________________
વ
. सारस्वते द्वितीयवृत्तौ
लुङ्लकारे | असानीत् । असनिष्ट | असत । असनिष्ठाः । असथाः । इत्यादीनि । डुकृञ् करणे | डुत्रावितौ । तनादेरुपू । गुणः । नूपः । करोति । कृ उप् तस् इति जाते । गुणः । सूत्रम् ।
ङित्यदुः । करोतेरकारस्य उकारो भवति ङिति विभक्तौ परतः । कुरुतः कुर्वन्ति । करोषि कुरुथः कुरुथ । करोमि ।
ङित्यदुः । ङिति (स. ए. ) अत ( ष० ए० ) नुः (प्र० ए० ) करोतेर्घात - कारस्य उकारो भवति ङिति विभक्तौ परतः । कुरुतः । कुर्वति । करोषि । कुरुयः । कुरुथ | करोमि । कुरुवस् इति जाते । नुर्वमोर्वा । अनेन लोपविकल्पे प्राप्ते । सूत्रम् । कृञो नित्यं वमोरुलोपो वाच्यः । कुर्वः कुर्मः । कुरुते ।
कृञः । कृञो धातोर्नित्यं वकार मकारयोरुकारस्य लोपो वाच्यः । अनेन नित्यं लोपः । य्वोहिसे अनेन दीर्घे प्राप्ते । सूत्रम् |
कुर्छुरोर्न दीर्घः ।
कुर्छुरोः । कुरछुरोः दीर्घो न भवति । अनेन कुरुते । दीर्घाभावः । कुर्वः । कुर्मः । कुरु यात् । इति जाते । सूत्रम् ।
कृञो ये । कञ उत्तरस्य उपप्रत्ययस्य लोपो भवति ये परे । कुर्यात् कुर्वीत करोतु करवाणि कुरुताम् कर अकरोत् अकुरुत । चकार चक्रतुः चक्रुः । चकर्थ, चक्रे, क्रियात्, कृषीष्ट, कर्ता, करिष्यति, अकरिष्यत् अकार्षीत, अकृत अकृषाता - म् अकृषत ।
कृञो ये । कृञः । (पं. ए. ) ये । (स. ए. ) कुञ उत्तरस्य उमत्ययस्य लोपो भवति । अनेन उकारस्य लोपः । कुर्यात् । कुर्वीत । करोतु । कुरुतात् । कुरुतां । कुर्वंतु | ओर्वाह । कुरु । णत्वं । करवाणि । कुरुतां । कुर्वातां । कुर्वतां ॥ करवै | अकरोत् । अकुरुत । रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । रः कुहोश्वः । धातोर्नामिनः । चकार । ऋरं । चक्रतुः । चक्रुः । क्रादित्वानेट् । चकर्थ । चक्रे । चक्राते । चक्रिरे । ऋतोरिङ् । क्रियात् । षत्वं । कृषीष्ट । गुणः कर्त्ता । कर्त्ता । हनृतःस्यपः । गुणः । करिष्यति । करिष्यते । दिवादावट् । अकरिष्यत् अकरिष्यत । लुङ्लकारे । धातोर्नामिनः अनेन वृद्धिः । अकार्षीत् ] अकाष्ठां । अकार्षुः । तनादेः । अकृत | अकृषातां । अकृषत । सूत्रम् ।