SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ (९०) सारस्वते प्रथमवृचौ। स्त्रियाः स्त्रीभ्यां स्त्रीभ्यः। स्त्री (प. ए.) अम् । जितामट् । स्त्रीभुवोः । स्वर।स. वर्णे । स्रो० । खियाः । स्त्री (प.द्वि.) ओस् । स्त्रीभ्रुवोः । स्वर० । स्रो० । स्त्रियोः । स्त्री (प.ब.) आम् । नुडामः । श्रुना॑णो । स्वर । मोनु । खीणाम्। अत्र 'स्त्रीभ्रुवोः 'नुडामः' इत्युभयोः प्राप्ती विशेषत्वात् नुडाम एव भवति । स्त्री ( स. ए.) हितामट् । 'त्रियांयोः' इत्याम् । स्त्रीभ्रुवोः । स्वर० । सवर्णे । मोनुस्वा । स्त्रियाम् । स्त्री (स.द्वि.) ओस् । स्त्रीभ्रुवो। स्वर० । स्त्रियोः । बी० ( स. ब.) मु। किला० । स्त्रीषु। हेखि धौन्हस्वः । समानाद्धे । हेस्त्रियौ । हेत्रियः। अथ श्रीशब्दः श्री (प्र. ए.) स् । स्रो० । श्रीः। श्री (प्र.द्वि.) यो तोरियुवौ स्वरे । स्वर० । श्रियो । जसि । वोर्धातो० । स्वर० 1 श्रियः । श्री (द्वि. ए.) अम् । य्वोद्धातोः । स्वर० । श्रियं श्रियौ श्रियः । श्रिया श्रीभ्यां श्रीभिः । चतुर्थ्यादौ श्रीशब्दस्य विशेषमाह । सूत्रम् । वेयुवः इयुबन्तात्स्त्रियां वर्तमानात्परषां डितां वचनानां वा अडागमो भवतिः । न तु स्त्रीशब्दस्य विकल्पेन । श्रियै-श्रिये श्रीभ्याम् श्रीभ्यः । श्रिया-श्रियः श्रीभ्याम् श्रीभ्यः । श्रिया-श्रियः श्रियोः श्रियाम् । श्यादीनां वामो नुट वक्तव्यः। श्रीणाम्। श्रियाम्।श्रियि श्रियोः श्रीषु । श्रीः हेश्रियो हे श्रियः । एवं धीहीप्रभृतयोऽप्यनीबन्ताधीः धियो धियः। हेधीः हेधियो हेधियःही हियो हियः । हेहीः। एवं भूशब्दो भ्रूशब्दश्च । भूः भुवौ भुवः । भुवम् भुवौ भुवः। भुवा भूभ्याम् भूमिः । भुवै-भुवे भूभ्याम् भूभ्यः । भुवा:भूवःभूभ्याम् भूभ्यः। भुवा-भुवः भुवोः भुवाम्-भूनाम् ।भुवाम् भुवि भुवोः भूषु । हेभूः हेभुवौ हेभुवः। एवं भूशनः । भ्रूः श्रूवौ भ्रूवः । श्रुवम् ध्रुवौ ध्रुवः। भुवा भ्रूभ्याम् भूभिः । सुवै-भ्रुवे भ्रूभ्याम् भ्रूभ्यः । सुवाः भुवः । भ्रूभ्याम् भ्रूभ्यः। सुवा भ्रवः ध्रुवोः वामू-भ्रूणाम्। भ्रुवाम-श्रुवि भ्रुवोः भूपू।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy