________________
उतदादिप्रक्रिया:
सपर्युपेभ्यः करोते भूषणेऽर्थे सुद्ध संस्करोति
"
श्रीसपर्युपेभ्यः । संपर्युपेभ्य उपसर्गेभ्यः करोतेर्धातोर्भूषणे सुद् भवति। [संस्करोति । इत्यादीनि । सूत्रम् ।
अद्वित्वव्यवधानेऽपि सुट् स्यात् । समस्करोत् सञ्चस्कार 1. अद्वित्व० । अद्वित्वव्यवधाने सत्यपि सुट् स्यात् । समस्करोत् । संच स्कार | टित्वादादी भवति सुट् । सूत्रम् ।
समुद्र कृञो णादौ नित्यमिवाच्यः । सञ्चस्करिथ । एव सुपस्कुरुते । मनु अवबोधने । मनुते मेने मन्ता । वनु याचने । परस्मैपद्ययमित्येके । वनुते । इति तनाद्युभयपदित्र- क्रिया । इत्युब्विकरणास्तनादयः ।
ससुकृञः । सुटा सह वर्त्तमानः ससुट् । समुद्र चासौ कृञ् च ससुट्कम् ॥ तस्य सम्मुट्कृत्रः । ससुट्करोतेर्धातोर्णादौ परे सति नित्यमिड् वाच्यः । संचस्करिथएवमुपस्कुरुते । मनु अवबोधने । पूर्ववत् प्रत्यया भवंति । तनादेरुप् । भयं धातुरात्मनेपदी | मनुते । मन्वाते । मन्वते । मन्वीत । मनुतां । दिबादावट् । अमनुत । रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । लोपःपचां । मेने । मेनाते । मेनिरे । इत्यादीनि । नश्चापदान्ते । मंसष्टि | मंता । मंस्यते । दिबादावट् । अमस्यत । लुङ्लकारे । अमंस्त । अमसातां । अमंसत । इत्यादीनि । वनु याचने । अयमप्यात्मनेपदी । तदयः प्रत्यया भवंति । तनादेरुप् । वनुते । वन्वीत । वनुतां । अवनुत । लिट्लकारे । वादित्वान्नैत्व पूर्वलोपौ भवतः । ववने । ववनाते । ववनिरे । वंसीष्ट । वंता । वंस्यते । अवस्यत । लुङ्लकारे । अवंस्त । भवंसातां । अयंसत । सर्वत्र नश्चापदांते झसे । अनेन अनुस्वारः । अयं धातुः परस्मैपदी । इति एके आचार्या वदंति । तन्मते | वनोति । इत्यादीनि रूपाणि भवंति । इत्युबुविकरणास्तनादयो धातवः कथिताः ।
ܝܐ
अथ तुदादयः । तत्रादावुभयपदिनः । तुद व्यथने । अकार उभयपदार्थः ।
अथतुदादयो धातवः कथ्यते । तत्रादावुभयपदिनो धातवः सन्ति । तुद उयुथने । अकार उभयपदार्थः । तिबादयस्तआदयश्च प्रत्यया भवन्ति । सूत्रम् ! तुदादेरः । तुदादेगणाः प्रत्ययो भवति चतुर्षु परेषु । अ"पोऽपवादः- 1. ङित्वान्न गुणः । तदति तुरंते तदेव तदेत