SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ तुदादिमक्रिया। ४४३ प्रत्ययो भवति । ङित्त्वाद्गुणाभावः । अमुचत् । आत्मनेपदे । झसात् । अनेन सेलोपो भवति झसे परे। अमुक्त । अमुक्षाताम् । अमुक्षत । लुप् छेदने । तुदादेरः। सुचादेर्मुम् । लुपति । लुपते । चतुर्णा सुगमानि | लिट्लकारे । लुलोप । लुलुपे । लुप्यात् । 'सिस्योः' अनेन गुणनिषेधः। लुप्सीष्टालोमा । लोप्ता। लोप्स्पति लोप्स्य. ते । अलोप्स्यत् । अलोप्स्यत । लित्पुषादेई । अलुपत् । आत्मनेपदे । झसात् । अलुप्त । अल्लुप्साताम् । अलुप्सत । इत्यादीनि । सूत्रम् । लिपिसिचिह्वयतीनामात्मनेपदे सो वा वाच्यः । अलिप्त । विचल क्षरणे । सिञ्चति, सिषेच, सिच्यात् सिक्षीष्ट, सेक्ता २, सेक्ष्यति, असिचव, असिक्त । इति तुदादिषभ• यपदिप्रक्रिया ॥ लिपिसिचिहयतीनाम् । एषां घातूनामात्मनेपदे से? वा वाच्यः । अने. नात्मनेपदेऽपि । सेडः । अलिपत (अलिपेतां । अलिपन्त । इत्यादीनि । विल क्षरणे । तुदादेरः। मुचादेर्मुम् । आदेः षणःमः । सिञ्चति । सिञ्चते । अन्येषां सु. गमानि । लिट्लकारे । द्वित्वादिकं । षत्वं । गुणः । सिषेच । सिषिचतुः । सिषिचुः । सिषेचिथ । अवतः । चोः कुः । सिषेक्य । सिषिचे। सिच्यात् । चोः कुः। षत्वं । कष। 'सिस्योः' अनेन गुणनिषेधः । सिक्षीष्ट | गुणः । चोः कुः। सेका। सेता । सेक्ष्यति । सेक्ष्यते । असेक्ष्यत् । असेक्ष्यत । लित्पुषादेर्डः । असिचत् । लिपिसिचि० । असिचत । असिचेवां । असिचन्त । केरभावपक्षे । झसात् । चोः कुः। असिक । असिक्षात । असिक्षत । इत्यादीनि । इत्युभयपदिनो धातवः कथिताः । अथ परस्मैपदिनः । कृती छेदने । कन्तति चकत कृत्यात् कर्तिता कतिष्यति अकतिष्यत् अकर्तीत् । लुभ विमोहने । लोभिता-लोब्धा अलोभीत् । घृती हिंसाग्रन्थनयोः । चर्तिष्यति चय॑ति अचीत् । विध विधाने । वेधिता। कुट कौटिल्ये। अथ परस्मैपदिनो धातवः कथ्यन्ते । तिवादयः सर्वत्र भवन्ति । तुदादरः । अयमपि चतुर्ष भवति । कृती छेदने । ईकार इत् । मुचादेर्मुम् । कृन्तति । कृन्तते । चतुणां सुगमानि रूपाणि । लिट्लकारे । द्विश्च । रः । उपधाया लयोः। कुहोश्चः । चक चकृततुः चतुः । चकृत । कृत्त्यात् । सिसता० । गुणः । कति
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy