SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ स्वरान्तस्त्रीलिङ्गप्रक्रिया ॥२॥ (९१) हेभूः हेब्रुवौ हेभुवः। एवं सुभ्रूशब्दः। सुभ्रूः सुश्रुवौ सुभ्रवः । सभूशब्दस्य धौ हस्व इति केचित् । हेसुभ्रू:-हेमु हेसुभ्रवौ हेसुश्रुवः । वधूजम्बादीनां नदीवत् । वधूः वध्वौ वध्वः । हेवधु हेवध्वौ हेवध्वः। शेष नदीवत् । एवं जम्बूः जम्ब्वो जम्ब्वः । हेजम्बु इत्यादि । ऋकारान्तो मातृशब्दस्तस्य पितृवत्प्रक्रिया । माता मातरौ मातरः । मातरम् मातरौ । स्त्रीलिङ्गत्वाच्छसि मात इत्यादि । हेमातः हेमातरौ हेमातरः । स्वसृशब्दस्य कर्तृशब्दवत्प्रक्रिया। स्वसा स्वसारौ स्वसारः । स्वसारम् स्वसारौ शसि स्वसः। हेस्वसः हेस्वसारौ हेस्वसारः । शब्दस्य सुरैशब्दवत्प्रक्रिया । राः रायौ रायः। हेराः । गोशब्दस्तु पूर्ववत् । नौशब्दस्य ग्लौशब्दवत्प्रक्रिया । नोः नावौ नावः । हेनौः हेनाचौ हेनावः ॥ इति स्वरान्तस्त्रालिङ्गप्रक्रिया। वेयुवः ।वा (म. ए.) अव्य० । इय् च उव् च इयुत् वस्मात् । इयुत् (ए.) स्वर० । स्रो० । मध्ये अइए । नित्यं स्त्रियां वर्तमानाद् इयन्तात् उवन्तात् च शब्दात्परेषां जितां वचनानां विकल्पेन अडागमः स्पात् नतु स्त्रीशब्दस्य । यतः कालापके नदीवत् । तथाच है, वेयुवो अस्त्रियां इति । अनेन एकत्र अडागमा य्वो. दांतोः । स्वर० । एऐऐ। अन्यत्र बोर्धातोः स्वर० । श्रिये त्रिये (पं.ए.)(प.ए.) एकत्र वयुवः इति अडागमः बोर्धातो० । स्वर० । सवर्णे । स्रो० । पक्षे (पं.ए.) (प. ए.) वोर्धातोः । स्वर० । लो० । (प.द्वि.) (स.द्वि.)खोर्धातोः । इत्यनेन इय् । स्वर । स्त्री० (व.ब. श्यारीनां श्री, घी, भी,भू, प्रभृतीनाम् । आमः षष्ठी-बहुवचनस्य वा नुड्वकपः अनेन श्रुनी । स्वर० अन्यत्र इय। स्वर० । मोनु० । (स. ए.) रूपद्वयम् । एकत्र त्रिपां योरिति : आम् य्वोर्धातोरिति इय् यदादेशस्तद्वद्भवतीति वेयुव इत्यडागमः स्वस्वर० सवर्णे० । अन्यत्र वो(वीरयवौ स्वरे । स्वर० । ननु अडागमाभावे के माम् कथं न भवतीत्याह।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy