________________
दिवादिमकिया।
४१५: लोपो भवति । अनेन ओकारस्य लोपः । स्वरहीनं० । श्यति । श्यतः । अदे। श्यन्ति । श्येत् । श्येता । श्येयुः । श्यतु । श्यतात् । श्यतां । श्यन्तु । अश्यत् ।' अश्यतां । अश्यन् । सर्वाणि रूपाणि सुगमानि । लिट्लकारे । संध्यक्षराणां । द्विश्च । आतो गपू डौ । शशौ । आतोऽनपि । अनेनान्यत्राकारस्य लोपो भवति । शशतुः । शशुः । अत्वतः । शशिथ । शशाथ । संध्यक्षराणां । शायात् । शाता। अन्येषां सुगमानि । लुड्लकारे । अशासि दिप् इति जाते । शाछासा० अनेन वा सेर्लोपः । दिबादावट् । अशात् । अशातां । अशुः। इत्यादीनि । सेर्लोपाभावपक्ष। 'मादन्तानाम' अनेनेट्सको । अशासीत् । अशासिष्टाम् । अशासिषुः । द्वयोरुपयोः षत्वं भवति । छो छेदने । मत्ययादयश्च पूर्ववत् भवन्ति । य्योः । अनेन यकारे परे ओकारस्य लोपः । छयति । छयेत् । छयतु । दिबादावन । अछयत् । चतुर्णा लकाराणां रूपाणि सुगमानि सन्ति । लिट्लकारे छोणप् इति स्थिते । संध्यक्षः । द्वित्वं । इस्वः । आतो ण डौ । झपानां । चच्छौ । आतोऽनपि । अनेनान्यत्राकारलोपः । चच्छतुः । चच्छुः । चच्छिय । चच्छाथ । संध्यक्षराणां० । छायात् । अयास्तां । छायासुः । छाता । अन्यानि सुगमानि । लुङ्लकारे । शाच्छासा० अनेन वा सेलोंपो भवति । तदा । अच्छात् । अच्छातां । अच्छुः । इत्यादीनि । यदा सेलोपो न भवति तदा आदन्तानां० अनेनेट्सको भवतः। दिबादावट् । अच्छासीत् । अच्छासिष्टाम् । षत्वं । ष्टुत्वं । अच्छासिषुः । षो अन्तकर्मणि । आदेः व्णः सः । य्योः । स्यति । लिट् । ससौ । लुङ् । वा सिलोपः । असात् । असा. सीत् । दो अवखण्डने विबादयः । दिवादेर्यः। व्योः। यति । यतः । अदे । चन्ति। छत् । यतु । यतात् । यताम् । अदे । अनेन भकारस्य लोपः । धन्तु | च । अन्यानि सुगमानि । अद्यत् । अद्यताम् । अद्यन् । अद्यः। लिट्लकारे 'दो णप्' इति जाते । संध्यक्षराणां० द्वित्वं । हस्वः । आतो ण डो। अनेन आकारस्य लोपो भवति । ददौ । आतोऽनपि । ददतुः । ददुः । ददिथ । ददाथ । इत्यादीनि । संध्यक्षराणां । दायात् । इति जाते । दादेरेः । अनेन आकारस्य एकारः । देयात् । दाता । लुङ्लकारे । दादेः पे । अनेन से.पो भवति । अदात् । अदातां । अदुः। इत्यादीनि । राथ् साथ् संसिद्धौ । तिबादयः । दिवादेर्यः । स्वरहानं । राध्यति । राध्यतः । राध्यन्ति । राध्येत् । राध्येतां । राध्येयुः । राध्यतु । राध्यतात् । राध्यतां । अदे० । राध्यन्तु । अराध्यत् । अराध्यतां । अराध्यन् । लिट्लकारे । राध् णप् इति जाते । द्विश्च । हस्वः । रराध | सूत्रम् ।
राधतेहिंसायां किति णादौ सेटि थपि चैत्वपूर्वलोपौ वा । रेधतुः रराधतुः । राध्यात, राहा, रात्स्यति, अरात्स्यन्, अ