SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ दिवादिप्रक्रिया। ४१९ धाया लघोः । तथोपः। झबे जबाः । मोग्धा । मोग्धासै । मोग्धारः ।रधादित्वाद्वा इड् भवति । गुणः । मोहिता । मुह स्यप् विप् इति जाते । उपधाया लघोः । षढोः कः से । किलात् । कषसंयोगे । मोक्ष्यति । इटि कृते सति । मोहिण्यति । अमोक्ष्यत् । अमोहिष्यत् । लुल्लकारे । अमोहीत् । अमोहिष्टाम् । अमोहिषुः । इडभावपक्षे । अनिटो नामिवतः । अनेन वृद्धिः । अमौक्षीत् । अमौढां । अमौक्षुः । ह- - शषान्तात् । कित्त्वात् गुणाभावः। षढोः कः से। किलात् । कप० । अमुक्षत् । अमुक्षताम् । अमुक्षन् । पुषादित्वात् प्रत्ययो भवत्यस्य । हिन्त्वात् गुणाभावः। दिबादावट । अमुहत् | अमुहवाम् । अमुहन् । णश् अदर्शने । आदेः षणः स्नः । अनेन णकारस्य नकारः । विबादयः । दिवादेर्यः । नश्यति । चतुर्णां लकाराणां रूपाणि सुगमानि । लिट्लकारे विश्च । पूर्वस्य हसादि० । अत उपधायाः। ननाश । लोपः पंचा० । अनेनैत्वपूर्वलोपौ भवतः । नेशतुः । नेशुः । नेशिथ । अत्त्वत०। छशप० । टुत्वं । ननष्ठ । इत्यादीनि । नश्यात् । नश् ता इति स्थिते । छशष। सूत्रम् । मस्जिनशोझसे नुम् वक्तव्यः। छशषराजादेः षः । नंष्टा।। मस्जिनशोः । मस्जिनशोर्धात्वोईसे परे नुम् वक्तव्यः । अनेन नुम् । मिदन्त्यात् । नश्वापदान्ते । लुत्वं । नष्टा । नंष्टारौ । नष्टारः । मनंष्टा । इति जाते । उ-. 'पसर्ग० । अनेन णकारे भाप्ते । सूत्रम् । नशेः षान्तस्य । नशेः षान्तस्य णत्वं न स्यात् । प्रनंष्टा-नशिता, नक्ष्यति-नशिष्यति, अनशिष्यत्-अनक्ष्यत् । पुषादित्वात् । नशेःषान्तस्य। षान्तस्य नशेधावोर्णत्वं न भवति । अनेन तनिषेधः। प्रनष्टा। रधादित्वाद् वेद । नशिता । नश् स्य! तिम् इति जाते । छशष । मस्जि। कत्वं । षत्वं । कष० । नक्ष्पति । इटि कृते सति । षत्वं । नशिष्यति । दिबादावए । अनक्ष्पत् । अनशिष्यत् । लुङ्लकारे पुषादित्वाद् ङमत्ययो भवति । सूत्रम् । डे नशेरत एवं वा वाच्यम् । अनेशत् । अनशत् । शम् दम् उपशमे। है। प्रत्यये परे नशेर्षातोरत एत्वं वा वाच्यम् । अनेन अकारस्प कारः। अनेशत् । वाग्रहणात् । अनशत् । अनशतां । अनशन् । इत्यादीनि । शम् दम् उपशमे । विबादयः । दिबादे । सूत्रम् । शमां दीर्घः शमादीनां दीपों भवति ये परे अबादौ विषये
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy