________________
सारस्वते द्वितीयवृत्ती तुदतु, तुक्ताम, अतुदव, अतुदत, तुतोद, तुतुदे, तुयात्, तुत्सीष्ट, तोता, तोत्स्यति, तोत्स्यते, अतोत्स्यत्, अतो
स्यत । अतौत्सीत् अतौत्ताम् अतीत्सुः । अतुत्त अतुत्सा.ताम् अतुत्सत । भ्रस्जो पाके । ओइत् ।
तदादेरः । तुदादेः । (पं० ए०) अः (प्र० ए०) तुदादेर्गणात् मा प्रत्ययो भवति चतुएं परेषु। अपोऽपवादः। डिवान्न गुणः । तुदति। आत्मनेपदे । तुदते। रूपाणि सुगमानि । तुदेत् । तुदेत । तुदतु । तुदतां । अतुदत् । अतुदत । रूपाणि भूधातुवत् । किंतु गुणाभावः । लिट्लकारे । द्वित्वादिकं । उपधाया लघोः अनेन गुणो भवति । तुतोद । तुनुदतुः । तुतुदुः । तुतोदिय । इत्यादीनि । आत्मनेपदे । तुतुदे । तुद्यात् । खसे० । तुत्सीष्ट । अन्येषां मूलतो ज्ञेयानि । लुङ्लकारे । भनिटो नामिवतः । अनेन वृद्धिः । अतौत्सीत् । झसाद । अनेन सेलोपः। अतौचां । अतौत्सुः । इत्यादीनि । आत्मनेपदे । शसात् । अनेन झसे परे सेर्लोपः । सिस्योः । अनेन गुणनिषेधः । अतुत्त । अतुत्सातां । अतुल्सत इत्यादीनि भवन्ति । भ्रस्जो पाके । ओकार इत् । तिबादयो भवन्ति । तुदादेरः । अनेन अप्रत्ययो भवति । सूत्रम्।
अन्यत्र सो जैः । झस्परत्वासावे सस्य जो भवति । ग्रहां किति च ।
अन्यत्र सोजः । अन्यत्र । ( स. ए.) सः (१० ए०) जः (म० ए०) झस्परत्वाभावे सति सकारस्य जकारो भवति । अनेन सस्य जकारः । सूत्रम् । .
अप्रत्ययो छिन् । भृजति, शृज्जते, बनज्ज । ऋसंयोगात् इति कित्त्वाभावान संप्रसारणम् । बम्रज्जतुः बभ्रज्जुः । बभ्रज्जिथ-बभ्रष्ट बभ्रज्जे ।।
अप्रत्ययो डिद्वद् ज्ञातव्यः । डिवात्समसारणं । ' ग्रहां क्विति च । अनेन भवति । भृजति । भृज्जवे । चतुर्णा लकाराणां रूपाणि सुगमानि लिट्लकारे। द्विश्च । पूर्वस्य हसादिः । झपानां । 'अन्यत्र सो जः । अनेन सस्य जः। बभ्रज । कित्त्वाभावात् संप्रसारणं न भवति । बभ्रज्जतुः । बभ्रन्जुः बभ्रज्जिय । बभ्रष्ठ । आत्मनेपदे । बभ्रज्जे । बभ्रज्जाते । बनजिरे । इत्यादीनि । सूत्रम् ।
भृजतेः-सकाररफो लुग्वा रमागमोऽनपि वा वाच्यः । बर्ज, बभजे,भृज्यात-भात, भ्रक्षीष्ट अक्षिष्ट,भ्रष्टा-भर्टी,