________________
' स्वरान्तकीवलिङ्गमक्रिया ॥३॥
- अतोऽम् । अतः अम् । अकारान्तानपुंसकलिङ्गात्परयोः स्यमोरम्भवत्यधौ । अमो ग्रहणं लुग्व्यावृत्त्यर्थम् । अम्शसारस्य । कुलम्।
अतोऽम् । भव (पं. ए ) स्वर० । स्रो० । वस्मत्ययान्तं वा । अम् (म.. ए.) हसेपः । मध्ये अतोत्युः । ओऔ । एदोतोवः । अकारान्तानपुंसकलिङ्गा. त्परयोः स्यमोः सिअम् इत्येतयोरम् भवति अधौ । धेरर् भवतीत्यर्थः । ननु स्यमोम् क्रियतां कि अम् इत्यकारग्रहणेन सत्यं अजरसमित्यादिसाधनार्थम् । अमोअम्करणे हेतुमाह । अमो ग्रहणं लुग्व्यावृत्यर्थं अम् स्थाने पुनर्यत् अम्करणं तत् नपुंसकाद स्यमोटुंगिति सत्रनिषेधार्थम् । अयमर्थः। अकारात्परयोः स्यमोलुम भवतीति भावः। भनेन स्यमोरम | अम्शसोरस्य । मोनु० (म.द्वि..द्वि द्वि.) सूत्रम् ।
ईमौ। नपुंसकलिङ्गात्पर औ ईकारमापद्यते । अइए। कुले। . ईमौ । ई (दि. ए. अम्शसो० । मोऽनु । औ(म. ए.) साङ्के ।स्वर नपुंसकलिङ्गात्पर भी ईकारमापद्यते पामोति । दीर्घ ईकारस्तु वारिणी दधिनी इ. स्यादिरूपसिध्यर्थम् । अनेन भीस्थाने ईकारः । अइए (म.ब. (दि. ब.) सत्रम् ।
जशशसोः शिः। नपुंसकलिङ्गात्परयोर्जासोः शिर्भवति।शकारः सर्वादेशार्थः।
जसू शसोशिः । जस् च शस् च जस्शसौ तपोर्जस्शसोः (प.द्वि.) स्वर० । स्रो० । शि (प्र. ए.) स्रो० । नपुंसकलिङ्गात्परयोर्जस्शसो शिर्भवति । शिरित्यत्र शकारः सर्वादेशार्थः तेन सर्वस्य जसः शसच इर्भवति न त्वन्तस्य । तमेवाह ।
गुरु शिच सर्वस्य वक्तव्यः
षष्ठीनिर्दिष्टस्येत्यस्यापवादः गुरुः शिवेति । शकार इत् यस्य स शिदादेशः गुरुः शिव सर्वस्य बक्क