SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ स्वरान्तसीलिङ्गमक्रिया ॥२॥ (8) पः । स्वर० । ततः ठित्वात् शितः इति ईए (प्र. ए.) इसेप: । द्वित्वे । बी शब्दस्य भूशब्दस्य च अकिबन्तन अधातुत्वात खोदांतोरिति न स्यात्तेन सूत्रान्तरमाह। स्त्रीचवो। स्त्रीशब्दस्य भूशब्दस्य च इयुवौं भवतः खरे परे। स्त्रियो स्त्रियः । हेस्त्रि हेस्त्रियो हेस्त्रियः। खीच भ्रूश्च स्त्रीभ्रुवौ तयोः स्त्रीभ्रुवोः (प.द्वि.) स्वर । स्रो। स्त्रीशभस्य भ्रूशब्दस्य च स्वरे परे इयुवौ भवतः । स्त्रीशब्दस्य इय् धूशब्दस्य उत् । अनेन इय् । स्वर० । बहुत्वेऽप्येवम् । (द्वि. ए.) सूत्रम् । वाम् शसि। स्त्रीशब्दस्य अमि शसि च परे वा इय् भवति । स्त्रियं-स्त्रीम् स्त्रियो स्त्रियः स्त्री स्त्रिया स्त्रीभ्याम् स्त्रीभिः । स्त्रियै स्त्रीभ्याम् स्त्रीभ्यः । स्त्रियाः स्त्रीभ्याम् स्त्रीभ्यः । स्त्रियाः स्त्रियोः स्त्रीणाम् । स्त्रियाम् स्त्रियोः स्त्रीषु । इत्यादि । ईकारान्तः श्रीशब्दः । श्रयन्ते जना यां इति श्रीः। वोर्धातोरियुवौ स्वरे। श्रियो श्रियः। श्रियम् श्रियो श्रियः। श्रिया श्रीभ्याम् श्रीभिः। वामशसि । वा (प्र. ए.) अव्य० । अम् च शस् च अम्शस् तस्मिन् अम्शसि (स. ए.) स्वर० । सवर्णे । अमि शसिच परे वा विकल्पेन इयुवौ भवतः। अत्र स्त्रीशब्दस्य एवं सम्भाव्यते भ्रूशब्दस्य भूइति रूपस्यादृश्यमानत्वात् ओवग्रहणं तु सम्बन्धक्यात् । अनेन एकत्र इय् । स्वर । मोऽनु । अन्यत्र अम्शसो. रस्य । मोनु । द्वित्वे प्रथमाद्वित्ववत् । शसि स्त्रीभ्रुवोः । स्वर० । सो अन्यत्र अम्शसोरस्य । सो० (तृ. ए.) स्त्रीभ्रुवोः । स्वर । स्त्रिया स्त्रीभ्यां स्त्रीमिः । शेष चतुर्थ्यादौ नदीवत् । अस्यायमर्थः। के, सि, रूस, डिषु डिवामद् कृत्वा इय कर्तव्यः । स्त्री (च. ए.) । डिन्तामट् । स्त्रीभ्रुवोः । स्वर० । एऐऐ। वियै खीभ्यां खीभ्यः । स्त्री (पं. ए.) अस् । खीभुवो। हितामट् । स्वर० । सवर्णेनो ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy