SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ४४२ सारस्वते द्वितीयवृत्ती क्षः । कृक्षीष्ट । गुणः । टुत्वं । की। 'रारोझसेहशां' भनेन अरौ रकारो वा भवति । अष्टा । कष्टी । कयति । क्रक्ष्यति । अन्येषां रूपाणां सिद्विरनेनैव प्रकारेण । लुल्लकारे । ' अनिटः ।' अनेन वृद्धिः। अन्यत्साधनं तु पूर्वसदृशमस्ति । अकाक्षीत् । अकाष्टीं । 'अत्र झसात् ' अनेन सेर्लोपो भवति । अकार्वाः । रारो झस । अक्राक्षीत् । आत्मनेपदे । सिस्योः अनेन गुणनिपधः। झसात् ०' अनेन असे परे सेर्लोपः । अकृष्ट । अकृक्षातां । आतोन्तो० अक्षत । हशपान्तात् । अकृक्षत् । आत्मनेपदे । अक्षत । अकृक्षातां । आतोन्तो० । अक्षत । इत्यादीनि रूपाणि ज्ञा. तव्यानि । मिल संगमने । अकारः । तुदादेरः । मिलति मिलते । चतुर्णा रूपाणि सुगमानि । लिट्लकारे । द्वित्वादिकं । उपधाया लघोः । मिमेल । मिमिलतुः । मिमिलुः । मिमेलिथ । इत्यादीनि । मिमिले । मिल्यात् । उपधाया लघोः । मेलिपीष्ट । अत्र पत्वं च भवति । मेलिता । मेलिता । मेलिष्यति । मेलिप्यते । अमेलिष्यत् । अमेलिष्यत । लुलकारे । द्वाविटी । इट ईटि । अनेन सेलोपो भवति । दिवादावट् । अमेलीत् । अमेलिष्टां । अमेलिपुः । आत्मनेपदे । अमेलिष्ट । अमेलिपातां । अमेलि. षत । इत्यादीनि ॥ मुच्छ्र । मोक्षणे । लकारो लित्कार्यार्थः । तुदादेरः । सूत्रम् । मुचादेर्मुम् । अचादीनां मुमागमो भवति अप्रत्यये परे । मुञ्चति, मुञ्चते, मुमोच, मुमुचे, मुच्यात्। 'सिस्योः' अनेन गुणाभावः । चोः कुः । मुक्षीष्ट, मोक्ता, मोक्ष्यति, मोक्ष्यते, अमोक्ष्यत्, अमोक्ष्यत, अमुचत्-अमुक्त । लुस छेदने । लुम्पति, लुप्सीष्ट, अलुपत्। विल लाभ। विन्दति, अवेदिष्ट । अनिडयमित्येके । वेत्ता । लिए उपदेहे । मुच लुप् विद् लिप सिच् छत् पिर खिद् एते मुचादयः । लिम्पति, लिलेप, अलिपत्, अलिपत । सचादेर्मम् । मुचादेः । (प० ए०) मुम् (प्र. ए.) मुचादीनां धातूनां मु. मागमो भवत्यप्रत्यये परे । मिदं० । मुच् लुप् विद् लिए सिच् कृत् पिश् खिद एते मुचादयो धातवो ज्ञातव्याः । मुञ्चति । मुञ्चते । चतुणी लकाराणां रूपाणि सुगमानि । लिट्लकारे द्विश्च । पूर्वस्य । उपधाया लघोः । मुमोच । मुमुचतुः । मुमुचुः । अवतः । मुमोचिथ । चोः कुः । मुमोक्य । मुमुचे । मुच्यात् । चोः कुः । पत्वं । कपसं०1"सिस्योः' अनेन गुणनिपेधः । मुक्षीष्ट । गुणः। चोः कुः। मोक्ता । माका । मोश्यति । मोक्ष्यते । अमोक्ष्यत् । अमोक्ष्यत । लित्पुपादेईः अनेन लुद्धि
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy