________________
सारस्वते मथमवृचौ । अडागमाभावे आमोऽप्यमावःगले आम न भवतीत्यर्थः । शेष कण्व्यम् । घातुत्वादेर्लोपो न । हस्वताच न । किंतु स्रो० श्रीः। द्वित्वबहुत्ते । वोर्घातो० इय। एवं धी, ही, भी, प्रभृतयोऽपि स्त्रीलिङ्गा अनीबन्ता ईप्पत्ययरहिताः शब्दाः साध्याः। सुश्री, सुधी, सेनानी, ग्रामण्यादयः पुल्लिङ्गवत् । वेयुव इत्यत्र नित्यं खियामित्युक्तस्वात् स्त्रीवाचकत्वेऽपि मुश्रिये मुधिये इत्यादौ न विकल्पः । एवमूकारान्तो भू. शब्दः । भूः (म. ए.) स्रो० । भुवौ भुवः । बोर्धातोरियुवा स्वरे भूशब्दस्य तुभ्रम् चलने । उणादिको डू प्रत्ययः डकारष्टिलोपार्थः। भ्रमति चलतीति भ्रूः इवि अक्किबन्तत्वात् अधातुत्वाच्च वोर्धातोरियुवौ स्वरेति न भवति किंतु स्त्रीभ्रुवोरिति सूत्रेण उवादेशः । भ्रूः भ्रुवौ भुवः । भुवं भ्रुवौ भुवः । भुवा भ्रूभ्यां भूभिवेयुवा ब्रीभ्रुवो० । भुवै भृवे भ्रूभ्यां भूभ्यः। भ्रुवाः वः भूभ्यां भूभ्यः ।भुवाः भुवःवोः सुवां भूणाम् । भूवां श्रुवि भुवोः भूषु । इयुबंतत्वाद्वौ न हस्वता । हे भूः। यद्वा धौ परे तु भ्रूशब्दःखीवदिति केचित् तेन -हस्वाहे भूः । मुभूशब्दस्य धौ वा हस्वताः तेन मु, हे सुश्च । इत्यपि । वधू, जम्बू,वश्वादिशब्दानां नदीवत् पकिपा। परं सिविषये लो। वधूः वध्वौ वध्वः । उवम् । वधू वध्वौ वधूः । वध्वा । एवं घम, वन, जम्बू, कन्दू,कम्बू, यवागू, दिधिष, कडू, चंचू, कर्कन्धू करभोर प्रभृतयो ज्ञेयाः। स्वयम्भूममुखास्तु पुंवत् । ऋकारान्तो मातृशन्दस्वस्य पितृशब्दवत् प्रक्रिया। पञ्चसु इत्पर न परं शसि दीर्घ एव भवति, परस्त्रीलिङ्गत्वात् सोनः पुंस इति नवं न भवति।धौ धेर। एवं दुहित,यात, नतृशब्दाः । स्वसशब्दस्तु कर्तृशब्दवत् । स्तुरार । सेरा । शसि स्त्रीलिङ्गत्यानत्वाभावो विशेषः । स्वसः। तृतीयादौ स्वरादी ऋरम् । स्वर । है स्वसःधेिरर् । एवं पितृण्वस, मातृण्वस, ननान्दृशब्दाः शब्दः मुरैशब्दवत् । राः। रैस्मि । रायौ रायः । इत्पादिरैशब्दः पुंस्त्रीलिङ्गे वर्तते । तथा च अमरकोशे । अर्थरैविभावा नरि इति पुल्लिङ्के एवमुक्तः । अत्र तु स्त्रीलिडे एव मुक्तस्वचिन्त्यम् । गोशब्दः पुंवत् । ओरौ । गौः गावौं गावः। गां गावो गाः। गवा गोम्पा गोभिः । इत्यादि । अत्र गोशब्दो दशार्थवाची । एवं घोशब्दोऽपि । नौशब्दो ग्लौशब्दवत् । नौः नावौ नावः । इति स्वरान्तस्त्रीलिङ्गसाधनम् ।
अथ स्वरान्ता नपुंसकलिङ्गाः प्रदर्श्यन्ते । तत्राकारान्तः कुलशब्दः । तस्य प्रथमाद्वितीयैकवचने । अथ स्वरान्त नपुंसकलिङ्गसाधनम् । तत्र अकारान्तः कुलशब्दः । वस्प प्रयमादितीयकवचने । सूत्रम् ।