SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ ४१४ सारस्वते द्विवीयवृत्ती नृत्त । नृत्वृद्घृ तकृतां धातूनां असेः स्य इड् वा वक्तव्यः । - नेनास्य से परे वा इद् भवति । उपधाया लघोः । अनेन गुणो भवति । राधपोदित नत्स्यति । अनत्स्यत् । रूपाणि सुगमानि सन्ति । लुङ्लकारे। 'अनुत् सि दि' इति जाते सिसता० सेः । इट ईटि । गुणः । अनीत् । अनतिष्टां। अनतिषुः । अन्यानि सुगमानि । जइर् । वयोहानौ । इर इत् 'इरितो वा । इति सूत्रस्थविशेषणार्थः । दिवादेर्यः । जृ य तिप् इति जाते । ऋत इर् । अनेन ऋकारस्य इर् । वोर्विहसे । अनेन दीर्घः । जीर्यति । जीर्यतः । अदे । जीर्यन्ति । जीयेत् । जीयतु । जीर्घतात् । जीर्यताम् । अदे । जीर्यन्तु । जीर्य । अन्यानि सुकराणि । दिवादावर् । अजीर्यत् । अजीर्यताम् । अजीर्थन् । लिट्लकारे । द्वित्वं । सस्वरादिः। रः। धातो मिनः । अनेन वृद्धिः । जजार । ऋसंयोगात् । अनेनाकित्त्वाद्गुणो भवति । गुणः । जजरतुः । जजरुः । जजरिय । जुयात् । इति स्थिते । ऋत इर् । अनेनेर् | य्वोहिते । अनेन दीर्घः । जीर्यात् । जृ ता इति जाते । सिसता० अनेनेट् । गुणो भवति । जरिता । ईटो ग्रहाम अनेन वा दीर्घः । जरीता । एवमन्येषा. मपि लकाराणां रूपाणि ज्ञेयानि अस्य धातोः । इरितो वा अनेन प्रत्ययो भवति । शादेः । अनेन गुणः । अजरत् । अजरताम् । अजरन् । उपत्ययाभावे । सिप्रत्ययो भवति । सेणित्त्वात् वृद्धिः । अन्यत् साधनं तु पूर्ववत् । दिबादावट् । अ. जारीत् । अजारिष्टाम् । अजारिषुः । अन्यानि सुगमानि। शो तनूकरणे । विवादयो भवन्ति । दिवादेर्यः । शो य तिप् इति जाते । सूत्रम् । ग्योः। यप्रत्यये परे धातोरोकारस्य लोपो भवति । इयति, श्यत, श्यतु, अश्यत्, शशौ, शायात, शाता, शास्यति, थशास्यत् । वा सिलोपः । अशात, अशासीत् । छो छदने । छ्यति, छयेत्, छयतु, अछयत्, चच्छौ, छायाव, छाता, छास्यति, अच्छास्यव, अच्छात्, अच्छासीत् । षोऽन्तकर्मणि । स्यति, स्यद, स्यतु, अस्यत्, ससौ, सेयात, साता, सास्यति, असास्यत, असात, असासीत्। दो अवखण्डने । यति, येत्, यतु, अद्यत, ददौ, देयात्, दाता, दास्यति, अदास्यत, अदात् । राधू साधू संसिद्धौ । राध्यति, राध्येत्, राध्यतु, अराध्यद, रराध । ग्योः । यि (स. ए. ) ओः (प. ए.) यप्रत्यये परे सति धातोरोकारस्य
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy