SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ सारस्वते द्वितीपवृत्ती. देर्ड: । अनेन उप्रत्ययः । डिवात् गुणाभावः । दिबादावट् । अश्लिषत् । अम्लि पताम् । अश्लिषन् । आलिङ्गने । अश्लिक्षत् कन्या चैत्रः । इत्युदाहरणम् | अनालिबाने तु । समश्लिषत् जतु काष्ठम् । इत्युदाहरणम् । तृप प्रीणने | तिवादयः । दि. वादेर्यः। तृप्यति । चतुणां लकाराणां रूपाणि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य हसादिः । र । उपधाया लघोः । ततर्प । ततृपतुः । ततृपुः । ततर्पिथ । इ. त्यादीनि । तृप्पात् । अस्य धातोरधादित्वात् इड् विकल्पेन भवति । गुणः । तपिता । तर्पितारौ । तर्पितारः । इडभावे । गुणः ।' अर् प् ता| इति जावे | रारो झसे दृशां । अनेन अरोरो वा भवति । त्रप्तापिता । तर्षिष्यति । तर्पिण्यतः । तपिष्यन्ति । इडभावे गुणः । रारोझसे० । त्रप्स्यति ।विकल्पेन । तय॑ति । रूपाणि . सुगमानि ! अतीत् । अत्रप्स्यत् । अतय॑त् । रूपाणि सुगमानि । लुङ्लकारे सूत्रम् । स्पृश्पृश्कृशतृपां सिर्वा वक्तव्यः । रधादित्वाद्वेट् । अतीत अत्राप्सीत् अताप्सीत् । पुषादित्वात् ङः । अतृपत् । एवं हप् हर्षविमोहनयोः । हप्यति । मुह वैचित्ये । मुह्यति, मुमोह, मुह्यात् । लुहादीनां घत्वढत्वे वा । मोढा मोग्धा मोहिता । रधादित्वाद्वेट् । मोक्ष्यति-मोहिष्यति, अमोक्ष्यत्अमोहिष्यत् । पुषादित्वात् । अमुहत, अमोहीत्, अमौक्षीत्, अमुक्षत् । णश् अदर्शने । नश्यति, ननाश । फ़णादित्वादेत्वपूर्वलोपौ । नेशतुः नेशुः । नश्यात् । स्टश० । अतृप् सि दिप् इति जाते । सिसता० । सेः । इट ईटि । गुणः । वावसाने । अतीत् । अतार्पिष्टाम् । अपिपुः । इदभावपक्षे । उपधाया लघोः । से । रारोझसे । अत उपधाया०। अत्राप्सीत् । अत्राप्तां । अत्राप्सुः । शेपाणि सुगमानि । अताप्सीत् । अताप्ताँ । अतार्मुः। पुषादित्वात् अस्य धातोर्डमत्ययो भवति । डित्त्वात् गुणाभावः । अतृपत् । अतृपतां अतृपन् अन्यानि सुगमानि । एवं हप् हर्षविमोहनयोः । तिबादयः । दिवादेर्यः । दृप्यति । अयं धातुः तृप्यतिवत् । मुह वैचित्ये । पूर्ववत् तिवादयः । दिवादेर्यः । मुह्यति । मुह्यतः । मुहन्ति । मुद्येत् । मुझेतां । मुह्येयुः । मुह्यतु । मुह्यतात् । मुह्यताम् । मुह्यन्तु । अमुच्यत् । अमुहताम् । अमुद्यन् । मुह णः इति स्थिते द्विश्च । पूर्वस्य उपधाया लघोः । मुमोह । मुमुहतुः। मुमहः । गुणः । मुमोहिथ । इत्यादीनि मुयात् । मुह ता इति स्थिते । मुहाटीनां चत्वढत्वे वा । अनेन वा हस्य ढः । उपधाया लघीः । तथोधः । त्वं । हि हो लोपः । मोढा । मोढारौ । मोढारः । घत्वे कृते सति । मुह ता इनि जाते । उप
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy