________________
तुदादिप्रक्रिया।
४४१ भ्रक्ष्यति यति, अम्रक्ष्यत्-अभयत्, अभ्राक्षीत्-अभा- . क्षीत, अभ्रष्ट-अभिष्ट । दिश अतिसर्जने । दिक्षीष्ट, अदिक्षत, अदिक्षत । क्षिप प्रेरणे । क्षिप्सीष्ट, अक्षिप्त । कृष् विलेखने । कक्षीष्ट, ऋष्टा-कष्टी, अकार्षीत्-अनाक्षीत् । अक्क्षत-अकृष्ट अकक्षाताम् अकक्षत । मिल संगमे । मिमिले, अमेलिष्ट । मुच्छृ मोक्षणे।
भूज्जतेः । भृजतेर्धातोः सकाररेफौ लुप्त्वा रमागमोऽनपि वा वाच्यः । सुगममिदं सूत्रम् । मिदन्त्यात्स्वरात्परो भवति । तत्पक्षे । बभर्ज । बभर्जतुः । बभर्तुः । आत्मनेपदे । बभर्जे । इत्यादीनि । अन्यत्र सोजः । संभसारणं । भूज्यात् । भूजतेः । भाद । भ्रसूज् सीष्ट । इति स्थिते। स्कोरायोश्च। अनेन सस्य लोपः। चोः कुः । खसे । षत्वं । कपसंयोगे० । भ्रक्षीष्ट । भ्रज्जतेः । तदा भीष्ट । अन्येषां मूलाइ ज्ञातव्यानि सर्वाणि रूपाणि । अनेनैव प्रकारेण सिध्यन्ति । ललकारे । भनिटो नामिवतः । अनेन वृद्धिः। अन्यत्साधनं तु पूर्ववत् । अभ्राक्षीत् । झसात् अनेन सेलोपो भवति । अभ्राष्टाम् । अभ्राक्षुः । रमागमे कृते । अभ्राक्षीत् । आत्मने पदे । स्कोराद्याश्च । छशष० अनेन षकारः । अभ्रष्ट । अन्नक्षाताम। अभ्रक्षन ।र. मागमे कृते । अमष्ट । इत्यादीनि रूपाणि भवन्ति । दिश अतिसर्जने । अकार उभ- . यपदार्थः । पूर्ववत्मत्यया भवन्ति । तुदादेरः । दिशति । दिशते । चतुर्गा लकाराणां रूपाणि सुगमानि । लिट्लकारे । उपधाया लघोः । अनेन गुणः । दिदेश दिदिशे । अन्यानि रूपाणि सुगमानि । दिश्यात् ।' दिश सीष्ट ' इति स्थिते । छशष । पढोः । षत्वं । कषसंयोगे क्षः। दिक्षीष्ट । षत्वं । ष्टुत्वं । देष्टा । अत्र गुणो भवति । देष्टा । देक्ष्पति । देक्ष्यते । 'अदेक्ष्यत् । अदेक्ष्यत ।' हशषान्तात् । अनेन लुकि सक् । अन्यत् साधनं तु पूर्ववत् । अदिक्षत् । आत्मनेपदे । अदिक्षत । अदिक्षातां । अदिक्षत । इत्यादीनि भवन्ति । क्षिप् प्रेरणे । प्रत्ययादयः पूर्ववत् । क्षिपति । क्षिपते । लिट्लकारे । द्विस्वादिकं । गुणः । चिक्षेप । चिक्षिपे । क्षिप्यात् । क्षिप्सीष्ट क्षेता । क्षेसा । अन्येषां रूपाणि सुगमानि । लुबलकारे । अनिटः। अनेन वृद्धिः। अक्षप्सीत् । झसात् । अक्षताम् । आत्मनेपदे । अक्षिप्त । इत्पादीनि रूपाणि । कृष् विलेखने । तुदादेरः । कृषति । कृषते । चतुर्णा रूपाणि सुगमानि । लिट्लकारे। द्विश्च । रः । कुहोचः । उपधाया लघो। चक । चकृषतुः । चकृषुः । अत्त्वतः। चकर्षिथ । चकष्ट । चषे । चकृषाते । चकृषिरे । इत्यादीनि । कृण्यात् । कृष् सीष्ट । इति स्थिते । सिरयोः । अनेन गुणनिपेधः । षढोः । षत्वं । कषसंयोगे