SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ ४१६ सारस्वते द्वितीयवृत्ती रात्सीत्, अराद्वाम् । इष् सर्पणे । इष्यति, इष्येत्, इण्यतु, ऐष्यत्, इयेष, इण्यात्, एषिता, षष्यति, ऐपिष्यत्, ऐषीत् । व्यध् ताडने । ग्रहां किति च । विध्यति, विध्येत्, विध्यतु, अविध्यत्, विव्याध, च्यहा व्यत्स्यति, अन्यत्स्यत् । अव्यात्सीत्, अव्याद्वाम, अव्यात्सुः । पुष् । पुष्टौ । पुष्यति, युष्यत्, पुष्यतु, अपुष्यत, पुपोष, पुष्यात्, पोष्टा, . पोक्ष्यति, अपोक्ष्यत्, अपुषत् । श्लिष् आलिङ्गने । श्लिष्य ति, श्लिष्यत्, क्लिष्यतु, अश्लिष्यत्, शिश्लेष, श्लिष्यात्, श्लेष्टा, श्लेक्ष्यति, अश्लेक्ष्यत् । हशषान्तात्सक् । गधतेः । राघतेर्धातोहिँसायां । किति णादौ परे सेटि थपि परे च एत्वपूर्वलोपो भवतः । अनेनास्य धातोर्वा एत्वपूर्वलोपौ भवतः । रेधतुः । राधतुः । इत्यादीनि रूपाणि भवन्ति । इति ज्ञातव्यम् । थपि रराधिय । रराद्ध । रेधिध । राध्यात् । राध्यास्तां । राध्यासुः । 'राध ता' इति जाते । तथोधः । अनेन तकारस्य धकारः । झबे जबाः । राधा । राद्धारौ। राद्धारः । राध स्पप् तिम् इति जाते । खसे चपा झसानां । अनेन धस्य तः। रात्स्यति । दिवादावट । अरात्स्यत् ललकारे । अराध सि ईट् दिप् इति जाते । खसे । स्वरहीनं । पावसाने । अरा. सीत् । झसात् । अनेन से.पो भवति । अराधाम् । अरात्सुः । इत्यादीनि रूपाणि ज्ञातव्यानि । साध् धातोरपि रूपाणि राधातुवत् ज्ञातव्यानि । अस्यैत्वपूर्वलोपो न भवतः । साध्यति । लिट्लकारे द्वित्वादिकं सर्व भवति । ससाध । ससाधतुः । ससाधुः । ससाधिथ । तथोघः । अनेन थकारस्य धत्वं । झवेजवाः । ससाद्ध । इत्यादीनि रूपाणि भवन्ति । लुहालकारे । अरात्सीत् । अराद्धाम् । अरात्सुः । इप सपणे । तिबादयो भवन्ति । दिवादेर्यः । अनेन यप्रत्ययो भवति । इण्यति । इण्यतः । इण्यन्ति । इत्यादीनि । इण्येत् । इण्येताम् । इण्येयुः । इण्यतु । इष्यतात् । इण्यताम् । अदे । इण्यन्तु । स्वरादित्वात् । द्वावडागमौ । अइए । एऐऐ। ऐण्यत् । ऐप्यताम् । ऐपन् । लिट्लकारे । द्विश्च । सस्वरादिः । उपधायाः । अनेन गुणः । असवणे । इयेष । सवर्णे० । ईषतुः । ईपुः । गुणः । इयेपिथ । इत्यादीनि । इण्यात् । उपधाया लघोः । अनेन गुणो भवति । सिसता० अनेनेट् । एपिता । एपितारी । एषितारः । अन्येपा रूपाणि सुगमानि । लुङ्लकारे । द्वावियों भवतः । इट इंटि । भनेन सेर्लोपो भवति । द्वावडागमौ भवतः । ऐपीत् । ऐषिष्टां । एपिषुः । इत्यादी.
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy