________________
४१७
दिवादिपक्रिया। नि भवन्ति । व्यध् ताडने । तिबादयः । दिवादेर्यः । अनेन यमत्ययो भवति । ग्रहां विति च । अनेन संप्रसारणं भवति । यकारस्य सस्वरस्य इकारः । विध्यति । विध्यतः । अदे । विष्यन्ति । इत्यादीनि । विध्येत् । विध्यतु । अविष्यत् । अविष्यताम् । अविध्यन् । 'व्य णप् । इति स्थिते । द्विश्च । सस्वरादिः । व्य व्यधू णप् इति जाते । 'णबादौ पूर्वस्य ' अनेन संप्रसारणम् । पूर्वस्प । अत उपधायाः। विव्याध ।' व्य व्यधु अतुस्' इति जाते । णादौ पूर्वस्य । ग्रहां किति च । विवि'धतुः । विविधुः । विव्यधिथ । अत्यतः । तथोधः । झवे जबाः । विव्यद्ध । संप्रसारणं । विध्यात् । विध्यास्ताम् । विध्यासुः। तथोधः । झबेजबाः । व्यद्धा । व्यद्धारौ। व्यद्धारः । खसे चपा. । व्यत्स्यति । अव्यत्स्यत् । लुलकारे। अ व्यधू सि दिए इति जाते । सेः । अनेन ईद । खसे चपा झसानां । सेणित्त्वात् । वृद्धिः । अव्यासीत् । झसात् । अनेन सेर्लोपो भवति । तथोधः । अव्याद्धाम् । अव्यात्सुः । अव्यासीः । अव्याद्धम् । अव्याद्ध । अव्यात्सम् । अव्यात्स्व । अव्यात्स्म । पुष पुष्टौ । तिबादयः । दिवादेर्यः । पुष्यति । अन्यानि सुगमानि । लिट्लकारे। द्विश्च । पूर्वस्य, 'उपधाया लघोः अनेन गुणः । पुपोष। पुपुषतुः । पुपुषुः । पुपोषिथ । पुण्यात् । उपधायाः । धुत्वं । पोष्टा । 'पोष् स्यप् तिप्' इति जाते । षढोः कः से । किलात् । कप० । पोक्ष्यति । अपाश्यत् । लुङ्लकारे । लित्पुषादे । जित्वात् गुणाभावः । दिवादावहू। अपुषत् अपुषतां अपुषन् । श्लिष आलिङ्गने । तिबादयः। दिवादेर्यः । श्लिष्यति । चतुर्णा लकाराणां रूपाणि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य । उपधाया लघोः । शिश्लेष । शिश्लिषतुः । शिश्लिषः। शिश्लेषिय । इत्यादीनि । श्लिण्यात् । श्लिष वा इति स्थिते । गुणः । ष्टुत्वम् । श्लेष्टा । श्लिष् स्यए तिए । इति जाते । गुणः । षढोः । षत्वं । कषः । श्लेष्यति । अश्लेष्यत् । अश्लेक्ष्यतां । अश्लेक्ष्यन् । लुङ्लकारे । इशषान्तात्सक । अनेन सक्मत्ययः । दिबादावट । षढोः कः से । किलातू० । कष० । अश्लिक्षत् । अश्लिलताम् । अश्लिक्षन् । सूत्रम् । श्लिषेरालिङ्गने सक् । ङापवादः । अम्लिक्षत्कन्यां चैत्रः। अनालिङ्गने समलिषत् जतु काष्ठम् । तृप् प्रीणने । तृप्यति, तृप्येत, तृप्यतु, अतृप्यत्, ततर्प, तृप्यात् । रधादि। वादिदिकल्पेन । तर्पिता-त्रप्ता-ता । रारोझसे शाम् । तपिष्यति-त्रपस्यति-तय॑ति अतर्पिष्यत्-अत्रप्स्यत्-अत
य॑त् । लियो । श्लिषेर्धातोरालिङ्गनेऽर्थे सक्सत्ययो भवति । अनालिङ्गने ‘लित्पुषा.