां ते प्रीतस्तेषां धातूनां वर्चमाने काले अर्थेऽपि शब्दा. दतीतेऽप्यर्थे वक्प्रत्ययो भवति । निमिदापातुः स्नेहने प्रक्षणे । विकार आकार अ. नुबंधौ । मिद् भ्यनुबंधत्वात् वक् भ० भाकारानुबंधत्वात् इट् निषेधः। मिद्त इति स्थिते । सूत्रम्।
दस्तस्य नो दश्च । दकारादुत्तरस्य कितस्तस्य नत्वं भवति । चकारावकारस्य.नकारो भवति । जिमिदा नेहने । मिन्नमन्नं तैलेन वर्तते । जिष्विंदा गावप्रक्षरणे । आयासेन प्रस्विनः । निविदा संचूर्णने । क्ष्विण्णः। - द् (पं० ए० ) स्वरसो तत् (१० ए०) स्स्स्य पश्चाद्विसर्जनीयस्यसः । न (म० ए०) लोन (१० ए०) स्वर० स्रो० च (म० ए०) अव्य० दकारसाद्धातोः परस्य कितस्तकारस्य नकारो भवति धातुसंबंधिनो दकारस्पापि नकारः इति तसंबधितस्य नः दस्य च नः स्वर० (म० ए० ) अतोत्रम् नपुंसकांत । अन्नं तेलेन मिनं स्निग्धं वर्चते इत्युदाहरणं । एवं निविदा धातुः गात्रप्रक्षरणे प्रस्वेदने । विद् । आदेः ष्ण स्नः। स्विद् व्यनुबंधत्वात आदीदित इति आकारानुबंधत्वादिट् निषेधः। दस्तस्येवि दकारतकारयोर्नकारः। प्रपूर्व । आयासेन खेदेन पस्विनः। निविदा संचूर्णने पेषणे । विद् तम० दकारतकारयोर्नकारः पुर्नो० अवकुप्यतरेपीति धातोर्नस्य णत्वे ष्टुमिः ष्टरित्युत्तरनकारस्प णकारः स्वर० दिवण्णः चूर्णित इत्यर्थः मदी हर्षे इत्यस्य तु दकारतकारयोर्नकारो न । तेन मत्तः इति रूपम् । • अदो जघुः । जग्धम् ।
अदो० । अद् भक्षणे इत्यस्य धातोर्जधुरित्ययमादेशो भवति तकाराद किवि परे । अदक्त प्र० जघ आदेशः तथोर्द्धः झमेजवाः घस्यगः स्वर(म. ए. भतो अम् अम्शसो० मोनु० जग्धंमन्नं । सूत्रम् ।
। रफादुत्तरस्य तकारस्य नत्वं भवति । कृ विदारणे । ' कृ हिंसायां । ऋत इर् स्वोर्विहसे । विकीर्णः । ष् झूठ वयोहानौ । जीर्ण झाणे शरीरम् ।
। (पं० ए०) स्वर० स्रो० रेफात् रकारात परस्य कितः तकारस्प
Page #555
--------------------------------------------------------------------------
________________
कस्वादिप्रक्रिया |
५५५
कारो भवति । उदा०कृ विक्षेपे विकरणे हिंसायां वा तम०त ऋत र इति सूत्रेण तस्पनः विपूर्वः य्वोविंदसे इति दीर्घः राथपोद्विः जलतुंबि० विकीर्ण (म० ए०) अतोअम् नृषुधातुनृष्धातुश्च वयोहानौ वार्द्धक्ये । षकारौ षित्कार्याथौ । ज कम० ऋतइर् रकारांतत्वात् रः इति सूत्रेण तस्य नः खोर्विहसे पुनणो० राद्यपोद्रिः जल० जीर्ण शरीरं एवं झुष झीर्णं । ककवेतू ० / तक्तवतू (प्र० द्वि० ) निष्ठा (प्र०ए०) क्तचवतू निष्ठा संज्ञकौ स्तः । सूत्रम् ।
ल्वाद्येोदितः । ल्वादेरोदितश्व धातोस्तो नो भवति । लूनः । क्षि क्षये । क्षीणः । ग्लानः । म्लानः । हीनः ।
1
ल्वायोदितः । ल ओदित् । लू आदियस्य स ल्वादिः आकार इत् यस्य सः । ओदित् । ल्वादिश्च भदितश्च त्वाद्योदित तस्मात् ( पं० ए० ) स्वर० स्त्रो० खादयो धातुपाठोक्ताः भोदितश्च ओहाक्पागे ओहाङ् गतौ भोप्यायी वृद्धौ इत्यादयस्तेभ्यः परस्य कितस्तकारस्य नकारो भवति । उदा० लूञ् छेदने लू क्तक्तवतू त ल्वाद्योदितइति तस्य नः (प्र० ए० ) स्रो० लूनः । क्षिक्षये क्षि कम० शमां दीर्घः । केचित्तु प्रच्छादे दीर्घता च त्वाद्यो० इति तस्य नः । षु० क्षीणः। ग्लै हर्षक्षये ग्लै तम० संध्यक्षराणामा इत्यस्य ग्ला ल्वाद्यो० इति तस्य नः (म० ए० ) ग्लानः । एवं लै गात्रविनामे म्लानः | भोहाकू त्यागे हा कंप० स्थामी खाद्यो इति तस्य नः । हीनः । ओप्यायी धातुर्बुद्धौ प्यायू कम० । प्यायःपी । प्यायी इत्यस्य धातोः पी इत्यादेशो भवतीति प्या स्थाने पी । ल्वाद्यो० इति तस्य नः । पीनः एवं दीनः लीनः उहीनः मीनः दूनः मनः । सूत्रम् ।
'दोदत्ति | दा इत्यस्य दद्भवति किति तकि परे । दत्तः दत्तवान् ।
दोदत्ति | दो ( ष० ए० ) आतो धातोरित्यालोपः स्वर०. त्रो० दत् ( म० ए० ) इसेपः त् (स० ए० ) स्वर० दादाने इत्यस्य धातोस्तकारादौ किति परे दत् आदेशो भवति दा त दत् आदेशः स्वर० स्रो० दत्तः । क्तवतुमत्ययो दत्तवान्
भवच्छब्दवत् । सूत्रम् ।
स्वरात्तो वा । स्वरादुत्तरस्य दाइत्यस्य तो वा भवति किति परे । प्रतः । प्रदत्तः । अवतं । अवदत्तं नाम्यन्तोपसर्गस्य दीर्घो भवति । ददातेस्तो वाच्यः । नितरां दीयते स्म तत् नीतं, नीदत्तम् । पर्यासमन्ताद्भावेन दीयते स्म
Page #556
--------------------------------------------------------------------------
________________
५५६
सारस्वते' तृतीयवृत्ती
तत् परीतं । परीवृत्तं । दधाते र्हिर्निष्ठायां वाच्यः । धीय
·
'ते स्मांसौ हितः । दधांति स्मासौ हितवान् । जहातेश्व 'किति' ।' जहातेर्धातोः किति प्रत्यये परे हिरादेशः स्यात् । तेन पूर्व हित्वा हीयते स्मासौ हितः । अहासीदिति हितवान् । यजां यवराणां संप्रसारणं । छशेषराजादेः षः । ईष्ट । दुवपू. बीजंतंतुसंताने । उप्तं बीजं । वहू प्रापणे । संप्रसारणं । होटः । दत्वं । तथोर्धः । टुत्वं । ढि ढो लो। प: । ऊढोऽनडुहा पंगुः । व्येञ् संवरणे । संवीतः । व्हेस् ! आव्हाने । आहूतः । वंद व्यक्तायां वांचि । उदितः । उक्तः ।
"
1
*
$
•
स्त्रर०' | ( पं० ए०) ङतिरत् सवर्णे ० त ( प्र० ए० ) खो० वा (प्र० ए०) अव्य० सस्वरात् उपसर्गात्परस्य दाधातोः तु इत्यादेशो वा भवति पक्षे वा दत्त इत्यादेशो भवति तकारादौ किर्ति परे । दा मपूर्वः एकत्र तू एकत्र देत् क्तप्र० । पतं प्रदत्तं । एवं भवपूर्वः अवचं अवदत्तं चेति रूपद्वयं । प्रादापि इति प्रचं प्रदत्तं । एवं उपात्तं उपादन्तं । यज् देवपूजासंगति० यजूं कम० त । यजां यवराणामिति संप्रसारणं । पंकारस्य इकारः छशवराजादेरिति षत्वं । "टुभिः टुः । इष्टं क्तवतुप्रत्यये इष्टवान् । दुर्वधातुः 'बीजसंताने अन्नादिवपने इत्यर्थः । टुकारः द्वितोथुरिति कार्यार्थः । पू' कम यजामिति वस्प उः । स्वर० (म०ए०) अतो अम् उप्तं बीजं अवापि इत्यर्थः । वह प्रापणे । वह कम० यजामिति वस्य उः । होटः तथोर्द्धः ष्टुभिः ष्टुः ढिढो लोपो दीश्व दलोपः, उकारस्य उकारः (प्र० ए०) स्री ऊढः अनडुद्दा वृषभेण पंगुः खंजः पुमान् ऊढः । व्येञ संवरणे । व्ये संपूर्वः कम ० कित्त्वात् यजामिति संप्रसारणं • सस्वरस्य संप्रसारणं दीर्घे च दीर्घं इति व्ये इत्यस्य वी। संवीतः । व्हेञ आव्हाने आङ्पूर्वः ।
०
प्र ० ' संप्रसार ० व्हे इत्यस्य हू (प्र० ए०) स्रो० आहूतः एवं आहूतवान् । आहूयते स्म इत्याहूतः ] आजुहाव इत्याहूतवान् । वद व्यक्तायां वाचि । वद क्तम ० कृत इतीडागमः । कित्त्वात् संप्रसारणं वस्य उः (म०ए०) अतोअम् उदितं । वच तम० संप्रसारणं चोः कुः स्वरः उक्तः । वसिधोरिट् । वसिधोर्द्वयोर्धात्वोरिडागमो भवति के त व्रतौ च । उषितः । क्षुधितः । सुप्तः ॥ वसिधो०] । ( प० द्वि० ) इट् ( प्र० ए० ) यद्यपि धातुपाठे वसिधौ
/ #
1..
Page #557
--------------------------------------------------------------------------
________________
१५७
कस्वादिपक्रिया। एतौ.द्वौं धातू अनुदाचौ अनिटी कथिती, तथापि तयोरिडागमो भवति । वस् निवासे तम संमसा० वसिवयोरितीडागमः घसादेषः अवात्सीदिति उषितः । एवं क्षुध् तु. भुक्षायो क्षुधितः । निण्वाशये आदेः ष्णः स्नः स्वप् क्तम० संमसा० सुमः ।
त्राणाद्या निपात्यते । त्राणः । त्रातः । हीणः । हीतः । निर्वाणः । निर्वातः । प्राणः प्रातः । परिवृढः । जन
र्जा । जातः। 'त्राणायाः शब्दाः अतीते काले अर्थविशेषे सिद्धा एव वा निपात्यंते त्रै रक्षणे इत्यस्प त्राणः त्रातः इति रूपद्वयं। तम० संध्यक्षराणामा त्रात्वपक्षे कमत्ययेन सहैव त्राण इति निपात्यते । एवं होलन्जायामित्यस्य हीणः हीतः। वा धातुः गतिगंधनयोः निपूर्वः निर्वाणः नितिः । एवं प्राणः धातः वित्तः विनः उत्तः उन्नः नुतः नुन्नः।
'संपर्युपेभ्यः करोते—षणे 'सुट् । संस्कृतः । परिष्कृतः। ..'उपस्कृतः।
संपर्युपेभ्य इति । सम्, परि, उप् इत्येतेभ्य उपसर्गेभ्यः परस्य करोते तो भूषणे अलंकरणेऽर्थे सुडागमो भवति टित्वादादौ उकार उच्चारणार्थः कृतः क्रमेण संपरि उपू पूर्वः तपः सर्वत्र धुडागमः स्वर० संस्कृतः परिष्कृतः, उपस्कृतः अलं. कृत इत्यर्थः । जनेर्जा जनी प्रादुर्भावे इत्यस्य जा आदेशः कम० जातः । एवं खन् खन् इत्यस्य खा आदेशः । खातः । ।, पचो का पक्का।। • पचोकः। पर्दावोरवीवेऽर्थे व प्रत्ययो भवति क्तमत्ययार्थे यद्वा क्तमत्ययस्यैव व इत्यादेशो भवति । चोः कुः । पक्कः । • शुषेः कः। शुष्कः। ''शुषेकः । शुशोके इत्यस्य कम० शुष्कः ।
स्फायः स्फी । स्फीतः।
स्फायः स्फी। स्फायेतो कपत्यये परे स्फी इत्यादेशो भवति । स्फापी वृद्धौ स्फाय कप्र० स्फी आदेशः स्फीतः। क्षये संध्याक्षराणामा० क्षायतेमप्र० क्षामः। इति। कसुकानौ णबेवव । धातोः कसुकानौ प्रत्ययौ भवतः अतीते काले । तौ च ण ए इति वद्भवतः । णवादिवब्रावो नः । बिभिद्वान् । चकवान । चक्राणः ।
Page #558
--------------------------------------------------------------------------
________________
६५८
सारस्वते तृतीयवृचौ कसुकानौणबेवत् । कसुश्च कानश्च कसुकानौ (म० द्वि०) ओौभौ गएच एच णबे पबेभ्यां तुल्यौ वर्चेते इति णबेवन (म० ए०)अव्य० धातोरती काले कसुकानौ प्रत्ययौ भवतः तौच गए एवत् भवतः यथा आख्यातपरस्मैपदिनां धा. तूनां परोक्षणपू तथा अत्रापि तेषां परस्मैपदिनां वसुः। यथा चात्मने पदिनां ए आते तथात्र कानः उभयपदिनां उभावपि आख्याते तु गप् ए इत्येतयोः प्रथमपुरुषः ककारो गुणनिषेधार्थः कसोः उकारो नुविधानार्थः णबादित्वाद्विवचनं नतु वृद्धिः उदा० विद्ज्ञाने कसुकानाविति परस्मैपदित्वात् कसुप० वस् णवादित्वाहित्वं नामसंज्ञायां स्यादिविभक्तिः । निविद्वस् म् इति स्थिते उकारानुबंधित्वाद्वितानुमिति नुमा. गमः।न्संमहत इति दीः हसेपः संयोगांतस्येति सलोपः। विविद्वान् विविद्वांसौ विवि. द्वांसः। विविद्वांसं विविद्वांसौ शसादौ स्वरे तु वसोर्वउः किलापः सः स्वर विविदुषः विविदुषा भकारादौ वसांरसे विविद्वद्यामित्यादि विवेद इति विविद्वान् । एवं मिदिर विदारणे मिद् कम द्वित्वं चपानां जबचपाः भस्य बः शेषं पूर्ववत् । बिभेद इति बिभिद्वान् कृसु प० वस् णबादित्वात् द्वित्वं रइति पूर्वकारस्य अकारः कुहोचः चकवत् (म०ए०)वितोनुम् संमहतोदीर्घः हसेपः संयोगानास्यलोपःचवान् चकार इत्यर्थः। चकवांसौ इत्यादि शसादौ स्वरे तु वस्य उत्वे कृते ऋरं स्वर० किला० चकृषः चकषा। इत्यादि आत्मनेपदे कानप्र० आन द्वित्वं र कुहोश्शुः ऋरं०स्वर० पूनों (म० ए०) सो० चक्राणः चक्रे इत्यर्थः देववत् । षड्वविशरणे आदेः ष्णः स्नः आङ्: पूर्वः वसुप० द्वित्वं लोपः णपांकित्येचास्येति पूर्वपदस्य लोपः अकारस्य च णकारः। कादेर्णादेः कृत इति इडागमः स्वर० (म०ए०) नुमादिकं प्राग्वत् । आसेदिवान् आसेदिवासी इत्यादि । शसादौ वसोर्वउः निमित्ताभावे नैमित्तिकस्याप्यभावः इति वचनात् ढिढोलोप: स्वर० किला० आसेदुपः आसेदुषा आसेदिवट्या आसेदिवद्धिरित्यादि। एवमन्येऽप्यूह्याकसुप्रत्यये स् एकस्वर० माइण् आकरापांतानांइट् वक्तव्यः य क्षिवान् पेचिवान् वाशब्दव्यवस्थार्थः विविस्वान् आरिवान् ईयिवान् उपेयिवान् ददिवान् विदहनगमदृशां वा इट् इडभावे गम् धातोर्मकारस्य नकारः । यथा कचिदपदांतेपि पदांततेति मोनोधातोः विविद्वान् विविदिवान् जघन्वान् जनिवान् जगन्वान् जग्मिवान् ददृश्वान् दृदृशिवान् वाशब्दव्यवस्थार्थः। विविस्वान् विविशिवान् । सूत्रम् ।
शतशानौ तिप्तेववक्रियायां । क्रियापदे गम्यमाने । शत्शानौ प्रत्ययौ भवतः । तौच । तिप् ते इति वत्परस्मैपदात्मनेपदयोर्भवतः । पचन्नास्ते । पठस्तिष्ठति । गायनागच्छति ।
Page #559
--------------------------------------------------------------------------
________________
कस्वादिप्रक्रिया। शतृश्च शानश्च शतशानौ । (म० द्वि०) ओओओ तिवत् (प्र० ए०) अन्य क्रिया (स०ए०) आम्ड लिन्तायट् सवर्णे० क्रियापदे गम्यमाने पोच्यमाने धातोः शनशानौ प्रत्ययौ भवतः। वौच तिप्तेवत् भवतः। परस्मैपदिनां शतु आत्मने पदिनां च शान उभयपदिनां उभावपि इत्यर्थः । शकारः शित्कार्यार्थ प्रकारश्च नुम् ईविधानार्थः पच् शतम० अतू चतुर्थत्वात् अपकर्चरिस्वर० अदेइति अलोपःस्वर० (म०ए०) बितोनुम् हसेपः संयोगां० पचन् आस्ते । एवं पट व्यक्तायां वाचि । पठन् तिष्ठति नः सक्छते नचा०पठस्तिष्ठति गैशब्दे गैशनुम० अत् अप् कर्तरि ऐआय् स्वर० भदे स्वर० वितोनुम् हसेपः संयोगां० गायन् गच्छति । एवं कुर्वन् कुर्वाणः। सूत्रम्। मुमानेतः। अकारस्याने परे मुमागमो भवति । पचमानः पिबति । यजमानः स्तौति । मन्वानः पिबति । मुमानतः । मुम् (प्र० ए० ) हसेपः आन ( स०ए०) अइए अत (प०ए० स्वर• स्रो० अकारस्य शानसंबंधिनि आने परे मुमागमो भवति । ककारः स्थाननि यमार्थः । उकार उच्चारणार्थः। डुपचापाके पच उभयपदित्वादात्मनेपदित्वात् शानम० आनशिति चतुर्वत् इति अप करिमुमानेति मुमागमः कित्वात्पच अग्रे म् स्वर० सो० पचमानः पानीयं पिबति एवं यजदेवपूजा० यजमानः सन् पूजां कुर्वन् सन् स्तौति । मन् ज्ञाने शानम० तनादेरुप उप प्र० स्वर० उवं स्वर० प्र० ए०) लो. मन्वानः मनुतेइति मन्वानः । आस् उपवेशने आस् शतृशानौ ति इति शान्म० आन् अप् करि अदादे छ । सूत्रम् ।
आसेराने ई । आसीनः ।
आसेरानई। आसि (५० ए०) किति उस्य स्रो० मा (ष० ए० ) सांके० आन् (१० ए०) स्वर० स्रो० ई (म० ए० ) सांके चतुःपदं आसूउपवेशने इ. त्यस्य धातोः परस्य आनपत्ययसंबधिन आकारस्प ईकारो भववि स्वर। आसीनः० सूत्रम् ।
वादीपोःशतुः । अवर्णात्परस्य शतुर्वानुमागमोभवति । ईकारे परे । नुदत् । तुदती । तुईती । स्त्रीतुदती। तुदतीवत्तान्ताः।
वा (म० ए० ) अन्य० अ (पं० ए० ) सिरत् सवर्णे० ईश्वईच इपो तयोः (स०ए०) स्वर० पश्चाचपामबेजबाः शतु (१० ए० ) ऋतोः टिलोपः स्वर० चतुःपदं अवर्णात्परस्य शतुः शत्प्रत्ययस्य वा नुपागमो भवति नपुंसके इमो इतिसूत्रो.
Page #560
--------------------------------------------------------------------------
________________
सारस्वते तृतीयवृचौ त्पने ईकारेपरे तथा वितइति सूत्रोत्पने ईपि परे। तुव्यथने तुद् शतृम० अत् तुदादरः स्वर० अदे स्वर० तुदत् नपुंसकात् स्यमोलक् द्विवचने तुदत् अ इति स्थित ईमौ औस्थाने ई। वादीपोःशतुरिति एकत्र नुमागमः मिदंत्यात्स्वरात्परोवक्तव्यः नश्वा० स्वर० तुदंती पक्षे तुदती वा कुले तुदति । पुनरपि तुदत् तुदती तुदंवी तुदति । स्त्रीलिंगे तुदत् ऋकारानुबंधत्वात् वितइतीप् वादीपोः शतुरितिएकत्र नुमागमः । तुदंती तुदती वा स्त्री वर्तते तुदंत्यो तुदत्यौ तुदत्यः तुदत्यः । एवं पक्षद्वयेऽपि नदीशब्दवत् । सूत्रम् । * अप्पयोरानित्यं । अप्रत्ययायप्रत्ययसंबन्धिनोऽकारात्परस्य
शतुर्नित्यं नुमागमो भवति । पठन्ती । दीव्यन्ती दृश्यते । द्विरुक्तानां जक्षादीनां च शतुर्नुम्प्रतिषेधो वक्तव्यः । दद
तः । दधतः। जंक्षतः। जाग्रतः । दरिद्रा दुर्गतौ । दार' द्रतः । चकासतः । अनुशासत् । ।
अप्ययोन्नित्यम् । अपच यश्च अपौ तयोः (प० द्वि० ) पोसि. ए अय् स्वर० स्रो० अ (पं०ए०) सिरत् सवर्णे० पश्चान्नामिनो र स्वर नित्यं (म.ए.) श्रव्य प्रमेनमावा स्वर० अपकर्तरि इति अप्प्रत्ययः दिवादेर्यः इति यप्र० । एतयोः संबंधिन अकारात्परस्य शतृप्रत्ययस्य नित्यं नुमागमो भवति नतु विकल्पेन ईकारे इपिच परे । मकारःस्थानविध्यर्थः । भू शनुम० अत् अपकर्तरि गुणः ओभव स्वर० अदे०स्वर० वित इति ईप् प०अप्पयोरान्नित्यं नुमागमः नश्चापदांत भवंती एवं पचंती पठंती दिन दिवादेर्यः शतृ य्वोर्विहसे दीर्घः अदे स्वर० अप्ययोरानित्यं इति नुमागमः दिव्यंती दृश्यते । एवं श्लिष् आलिंगने श्लिष्यंती । द्विरुक्तानां धातूनां विशेषमाह । द्विरुक्तानां ह्वादीनां जक्षमक्षहसनयोः जक्षजाग्रदरिद्राचकासशास इत्यादीनां च संबंधिनः शतप्रत्ययस्य विनोनुमिति प्राप्तौ यो नुम् वस्य निपेधो वक्तव्यः नुमागमो न भवतीत्यर्थः । उदाहरणं दा शतृ अत् अपकरितादेश्चेिति अप लुद्वित्वंच हस्वः दादेरिति आलोपः स्वर० द्विरुक्तात् नुम् निषेधः (प्र० ए०) हसेपः ददत् ददतौ ददतः इत्यादि स्त्रीलिंगे ददती ददत्यौ ददत्यः नपुंसके ददत् ददवी ददंति द्विरुक्तानां नपुंसके शौ परे वानुम् तेन ददति ददति इति रूपद्वयम् । दधत् दधतौ दधतः एवं विश्नत् डुभृञ् शतृप० अत् अपकर्तरि हाद्विश्च झपानां जबचपाः भूनांलुकि ऋरं स्वर० निभीभये भी अत् अप् हादेद्विश्च झपानां. हस्वः यवौवा अनेकस्वरस्येदि यकारः विभ्यत् एवं जबत् विदधत् इत्यादयो अन्येपि ह्वादितुल्या यङ्लगंताश्च ज्ञातव्याः जक्षधातुः मक्षहसनयोः जक्ष शमृम० अपकर्तरि अदा
Page #561
--------------------------------------------------------------------------
________________
शीलार्थप्रक्रिया।
५६१ देर्लुक् स्वर० (म० ए०) जक्षादित्वान्नुनिषेधः हसेसः जक्षत् जक्षतौ जक्षतः । जाय निद्राक्षये जाय अत्' अपकर्तरि अदादेर्लुक् ऋरं स्वर० (म०ए०) हसेपः जाअत् जाग्रतौ जाग्रतः। दरिद्रा दुर्गतौ दरिद्रा अत् अप् अदादेर्लुक् दरिद्रादेरिदालोपश्वेत्याकारलोपः। स्वर० हसेपः दरिद्रत चकास दीप्तौचकास् शनुम० अप् अदादे०स्वर० चकासत्। शास्अनुशिष्टौ शास अनुपूर्वः शत्तु अनुशासत् एषु द्विरुक्तानां जक्षादीनामिति नुनिषेधः इत्यादि जक्षादयः।आनप्रत्यये विनाणः विदधानः इत्यादि सूत्रम् ।
विदेवी वसुः। विदेर्धातोः शतृविषये वा वसुप्रत्ययो भवति । विद्वान् । विदन् । अत्रभवत्तत्रभवच्छन्दौ पूजार्थे निपात्यते । अत्रभवन्तो भट्टमिश्राः । तत्रभवद्भिर्भगवत्पादैर्भणितं । विदेर्वा वसुः । विदि (१० ए०) डितिकस्य स्त्रो० वा ( म० ए०) अव्य० वस (म० ए०) स्रो० सिद्धं विद्ज्ञाने इत्यस्य धातोः शतृविषये शतप्रत्ययार्थे वा विकल्पेन वसुमत्ययो भवति उदा०विद् एकत्र वसुमत्ययः विद्वस् हसांतपुल्लिंगवत् । बितोसंमहतोदीर्घः संयोगांतस्यलोपः विद्वान् विद्वांसौ इत्यादि द्वितीयेतु शतप्रत्यये कृते भवतशब्दवत् मक्रिया । विदन् विदंतौ इत्यादि । अर्ह पूजायां शतृप्रत्ययः अत्अप् अदे स्वर० (म० ए०) व्रतोनुम् संयोगांतस्यलोपः हसेपः अर्हतीत्यर्हन् अत्रभवत् तत्रभवत्' इत्येतो द्रौशब्दौ उकारानुबंधौ पुजार्थे पूज्यत्ववाचकत्वे निपात्येते । अनुमत्ययविनापीत्यर्थः। पूज्ये तत्रभवांश्चात्रभवांश्च भगवानपीत्यभिधानवितामणिवचनात् (भ० ए०) उकारानुबंधत्वात् नुम् अत्वसोः साविति नभवति अत्रभवत् स्यादिः विवोनुम् अत्वसो सौ अत्रभवान् अत्रभवंती अत्रभवंतः इत्यादि । अत्रभवतः पूज्याः । एवं वत्रभवान् तत्रभवंती तत्रभवंतः भट्टमिश्राः एते । तत्रभवद्भिः पूज्यैर्भगवत्पादैर्युमाभिर्मणिवं कथितं शतप्रत्ययरहितावैतौ निपात्यौ । सूत्रम् ।
शीले तुन् । धातोस्तृन्प्रत्ययो भवति शीले स्वभावेऽर्थे । करणशीलः कर्ता । हेा । इति ।
शीले तृव । शील (स० ए०) अइए हन् (म० ए० ) हसेपः शीले स्वभावेऽथै धातोः तन्प्रत्ययो भवति नकारप्रत्ययभेदज्ञापनार्थः कृ तृन्म गुणः जलतुं० (म० ए०) स्तुरार सेरा डिवाहिलोपः स्वर० करणशीलः कर्चा । एवं हरणशीलो हर्चा । भरणशीलो भर्ता । इति कस्वादिपक्रिया।।
अथ शीलार्थप्रक्रिया । इष्णुस्नुकः । धातोः शीले स्वभावेऽर्थे इष्णु नु कु इत्येते प्रत्यया भवन्ति । कञ् अलंपूर्वः।
Page #562
--------------------------------------------------------------------------
________________
१६२
सारस्वते तृतीयवृत्तौ। . अलंकृञ् निराकृञ् प्रजन उत्पच उत्पत् उत्पद् ग्रस् उन्मदूरुच् अपत्र वृतु वृधु सह चर भू भ्राज् व्यन्त एभ्य इष्णुः । अलंकरोतीत्येवंशीलः अलंकरिष्णुः । निराकरिष्णुः । प्रजायते इत्यवंशीलः प्रजनिष्णुः । उत्पचतीत्येवंशीला उत्पचिष्णुः । पल पतने । उत्पततीत्येवंशीलः उत्पतिष्णुः । पद् गतौ । उत्पद्यते इत्येवंशीलः उत्पदिष्णुः। ग्रस् अदने । ग्रसतीत्यवंशीलः ग्रसिष्णुः । उन्मायतीत्येवंशीलः उन्मदिष्णुः । रुचि दीप्तौ । रोचतीत्येवंशीला रोचिष्णुः । त्रपूष् लज्जायाम् । अपत्रपति वा अपत्रपते इत्येवंशीलः अपत्रपिष्णुः । वतु वर्तने । वर्तते इत्येवंशील: वर्तिष्णुः । वृधुङ् वृद्धौ । वर्धते इत्येवंशीलः वर्धिष्णुः । सहति सहते वेत्येवंशीलः सहिष्णुः । चरतीत्येवंशीलःचरिष्णुः भविष्णुः । भ्रातृ दीप्तौ । भ्राजते इति भ्राजिष्णुः । इष्णुप्रत्यये परे ज्यन्तानां जिलोपाभावो वाच्यः । कारयतीत्येवंशीला कारयिष्णुः । एते इष्णुप्रत्ययान्ताः । इष्णुस्नुकः । इष्णुश्च स्नुश्च कुश्च इष्णुस्नुकुः नपुंसकात्स्य० धातोः शीलेऽर्थे इष्णु स्नु ल एते त्रयः प्रत्यया भवंति यथायोग्येन । वाज् भूसह रुच चर वृध वृत् प्रजन अपनप अलंकृञ् निराकृञ् उन्मद उत्पद उत्पच एभ्य इण्णुः उदा० कृअलंपूर्वः अलंकरणशीलो अलंकरिष्णुः इण्णुप० गुणः स्वर० निराङ्पूर्वः निराकरिष्णुः निराकत्तुं शीलमस्येति निराकरिष्णुःभानुशब्दवत्। अस्मदने असिष्णुः सहिष्णुः उत्पविष्णुः उन्मदिष्णुः इत्यादि ।
ग्ला जि स्था भू म्ला क्षि पच् यज् परिमृज् एभ्यः स्नुः। ग्लै हर्षक्षये । ग्लायतीत्येवंशीलः ग्लास्नुः । जयतीत्येवंशील: जिष्णुः । भवतीत्येवंशीलः भूष्णुः । जिभ्वोः स्नौ गुणाभावो न इट् क्षेश्च तथा । तिष्ठतीत्येवंशीलः स्थास्नुः । क्षि क्षये । क्षयतीत्येवंशीलः विष्णुः। पचतीत्येवंशील: पक्ष्णुः । यजतीत्येवंशीलः यक्ष्णुः । मृजूष् शुद्धौ । मृजेर्गुण
Page #563
--------------------------------------------------------------------------
________________
१६३
शीलार्थप्रक्रिया। निमित्त प्रत्यये परे वृद्धिांच्या । परिमाष्टीत्येवंशील: परिमाष्णुः। ग्ला क्षि स्था म्ला यज् पच परिमृज् जि भूएम्पः स्नु जिभुवोगुणेट्अभावश्च जि जये इष्णुप्र० किला० नस्य णः जिष्णुः। एवं भूष्णुः स्थास्नुः ग्लास्नुः पक्ष्णुः माक्ष्णुः। विष्ल त्रस् गृध् धृष् क्षिप् एभ्यः नुः । विष्ल व्याप्ती । वे वेष्टि इत्येवंशीलः विष्णुः । त्रसी उद्वेगे । प्रसी भये । त्रस्थतीत्यवंशीला त्रस्नुः। गृध अधिकांक्षायाम् । दिवादिः। गृध्यतत्यिवंशीला गृधुः । भिषा प्रागल्भ्ये । स्वादिः। धृष्णोतीत्येवंशीलः धृष्णुः । क्षिप् प्रेरणे । क्षिपतीत्येवंशील: क्षिप्नुः । ककारो गुणनिषेधार्थः । क्षत्रस्यविवएभ्यःक्नुः । विधुव्याप्तौ वेवैष्टि जगदित्येवं शीलो विष्णुः स्नुम० ककारो गुणनिषेधार्थः० गृध् धातुः अभिकांक्षायां वांछायां राधू नुनु स्वर० ग. नशीलो धुः क्षिप्नुः त्रस्नुः । सूत्रम् । षाकोकणः । धातोः शीलेऽर्थे पाक उ उकण् इत्येते प्रत्यया भवन्ति । षाकोकणः । षाकश्च उश्च उकग् च (प्रब०) स्वर०सी० शीले स्वभावेऽर्थे पाक उक उकण् एते त्रयः प्रत्यया भवति ।
जल्प भिक्ष कुट्ट लुत् वृङ् एभ्यः षाका प्रत्ययो भवति । जल्प व्यक्तायां वाचि । जल्पतीत्येवंशीलः जल्पाकः । भिक्ष याच्यायाम् । भिक्षतीत्येवंशीलः भिक्षाकः । कुट्ट ताडने वा छेदने । कुढतीत्येवंशीलः कुटाका । लुण्ठ चौर्ये । लुण्ठत्येवंशीलः लुण्ठाकः । वङ् संभक्तौ । वृञ् संवरणे । वर निवारणे । वृणुते वा वरतीत्येवंशीलः वा वृणीत इत्येवंशीलः वराकः । ष ईबर्थः । वराकी । जल्प मिक्ष कुट्ट लुत् वृञ् वर एभ्यः षाकपाक इति षकार ईबर्थः । वर निवा. रणे वर भाकम० स्वर० ( म०ए०) स्रो० स्त्री चेव वराकी शिवः यस्यलोपः स्वर०
Page #564
--------------------------------------------------------------------------
________________
५६४
सारस्वते तृतीयवृत्ती वारयति इत्येवंशीलो वराकः । भिक्ष याञ्चायां भिक्ष षाकम० आक स्वर० स्रो। एवं जल्प जल्पने कुट्टकुट्टने, लुठिस्तेये, जल्पाकः कुट्टिका लुंठाकः । . सान्ताशंस्, भिक्ष एभ्य उः प्रत्ययो भवति । सान्ताशंस: योश्च । सप्रत्ययान्तादापर्वात् शंसु स्तुतावित्यस्माद्धातोश्च
शीलाथै विनापि उः प्रत्ययो भवति । वच् परिभाषणे । विवक्षतीति विवक्षुः । इच्छायामात्मनः सः । द्वित्वम् । पूर्वस्य हसादिः शेषः ऋत इर् । बोर्विहसे । कुहोश्चः । चिकीर्षतीत्येवंशीलः चिकीर्षुः । जिघृक्षतीत्येवंशीलः जिघृक्षुः । आयूर्वः शंसु स्तुतौ । शंस् कथने । आशंसतीत्येवंशीलः आशंसुः । भिक्षतीत्येवंशीलः भिक्षुः । पिपासतीत्यवंशीलः पिपासुः । तितीर्षतीत्येवंशीलः तितीर्षुः ।
सांताशस् भिक्ष उः। एभ्यः उः। भिक्ष उम० स्वर० मिक्षुः सांवाशंसयोश्च इच्छार्थस्य सपत्ययांतस्य धातोः आपूर्वस्य शंसः शंसुस्तुतावित्यस्य च धातोःशीलाथं विनापि उप्रत्ययो भवति । वच परिभाषणे वच वक्तुमिच्छविक्षुः इच्छायामात्मनः सः द्विश्च यासे अकारस्य ईकारः चोः कुः विला. कपसंयोगेक्षः विवक्षइति सिद्धं उम० यत इत्यलोपः स्वर० (म०ए०) स्रो० विवक्षुः शंस् स्तुतौ कथनेच शंस् आङ्गपूर्वः उम० स्वर० (म० ए०) स्रो० आशंसुः ग्रह उपादाने ग्रह इच्छार्थे सप० द्विश्व पू. र्वस्य०.कुहोश्चः यासे० ग्रहाकितिसंप्रसारणं होटः आदिजबानामिति गस्यजः षढोका से किला० कषसंयोगेक्षः उप० यतइति अलोपः स्वर० (म० ए०) स्रो० जिघृक्षुः ग्रहीतुमिच्छुजिघृक्षुः । पा पाने पा सप० द्वित्वं इस्वः यःसे उप० पिपासुः भिक्षुः ।
लष पत पक्ष भिद स्था भू वृष हन् कम् गम् शू एभ्य उकण् प्रत्ययो भवति । लष कान्तौ । लषतीत्येवंशीलः लाषुकः । पततीत्येवंशीलः पातुकः । विक्ष याञ्चायाम् । भिक्षतीत्येवंशीलः भिक्षुकः । पद गतौ । णित्त्वाइद्धिः। पद्यतीत्येवंशीलः पादकः । तिष्ठतीत्येवंशीलः स्थायुकः । भवतीत्येवंशीलः वा भवितुं शीलमस्यास्तीति भावुकः । वृष .वृष्टौ । वषु सेचने । वर्षतीत्येवंशीलः वर्षुकः । हन्तीत्येवं.
Page #565
--------------------------------------------------------------------------
________________
५६५
शीलार्थप्रक्रिया। शीलः घातुकः । कमु कान्तौ । कामयते इत्येवंशीला वा कामितुं शीलमस्यास्तीति कामुकः । गम्ल गतौ । गच्छतीत्येवंशीलः गामुकः । शू हिंसायाम् । शृणातीत्येवंशील: शारुका । शृवन्द्योरारुः । शवन्योर्धात्वोरासः प्रत्ययो भवति । शरारु वन्दारू । स्टहि गृहि पति शीङ् एभ्य आलुवाच्यः । स्टह ईप्सायाम् । ईप्सा इच्छा । गृह ग्रहणे । पत ऐश्वर्ये । त्रयश्चरादयोऽदन्ताः । आलौ जिलोपाभावो वाच्यः। स्टहयतीत्येवंशीलः स्टहयालुः ।गृहयतीत्येवंशील: गृहयालुः । पतयतीत्येवंशीलः पतयालुः । शीङ् स्वप्ने । शेते
इत्येवंशीलः शयालुः। भू,स्था हन् ,गम्, लष् , वृष्, पत, पद, एभ्यः उकण कम्धातुःकांती अभिलाषेकामय तीति कामुक कम् उकण् प०णकारोवृद्धचर्यः अतउपधायाः स्वर०(प०ए०) स्रो० एवं भिक्षुकः भू सत्तायां भू उकण भ० धातोनामिनइति वृद्धिः औआव स्वर० (म० ए०) स्रोभावुकः, स्थायुका, आतो युक् हनोघत् घातुकः, अभिलाषुकः, वार्षका, पातुका, पादुकः, आगामुकः, इत्यादि ॥ नम्।
नमादे रानम् कपि स्मिङ् नपूर्वो जस् कम् हिस् दीप् एभ्यो : प्रत्ययो भवति शीलेऽर्थे । णम् प्रह्वत्वे शब्दे च । नमतीत्येवंशीलः नम्रः । कपि चलने । कम्पतीत्येवंशील: कम्प्रः। स्मिङ् ईषद्धसने । स्मयते इत्यवंशीलः स्मेरः । जसु मोक्षणे । जसु गतिनिवृत्तौ । दिवादिः । न जस्यतीत्येवंशीलं अजस्रम् । कामयते इत्येवंशीलः कनः । हिसि हिंसायाम् । हिनस्तीत्यवंशीलः हिंस्त्रः । दीपी दीप्तौ । दीप्यते इत्येवंशीलः दीपः। नमादिः (१० ए०) डिविङस्प० स्रो० र० ( म०ए० ) स्रो० मध्ये नामिनोर रिलोपो दीर्घश्च नम्, कम्, स्मिङ्, अजस् , कंप, दीप, हिंस्, एभ्यो : प्रत्ययः स्यात् णम् महीभावे भादेः पणः स्नः नम् रम० स्वर०( म० ए०) सो० नमन शीलो नमः । एवं कम् कांती कम्रः स्मेरः अजस्र कंप्रः दीपः हिंस्रः । सूत्रम् ।
Page #566
--------------------------------------------------------------------------
________________
१६६
सारस्वते तृतीयवृत्ती घसादेः क्मरः । घस् सृ अद् एभ्यः क्मरः प्रत्ययो भवति शीलेऽर्थे । घस्ल अदने । घसतीत्येवंशीला घस्मरः । सू गतौ । स सरणे । स हिंसायाम् । सरतीत्येवंशीलः समरः । अद् भक्षणे । अत्तीत्येवंशीलः अमरः । भिदि छिदि विदि एभ्यः कुरक्षाच्यः शीलेऽर्थे । शिनचीत्येवंशीलः भिदुरः । विद् ज्ञाने । वेत्ति इत्येवंशीलः विदुरः। छिदिर द्वैधीकरणे। छिनत्तीत्येवंशीलः छिदुरः । भासादेपुरः । भास् भञ्ज् भिद् एभ्यो घुरः प्रत्ययो भवति शीलेऽर्थे । धकारो चित्का यर्थिः । भासू दीप्तौ । भासतीत्येवंशीलः भासुरः । घसादेः क्मरः । घस् आदिर्यस्यासौ घसादिस्तस्य (१० ए०) मरः (प्र० ए०) स्रो० घसादेर्धातोः अदेश्च क्मरमत्ययो भवति शीलार्थे ककारो गुणनिषेधार्थः घस्लू अदने घस् क्मरम० स्वर० (प्र० ए०) स्रो० सुगतौ मरम० स्रो० अद् भक्षणे अमर म० स्वर० अबरः भासादेपुरः भासदीप्तौ भंजभंगे निमिदास्नेहने एभ्यो धातुभ्यो घुर प्रत्ययो भवति शीलेऽर्थे ।धकारो चित्कार्यार्थः। भास्उरः स्वर० (म०ए०) सोभासनशीलो भासुर: भंजू आमदने भंज भासादेरिति उरम० ।।
चजोः कगौ घिति । धातोश्चकारजकारयोः ककारगकारी भवतः घिति प्रत्यये परे । भो आमर्दने । भनक्तीत्येवं शीलः भङ्करः । जिमिदा गागविक्षेपे । मेद्यते इत्येवंशीलः मेदुरः । यङ ऊकः । यजू जप दंश् वद् एभ्यो यम त्ययान्तभ्य ऊकः प्रत्ययो भवति शीलेऽर्थे ।
चजो कगौ घिति । जस्य गः स्वर० (म०ए०) सो० भंगुरः स्वयमेव भन्यते इत्येवं शीलो भंगुरः मेवतीति शीलो मेदुरः छिदिमिदिविदां कुरः ककारो गुणनिपेधार्थः छिदुरः, मिदुरः, विदुरः, एवे सर्वे प्रत्ययाः शीलार्थाः । सूत्रम् ।
यो लुक् तत्सन्नियोगेन धातोर्विचनम् । यज्ञ देवपूजासं
Page #567
--------------------------------------------------------------------------
________________
शीलार्थप्रक्रिया |
गतिकरणदानेषु । अतिशयेन यजतीति वा इज्यते इत्येवंशीलः यायजूकः । जप व्यक्तायां वाचि । अमजपां नुक् । जञ्जप्यते इत्येवंशीलः जञ्जपूकः । दशू दंशने । ददशूकः । वावद्यते इत्येवंशीलः वावदूकः ।
यङ् ऊकयङ् (पं०ए०) स्वर० सो० ऊक (म०ए०) लो० अतिशयार्थे यह प्रस्थयांताद्धातोः शीलेऽर्थे ऊक् प्रत्ययो भवति । यज्, जपू, जाट, वद, दंशिभ्यः इति वक्तव्यं । वक्तव्यस्थ प्रयोगानुसारित्वात् यअंतस्यापि जागर्त्तेः उकप्रत्ययो भवति । लुक | ( प्र०ए० ) इसेपः तस्य ऊकस्य सन्नियोगेन यङ्प्रत्ययस्य लुक् भवति । उदा० यज् अतिशयेन यजनशीलो पायजूकः । अतिशये हसादेर्य द्वित्वं पूर्वं • आत् इत्यकारस्य आकारः यायज्यइति स्थिते ऊकप्र० लुक् इतियङने लुक् स्वर० स्रो० दश दशने देश अतिशयेन दशतीत्येवं शील इति विग्रहे यम० नोलोपः द्वित्वं ञमजपां नुक् नश्चा० ऊक० लुगिति यढोलुक् दंदशूकः सर्पः एवं जपू व्य० जंजपूकः । वद व्यक्ता० यायजूकः । वावटुकः ।
५६७
जागरूको वाच्यः । जागतत्येवंशीलः जागरूकः । इणूनशूजिसृगमिभ्यः करपू वाच्यः । इण् गतौ । ह्रस्वस्य पिति । एतीत्येवंशीलः इत्वरः । णश अदर्शने । नश्यतीत्येवंशीलः नश्वरः । जयतीत्येवंशीलः जित्वरः । सरतीत्येवंशीलः सृत्वरः । गत्वरो निपात्यते शीलेऽर्थे । गच्छतीत्येवंशीलः ग त्वरः । भियः कुकुको वक्तव्यौ । बिभेतीत्येवंशीलः भीरुः भीरुकः । इषेरुश्छश्व । इषेरुः प्रत्ययो भवति छान्तादेशश्व इच्छतीति इच्छुः वरः । स्था ईश् भास् पिस कसादिभ्यो वरः प्रत्ययो भवति शीलेऽर्थे । तिष्ठतीत्येवंशीलः स्थावरः । ईश् ऐश्वर्ये । ईष्ट इत्येवंशीलः ईश्वरः । भातृ दीप्तौ । भासतीत्येवंशीलः भास्वरः। पितृ गतौ पिसतीत्येवंशीलः पिस्वरः ! कसू गतौ । कसतीत्येवंशीलः कस्वरः ।
अयतस्यापि जागतैः ऊकम० जागरूकः । यातेर्यङन्ताद्वरप्रत्ययः तत्सन्नियोगे यङलुकू अतिशयेन कुटिल वा यातीत्येवंशीलो यायावरः इत्यादि । सूत्रम् ।
Page #568
--------------------------------------------------------------------------
________________
५६८
सारस्वते तृतीयवृत्ती आहतः किश्चि भूते । आकारान्ताहकारान्ताद्धातोर्जनिनमिगमिभ्यश्च शीलेऽर्थ भूतकाले कि प्रत्ययो भवति णबादिवद्धातोश्च द्विवचनं भवति । आतोऽनपि।
रामः सोमं पपिर्यज्ञे ददिर्गाश्चकिरद्भुतम् ॥ याजकान् वत्रिराजहिः पौण्डरीके महाद्विजान् ॥ १॥ तदा जज्ञिर्महाश्चर्य नेमिनूपगणोऽपि तम् ॥ ब्राह्मणानां श्रुतिविदां गणो जग्मिर्धनं मुदा ॥२॥ ॥ इति श्रीकृदन्तप्रक्रियायां शीलार्थप्रक्रिया ॥ . आहतः किर्द्धिश्च भूते । आञ्च ऋच्च आदृत् (पं० ए० ) स्वर० स्रो० कि (म० ए०) स्रो० द्विः द्वित्रिभ्यांसुः (म० ए०) अव्य० च (प्र० ए०) अव्य० भूत (स० ए०) अइए-आकारांतादयः प्रकारांताः डुकृञ् करणे हृहवरवणे वृऋणे इत्या. दयस्तेभ्यो धातुभ्यः शीले स्वभावेऽर्थे अतीते काले कीप्रत्ययो भवति ककारो गुणनिषेधार्थः। तत्सन्नियोगे धातो द्विवचनं । पा पाने पा किम० इद्वित्वं पूर्वस्य हस्खः आतोऽनपीत्याकारलोपः स्वर० (म० ए०) स्रो० पपिः । एवं दादाने ददिड. कृञ् करणे कृकिप० इद्विश्वरा इति पूर्वकारस्य अकारः कुहोःशुः परं स्वर० (प० ए०) स्रो० चक्रिः एवं वृकरणे वत्रिः हृञ् हरणे ह० आइपूर्वः किम इ द्वित्वं ः कुहोश्रुःजस्य झपानां जबचपाः झस्य जारं स्वर०(म०ए०) स्त्रो० आजहिः श्लोकश्वान । रामः सोमं पपिः यज्ञे व्याख्या० रामः पौंडरीके नान्नि यज्ञे सोमं अमृतं पपिः पीतवान् पपौ इत्येवं शीलो पपिः पुनः धेनूः ददिः दत्तवान् पुनः अद्भुतं आश्चर्य चकिः कृतवान् पुनः याजकान् यज्ञकर्तृन् वत्रिः ववार इत्येवं शिलो वत्रिः । पुनः महाद्विजान् ब्राह्मणान् भाजहिः आहूतवान् आजहार इत्येवं शील इत्यर्थः । इति श्लोक ध्याख्या। चकारादुपधालोपानामपि किः प्रत्ययः। गम् जग्मिः हन जनिः ज्ञा जज्ञिः। सहिवहिचलिपतिभ्यो यतेभ्यः किः। सासहिः, वावहिः, चाचलिः, पापतिः, इत्यादि। इति शीलार्थप्रक्रिया।
अथोणादयो निरूप्यन्ते ॥ सदोणादयः । सर्वस्मिन्काले उणादयः प्रत्यया भवन्ति । कुवा पा जिमि स्वदि साधि अशूङ् एभ्य उण् प्रत्ययो भवति । णकारो वृद्धयर्थः । करोतीति कारुः कारकः । वा
Page #569
--------------------------------------------------------------------------
________________
उणादयः।
५६९ गतिः । आती युक् । वातीति वायुः । पापाने । पिबतीति पायुः । जयति अनेनेति जायुः । डुमि प्र० । मि कोटिल्ये। मिनोतीति मायुः । स्वादे आस्वादने । स्वद्यते इति स्वादुः। साध्यतीति साधुः। अश्नोतीति आशु । सि तनि गमि मसि सचि अवि हि धा कुशि एभ्यस्तुर प्रत्ययो भवति । पिञ् बन्धने । सिनोतीति सेतुः । तनोतीति तन्तुः । गच्छत्तीति गन्तुः । मसि परिणामे रक्षणे च। मस्यतीति मस्तुः । षच संबन्धे । सचतीति सक्तः । अव .रक्षणे । अवतेर्वकारस्य उकारः । अवतीति ओतुः । हि गतौ वृद्धौ च । हिनोतीति हेतुः । दधातीति धातुः । कुश आह्वाने । कुशि रोदने च । आक्रोशे । छशषराजादेः षः। टुभिः ष्टुः । क्रोशतीति कोष्टा । अव रक्षणे पालने च । कित्वात्संप्रसारणमुकारः।
सदोणादयः । सदा (म०ए०) अव्य० उण आदिपेषां ते उणादयः (०२०)ए ओ जसि एअय् स्वर स्रो० पश्चात् ओ। सर्वस्मिन् भूतभविष्यवर्तमाने काले उणादयः प्रत्यया भवंति। उदा०करोतीति कारुः कृउण मत्ययः णित्त्वावृद्धिः कृस्थान कार स्वर० (म०ए०) स्रो० कारुः। वागतिगंधनयोः।वा अयं धातुर्गतौ गंधने च । गंधनमपकारमयोगा हिंसाचा वाउण आतो युक् स्वर०(१०ए०)स्रो० वातीति वायुः पापिबतीतिपायुः मिनोति हिनस्तीति मायुः गोपूर्वकत्वे गोमायुः क्रुश आव्हाने क्रुश उणादय इत्यादि शब्दात् तु प० उपधायालघोर्गुणः छशषराजादेषः ष्टुभिष्टुः स्वर० क्रोशति आ. व्हयति फूत्करोतीति वा कोष्टा शृगालः । साधना स्वरांतपुल्लिंगे कथितास्ति । जायते जन्यते वा जंतुः । जन तु म० । कामयति अभिलपतीति कंतुः।
अवतेर्मुक् । अवतर्घातोर्मुक्प्रत्ययो भवति । अवतीति ओम्
ओमौ ओमः। अव रक्ष पालने । अवधातुः रक्षधातुश्च द्वावपि पालनार्थे । अव मुक् प्र० कित्वात्संमसारणं किस्खकरणसामदेिव व्यंजनस्यापि वकारस्य संगसारणं भवति वस्य उः उ
Page #570
--------------------------------------------------------------------------
________________
५७०
सारस्वते तृतीयवृत्ती
ओ मानुस्वारेः ओं भवतीति ओं जम्पूर्वः जनाम् अवतीतिजनों, विश्ववयतीति विश्वों, जनौं जनोमो जनोमः इत्यादि यथा अवतीति अव्ययमेतत् ।
अतिबृहिभ्यां मनिण् । अत सातत्यगमने । सततं अततीति आत्मा वा अतति अखिलजनान्तर्निवासित्वेन सुकृतदुष्कृतकर्माणि पश्यतीति आत्मा । बृहि वृद्धौ ।
अतधातुः सातत्यगमने निरंतरगमने इत्यर्थः । अतति सातत्येन गच्छति तांस्तान् भावानिति आत्मा अत् मनिणू म० इकार उच्चारणार्थः णकारो वृद्धयर्थः । मन् अतउपधायाः स्वर० आत्मन् (म० ए० ) नोपधाया दीर्घः हसेपः नानो० । मन्युपधाया ऋ रः । मनिण्प्रत्यये परे उपधाया ऋकारस्य रेफो भवति बृंहतीति ब्रह्मा ।
बृहबृहिवृद्धौ बृह बृहति बृंहति वेति ब्रह्म मन्म० मन्युपधाया करः मन्युपधायाः ( ष०ए० ) ऋरः मनि परे उपधायां उपधासंबंधिन ऋकारस्य रो भवति वृइत्यस्य ब्र ब्रह्मन् इति सिद्धं (म० ए० ) नपुंसकात् स्यमो० नानोनो० पुल्लिंगेतु ब्रह्मा स्वयं बृहत्त्वात् अन्येषां बृंहणत्वाद्वा महत्त्वाद्वयापकत्वाद्वा ब्रह्म आगमजमनित्यमिति न्यायात् इदित इति न नुम् ।
I
1
धृधृपदो मः । घृ क्षरणे दोप्तौ च । घरतीति वा प्रियते इति धर्मः । धू धारणे । धरतीति वा ध्रियतेऽसौ धर्मः । पद गतौ । पद्यते तत् पद्मम् ॥ ऋ स्तु सु हृ हु मृक्षि क्षु भामा या वा जक्ष रैनी श्यैङ् पद एभ्यो मः प्रत्ययो भवति । ऋ गतौ । ऋच्छतीति अर्मः नेत्ररोगः । स्तौतीति स्तोमः । षूङ् प्रसवे । सूतेऽसौ सोमः । हर्मः । जुहोतीति होमः । म्रियते इति मर्मः । क्षि निवासगत्योः । क्षयतीति क्षेमः । टुक्षु शब्दे । क्षौतीति क्षोमः । भातीति भामः । मामः । यातीति यामः । वातीति वामः । जक्ष भक्षहसनयोः । जक्ष्मः ।। रायतीति रामः नेमः । इयैड् दीप्तौ । श्यायति इति श्यामः । पद्मः । भीध्वोर्वा मक् । बिभेत्यस्मादिति भीमः । धूयतेऽसौ धूमः ।
Page #571
--------------------------------------------------------------------------
________________
उणादयः
५७१
धृधारणे घृ मम० गुणः राधपोद्विः जलतुं ० ( प्र०ए०) स्त्री० धारणाद्धर्मः । ध्वादेरुलिक् । ध्वादेर्धातोरुलिक् प्रत्ययो भवति । धुनोति वा धूयतेऽसौ धूलिः । अगि लघि रवि गत्यर्थाः । इदितः । अङ्गते सा अङ्गुलिः ।
ध्वादेरु लिः (म० ए० ) ध्वादेर्द्धातोः उलिप्रत्ययो भवति किच | धूञ् कंपने उलि० सवर्णे • धूलिः धूयते वातादिना इति धूलिः । अगि, रगि, लगि, गत्यर्थाः । अगू उलि० इदित इति नुमागमः नचा० स्वर० स्त्रो० अंगुलिः ।
०
I
भविष्यदर्थे णिनिः। आगमिष्यतीति आगामी । भविष्य तीति भावी। शसादेः करणे त्रक् । शसादेर्धातोः करणेऽर्थं त्रक् प्रत्ययो भवति । सर्वधातुभ्यस्त्रमनौं । शस् हिंसायाम् । शंसति वा शस्यते अनेनेति शस्त्रम् | शास् अनुशिष्टौ । शिष्यते अनेनेति शास्त्रम् । असु क्षेपणे । अस्यते यनेनेति अस्त्रम् । पा पाने । पीयते अनेनेति पात्रम् । नीयते अनेनेति नेत्रI म् । दा लवने । दीयते अनेनेति दात्रम् । युवहागिभ्यो निः । एभ्यो धातुभ्यो निः प्रत्ययो भवति । यु मिश्रणे । यौति इति योनि: । वहतीति वन्हिः । अङ्गतेऽसौ अग्निः ॥ इदिचदिकिरुदिभ्यो रः । एभ्यो रप्रत्ययो भवति । इदि चवि आल्हादने दीमौ च । इन्दतेऽसौ इन्द्रः । चन्दतेऽसौ चन्द्रः । शक्नोतीति शक्रः । रोदितीति रुद्रः । पुष्पादेरः । पुष्पादेर्धातो रः प्रत्ययो भवति । पुष्प विकसने । पुष्पति तत् पुष्पम् । फल निष्पत्तौ । फलति तत् फलम् । मूल व्याप्तौ । मूलति तत् मूलम् । रघ सामयें । उप्रत्ययः । रघते शास्त्राणां शत्रूणां च अन्तं गच्छति प्राप्नोतीति रघुः ।
गलगतौ गम् आङ्पूर्वः भविष्यदर्थे णिन् प्रत्ययः णित्वादृद्धिः स्वर० (म०ए० ) इनांशौसौहसेपः नान्नोनो० आगमिष्यतीति आगामी भू णिन् वृद्धिः औआइ भविष्पती
Page #572
--------------------------------------------------------------------------
________________
५७२
सारस्वते तृतीयवृत्ती
ति भावी । ईशू ऐश्वर्ये ईष्टे ऐश्वर्यं करोति इति ईश्वरः ईश् वर म० स्वर० (म०ए० ) स्रो० एवं तिष्ठतीति स्थावरः ष्ठा गतिनिवृत्तौ आदेः ष्णः स्नःस्था वरप्र० (म० ए०) स्रो० भास्वरः । इण्णशू जिसरतिभ्यः करप् । पित्त्वात्तुक् । गत्वरः इति निपातः । जयति इत्येवंशीलो जित्वरः । एति इत्येवं शीलो इत्वरः । नश्यतीत्येवंशीलो नश्वरः ।
राजादेः कन् । राजादेर्धातोः कन् प्रत्ययो भवति । राज् धन्व यु यु प्रतिदिव् वृष् तक्ष दंशू पचि षपू अशूङ् नु मह एते राजादयः । राजू दीप्तौ । राजतेऽसौ राजा । धन्व गतौ | धन्वतीति धन्वा । यु मिश्रणे । यौतीति युवा । यु गतौ । धौतीति युवा । प्रतिदीव्यतीति प्रतिदिवा । वृषु वृद्धौ । वर्षतीति वृषा । तक्षू तनूकरणे । तक्ष्णोति तक्षा । दंशतीति दश । पचि विस्तारे । पचि संख्याने । इत् ि| जस्शसोर्लुक् । पञ्चतीति पञ्च । षपू संबन्धे । षप् गणने । अशू व्याप्तौ । षपेरशेः किति तुक् वक्तव्यः । सपन्ति ते सप्त । अभ्रुवते इति अष्ट । णु स्तुतौ । अस्य गुणः । नुवन्ति ते नव । मह पूजायाम् । अस्य धान्तादेशो वुगागमश्च निपात्यते कन्प्रत्यये परे । मह्यते इति मघवा । इति राजादयः । इस्मन्त्रासुकः सर्वधातुभ्यः । सर्वधातुभ्यः (इस् मन् त्र असुक् इत्येते प्रत्यया भवन्ति । राजादेरिति राजदीप्ते इत्यादेर्द्धातोः अन्प्रत्ययो भवति । राजते राजा राजू अभूप्र० स्वर० नोपधायाः हसेपः नानो० यु मिश्रणे यु भन् नुधातोरित्युव० स्वर० पौतीति युवा ।
1
,
वचादेरस् । बच्चादेर्धातोरस् प्रत्ययो भवति वा सर्वधातुभ्यो Sस्प्रत्ययः । उच्यते इति वचः । मह्यते इति महः । पी पाने । पीयते तत् पयः । पिबतेरपि । पिबतेर्धातोरसुन्प्रत्ययो भवति इकारान्तादेशश्च । पीयते इति पयः । तिज् निशाने क्षमायां च । तितिक्षतीति तेजः । तप्यते इति
Page #573
--------------------------------------------------------------------------
________________
उणादयः ।
५७३
तपः । रज्जू रागे । असि नलोपो वाच्यः । रजते तत् रजः । रक्ष हिंसायाम् । रक्षतीति रक्षः । अर्चिरुचिशुचिहुसृपिच्छादिवदिभ्य इस् प्रत्ययो भवति । अर्चिरुची -दीप्तौ । अर्चतीति अर्चिः । गुणः । रोचिः शोचिः । हूयते इति हविः । सर्पिः। छादेरिस्मन्त्रघञ् क्विप्सु ह्रस्वो वाच्यः । छद संवरणे । चुरादिः । छादयतीति छदिः । उच्छृदिर् दीप्तिदेवनयोः । हृणचीति छर्दिः । सर्वधातुभ्यस्त्रमनौ । तनु विस्तारे । तनोति तत् तन्त्रम् । मन ज्ञाने । मन्यते इति मन्त्रः । यम उपरमे । यच्छतीति यन्त्रः । छदि संवरणे । ञ्यन्तः । छादयतीति छत्रम् । क्रियते तत्कर्म । वृञ् आच्छादने । वृणो1 तीति वर्म । मर्म दाम धर्म । छादयतीति छद्म । धनार्तिचक्षिपूव पित पिजनियजिभ्य उस् प्रत्ययो भवति । धन शब्दे । धनतीति धनुः । ऋ गतौ । गुणः अरुः । चक्षि व्यक्तायां वाचि । चष्टे इति चक्षुः । पिपर्तीति परुः । वपतीति वपुः । तपतीति तपुः | जायते इति जनुः । यजतीति यजुः । अवतूस्तृञ्तन्त्रिकण्ठिभ्य ईः | अवतीति अवीः । तरतीति तरीः । स्तृञ् आच्छादने । स्तृणोतीति स्तरीः । तन्त्रि धारणे । कण्ठ अवधारणे । तन्त्रयति वा तन्त्रयते सा तन्त्रीः । कण्ठयतीति कण्ठीः ।
वचादेरस् वचादेर्द्धातोः अस्मत्ययो भवति । वच्च् अस प्र० । (प्र० ए०) नपुंसकात्स्यमो० स्रो० वचः वचसी वचांसि । एवं मह दीप्तौ महः । उच्यते इति वचः । महाते इति महः |
सौकर्ये केलिमः । सुखेन भिद्यते तत् भिदेलिमं वा भेतुं सुकरं भिदेलिमं किं काष्ठम् । सुखेन पच्यन्ते इति पचे - लिमाः आढक्यः, वा पक्तुं सुकराः पचेलिमाः किं तन्दुलाः । सौकेय्र्ये केलिमः । सुखेन क्रियते इति सुकरं तस्य भावः सौकर्य्यं तस्मि -
Page #574
--------------------------------------------------------------------------
________________
५७४
सारस्वते सूतीपहचो अथै केलिमप्रत्ययो भवति।ककारो गुणनिषेधार्थः। एलिम इति । भिदिविदारणे मिद मुखेन भिद्यते इति विग्रहे एलिमप्र० स्वर० (प्र० ए०) अतोयम् भिदेलिमं काछम् । पच् एलिमम० स्वर० आवतः त्रियां (प्र.द्वि.) अस् सवर्णे० स्रो० सुखेन प. भयंते इति पचेलिया आढक्यः । ढकी धान्यविशेषः।
गमेडौँ । गमे_तोडौँः प्रत्ययो भवति । गच्छतीति गौः ।
गमेडौंः । गम् डोप० टिलोपः स्वर० (म० ए० ) गौः स्वर० लो । गच्छदीति गौः।
ग्लानुदिभ्यां डौः । ग्लायतीति ग्लौः । नुदतीति नौः। नुद प्रेरणे। . . नुदिग्लैभ्याडौ । नुदति नुचते वा नौः ग्लायतीति ग्लौः चंद्रः। क्वादीनामिः। स्पष्टं । कविः । रविः । पविः । इत्यादि । मनेरत उच्च । मनधातोरकारस्योकारो भवति । मुनिः। पुः कुषन् । प्धातोः कुषन्नादेशो भवति । पोरुर् । पुरुषः। मा प्रतिभ्यः सः । मासः । दासः । मादिभ्यो यः । माया। जाया। दधातेर्नु । धान्यं । पतिचडिभ्यामाला। पातालं । चाण्डालः।
संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ॥ कार्यादिद्यादनबन्धमेतच्छास्त्रमुणादिषु ॥१॥ उणादयोऽपरिमिता येषु संख्या न गम्यते ॥ प्रयोगमनुसृत्याडा प्रयोक्तव्यास्ततस्ततः॥२॥ ॥ इति कदन्ते उणादिप्रक्रिया ॥५॥
कादीनामिः । कुशब्दे इम० गुणः कौतीति कविः रौतीति रविः पुनातीति पविः हरतीति हरिः मनेरुच्च मनज्ञाने इत्यस्य इ. प्रत्ययः अकारस्य वोकारः मनुते तत्त्वमिति मुनिः मुहे षः सुरादेशश्च मुह्यतीतिमूर्षः पुःकुषन् पृपालनपूरणयोः इत्पस्य कुषन्मत्ययः उवं पोरुर पिपत्ति पूर्यते वा पुरुषः मानभूतिभ्यः सः मीयते इविमासः ददात्यात्मानं दासः मान्तेभ्यो यः मातीति माया जन्यतेऽपत्यमस्यामिविजाया जनेर्जा थादेशः दधातेयॊनुट् दधातिसत्वानितिधान्यं । पतिचडिभ्यामालम् । वृदिः । पतंत्यस्मिनिति पावालं । चडिकोपे चंडनशीलधांडाला । पादिभ्य सः । पज वई.
Page #575
--------------------------------------------------------------------------
________________
उणादयः।
५७५ घेश्च वहेदांसोईकारस्य धकारादेशो भवविविहति गृहमारं वधूः अविवस्तृतंत्रिभ्य ई। अवीवरीतंत्रीऊतियूतिसाविहेविकीर्वयश्च निपात्याः । अवनं ऊतिः युमिश्रणे यूतिः कीर्णन कीर्तिः कृतसंशब्दः हन्यते अनयेति हेतिः षोंवकर्मणि पिबंधने वा सातिः । वंधोरारु हिंसायाँ हिंसनशीला शरारुः वंदनशीलो वंदारुः बझारु प्र० इदित इति नुम् स्वर । भूमादिभ्यो यण् । डुमुन् यण्म० वृद्धिः राधपोतिः जलतुं० नियते इति भार्या एवं ऋगतो आयर्या स्त्रीत्वादाप् । यु वह अगिम्यो निः। योनिः वन्हिः अमिः । इदि, चदि, शकि रुदिभ्योर। इंद्रा चंद्रः शक्रः रुद्रः इत्यादि । उपसंहारमाहै । उणादयः प्रत्यया अपरिमिताः संख्यारहिता इत्यर्थः । यो यत्र प्रयोगः संभववि तत्र तं प्रयोगं नित्याश्रित्य प्रयोगानुसारेण प्रयोकव्याः इत्यर्थः । इति उणादपः ।
तुम् तदर्थायां भविष्यति । धातोभविष्यति काले तुम् प्रत्ययो भवति तदर्थायां क्रियायां प्रयुज्यमानायाम् । भुज पालनाभ्यवहारयोः । भोक्ष्यतीति भोक्तुं व्रजति । पठिष्यतीति पठितुं ईष्टे । स्तोष्यतीति स्तोतुं ईहते । स्थातुं ईहते ॥ तुम वुण वक्तव्यः । द्रक्ष्यतीति द्रष्टुम् । कृष्णं द्रष्टुं व्रजति। कृष्णदर्शको व्रजति ।
तुम् तदर्थायां भविष्यति । तुम (म० ए०) हसेपः स एवार्थोयस्यां सा तदर्थो वस्या (स० ए०) आम्हे जितायट् स्वर० भविष्यत् ( स०ए०) स्वर० धातोभविष्यति काले तुम् प्रत्ययो भवति यस्याने तुम्मत्ययो भवति स एव धात्वर्थ एवार्थः प्रयोजनं यस्याः सा तस्यां तत्संबंधार्थवाचिकाया तत्पयोजनायां कियायां सत्यां । भुज् पालनाभ्यवहारयोः भुज् तुम् प्र. चोः कु: उपधाया लघोर्गणः खसेचपाः स्वर. तुम्प्रत्ययांतं अव्ययं ( म० ए०) अव्य० भोक्तुं ब्रजति अत्र भुज्धात्वर्थभयोजने बजतीति क्रिया प्रयुज्यते । पठ तुम् कृत इतीहागमः स्वर० पठितुं इष्टे समर्थो भवति ष्णा शौचे आदेः ष्णः नः ना तुम् प० सातुं ईहत्ते वांछति ।
कालसमयवेलासु तुम् । भोक्तुं कालः। अध्येष्यतीति अध्येतुं समयः । स्तोष्यतीति स्तोतुं वेला । कालवेलासमयेषु च तुम् वकव्यः। भोक्तुं कालः। भोक्तुं वेला। भोक्तं सयमः। सूत्रम्। घञ् भावे । धातो वे घञ् प्रत्ययो भवति । चजोः कगौ
Page #576
--------------------------------------------------------------------------
________________
५७६
सारस्वते तृतीयवृत्तौ। घिति । पच्यते तत् पचनं पाकः । त्यज् वयोहानौ । त्यज्यते तत् त्यजनं त्यागः । भज्यते तत् भजनं भागः । इज्यते तत् यजनं यागः । विक्षज्यते तत् विक्षजनं विभागः। युजिर् योगे । अनुप्रयुज्यतेऽसौ अनुप्रयोगः । अनूच्यते तत् अनुवचनं अनुवाकः । इण् गतौ । नन्दादिवायुः । ततोऽ. नादेशः । गुणः वृद्धिः । अयनं आयः । भूयते तत् भवनं भावः । आतो युक् । दीयते तत् दानं दायः । पानं पायः । भावे करणेऽर्थे पनि रञ्जनलोपो वाच्यः । रज्यते अनेनेति रूजनं वा रागः। भावे किम् । रज्यतेऽस्मिन्निति रङ्गः । सराभस्ये । रमलोः स्वरेणाद्यपौ विना नुम् वाच्यः।
आरम्भः । अञ्च गतिपूजनयोः। परितोऽञ्चतीति प्राङ्कः। घभावे । धन् (प्र० ए० ) हसेपः। भाव ( स० ए० ) अइए धानोर्मा कमरहिते अर्थ केवलधात्वर्थे एव घञ्मत्ययो भवति । अकारोवृध्यर्थः । धकारो चित्कार्थिः। डुपचष्पाके पच् घम० अतउपधायाः पाच अइति स्थिते । चश्च जश्च चजी तयोः (प० द्वि०) स्वर० स्रो० कश्च गश्च कगौ (मद्वि०) ओऔऔ घइत्पस्यसघिदतस्मिनधिति ( स०ए०) स्वर० घिति परे चकारस्य ककारः जकारस्य गकारः अनेन चस्य कः स्वर०पचनं पाकः त्यज हानौ त्यज् घम० आवृद्धिः चजेरिति जस्य गः स्वर० त्यजनं त्यागः । भज सेवायां विपूर्वः चजो घञ् कगो वृद्धिः स्वर० विभजनं विभागः । इण् गतौ इञ् अ वृद्धिः इ इत्यस्य ऐ । ऐ आय स्वर० (म० ए०) सो० अयन आयः । अय गतौ अयनं आपः । ये गत्यर्थास्ते प्राप्त्यर्थाः। एवं भवनं भावः दुदा दा घर आतोयुक् स्वर० (प्र० ए०) स्रो० दानं दापः पानं पायः एवं स्तृविस्तारे विस्तरणं विस्तारः । सूत्रम् ।
संज्ञायामकर्तरि च । धातोः कर्तृवर्जिते कारके भावे कर्मणि च घञ् प्रत्ययो भवति संज्ञायां विषये । कार्य कार्य प्रति
आहियते इति प्रत्याहारः । दीयते अस्मिन् इति दायः । दीयतेऽसौ दायः । पीयते अस्मिन् इति पायः । विक्रियते अनेनेति विकारः । मृजूष शुद्धौ । अपामृज्यते अनेनेति
आहिस्ता दायः
शुद्धौ ।
Page #577
--------------------------------------------------------------------------
________________
भावाधिकारप्रक्रिया |
५०७
अपामार्गः । लिख आलेखने | लिख्यतेऽस्मिन्निति लेखः । आचर्यतेऽस्मिन्निति आचारः । उपाधीयतेऽस्मादिति ।
उपाध्यायः ।
संज्ञायामकर्तरि । संज्ञा (स० ए०) आम्बे डितांप सवर्णे अकर्त० न क र्त्ता अकर्त्ता तस्मिन् (स० ए० ) ङौइति भर् स्वर० च (प्र० ए० ) अव्य० संज्ञायां विषये कस्यापि नान्नि वाच्ये सति भकर्तरि कर्तृवर्जिते कारके भावेऽर्थे कर्मार्थे च घञ् मत्ययो भवति । अनुबंधादिः प्राग्वत् उदा० कृ प्रत्याङ्पूर्वः प्रतिकार्य आहियते भानीयते इति प्रत्याहारः घञ् म० वृद्धिः स्वर० (म०ए०) सो० एवं विक्रियते विकारः । दीयते इति दायः । वस्यवे अस्मिन्निति वासः ।
स्वरादः । ऋवर्णान्तेभ्यो धातुभ्यो अः प्रत्ययो भवति भावाद । घञोऽपवादः । संचीयतेऽसौ संचयः। चयनं चयः । जीयते इति जयः । नीयते तत् नयनं नयः । उन्नीयते इति उन्नयः । नूयते तत् नवनं नवः । लवणं लवः । स्तूयते तत् स्तवनं स्तवः । कृ त्रिक्षेपे । कीर्यते इति करः गरः । नृ वि. क्षेपे । त्रियते विक्षिप्यते कामादिभिरिति नरः । षिञ् बन्धने । विशेषेण सीयते बद्धयते अनेनेति विषयः ।
स्वरा० ( पं० ए० ) ङसिरत् सवर्णे ० अ (म० ए० ) स्रो० चपाभबेजबाः स्वर०' वृत्तिः सुगमा । चिञ् चयने चि अगत्ययः गुणः एअयू स्वर० ( प्र० ए० ) स्त्रो० च यनं चयः भत्र भावे संपूर्व' संचीयत इति संचयः अत्र कर्मणि टुम् स्तुतौ आदेःष्ण स्नः स्तु स्वरादेः इति अप्र०अ गुणः भो भव् स्वर (म० ए० ) त्रो० स्तवनं स्तः वः । एवं भवनं भवः, अनुभवनमनुभवः, णु स्तुतौ नवनं नवः, णीञ् मापणे आदेः ष्णः स्नः नी उत्पूर्वः उत्माबल्येन ऊर्ध्वं वा नयनं प्रापणं उन्नयः, अम० गुणः स्वर० (प्र० ए०) सो० नृ विक्षेपे न्रियते विक्षिप्यते प्रेर्यते कर्मादिभिरथ वा कामादिभिरिति नरः ।, स्वरादेः अ० गुणः स्वर० खो० । सूत्रम् ।
मदामः । मदादीनां अः प्रत्ययो भवति भावादी कर्तृवर्जिते । मदी हर्षे । मव्यते तत् भवनं मदः । प्रमद्यते अनेनेति प्रमदः । प्रमयते पुरुषोऽनया सा प्रमदा । पण्यते तत्
Y
Page #578
--------------------------------------------------------------------------
________________
५७०
सारस्वते तृतीयवृत्ती पणनं पणः । शमु दमु उपशमे । शम्यतेऽसौ शमः । मनं दमः । श्रम खेदे ।'श्रम्यते इति श्रमः । भ्रमः । यमु उपरमे । यम्यते इति यमः। दीव्यति विश्वमनेनेति देवः। जङ्गम्यतेऽसौ जङ्गमः । हिसि हिंसायाम् ।।
मर्दामः । मद् (१० ब०) स्वर० मोनु० मदादीनी धांतूनां अप्रत्ययो भवति भावे कर्तरिच।मदी हर्षे मंद अप० स्वर० (म०ए०) स्रो० मदन मदः अत्र भावे एवं प्रमद्यते प्रकर्षेण हृष्टः क्रियते पुरुषोऽनयति ममदा स्त्रीत्वादाए । अत्र कर्मणि पधातुः व्यवहारे स्तुतौ च पण अम० स्वर० पणः। शम् दम् उपशमे शमः दमः। यम् उपरमे यमः विस्तरः। दीन्यते विश्वमनेनेति देवः पिम् बंधने आदेःष्णनःसि विपूर्वःविशेषेण सिनीते बनाति पुरुष ईश्वरोवा'अनेनेति विषयः। अम० गुणः स्वर० प्रादेश्च तथा तो सुनमा ( म० ए०) स्रो० । सूत्रम् । 'मूतौ धनः । मूतौ काठिन्ये परिच्छेदेऽर्थे चाभिधेये हन्तेरः 'प्रत्ययो भवति भावादी हन्तेर्धनादेशश्च । देधिकाठिन्यं हन्यते इति दधिधनः । परिच्छिन्नं सैन्धवं हन्यते इति सैन्धवधनः।
मूतौ धनः। मूर्ति ( स० ए० ) केरौं डित् टिलोपः स्वर० धनः (प्र० ए० ) स्रो० मूतौ कोऽर्थः काठिन्येऽर्थे पुनः परिच्छेदे परिमाणेथे वा ज्ञानविशेषे वा अ. भिधेये वाच्ये सति हतेद्धातोः अमत्ययो भवति इंतेश्च घनादेशः । हन् ५ एकत्र दधिपूर्वः द्वितीये सेंधवपूर्वः अप० धनादेशः आदे० स्वर (म०ए०) लो० कठिनं दधि दधिधनः परिछिन्नं एतावत् स्तोकं वा सैंघवं सैंधवधनः । सिंहे वर्णविपर्ययश्च । चकारादःप्रत्ययः । हिनस्तीति सिंहः । हनो वधादेशश्चाप्रत्ययः। हन्यते इति वधः । हिंसते तोः अप्रत्ययो वर्णविपर्ययश्च भवति सिंहे वर्णविपर्ययः इत्युक्तत्त्वात् । हिम हिंसायां हिंस् हिनस्तीति हिंसः अत्र वर्णविपर्ययः हस्य स्थाने सः सस्य स्याने हा इति स्वर० (प्र० ए०) लो० । सिंहः । सूत्रम् । द्वितोऽथुः । द्वितो धातोरथुः प्रत्ययो भवति भावादौ । टुवेष्ट कम्पने । वेप्यते अनेनेति वेपथुः । टुणदि समृद्धौ ।
Page #579
--------------------------------------------------------------------------
________________
भावाधिकारमकिया।
१७९ नन्यते अनेनेति नन्दथुः । टुव बीजतन्तुसन्ताने । उप्यते इति वपथुः । टुक्षेपृ क्षेपणे । क्षेप्यते अनेनेति क्षेपथुः । टु
ओश्चीगतिवृद्धयोः । वयथुः । टुक्षु शब्दे । सूयते इति क्षवथुः । टुवम् उद्भिरणे । वमथुः । द्वितोऽथाइत् यस्य स द्विव तस्मात्री०ए०)स्वर०स्रो अथु०(प्र०ए०)लो अतो. त्युःउओ एदोतोतः टु इन यस्य तस्य धातोः अथुमत्ययो भवति भावे । दुवेएकंपने वे अथुम स्वर० (प्र०ए०) स्रो० वेपथुः । टुक्षेप क्षेपणे पेरणे । क्षेपथुः । टुणदि समृद्धौ नंदः । टुदुउपवापे ददथुः । टुक्षु शब्दे क्षवथुः । टुओश्चि गतिवृद्धौ श्वयथुः । टुवम् उद्विरणे वमथुः । सूत्रम् ।
द्वितस्बिमक् । ड़ितो धातोस्त्रिमा प्रत्ययो भवति । तेन धात्वर्थेन कृतेऽर्थेवाच्ये सति । क्रियया निर्वृत्तः कृत्रिमः घटः। संभारेण संभृतं वा निर्वृत्तं संभृत्रिमं युद्धम् । पाकेन निवृत्त पत्रिमं फलम् । याचनेन निर्वृत्तं याचित्रिमं किं विप्रधनम्।
द्वितः त्रिम तत्कृते ।वित् (पं० ए०) स्वर० स्रो० त्रिमक (म० ए०) हसेपः तत्कृत ( स० ए० ) अइए दु इत् अनुबंधो यस्य स हित् तस्माद्धातोः त्रिभक् प्रत्ययो भवति । तेन धात्वर्थेन साधनभूतेन कृते निःपादिते पदार्थे वस्तुनि अर्थे वाच्ये सति । क क्रियया करणेन निवृत्तो निष्पन्नः कृत्रिमोऽस्वाभाविको घटः। अत्र धातोरर्थः करणं तेन कृतो निष्पनो यो घटरूपो अर्थः पदार्थों अस्मिन् वाच्ये त्रिम प्र० ककारो गुणनिषेधार्थः (५० ए०) स्रो० । एवं डुमृन संपूर्वः त्रिम म० (म० ए०) भताभम् संभारेण मनुष्यसमूहेन निर्वृत्तं संभृत्रिमं युद्धं डुपचष् पाके पच् त्रिम प० चोःकुः स्वर० (म० ए०) अतोत्रम् पाकेन निर्वनं निष्पवं यत्कृित्रिमं फलं । एवं पक्रिमः ओदनः । सूत्रम् । नटकी । धातोर्नट् की इत्येतौ प्रत्ययौ भवतः भावादौ । यज याच् यत् विच्छ प्रच्छ स्वप् एभ्यो नट्प्रत्ययो भवति । स्तोः श्चभिः श्रुः । असंप्रसारणम् । इज्यते अनेनेति यज्ञः। याच्यते सा याच्या । यती प्रयत्ने । यत्यते तत् यतनं यत्नः ।
Page #580
--------------------------------------------------------------------------
________________
५८०
सारस्ववे तृतीपत्ती नटकी। नट्च किश्च नही (प० द्वि०) औयू.सवर्णे 1 धातोर्नट् कि इत्येती मत्ययौ भवतःभावादौस्विपरक्षयतच्छिविच्छियाचयज एभ्यो नठायनी धानुः प्रपत्ने पत् नट् प० स्वर० ( म० ए०) स्रो० यतनं पत्नः प्रच्छ जीप्सायां प्रछ् नट् प० छःने । छकारस्य शकारादेशो भवति नप्रत्यये परेभावादौ। शकारादेशः संप्रसारणबाधार्थः । विच्छि गतौ । विच्छयते इति विश्नः। प्रच्छ जीप्सायाम् । प्रच्छयतेऽसौ प्रश्नः।-. क्ष्यतेऽसौ रक्ष्णः । सुष्यते इति स्वप्नः ।। उपसर्गकर्माधारेषु दाधोः किः । उपसर्गे कर्मण्युपपदे आधारे च दापोः कि प्रत्ययो भवति । अन्तधीयते इति अन्तर्षिः । आधिः आदिः विधिः। आधीयते तत् आधानं
आधिः। आदीयते तत् आदानं आदिः । आतोऽनपि इत्याकारलोपः । विधीयते तद विधानं विधिः । संघीयते तत् संघानं संधिः । उदकं धीयतेऽस्मिन्निति उदधिः । उदकस्य । उदकशब्दस्य उदादेशो भवति अधिकरणे । पयोधिः । अम्भो निधीयते यत्र स अम्भोनिधिः। मच्छः श्ने । प्रछ्धातोः ने परे छकारस्य शकारो भवति संमसारणाभा. वश्च स्वर (म०ए०) स्रो० पृछनं मनः विछश्च विछ गतौ विश्नः यावनं याच्या यज्देव० यजनं यज्ञः नट् प० स्तोअभिश्चः जनोईः (मए) स्रो० स्वपनं स्वमः टकार ईबर्थस्तेन द्रवति द्रोणी राज्ञाधीयते राजधानी दुधाञ्धारणे विपूर्वः किम० क कारः कित्कार्यार्थः इ आतोनपीत्याकारलगेपः स्वर०( म ए) स्रो० विधिः विधान विधिः । एवं निधिः आधिः संधिः। अंभो निधीयते यत्र स अंभोनिधिः आदीयवे इति आदिः, अथि ग्रंथने अथ कि भ० इ इदितः नश्वा० स्वर० (१० ए०) खो० अंधिः, विधिः, निधिः, संधिः, आधिः। समाधिः, अंभोनिधिः, एते सर्वेऽपि किमत्ययांता, पुल्लिंगे हरिशब्दवत् साध्याः । सूत्रम् ।
भावे युट् । धातो वे युद् प्रत्ययो भवति । युवोरनाको । ज्ञायते तत् ज्ञानम् । क्रियते तत् करणम् । दीव्यते तत् देवनम् । दीयते तत् दानम् । भूष अलंकारे । भूष्यते तद
Page #581
--------------------------------------------------------------------------
________________
५८१
भावाधिकारप्रक्रिया। भूषणम् । हियते तत् हरणम् । इयते तत् हवनम् । जह्यते तत् वहनम् ।भाष व्यक्तायां वाचि । भाष्यते तद्भाषणम् । दुष वैचित्ये । दूष्यते तत् दूषणम् । गीयते तत् गानम् । पीयते तत् पानम् । मीयते तत् मानम् ।
युट् । युट् (म० ए०) हसेपः वृत्तिः कंच्या युट्मत्ययावा नपुंसकलिंगे भवंति । क युट्न यु० युवोरनाको गुणः स्वर पुनर्मों० क्रियते इति करणं हूदानादनपोः हूपते इति हवनं दुष वैकृत्ये दूष्यवे इवि दूषणं पुषश्च व्यतस्पतिच । कचिदिति दीर्घः। हुदाम् दाने । एवं भाषणं उद० इति उन उपसर्गात् पूर्वाद स्थादेर्दातोयुट् प्रत्ययो भवति सलोपश्च भवति ।छा गतिनिवृत्तौआदेः ष्णः नःस्था उत्पूर्वः। युम० युवो।
उदः स्थास्तम्भोः सलोपश्च । उत् उपसर्गात्परयोः स्थास्तम्भयोः सकारस्य लोपो भवति । उत्थीयते तत् उत्थानम् । स्तम्भ रोधने । उत्तम्भ्यते तत् उत्तम्भनम् । उदास्था इति सकारलोपः। उत्थान एवं स्तंभस्तंभे निराधेष्टम् अवष्टंभे । उचभनं उत्थितिः । सूत्रम् ।
साधनाधारयोयुट् । साधने आधारे चार्थे युट् प्रत्ययो भवति । पच्यते अनेनेति पचनः अग्निः। पच्यतेऽस्यां स्थाल्यां सा पचनी स्थाली।
साधनाधारयोयुट् । साधनं च आधारश्च साधनाधारी तयोः ( स०वि०) भोसि एअय् स्वर० लो० साध्यं येन छत्वा तत्साधनकरणं यत्र आघाय साध्यवे साधारः तयोः भर्थे युद्धमा पच्यु युवोरनाको स्वर० (म० ए०) स्रो० प. रुपते अनमनेनेति पचनोऽमिः अत्र साधने युट् स्थाली । स्थाल्युषापि वरं कुंडं इत्यभिधानचितामणौ । टित्वादीप् । अत्राधारे युट् । एवमन्येप्यूछाः । सूत्रम् ।
ईपासुषु खल्यू । ईषदादिषु प्रयुज्यमानेषु खल् यू इत्येतो प्रत्ययो भवतः भावादौ । लकारः प्रत्ययभेदज्ञापनार्थः । खकारो गुणविधानार्थः, मुमागमार्थश्च । ईषत्सू अकृच्छाौँ । दुःकृच्छार्थः । ईषदनायासेन भूयते इति ईषद्भवः । दुर्भवः सुभवः । ईषदनायासेन क्रियते इति ईषत्करः प्रपञ्चो हरि
Page #582
--------------------------------------------------------------------------
________________
१८२
सारस्वते तृतीयचौ णा । दुःखेन क्रियते इति दुष्करः । सुरवेन क्रियतेऽसौ सुकरः । ईषदान्यः क्रियते अनेनेति ईषदायंकर दुराग्यंकरः। आन्यंकरश्चैत्रो भवता । ईषत् पीयते असौ ईषत्पान: सोमो भवता । दुःपानः सुपानः । युध संप्रहारे । दुःखेन योधयितुं शक्यः दुर्योधनः । सुखेन योधयितुं शक्यः सुयोधनः । ईषत् शासनः । दुःखेन शासयितुं शक्यः दुःशासनः । इति कृदन्ते भावाधिकारप्रक्रिया । ईषड्० ईषच्च दुश्च मुश्च ईषदुःसवस्तेषु ( स० प. ) किला० खलू च युश्च स्वल्यू (म० द्वि०) औयू सवर्णे० ईषदादिषु ईषदुःसुएतेषु त्रिपु पूर्वपदेषु सत्सु धातो: खल् यू एतौ प्रत्ययो भवतः । खकार ईषदायां भवः इत्यादौ खिति पदस्येति मुमागमार्थः । लकारो इसखीवि खमत्ययात् भेदज्ञापनार्थः। भू ईषतदुःसुपूर्वाः खल म० अ. गुणः ओअव स्वर० (म० ए०) स्रो० ईषद्भवतीति ईषद्रवः एवं दुःखेन भवतीति दुर्भवः सुखेन भवतीति सुभवः एवं करोति ईषत्क्रियते इति ईपत्करः, दुःकरः, सुकरः, एवं दुर्जयः, सुजयः, दुर्लभः, सुलभः, । युध् धातुः संमहारे । संग्रामे युध दुः पूर्वः । गुप० युवो० इति अनादशः उपधाया लघोर्गुणः स्वर० (म० ए०) स्रो० दुर्योधनः दु:खेन युध्यते इति दुर्योधनः । एवं सुयोधनः । इवि कृदन्ते भावपक्रिया ।
॥ अथ कृत्यप्रक्रिया ॥ तव्यादीनां कृत्यसंज्ञा पाणिनीयानाम् । कृत्यादिविकर्मणोरेव । तव्यानीयौ । धातोस्तव्यानीयौ प्रत्ययौ भवतः भावादौ । एध वृद्धौ । एध्यते वा एधितुमर्हमेधितव्यं एधनीयं धनं त्वया। भावस्यैकत्वादेकवचनं नपुंसकत्वं च । भूयते वा भवितुमर्ह भवितव्यं भवनीयम् । क्रियते वा कर्तुमर्ह कर्तव्यं करणीयम् । आस्यते वा आसितुमर्हमासितव्यम् आसनीयम् । कर्तव्यः करणीयो वा धर्मस्त्वया । या प्रापणे । प्रयातुमह प्रयातव्यं प्रयाणीयम् । ईटो ग्रहाम् । गृह्यते तत् ग्रहीतव्यं ग्रहणीयम् । वृङ्संभक्तौ । वियते वा परितुं योग्यं वरितव्यं
Page #583
--------------------------------------------------------------------------
________________
कृत्यक्रिया।
५४३ घरोतव्यं वरणीयम् । वून धरणे । वियते तत् परितव्यं वरीतव्यं वरणीयम् । तव्यश्च अनीयश्च तव्यानीयौ (प्र० द्वि०) औऔ औ धातोस्तव्यानीयौ प्रत्ययौ भपतः अकरि कर्मादिकारके भावेच भूतव्य प्र० कृत इतीडागमः गुणः स्वर०(म० १०) अतो अम् भवनं भवितव्य अत्र भावे तव्यम० भास् उपवेशने आनीयम स्वर० (प्र० ए०) अतो अम् ॥ २ एकत्र तव्यः एकत्र आनीयः एकस्वरांतत्वानेट गुणः स्वर० कर्तव्यं करणीयमाभत्र कर्मणि क्रियते इति कर्त्तव्यं करणीयं । ग्रह तव्यः कृत इतीडागमः गृहीतव्यमिति स्थिते । सूत्रम् ई (म० ए०) सांकेति. इट् (प. ए०) स्वर स्रो० ग्रह (ष० ब०) स्वर० मोनु० ग्रहादीनां ग्रह वृह ऋकारांता इत्यादीनामिटः ईक.रो भवति नतु णादौ तेन-जगृहिण्वेत्यादौ न । तथा आशीलिङपरस्मैपदे सौ च परे च न अनेन इकारस्य ईकारः ग्रहीतव्यं वृञ् धातुः संभको संसे. वायां तव्य भ० कृत इतीडागमः गुणः स्वर० (म० ए०) अतो अम् ईटो ग्रहां। वरीवव्यं ।
स्वरायः । स्वरान्ताद्धातोर्यः प्रत्ययो भवति भावादौ । चीयते वा चेतुमह चेयं नेयं जेयम् । भीयते तत् अयम् । । असरूपोऽपवादः प्रत्ययोऽस्त्रियां वा बाधकः सरूपस्तु नित्यम् । चीयते वा चेतुमर्ह चेतव्यं चयनीयम् । चिकीर्ण्यते वा चिकीर्षितुम चिकीर्ण्यम् । दातुमिच्छतीति दित्सति वा दित्स्यते इति दित्स्यम् । स्वर० (पं० ए०) सिरत् सवर्णे० य (म० ए०) स्रो० चपा० स्वर० सिई० उदा०चि चि स्वरायः यम० गुणः (म० ए०) अतो अम मोनु० चेयम् । एवं णीम् पापणे आदेःणःस्रानीय म० गुणः नेयं । क्षय्य जय्यौ एवौ द्वौ शक्येर्थे निपात्ते क्षेतुं शक्यंक्षय्यं एवं जेतुं शक्यं जय्यं एतौ निपात्यो केचित्तु कय्य जय्यो निपात्यौ तन्मते ऋतुं शक्यं क्रय्यं पक्षे क्षेतुं योग्यं क्षेयं जेतुं योग्यं जेयं केतुं योग्यं केयं सर्वत्र य प्र० । सूत्रम् ।
पुशकात् । अकारोपधात् पवर्गान्तात् शकादेश्च यः प्रत्ययो भवति भावादौ । शप् उपालम्भे । आक्रोशे च । शप्यते इति शप्यम् । जप्तुं योग्यं जप्यम् । सरूपत्वात् पक्ष न घ्यण् । शक्यम् । शक् सहू गद् मद् च यम् तक् शस्
Page #584
--------------------------------------------------------------------------
________________
सारस्वते तृतीयवृत्ती चत् यत् पत् जन् हन् शल् रुच् एते शकादयः । पह मर्षणे । सोढुं शक्यं सह्यम् । सह्यते वा सोदुम, सह्यम् । गयते वा गदितुमहें गद्यम् । मद्यते वा मदितुमर्ह मद्यम् । चरितुमर्ह चर्यम् । यम्यम् । तक हसने । तक्यते वा तकितुम, तक्यम् । शसु हिंसायाम् । शसितुमर्ह शस्यम् । चते माने । चते कान्तौ । चत्यते इति चत्यं यत्यं पत्यं जन्यम् । हनो वधादेशो ये । हन्यते वा हन्तुमर्ह वध्यम् । शल् शोभायाम् । शल्यम् । रोचितुं शक्य रुच्यम् । डुलभ प्राप्तौ । लब्धं योग्यं लभ्यम् । यम् मैथुने । यधुं शक्यं यभ्यम् । शक सामर्थे । शक्ल शक्तौ । शक्यते तत् शक्यम् । पुशक (पं०ए०) सिरत सवर्णे० पवाताः पफबभम एते तदंतात शक्पादेश्व धातोर्यमत्ययो भवति भावादी । यम् मैथुने यम यम्यत इति पभ्यं कलत्रं पवातत्वात् यः (म०ए०) मतो अम् मोनु० एवं लभ्यं, जय्यं, नभ्यं, इत्यादयः। एवं प वर्गाताः । शक्ल शक्तौ शक् यप्रत्ययः शक्यं मह पूजायां मह य० स्वर० (१० ए०) अतो० मोनु० मह्यं । एवं षह मर्पणे साम् । सूत्रम् ।।
ईचातः । आकारान्ताहातोर्यः प्रत्ययो भवति आकारस्य च ईकारादेशः । दीयते वा दातुमह देयम् । ज्ञातुं योग्य ज्ञेयम् । गीयते तत् गेयं ग्लेयं पातुमह पेयम् । धीयते तत् धेयम् ।
ई। (म० ए०) सांके० च (म० ए० ) अव्य० आत् (प्र० ए०) स्वर० स्रो० सिद्धम् । वृत्तिः सुगमा।आकारस्य चैकारः डुदाम् दाईचातः इति यम० आका• रस्य एकारः गुणः स्वर० (म० ए० ) अतो अम् मोनु० देयं दीयते इति देयं । एवं गेयं पेयं गै संध्यराणामा० खनेश्च खनेर्धातोः यः प्रत्य० टेश्च ईकारः खन्स. नने यस खन् इत्यस्य खि गुणः खेयं (म० ए०) अतो० मोनु । सूत्रम् । ऋहसाव व्यण् । प्रवर्णान्ताद्वसान्ताच धातोर्यण् प्रत्ययो भवति भावादौ । धकारो चित्कार्यार्थः । णकारो वृद्धयर्थः ।
Page #585
--------------------------------------------------------------------------
________________
ज्यं याच्या पूजगभुजांम। यज्यान
त्यक्रिया। क्रियते वा कर्तुमर्ह कार्यम् । वृञ् वरणे । वियते तद वार्य धार्य चार्यम् । हस् हसने । हास्यम् । हियते तत् हार्यम् । हनो धत् । हन्यते तव धात्यम् । चजोः कगौ विति। पक्तुं योग्यं पाक्यम् । याच्यते तर याच्यम् । रुज्यते तत् रोज्यम् । वच परिभाषणे । वचेः शब्दसंज्ञायां कुलं वाच्यम् । तेन वाक्यम् । अन्यत्र वाच्यम् । यज्याचवचचप्रवच्अत्यजपूजगभुजां व्यणि कुत्वाभावः। याज्यं याच्यं वाच्यं रोच्य प्रवाच्यं अच्य त्याज्यं पूज्यम् । गर्न शब्दे । गर्यते तत् गय॑म् ।भुज्यते तत् भोज्यम् । बाघ हिंसायाम् । बाधितुं योग्यं बाध्यम् । भजितु योग्य भाज्यम् ।
अहसा० । ऋश्च हसश्च साहसं हसं अंने यस्य स हसांतः तस्मात् (पं० ए०)सिरद सवर्णे० ध्यण (म० ए०) हसेपः अवांतात हसाताच घातो व्यण मत्ययः स्यात् भावादी । धकारो पित्कार्यार्थः । कृ ध्यण् भ० यः णित्वाद्धातोर्नामिनः इति वृद्धिः। राधपोतिः जलतु० (म० ए०) तो अम् करणाय अहं क्रियते वापचत्कार्य एवं अन् वरणे वार्य वच् परिभाषणे वचनाय योग्यं उच्यते वा यत्तत् वाच्यं बधू बंधने बध् ध्यण् प० वृद्धिस्वर० बंधनाय योग्यं वाध्य हस् इसने घ्यण् म० वृद्धिः स्वर० (म० ए०) अतो अम् हास्यं, डुपचापाके पच् ध्यण म० चजोः कगाविति चस्य कः वृद्धिः पाक्यं एवं वच् वाक्यं घिरवात ककारोपि भवतीत्यपि शब्दात कुत्रचित् चजोः कगौ घितीति भववि कुत्रचिनभवति कुत्र चिद्विकल्पः तेन वाच्यं वाक्यं भोज्यं भोग्यं इत्यादौ विकल्पःत्याज्यं पूज्यं रुच्यं अच्य, इत्यादौना एवं प्रयोगानुसारेण कुत्वाभावो ज्ञेयः। अमापूर्वस्य वसतेपणि वा वृद्धिः वक्तव्या। कचरि ध्यण्च अमा सह वसतश्चंद्राको अस्पामिति अमावास्या अमावस्या इति विकल्पेन वृद्धिः पुनर्विशेपमाह ।
एते भावकार्ययोर्विहितास्तव्यादयस्तेऽहंविधौ च वक्तव्याः। रारोझसे शाम् । दर्शनार्थी द्रष्टव्यः । द्रष्टुमह: दर्शनीया दृश्यः । इङ् अध्ययने । स्वाध्यायोऽध्येतव्यः । स्वाध्यायो नाम वेदः । श्रु श्रवणे । श्रवणाहः प्रोतव्यः ।
Page #586
--------------------------------------------------------------------------
________________
५०६
सारस्वत तृतीयवृचौ
श्रोतुं योग्यं श्रवणीयम् । मान पूजायाम् । मानितुं योग्यो मानितव्यः - माननीयः । ध्यै चिन्तायाम् । ध्यानाहों ध्यातव्यः । ध्यातुं योग्यो ध्यानीयः । मन ज्ञाने । मननार्हो मन्तव्यः । मन्तुं योग्यो माननीयः । सप्रत्ययान्तादपि एते प्रत्यया भवन्ति । नितरां ध्यातुमेष्टव्यो निदिध्यासितव्यः । भवितुमेष्टव्यो बुभूषितव्यः बुभूषणीयः ।
एते इति । ये एते पूर्वोक्तास्तव्यादयः तव्य, अनीय, य, घ्यण् एते प्रत्यया भावकार्ययोभवाक् कर्मेौ विहिताः कृतास्ते भर्डे योग्यत्वार्थे विधौ च कर्त्तव्यार्थीपदेशे च वक्तव्याः कर्त्तव्या इत्यर्थः । दृशिर् प्रेक्षणे । दृशू दर्शनार्हो द्रष्टव्यः इति तव्यम० गुणाः रारोझसे दृशामिति द्र छशषराजादेः षः ष्टुभिः ष्टुः दर्श अनीयप्र० गुणः जलतुं० स्वर० दर्शनीयः पुनः दृश ऋ हसांतादिति घ्यण् प्र० य स्वर० दृश्यः ईङ् अध्ययने ई अधिपूर्वः अध्येति विधेयो अर्हो वाध्येतव्यः तव्य प्र० गुणः इयं स्वरे स्वर० स्वाध्यायोsध्येतव्यः । एवं श्रु श्रवणे । श्रोतुं योग्यः श्रूयते वा इति श्रोतव्यः । मन् ज्ञाने मंतव्यः । ध्यै चितायां ध्यै संध्यक्षराणामा व्यातव्यः । समत्ययांता इच्छार्थे सप्रत्ययांताद्वा तैरपि वव्यादयः प्रत्यया भवंति । ध्यै चिंतायां संध्यक्षराणामा ध्या 'नितरां ध्यातुमेष्टव्य इति विग्रहे इच्छार्थे समत्ययः द्विश्च पूर्वस्य हसादिशेषः यः से इति पूर्वाकारस्य इकारः झपानां जबचपाः धस्य दः ततः समत्ययान्तात्तव्यप्र० कृत इतीडागमः यतः इत्यकारलोपः निपूर्वः निदिध्यासितव्यः । ज्ञा अवबोधने ज्ञा समत्यय दित्वादि प्राग्वत् । विजिज्ञासितव्यः विशेषेण ज्ञातुमष्टव्यः ।
1
ओरावश्यके व्यण् । उवर्णान्ताद्धातोरावश्यकेऽर्थे व्यण् प्रत्ययो भवति । ओदौतोर्यः प्रत्ययः स्वरवत् । धातोरोकारोकारयोर्निमित्तं वा संबन्धी यः प्रत्ययः स स्वरवन् स्थात् । समासे अवश्यमादीनामन्तलोपमिच्छन्ति शाब्दिकाः । उ (पं० ए० ) ङिति ङस्प स्रो० आवश्यके (स० ए० ) भइए उवणताद्धातोः आवश्यकेऽर्थे निश्चयार्थे घ्यण् प्रत्ययो भवति भावादौ । भू ध्यण् प्रत्ययः य णकारोवृद्ध्यर्थः भो अवश्यं पूर्वः ओदौतौ० ओच्च औच्च ओदौत् तस्मात् भको रौकाराभ्यां परो यः प्रत्ययस्य यकारः स्वरवज्ज्ञेयः स्वरवत्त्वात् औ आव स्वर० अवश्यं भाव्यं । एवं, लूञ् छेदने अवश्यं लाव्यं मकारलोपार्थमाह समासे सति अवश्यमादीनां अवश्यम्, तुम् सम, मांसानां मलोपमिच्छन्ति । मूच अश्व इति समासस्तेन अवश्यमादीनां मकारस्य लोपः । मांसस्पाकारस्य लोपः । यद्वा अन्तलोपमिच्छन्तीति पठन्ति । श्लोकश्चात्र 1
Page #587
--------------------------------------------------------------------------
________________
८८७
कृत्पक्रिया। लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि ॥
समो वा हितततयोमासस्य पचि युवञोः॥१॥ लू छदेने। लूयते वा लवितुं योग्यः लाव्यः । अवश्य लाव्यो अवश्यलाव्यः । मोक्तुं कामो यस्य स भोक्तुकामः । श्रोतुं मनो यस्य स प्रोतुमनाः । सम्यक् प्रकारेण हितं सहितं-संहितम् । संततं-सततम् । मांसस्य पचनं मांसपचनम् । युधयोः पचि परे मांसस्याकारो वा लुम्पेत् । मांसस्य पचनं मांसपचनम् । मांसस्य पाक: मांस्पाकः मांसपाकः ।
लंपेदिति । कत्मत्यये परे अवश्यंशब्दस्य षष्ठीनिर्दिष्टस्पेति अन्त्यो मकरो लुपेत् । तव्य १ भनीय २ व ३ पण ४ क्यप् ५ एवेषां पंचमत्पपानां कृत्यसंज्ञा तथा काममनसोः शब्दयोः परयोः तुम्शब्दस्य प्रत्ययस्य अन्त मकारं लुपेत् तम पश्यन्तमव्ययं हि एतत् । एतयोः परयो सतोः सम इत्यस्य मकारवालुपेत् युट्सत्ययसहिते पञ्मत्ययसहिते च पचिधातौ परे मासशब्दस्य अन्तं अकारंवालुपेत् । विकल्पेन कृत्यसंज्ञायाँ संमतमाह। तम्यादीनां पाणिनीयानां मवे तव्यादीनां कृत्य इति संज्ञा । अवश्यलाव्यमित्यत्र तव्यमत्ययपरत्वात अवश्यंशब्दस्य मकारस्य लोपः।वश्यलाव्यमिति सिद्धं अवश्यं निश्चयेन लावितुं योग्यो अवश्यलाव्यं तथा भुज तुम् खसेचपाझसानां गुणः चोः कु: स्वर० भोक्तुं कामो अभिलाषो यस्य स भोक्तुकामः । वथा श्रुश्रवणे तुम् प० गुणः श्रोतुं मनो यस्य स श्रोतुमनाः । अत्रोभयत्रापि काममनसोः परयोः सतो. तुमो मकारलोपः ढुवान् धारण दधावहिः कादो परे संपूर्वः चाकवत् इति कमत्यय० संहित २ समो वाइति विकल्पेन समो मकारलोपःसंहितं सहिवं तनु विस्तार वा० लोपस्त्वनुदाचानां संपूर्वः संतवं सतवं अनापि ततशब्देपरे विकल्पेन समो मकारलोपः संत सव। पच् युटम० युनो स्वर० मांसपूर्वः २ युट्प्रत्ययसहिते परिधानो परे विकल्पेन मांसशब्दस्य अकारलोपः । मांसपचनं मांस्पच पुनः पच् घन् भावे इति घन म० अद्धिः चनोः कगौ घिति स्वर० पाक २ मांसपूर्वः अत्र घञ् प्रत्ययसहिते पचिधातौ परे विकल्पेन मांसशब्दस्पाकारलोपः। मांसपाका मांसाका इति रूपद्वयं केचित्त मांसशब्दस्य मकारलोपः मासपाका तथा मास्याकारस्पचोभयोरपि लोपमिच्छति यथा मास्पाका इति । सूत्रम् ।
Page #588
--------------------------------------------------------------------------
________________
५८८
सारस्वते तृतीयवृत्ती ऋदुपधाद क्यप् । ऋकारोपधाद्धातोः क्यप् प्रत्ययो भवति भावकार्ययोः । कृती छेदने । कर्ति तुमह कृत्यम् । नितरां कर्तितुं योग्यं निकत्यं वृदयम् । वृत्यते तत् वृत्यम् । कृपिघृत्योर्न क्यप् । कपू सामर्थ्ये । कपों रो लः। कल्प्यम् ।चूत दीप्तौ । चपम् । मृजो वा क्यप् । मृज्य मार्यम् । हस्वाच क्यप् । हस्वान्ताद्धातो वे क्यप् प्रत्ययो भवति । तस्य ग्रहणे तदन्तस्य ग्रहणम्। क्रियते तत्कृत्यम् । कृत्रा क्यपि वा रिङ् वक्तव्यः तुगभावश्च । कृत्या क्रिया । डिन्दनेकाक्षरोऽप्यादेशस्तदन्तस्यैववक्तव्यः । गुप्गुहोः क्यप्। गोप्यु योग्यं गुप्यम् । गृहितुं योग्यम् । वदेः क्या भावादौ । वर्षातोः क्यप् प्रत्ययो भवति भावादौ । मृषा उद्यते इति मृषोद्यम् । ब्रह्मणा उद्यते या कथा सा ब्रह्मोद्या। ग्रहः क्यप् । अर्जुनगृह्या सेना । इण स्तु वृह मृ शास् जु खन् एभ्यः क्यप वाच्यः । तुक् । ईयते इति इत्यः स्तुत्यः वृत्यः । हङ् आदरे । हत्यः भूत्यः । शासेरिः । शिष्यः । जुष् प्रीतिसेवनयोः । जुष्यः । खन एत्वं क्यपि वाच्यम् । खन्यते इति खेयम् । भियोद्धयौ नदे निपात्येते । भिनत्ति कूलमिति भिद्यः । उज्झ उत्सर्गे। उज्झति जलमिति उदयः नदः। न किम् । भेला उज्झिता । वृष्योर्वा क्यप् । क्रियते सत् कृत्यम् । कर्तुं योग्य कार्यम् । वृष वृष्टौ । वृष्यं वष्यम् । कृत्याः पञ्च समाख्याता ध्यणक्यपौ भावकर्मणोः । तव्यानीयौ स्वरायश्च शब्दशास्त्रविचक्षणैः ॥ ॥ इति कृत्यप्रक्रिया ॥ ऋदुपधात् क्यप् । अदुपधात् ऋत प्रकारः उपधा यस्य स अदुपधः
Page #589
--------------------------------------------------------------------------
________________
व्यधिकारमक्रिया।
५८९ तस्मात् (पं० ए०) सिरत् सवर्णे० क्यप् (म० ए०) हसेपः प्रकारोपधात् वृत् वर्चने इत्यादे तो क्या प्रत्ययो भवति भवादी ककारो गुणनिषेधार्थः । कृती छेदने । कृत् क्यप् प० २० स्वर० (म० ए०) अतो अम् निपूर्वः निकृत्यं वृत् वर्तने वृद्धं इस्वाञ्च पर इस्वादपि धातोः क्यम्प्रत्ययो भवति पित्त्वात् इस्वस्य पि विकृति तुगागमः डु क क क्यप् प० तुगागमा स्वर० (म० ए०)अतोअम् कृत्यं एवं इन वरणे वृत्य धुन स्तुती आदेः ष्णा स्नः स्तु क्या प्र०य इस्वस्य पिति तुक स्तुत्यं । इति कृत्यमक्रिया।
अथ त्यधिकार' । स्त्रियां यजा भावे क्यः । यजादेर्धातोः स्त्रियां भावे क्यप् प्रत्ययो भवति । यज् व्रज् समजू निषद् निपत् मन् नम् विद् षुञ् शीङ इण् क इषु परिसृप परिचर अटाट्य आस् चर जागृ हव एते यजादयः । कित्त्वासंप्रसारणम् । इज्यते सा इज्या स्त्रीवादापू । व्रज्यते सा व्रज्या । अज गतौ क्षेपणे च । समज्यते सा समज्या। का शिबिका । प्रकरणे व्रज्यते अस्यामिति प्रव्रज्या । षट्स विशरणगत्यवसादनेषु । निषद्यते सा निषद्या । निपत्या। मन ज्ञाने । मन्यते सा मन्या । नम्या । विद्यते सा विद्या। सुत्याशीडोऽयकृिति ये वक्तव्यः शय्या। भृत्या। ईयते सा इत्या कृत्या। कञो यक् वा वाच्यः । अयकि। क्रियते सा क्रिया। इषेश्यान्तादेशो यलोपश्च । इष्यते सा इच्छा। सरतेर्गुणः । परिसर्या परिचर्या अटाट्या आस्या चर्या । जागर्तेर्गुणः । जागर्या हनस्तकारान्तादेशो हिंसायामर्थे । ह. न्यते सा हत्या । हन्तेस्तः । हन्तेर्नकारस्य तकारादेशो भवति क्यपि स्त्रियाम् । ब्रह्म हन्यते इति ब्रह्महत्या । त्रियां पुरयना (१० ब०) भावे ( स० ए०) यजादेः यज्, अज, इन्, शीइ, ब्रज,विद, आस्, मन्, चरम, अयट, निनद, नियत, इत्यादे तो स्त्रीलिंगे भावे नानि च क्यप् प्रत्ययो भवति ककारः संप्रसारणार्थः । यजनं इति क्यप् प्रत्ययः य यजां यवराणां स्वर० स्त्रीत्वादावतः स्त्रियां सवर्णे दीर्घः ( म० ए०)
Page #590
--------------------------------------------------------------------------
________________
१९०
सारस्वते तृतीयवृत्ती आपः। एवं अज् गतौ क्षेपणे च अज सम पूर्वः स्वर० क्पप स्वर० स्त्रीवादावतः समज्या परिषत् । हन् ब्रह्मन्पूर्वः क्या प्र० लोपस्स्वनुदाचानामिति तुशब्दाद रसाभावेऽपि नकारस्य लोपः हस्वस्यपिति तुक् स्वरही० ब्रह्महत्या ब्रह्मणो ब्राह्मणस्य हननं ब्रह्महत्या। शीङ् शय्या व व्रज्या, विद् विद्या, षद् निषद्या, आस्या, मन्या, चा, भृत्या, अटाध्या, कत्रो वा रिङ, कृत्या, किया । स्त्रियां भावे क्तिः । धातोः स्त्रियां भावे क्तिः प्रत्ययो भवति। क्रियते सा कृतिः । बुद्धयते सा बुद्धिः। स्मृङ् चिन्तायाम्। स्मर्यते सा स्मृतिः। पच्यते सा पक्तिः । पचि विस्तारे । पउच्यते तत् पतिः। संप्रसारणं । उपते सा ऊदिः संविद्यते सा संवित्तिः। क्तिः। क्ति (म० ए०) लो० धातोः क्तिः प्रत्ययो भवति स्त्रीलिंगे भावे ककारो गुणनिषेधार्थः संप्रसारणार्थश्च । पचि विस्तारे पच क्ति प्रति चोः कुः स्वर० इदितः इति नुम् नचा० ( म० ए० ) स्रो० पंचनं पंक्तिः । डुपचष् पाके पक्तिः वह पापणे तिति होढः तथोर्द्धः टुभिःष्टुः यजामिति संप्रसारणं वस्यउः ढिढोलोपो दीर्घश्चेति ढलोपः उकारस्य अकारः (म० ए०) स्रो० ऊढिः विद् संपूर्वः किम ति खसेचपा० दस्प नः स्वर० संविचिः । शम् तिषवि।
शमां दीर्घः । शमादीनां दीपों भवति क्तिप्रत्यये परे । शम्यते सा शान्तिः । दम्यते सा दान्तिः। गम्यतेसा गतिः। हन्यते सा हतिः । भ्रमु चलने । भ्रम्यते सा भ्रान्तिः । अनुभूयते तत् अनुभवनं अनुभूतिः । विशिष्टा भूतिः विभूतिः प्रभूतिः भवनं भूतिः । शुध शौचे । शोधनं शुद्धिः। शमांदीर्घः नचा० ( म० ए०) स्रो० शांतिःभ्रांतिः ग्लै संध्यक्षराणामा ग्ला क्ति प०ति ल्वाद्योदितः तस्य नः ग्लानिः म्लै म्लानिः भू क्तिम० अनुपूर्वः अनुभवनमनुभूतिः (म० ए०) स्रो० गमनं गतिः लोपस्त्वनुदात्ततनामिति मलोपः । ईश्शीडोर्वरक्तिप्रत्ययौ नेट् गुणश्च । ईश्शीडोर्वरक्तिप्रत्ययौ स्तो वरप्रत्ययस्य च इट् न । शीडो गुणोऽपि न भवति । संशय्यते तत् संशयनम् । संशीतिः । ईष्टेऽसौ ईश्वरः । ही गतौ । हीयते इति हीतिः । जागरणं जागृतिः। नि
Page #591
--------------------------------------------------------------------------
________________
ज्यधिकारमक्रिया।
९९१ गृह्यते सा निगृहीतिः । कुच संकोचने । कुच संपर्चनकोटिल्यप्रतिष्ठम्भविलेखनेषु । तुदादिः । निकुचितिः । निपठितिः। बिहू आस्कन्दने । उपनिहितिः । निपतितिः । विशेषेण ध्रियते सा विधृतिः ॥ ग्लाम्लाज्याहाक्त्वरिभ्यःक्ते. रथै निः प्रत्ययो भवति । ग्लायतेसा ग्लानिः ज्योनिः हानिः जित्वरा संभ्रमे । त्वरतर्वस्य उत्वं वाच्यम् । त्वर्यते सा तर्णिः । कल्वादिभ्यश्च क्तरर्थे निःप्रत्ययो भवति । ऋत ईर् । कीर्यते सा कीर्णिः लूनिः धूनिः पूर्णिः । संपदादेः किम् वा वाच्यः। संपत संपत्तिः। शीको गुणामावो वक्तव्यः । ईश्शीडोवरक्तिमत्ययेनेट् गुणश्च न भवति । बुध अवगमने बुतिम० तथोर्द्धः झबेजबाः स्वर० बुद्धिः अनुभूतिः इत्यादौ कृत इतीडागमः प्राप्त इनिषेधार्थः हवत्योर्नेट् इति सूत्रं पठति किंचित् हकारवकारादेः प्रत्ययस्य किपत्ययस्य च इडागमो न भवति इति ग्रहादेस्तु क्तिमत्यये इटो न निषेधः । गृहीतिः भणितिः इत्यादि ।
कतरिक्तिश्च संज्ञायाम् । कर्बर्थे धातोः क्तिः प्रत्ययो भवति संज्ञायां विषये । डुकञ् करणे प्रकुरुते सा प्रकृतिः । धृञ् धारणे । विपूर्वः विशेषेण धरतीति विधृतिः। कतरिक्तिश्च । कपिक्तिः प्रत्ययो भवति तन् क्ति तन्ति संपूर्वः लोपस्त्वनु० संतनोति कुलमिति संततिः एवं कृति मपूर्वः प्रकुरुते इति प्रकृतिः प्रधानपुरुषः धृ धारणे विपूर्वः तिम० विधृतिः पचिः (म० ए० ) स्रो० । सूत्रम् । · इश्तिपी धातुनिर्देशे। धातुनिर्देशे वाच्ये सति इश्तिपौ
प्रत्ययौ भवतः । शकारः शिति चतुर्वत्कार्यार्थः । पच् इ. त्ययं धानुः पचिः । यतिः पचतिः भवतिः।। इश्तिपौधातुनिर्देशे। इक्च शितप् च इश्तिपौ (म०वि०) उओ ओ धातुनिर्देश ( स० ए०) धातोनिर्देशे धातो मग्रहणे नामोच्चारणे अर्थे इक् रितप् इत्येतौ प्रत्ययौ भवतः। शितपः शकारश्चतुर्वत् कार्यार्थः पच्२ एकत्र इस० स्वर० (प.
Page #592
--------------------------------------------------------------------------
________________
५९२
सारस्ववे तृतीयवृत्ती ए०) स्रो० पविः पचधातुरित्यर्थः द्वितीयश्तिपम शित्त्वात् अपकर्तरि स्वर० पचतिः एवं पठिः पठतिः गमिः गच्छतिः करोतिः । सूत्रं । षिद्भिदामङ्। षितो धातोभिदादेश्च स्त्रियामकू प्रत्ययो भवति भावादौ। पच्यते सा पचा। मृज्यते सा मृजा। जुषु वयोहानौ। जरादौ ङानुबन्धरहितो आप्रत्ययो भवति। जीर्यत्यनया सा जरा । इषु इच्छायामिति निर्देशाज्ञापकादिच्छा इत्यादि निपात्यते । इच्छा । इषादेरङर्थे युट् । एषणमिति एषणा । भिद्यते अनया सा भिदा । छिद्यतेऽनया सा छिदा। क्षिपा । गुरु संवरणे । गुहा । मेधू हिंसायाम् । मेधृ वधमेघासंगमेषु । मेध्यते इति मेधा । कृपा । पीड बाधायाम् । पीडा । बाध पीडायाम् । बाधा क्षपा रात्रिः। विद्भिदादिभ्योऽङ् । ष् इत् यस्य स षित षिद् भिदादयश्च पिद्विदादयस्तेषां (१००) स्वर०अङ् ( म० ए०) हसे पः षितः षकारतो धातोमिदादेश्च धातोः वी. लिंगे अल् प्रत्ययो भवति भावादौ कारो गुणनिषेधार्थः । डुपचष् पित्त्वात् अङ्म० स्वर० स्त्रीवादापू पचनं पचा । मृजूष शुद्धो मृज् अङ् स्वर० आपू मार्जनं मृजा एवं भेदन भिदा। छेदनं छिदा जर इत्यत्र कारानुबंधरहितोअप्रत्ययो वक्तव्यः। तेन गुणप्राप्तिर्भवति । केचित्तु नोक्तमनित्यमिति न्यायेन कुर्वति जष् वयोहानौ ज़अ०गुणः स्वर० स्त्रीत्वादाप जरा । साधना स्वरांतस्त्रीलिंगे प्रतिपादिवास्ति । एवं लेषा रेपा । सूत्रम् ।
गुरोहसाव । गुरुमतो हसान्ताद्धातोः स्त्रियामङ् प्रत्ययो भवति भावादी न क्तिः । ईह चेष्टायाम् । ईह्यते सा ईहा । उपते सा उहा । ईक्ष दर्शनाङ्कनयोः। ईक्ष्यते तव ईक्षणं ईक्षा । एध्यते सा एधा। गुरोः किम् । भक्तिः। हसात्किम् नीतिः । लिख रिख लेखने । लिख्यते तल्लेखनं लेखा । रिख्याते तद्रेकणं रेखा । गुध परिवेष्टने । गुध्यते इतिगोधा। धेट पाने । सुष्टु धीयते इति सुधा । दुधाञ् धारणपोषणयोः। श्रद्धीयते सा श्रद्धा । क्तिरापादिभ्यः । आप्तिः। दीप्यते सा दीप्तिः । राध्यते सा रातिः। प्रशास्तिः।
Page #593
--------------------------------------------------------------------------
________________
६९३
क्वादिप्रक्रिया। गुरोर्हसात् । गुरु (पं० ए०) हितिकस्येत्यकारलोपः स्रो० हस (पं० ए०) उसिरत् सवर्णे० पश्चान्नामिनोरः गुरुमतो गुरूपधात् हसांतात् धातोः अकर्तरि भावेर्थे अप्रत्ययो भवति उदा० एधू वृद्धोए गुरुपधत्वात् हसांतत्वाच्च अप्रत्ययः स्वर० स्त्रीवादार (म०ए०) आपः। एधा। एवं ईहा। ईह वांछायाँ। जह वित। ऊहा । ईक्ष दर्शनांकनयोः । ईक्षा । सूत्रम् ।
प्रत्ययान्तात् । प्रत्ययान्ताद्धातोः स्त्रियामङ् प्रत्ययो भवति भावादौ । चिकीर्ण्यते सा चिकीर्षा । आत्मनः कर्तुमिच्छा चिकीर्षा । आत्मनः पुत्रेच्छा वा । पुत्रीयते सा पुत्रीया ।
अशितुमिच्छा अशनाया । लोलूयते सा लोलूया । अटाव्या । कण्डू गात्रविघर्षणे । कण्डूयते सा कण्ठूया । मु. मूर्षणं मुमूर्षा । ज्यन्तासग्रन्थ्अर्थग्रन्थविद्वदिइषिभ्यः स्त्रियां युर्वाच्यः । डुकञ् करणे । युवोरनाको । कारणा आसना । अर्थ यावाप्रकाशनयोः । अर्थना । ग्रन्थ संदर्मे । ग्रथ्यते । तद्वन्धनमिति ग्रन्थना । उपासनमिति उपासना । अथि शैथिल्ये श्रन्थना। घटनमिति घटना । विद्यते वेदनमिति वेदना । वन्यते सा वन्दना । एषणमिति एषणा । इञ् अजादिभ्यः । अज गतौ । आजिः । अत सातत्यगमने आतिः ।। इक् कृष्यादिभ्यः भावादौ । कृष्यते सा कृषिः। गिरिमा किरिः। सर्वधातुभ्य इः। कविः । रविः । इति स्वयधिकारप्रक्रिया ।
प्रत्ययांतात । मत्पांतः (पं० ए०) सिरत् सवर्णे० सादयः प्रत्यया अंते यस्य स मत्ययातस्तस्मादपि धातोः अपत्ययो भवति उदा. कृ इच्छायामामनः सः ऋतहर किर द्विश्व कुहोश्चः बोर्विहसे इति दीर्घः विला. जलतुं० चिकीर्प इति जातं ततः प्रत्ययादिति अमत्ययः यतः इत्यलोपः स्वर० आवतः वियां
म० ए० ) आपः । चिकीर्षा । एवं जिही बुभूषा पुत्र नानो य ईचास्यति यम० वत्सलियोगे अकारस्य ईकारः पुत्रीय इति जातं स धातुः ततः प्रत्ययान्तादिति सूत्रेण अप्रत्ययः यतः इत्यलोपः स्वर० भावतः स्त्रियां (म० ए०) आपः आत्मनः जत्रेच्छा पुत्रीया एवं पुत्रकाम्या कंड्या इत्यादि । इति स्यधिकार प्रक्रिया।
Page #594
--------------------------------------------------------------------------
________________
५९४
सारस्वते- तृतीयवृत्ती
अथ क्त्वादयः प्रत्ययाः । पूर्वकाले क्त्वा । धातोः क्त्वा प्रत्ययो भवति पूर्वकाले सामानकर्तृके धातौ प्रयुज्यमाने । देवदत्तः स्नात्वा भुङ्क्ते । भुक्त्वा व्रजति ।
पूवर्काले त्वा । पूर्वकाले ( स० ए० ) अइए । क्त्वा ( प्र० ए० ) अन्यया० धातोः समानकर्तृके एककर्तृके धातौ क्रियापदे अग्रे प्रयुज्यमाने सति पूर्वकाले प्रथमकाले क्त्वाप्रत्ययो भवति । उदा० ष्णा शौचे आदेः ष्णः स्त्रः क्त्वा प्र० वाइवि ( प्र० ए० ) स् अव्य० क्त्वाद्यन्तं चेत्यव्ययसंज्ञा । स्नात्वा भुंक्त अत्र स्नानभोजनलक्षणक्रियाद्वयमध्ये स्नानक्रियायाः पूर्वकालीनत्वात् प्रत्ययः । भुजू पालनाभ्यवहार० भुज् क्त्वा प्र० एवं कृत्वा दोदत्तिः इति सूत्रेण दा इत्यस्य दात् आदेशः लात्वा, शयित्वा, सुप्त्वा, उक्त्वा, गृहीत्वा, भक्त्वा । णशू अदर्शने नष्ट्वा नंष्ट्रा हित्वा जग्ध्वा इत्यादि । सूत्रम् ।
Ր
I
न क्त्वा सेट् । सेट् क्त्वा किन्न भवति । वर्तित्वा शपित्वा भवित्वा । सेट् किम् । कृत्वा । रलो व्युपधाद्धलादेः संश्च । उश्व इश्व वी ते उपधे यस्य तस्माद्बलावेरलन्तात्परौ क्त्वा - सनौ सेटौ वा कितौ स्तः । विद ज्ञाने । विदित्वा - वेदित्वा लिखित्वा द्युतित्वा । व्युपधात्किम् । वर्तित्वा । रलः किम् । सेवित्वा । हलादेः किम् | एंषित्वा । सेट् किम् । भुक्त्वा । मृड्मृद्गुधगुहूकुक्लिश्वद्वस्मुष्यहिभ्यः । सेट् किद् भव
।
ति । मृड सुखने । मृडित्वा । मृद क्षोदे मृदित्वा । गुधू रोचने । गुधू रोषे । गुधित्वा । गुह रोगे । गुहू संवरणे । गुहित्वा । कुष् निष्कर्षे । कुषित्वा । क्लिश् विबाधे | क्लि शित्वा । वद व्यक्तायां वाचि । उदित्वा । वस् निवासे । उषित्वा । मुषित्वा । गृहीत्वा । नोपधात् थपान्ताद्वा कित् । नकारोपधात् थपान्ताद्धातोः सेट् क्त्वा वा किद्रवति । ग्रन्थ संदर्भे । नो लोपः । ग्रथित्वा ग्रन्थित्वा । गुम्फू ग्रन्थने । गुफित्वा गुम्फित्वा इत्यादि । अलंखल्वोः प्रतिषेधे क्त्वा । प्रतिषेधार्थयोरलंखलुशब्दयोः पूर्वपदयोः सतोः
Page #595
--------------------------------------------------------------------------
________________
क्वादिभक्रिया।
५२५ पूर्वकालं विनापि क्त्वा प्रत्ययो भवति । अत्रालंखलुशब्दौ निषेधार्थों तयोरुपपदत्वात् । अलं भुक्त्वा। न भोक्तव्यम् । भोजनं मा कुरु इत्यर्थः । खलु भुक्त्वा । न भोक्तव्यम् ।
न [म० ए०] भव्य स्वा अव्य० सेट् [म० ए० ] हसेपः किन वा [म० ए० ] भव्य० इट्सहितः क्या प्रत्ययो विकल्पेन कित्संज्ञको भवति कित्त्वपक्षे गुणनिषेधः किवाभावे गुणः विद् शाने विद् क्त्वापत्य० कृवइवीडागमः एकत्र कित्त्वान गुणः द्वितीये कित्त्वाभावादुपधाया लघोरिति गुणः स्वर० [अ० ए०] अव्य० विदित्वा, वेदित्वा, वृतित्वा, वर्तित्वा, बलंखल्वोः अलं, खलु, एतयोः पूर्वपदयोः सवोः पूर्वकालं विनापि निषेधार्थ धातोः क्त्वाप्रत्ययो भवति । भुज् क्त्वापक चोः कु: खसेचपाः अलंपूर्वः स्वर० [अ० ए०] अव्य० अलं भुत्वा भोजनेनालं भोजनं माकुर्वित्यर्थः। वन् परिभाषणे। वच् क्त्वा० या यवराणामिति संप्रसारणं चोः कुः स्वर० खलुपूर्वः सवर्णे० खलूक्त्वा वचनेन अलंमावदेत्यर्थः । सूत्रम् ।
उदितः क्त्वा वेट् । उदितो घातोः परस्य क्त्वा प्रत्ययस्य वा इडागमो भवति । एषित्वा-इष्टवा । भ्रमु चलने । भ्रमित्वा-भ्रान्त्वा । अहो जघुः । जग्ध्वा ।
उदित [पं० ए० ] स्वर० स्रो० क्वा [ष० ए०] अव्यय० पद्वा आवो धातो पः स्वर० वा [म० ए० ] भव्य० इट् [म० ए०] इसेपः उत्रकारः इत् पस्प स उदित तस्मात् उदिवो धावोः परस्य स्वायत्ययस्य वा इडागमो भवति । इए इच्छायांइए क्याप्र० को वेडिवि एकत्र इडागमः स्वर० उपधाया लघोरितिगुणः । इभावे कित्त्वाब गुणः ष्टुमिाधुः [म० ए०] अन्य एषित्वा इष्ट्वा । सूत्रम् ।
समासे क्यप् । समासे सति पूर्वकाले क्यप् प्रत्ययो भवति तत्कतके धातौ प्रयुज्यमाने । इस्वस्य पिति कृति तुक् ।। दुभ्र धारणपोषणयोः । संभृत्वा करोतीति संभृत्यकरोति । णमु प्रह्वत्वे शब्दे च । प्रकर्षण कायवाङ्मनोभिर्नत्वा इति।
अजित्ला शात्रवान्सनिकृत्वा विमलं यशः॥
अदत्वा वित्तमर्थिभ्यः कथं जीवन्ति भूतः ॥ क्यपि बेर्गुणश्च । क्यपि लघुपूर्वस्य अरयादेशोऽपि वाच्यः। परिणमयित्वा इति परिणमथ्य भुङ्क्तो विगमच्या विगणय्य।
Page #596
--------------------------------------------------------------------------
________________
सारस्वते तृतीयवृत्ती
1
अलघुपूर्वस्य न । तेन जेलोंपो वाच्यः । प्रतार्य । संप्रधार यित्वा इति संप्रधार्य विचार्य करोति । आलु व्याप्तौ । आप्रोतेर्वा । प्रापय्य प्राप्य | दादीनां क्यपि इत्वाभावो वाच्यः । क्यपि 'स्थामी इति ईकारो न भवति । दो अवखण्डने । प्रदाय प्रसाय प्रमाय प्रस्थाय । उप समीपे स्थित्वा इति उपस्थाय । पिबतेर्वा - प्रपाय प्रपीय । लोपस्त्वनुदात्ततनाम् | अमस्य क्यपि वा लोपः प्रकर्षेण नत्वा इति प्रणम्य प्रणत्य । आसमन्तात् ग्रामे आगम्य आगत्य । विपूर्वस्य दधातेः करोतेरर्थे क्यप् । विधाय प्रहाय । तत्का1 लेsपि क्यप् दृश्यते । नेत्रे निमील्य हसति । मील संमीलने । मील संगमे । उभयपदी । अक्षिणी संमीलित्वा इति अक्षिणी संमील्य हसति । चक्षुषी संमील्य हसति । मुखं व्यादत्वा इति मुखं व्यादाय स्वपिति ।
I
समास [ स० ए० ] अइए० क्पपू [म० ए० ] हसेपः समासे सति उपसर्गपूर्वकत्वे सति धातोः पूर्वकाले क्यप्प्रत्ययो भवति स एव कर्ता यस्य स तत्कर्तृकः तस्मि - नू तत्कर्तृके एककर्तृके धातौ प्रयुज्यमाने सति उदा० दुभृञ् भृ क्पपूत्र ० य० इस्वस्प पिति कृति तुक्पूर्वः स्वर० [म० ए० ] अव्य० संभृत्य मिलित्वा सं सम्यक् प्रकारेण भृत्वा वा करोति भत्र समुपसर्गेण समासः अत्र संभारकरणक्रिययोः एककता ततः संभारक्रियायाः पूर्वकालीनत्वात्क्यप् प्रत्ययः । णम्प्रव्हीभावे आदेः ष्णः स्नः नम् प्रपूर्वः क्यप्प्र० प्रादेश्च तथा तौ इति नस्प णः स्वर० [ प्र० ए० ] अव्य● अत्र प्रकर्षेण नत्वा प्रणम्येति समासे पम० देवदत्तः प्रणम्य गच्छति अत्र प्रणामगमनरूपयोर्द्वयोः क्रिययोः एक एव कर्ता यः प्रणता स एव गंता इत्येककर्तृत्वं ततः प्रणामस्य पूर्वकालीनत्वात् क्यपू० अनञ् पूर्वं इति नञ्पूर्वकत्वे क्यप्मत्ययो न भवति इत्येके वदन्ति यथा कृ नञ्पूर्वः क्त्वा प्र० नाइति सूत्रेण तस्य आकार देशः अकृत्वा गच्छति अत्र नपूर्वकत्वात्क्यप्प्रत्ययो नायातः किंतु क्त्वाप्रत्यय एवायातः क्यपि प्रेर्गुणः क्यप्प्रत्यये निमत्ययस्प गुणो भवति णम् परिपूर्वः त्रिप्र० समासे क्यपू इति पप् प्र० स्वर० परिणमि य इति स्थिते क्पपित्रेर्गुणः क्वचित्स्वरवद्यकारः एअयू स्वर० [ प्र० ए० ] अव्य० परिणमय्य भुंक्ते परितः सामस्त्येन नमयि त्वा परिणमय्य पूर्वभुक्तं परिपाकं प्राप्य भुंक्ते इत्यर्थः । एवं उन्नमय्य, आकलय्य,
५९५
Page #597
--------------------------------------------------------------------------
________________
५९७
क्वादिप्रक्रिया। सत्कालत्वेऽपि द्वयोः क्रिययोः समकालत्वेपि क्यम्प्रत्ययो दृश्यते मील मीलने । संपूर्वाक्यप्प स्वर० [अ० ए० ] अन्य नेत्रे संमील्य हसति समकालमेव नेत्रे संमीलति हसति च अत्र संमीलनहसनयोः समकालीनत्वात् पूर्वकालं विनापि तत्काले. ऽपि क्याम० हुदा दा विभाइ पूर्वः क्या प्रत्ययः इयंस्वरे० स्वर० विभाङ्पूर्वको पाधातुर्मुखमसारणार्थस्तेन मुखं व्यादाय प्रसार्य स्वपिति अत्रापि मुखमसारणस्वप्नयोः समकालीनत्वात् समानकाले क्य० क्य० क्वचिदिनकर्तृकेपिक्यपत्ययो दृश्यते मत्मसू. तिमनारभ्य प्रसूति त्वां शशाप सेति अवधार्य एवमेव सांद्रसंतमसमित्यादि। सूत्रम् ।
पौनःपुन्ये णम्पदं विश्व । समानकर्तृकेषु घातुषु प्रयुज्यमानेषु पूर्वकाले पौनःपुन्या घातोर्णम् प्रत्ययो भवति णमन्तस्य पदस्य द्विर्वचनं भवति । आतो युक् । पीत्वा पीत्वा इति पायंपायं गच्छति । आदरे वीप्सायां द्विर्भावः । भुक्त्वा भुक्त्वा इति भोजभोज व्रजति । स्मृत्वा स्मृत्वा इति स्मारस्मारं नमति शिवम् । कथमादिषु स्वार्थे कुजो णम् । कथं इत्थं अन्यथा एवं एतेषु प्रयुज्यमानेषु स्वार्थे कत्रो णम् प्रत्ययो भवति । कथंकार इत्यंकारं अन्यथाकार एवंकारं पठति । एवं पठतीत्यर्थः । समूलाकृतजीवेषु हन्कञ्ग्रहां णम वाच्यः, स्वार्थे तेषामनुप्रयोगश्च । समूलपातं हन्ति अकृतकारं करोति । जीवं गृहीत्वा इति जीवग्राह गृह्णाति इत्यादि। पुनःपुनर्भवतीति पौनःपुन्यं तस्मिन् ( स०ए०) अइए. पाम् (म० ए०) हसेपः पद (म० ए०) अवो अम् द्विः (म० ए० ) अध्य० स्व० (म० ए०) पौनःपुन्ये वारंवारार्थे धातोः पूर्वकाले णम्पत्ययो भवति तस्य च णमसहितस्य पदस्य द्वित्वं भवति समानकर्तृकेषु धातुष प्रयुज्यमानेषु सत्सु पा पाने पाणम्म अम् भातोयुक् स्वर० मोनु० द्वित्वं (म० ए०) अव्य० पायं पायं गच्छवि पीत्वा पीत्वा यातीत्यर्थः । भुज् णम् अम् लघूपधत्वाद्गुणः स्वर० द्वित्वं (म० ए०) अव्य० भोज भोजं व्रजति । पुनः पुनर्मुक्त्वा यातीत्यर्थः । एवं कारंकारं स्मारं स्मार द्विश्वेवि चकारात् समूलघातं हंति जीवनाहं गृह्णाति केशमाहं युध्यति इत्यादि. ष्वपि णम् कथमादिषु पूर्वपदेषु सत्सु स्वार्थे कथमादीनामेवार्थे कृञ् धातोः णम् प्रत्ययो भवति णित्त्वादृद्धिः कथं पूर्वः णम् प० अम् धातोनामिन इति वृद्धिः खर० (म० ए०) अव्यः कथंकारं कथमित्यर्थः । एवं इत्थंकारं इत्थमित्यर्थः। .
Page #598
--------------------------------------------------------------------------
________________
५.
सारस्ववे तृतीयवृत्ती भुवो भावे क्यप् । नाम्नि उपपदे भुवो भावे क्यप् प्रत्ययो भवति । ब्रह्मणो भावः ब्रह्मभूयम् । स्त्यै ष्टयै शब्दसंघातयो। स्त्यायतेईट । डित्त्वाहिलोपः। संयोगान्तस्य लोपः। टित्त्वादीप् । स्त्यायति समूहं करोति सा स्त्री। लक्ष दर्शनाशङ्कनयोः।
भुवोभावेक्यप् । भुवो भूधातो वे शब्दमचिनिमित्ते क्यप्प्रत्ययो भवति । कित्त्वाद्गुणोन । भू क्यप् प० य ब्रह्मपूर्वः (म० ए० ) अतो अम् ब्रह्मभूयं बह्मणो भावं ब्रह्मत्वं गतः आप्त इत्यर्थः । एवं देवंभूयं देवत्वम् । स्स्यायतेः इदि स्त्यायतेहातोः स्त्रीत्वे वाच्ये इट् प्रत्ययो भवति । डकारः ष्टिलोपार्थः । ष्टयैस्त्यै धातू शब्दसंघावयोः शब्दार्थे समूहार्थे च स्त्यै इट् पार डिवाहिलोपः संयोगांतस्पे. वि यलोपः स्वर०वित इत्ती (म० ए०) हसेपः स्त्री।
लक्षतेरी मुट्च । लक्षते(तोरी प्रत्ययो भवति तस्य ईप्रत्ययस्य मुडागमश्च । लक्ष्यते पुमान अनया सा लक्ष्मीः।
लक्षेरोमटच । लक्षेर्धातोः ईसत्ययो भवति वस्य च मुडागमः। लक्ष दर्शनांकनयोः लक्ष ईप प्र० मुटु ठित्त्वादादौ स्वर० (म० ए०) स्रो० लक्षवे इति लक्ष्मीः । अत्र ईबतत्वाभावात् सेर्लोपो नास्ति । वर्णात्कारः। वर्णमात्रात्कारः प्रत्ययो भवति । क इति वर्णः ककारः । व इति वर्षों वकारः । अ इति वर्णः अकारः । वर्णसमुदायादपि कारो दृश्यते । अहंकारः ओंकारः टकार: पकारः तकारः इत्यादि।
वर्णात्कारः। वर्णनिर्देशे वाच्ये सति वर्णात् अकारादिऋकारांतात् अक्षरात् अग्रे कारपत्ययो भवति । क अग्रे कार प० ककारः, खकारः, गकारः, अकारः, इकारः, अत्र बहुलमित्यनुवर्चते । तेन अ, इ, उ, ऋ,ल,ह, य, र, ल, व, इत्यादी कारपत्ययः। वर्णनिर्देशे इति किं यथा अः कृष्णः इ. कामः, को ब्रह्मा, खमाकाशं इत्यादौ न इत्यादि । रादिफो वा । र इति वर्णः रेफ:-रकारः । रकारादीनि नामानि श्रुत्वा तत्रास रावणः । रत्नानि च रमण्यश्च संत्रासं जनयन्ति मे ॥ रकारादीनि नामानि शृण्वतो मम पार्वति । मनः प्रसनतामेति रामनामाभिशङ्कया।
Page #599
--------------------------------------------------------------------------
________________
क्त्वादिप्रक्रिया |
988
रादिको वा । राम राक्षरात् वा विकल्पेन इफप्रत्ययो भवतिं । र अप्रें इफ म० अइ ए रेफः (म० ए० ) स्रो पक्षे कार प्र० रकार इति प्रयोगे संमतिमाह रकारादीनि श्लोकः हे पार्वति रकारादीनि रकार: आदिर्येषां तानि नामानि शृण्वतः सतो मम मनः प्रसन्नतां नैर्मल्यं सानंदत्वं एति प्राप्नोति कया रामनामाभिशंकया रकारादीनि नामान्युच्चरन् कदाचिद्रामनामाद्युच्चरेदित्याशंकया इत्याकांक्षया । अथोपसंहारसूत्रमाह ।
लोकाच्छेषस्य सिद्धिर्यथा मातरादेः । अस्य सारस्वतव्याकरणस्य ये शेषप्रयोगास्तेषां लोकात् अन्यव्याकरणात्सिद्धिर्भवति यथा मातरादेः । इत्यादि प्रयोगानुसारेण बोद्धव्यम् । लोकाच्छेषस्य सिद्धिः । लोक ( पं० ए० ) ङसिरत सवर्णे ० शेष (ष०ए० ) डस्य सिद्धि: (म० ए० ) स्त्रो० उक्तादन्यः शेषस्तस्य शेषस्य अत्र व्याकरणेऽनुतस्य सिद्धिः साधनं लोकादन्यव्याकरणात् ज्ञातव्या । यथा मातरपितरौ इत्यादीनां शब्दानां सिद्धिर्लोकात् ज्ञेया । शास्त्रांवे च मंगलाचरणं युज्यते अतोऽत्र मातृपित्रो. र्नामग्रहणेन मंगलमप्यस्ति । अथ कविः स्वनामगर्भमलंकार श्लोकमाह । स्वरूपान्तोऽनुभृत्यादिः शब्दोऽभूद्यत्र सार्थकः ॥ स मस्करी शुभां चक्रे प्रक्रियां चतुरोचिताम् ॥ स्वरूपांतइति । स मस्करी मस्करी वंशदंडो अस्त्यस्येति मस्करी सांन्या. सिकः मक्रियां शुभां वीं चक्रे कृतवान् कथंभूतां प्रक्रियां चतुरोचितां चतुराणां सु. बुद्धीनां पुरुषाणां उचिता योग्या तां० स कः यत्र यस्मिन् मस्करिणि अनुभूत्यादिः अनुभूतिः इति आदौ यस्य स अनुभूत्यादिः तथा स्वरूपतिः स्वरूप इति शब्दों अंते यस्य स अर्थात् अनुभूतिस्वरूप इति वाचकः शब्द सार्थकः अनुभूतिर्ज्ञानमेव स्वरूपं यस्येत्पर्थसहितो अभूत् इत्यनेन अनुभूतिस्वरूपनामा सांन्यासिकः इमां प्रक्रियां शुभ ऋवीं सरलां चक्रे शुभ इत्यनेन स्वकपोलकल्पनानिरासः कृतः । अथ श्रावकश्रोतॄणामभीष्टसिद्धेष्टदेवता शिषमाह ।
अवताsो हयग्रीवः कमलावर ईश्वरः । सुरासुरनराकारमधुपापीतपत्कजः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यानुभृतिस्वरूपाचार्यविरचितायां कृदन्तप्रक्रियायां क्त्वादिप्रत्ययप्रक्रिया समाप्ता ॥ ॥ समाप्ता चेयं तृतीया वृत्तिः ॥ ॥ ॥ ॥
Page #600
--------------------------------------------------------------------------
________________
al)
ADr.
१०
सारस्ववे तृतीयवृत्ती अवतादिति । हयग्रीवः ईश्वरो वो युष्मान् शिष्यान् अवदात् रक्षतु हयस्य ग्रीवा इव ग्रीवा यस्य स० अर्थात् पुरुषशरीरः अश्वमुखश्चतुर्विंशत्यवतारमध्यस्थ एको भगववो अवतारः । उकंच भागवते पंचमस्कंधे अष्टादशाध्याये पष्ठे काव्ये । वेदान् युगति वमसा विरस्कृतान् रसावलायो नृतुरंगविग्रहः ॥ प्रत्याददे वै कवयेऽभियाचते तस्मै नमस्ते वितहिताय ॥२॥ समितं तु तां हयग्रीवमूर्ति भद्राख्यखंडे धर्मपुत्रो राजा भद्रश्रवाः पूजयन्नस्ति इति पुराणोकिः। कथंभूतो हयग्रीवः कमलाकरः कमलां लक्ष्मी करोतीति यद्वा कमलाया लक्ष्म्या आकरः पुनः कथंभूतः ईश्वरः इष्टे ऐश्वर्यं करोतीति ईश्वरः पुनः कथंभूतः सुरासुर० के पानीये जाते कजे पादावेव कजे कमले पत्कजे सुराश्च असुराश्च नराश्च सुरासुरनरास्ते एवाकारो येषां ईदृशा ये मधुपा भ्रमरास्तैः आपीते अत्यादरेणावलोकिते पत्कजे चरणकमले यस्य स इति कृतमक्रियाव्याख्या ॥ सुबोधिकायां वृक्षायां सूरिश्रीचंद्रकीचिमिः।कृत्यत्ययानां व्याख्यानं बभूव सुमनोहरम् ॥१॥ इति श्रीमन्नागपूरीयतपागच्छाधिराज. भट्टारकत्रीचंद्रकीर्तिसूरिविरचिता श्रीसारस्वतव्याकरणस्य दीपिका संपूर्णा ॥ इति सारस्वतीप्रक्रियादीपिका ॥ तीर्थे वीरजिनेश्वरस्य विदिते श्रीकोटिकाख्ये गणे श्रीमचंद्रकुले क्टोरुहबृहद्दच्छे परिम्लाविते ॥श्रीमन्नागपुरीयकाव्हयतया/ प्राप्तावदानेऽधुनास्फूर्जदूरिगुणान्विता गणधरश्रेणी सदा राजते ॥२॥ वर्षे वेदमुनीद्रशंकरमिते ११७४ श्रीदेवसूरिमभुज भूचदनुपसिद्धमहिमापअपमासूरिराट् ॥ तत्सट्टे मथितः प्रसनशशभृत्सूरिः सतामादिमः सूरींद्रास्तदनंतरं गुणसमुद्राव्हा बभू दुर्बुधाः ॥ तत्पट्टे जयशेखराख्यमुगुरुः श्रीववसेनस्ततस्तत्पट्टे गुरुहेमपूर्वतिलकः शुद्धक्रियाद्योतकः । तत्प? प्रभुरत्रशेखरगुरुः सूरीश्वराणां वरस्तपट्टांबधिपूर्णचंद्रमनसः श्रीपूर्णचंद्रः प्रभुः ॥ ४॥ तत्पट्टजनि हेमहंससुगुरुः सर्वत्र जाप्रद्यशाः आचार्या अपि रत्नसागरवरास्तत्पट्टपमार्यमा ॥ श्रीमान् हेमसमुद्रसूरिरभवच्छीहेमरत्नरततरत पट्टे प्रभुसोमरत्नगुरवः सूरीश्वराः सद्गुणाः ॥ ५॥ तत्पट्टोदयशैलहेलि रमलश्रीजेसवालान्वयाऽलंकारः कलिकालदर्पदमनः श्रीराजरत्नप्रभुः ॥ तत्पट्टे जिनविश्ववादिनि वहागच्छाधिपाः संप्रति सुरिश्रीप्रभुचंद्रगुरवोगांभीर्यधैर्याश्रयाः ॥६॥ तैरियं पन्न चंद्रारूपोपाध्यायाभ्यर्थनात्कृता ॥ शुभा मुबोधिकानाम्नी श्रीसारस्वतदीपिका ||७|| श्रीचंद्रकीर्तिसूरींद्रपादाभोजमधुव्रतः ॥ हर्षकीर्तिरिमा टीका प्रथमादर्शकेऽलिखत् ॥ ॥॥ अज्ञानध्वांतविध्वंसविधाने दीपिकानिमा ।। दीपिकेयं विजयतां वाच्यमाना. बुधैश्विरपा ९॥ स्वल्पस्य सिद्धस्य सुवोधिकरय साररवतव्याकरणस्य टीकां ॥ मु बोधिकाख्यां रचयांचकार सूरीश्वर श्रीप्रभुचंद्रकीर्तिः ॥१०॥ समाप्ता चेयं चंद्रकीतिनानी श्रीसारस्वतव्याकरणस्य टीका ॥ ॥ ॥ ॥ ॥'
Page #601
--------------------------------------------------------------------------
_