SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ दिवादिप्रक्रिया। करि'। इति सामान्येनोक्तत्वात् दिवादेरपि अप्प्रत्ययः क्रियतां तत्राह । अपोडपवादः । दिवादेरारभ्य क्यादिगणो यावत् तावत् अपत्ययो न भवति इत्यर्थः । यादादौ तु भवतिवत् या इत्यादीनि सूत्राणि योज्यानि । दीव्येत् । दीव्येतां । युस इट् । अ इए । दीव्येयुः । दीव्यः । दीव्येतम् । दीव्येत । यामियं । दीव्येयं । दीव्येव । दीव्येम । तुबादौ यप्रत्यये कृते सति भवतिवत्कार्य भवति । दीव्यतु । दीव्यतात् । दीव्यतां । दीव्यन्तु । अस्मिन् । अदे । अनेनाकारस्य लोपो भवति । अतः । दीव्य। दीव्यतात् । दीव्यतं । दीव्यत । सवर्णे० । दीव्यानि । दीव्याव । दीव्याम । दिवापावट् । अन्यत् तु भवतिवत् । अदव्यित् । अदीव्यताम् । अदे । अदीव्यन् । अ. न्यानि सुगमानि । लिट्लकारे । द्विश्व । पूर्वस्य । उपधायाः । दिदेव । दिदिवतुः । दिदिवुः। गुणः । दिदेविथ । शेषाणि सुगमानि । य्वोर्विहसे । दीव्यात् । दीव्यास्ता। उपधाया लघाः । सिसता. अनेनेट् । देविता । अन्येषां लकाराणां रूपाणि सुगमानि। ललकार द्वौ इटौ । अडागमः । गुणः । अदेवीत् । अदेविष्टाम्। अदेविषुः । षिद् तंतुसंताने । उकारः । आदेः ष्णः सः। तिबादयः । दिवादेर्यः । य्वोर्विहसे । अनेन दीर्घः । सीव्यति । सीव्यत् । सीव्यतु । असीव्यत् । एतेषां रूपाणि सुगमान्यतो व्याख्यानं न कृतम्। लिट्लकारे । द्वित्वं । पूर्वस्य । उपधायाः । किलात् । सिषेव । सिषिवतुः । सिषिचुः । गुणः । सिषेविथ । वोर्विहसे । सीव्यात् । सीव्यास्तां । सीव्यासुः । उपधायाः । सिसता० अनेनेट् । सेविता । सेविष्यति । अत्र षत्वम् । लुङ्लकारे । द्वौ इटौ । इट ईटि । गुणः । अडागमः । असेवीत् । असेविष्टाम् । असेविषुः । इत्यादीनि रूपाणि ज्ञातव्यानि । नृती गात्रविक्षेपे । पूर्ववत् तिवादयो भवन्ति । दिवादेर्यः । अनेन यमत्ययो भवति । ईकार इत् । नृत्यति नृत्यतः नृत्यन्ति । नृत्येत् । नृत्यतु । अनृत्यत् । लिट्लकारे द्वित्वं । पूर्वस्य रः । उपधाया लघोः। नन । कित्त्वान्न गुणः । ननृततुः । ननतुः। ननाथ | अन्यानि सुगमानि । नृत्यात् । सिसता० अनेनेट् प्रत्ययो भवति 'गुणः' अनेन गुणो भवति । नतिता । अन्यानि सुगमानि । नतिष्यति । षत्वं भवति । अनर्तिण्यत् । सूत्रम् । नृवतृछ्व कृतां सस्यासेरिट् वा वक्तव्यः । नस्य॑ति, अनय॑त, अनीत् । इर् वयोहानौ । ऋत इर् । खोविहसे । जीर्यति, जीर्येत्, जीर्यतु, अजीर्यत्, जजार । गुणः । जजरतुः जजरुः । जीर्यात् । ईटो ग्रहाम् । जरीता-जरिता, जरिष्यति-जरीष्यति, अजरिष्यत्-अजरीष्यत् । इरितो वा। अजारत अजरीत् । शो तनूकरणे ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy