________________
युष्मदस्मत्यक्रिया ॥७॥
(१५९) अत्यस्माम् । अतियूयम् अतिवयम् । अतियुष्माम् अत्यस्माम् । अतियुष्माम् अत्यस्माम् । अतियुष्मान् अत्यस्मात् । अतियुष्मया अत्यस्मया । अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्माभिः अत्यस्माभिः । अतितुभ्यम् अतिमह्यम् । अतियुष्माभ्याम् अत्यस्माभ्याम् । अतियुष्मभ्यम् अत्यस्मभ्यम् । अतियुष्मत् अत्यस्मत् । अतियुष्माभ्याम् अत्यस्माभ्याम्। अतियुष्मत् अत्यस्मत् । अतितव अतिमम । अतियुष्मयोः अत्यस्मयोः। अतियुष्माकम् अत्यस्माकम् । अतियुष्मयाम् अत्यस्मयाम् । इति केचित् । अतियुष्मयि अत्यस्मयि । अतियुष्मयोः अत्यस्मयोः । अतियुष्मासु अत्यस्मासु । अनेनैव प्रकारेण सर्वमुन्नेयम्॥ ॥ इति युष्मदस्मत्स्वरूपप्रक्रिया॥१२॥
समस्यमाने । अत्रार्थे मकियाकौमुद्युक्ताः कारिकाः प्रमाणयति सेत्यादि । एकवचने त्वत् मत् । द्विवचने युवावो । बहुवचने युष्मास्मौ । यथा त्वां मामति. कान्तः अतित्वम् । अत्यहम् । अवियूयम् । भविवयम् । अतित्वाम् । अतिमाम् । थतित्वान् । अतिमान् । अतित्वया । अतिमया । एवं युवाम् अतिक्रान्तः अतित्वम्। अतियुवाम् । प्रतियूयम् । अवियुवाम् । अतियुवाम् अतियुवान् । एवं युष्मानतिकान्तः । भतित्वम् । अतियुष्माम् । अवियूयम् । अतियुष्माम् २ | अतियुष्मान् । अत्राथै प्रक्रियाकौमुधुक्ताः कारिका एवम् " समस्यमाने दचकत्ववाचिनी युष्मदस्मदी। समासार्थोऽन्यसंख्यश्चेधुवावौ त्वन्मदावपि ॥ मुजसके उस्म परत आदेशाः स्युः सदैव ते ॥ त्वाही यूयवयौ तुभ्यमझौ तवममावपि॥इत्यादि। यथा पियस्त्वं पियो युवां पिया यूयं वा यस्य स मियत्वम् । एवं मियोऽहं पियावावां प्रिया वयं वा यस्य स मियाहम् । एवं जसि प्रिययूयम् । प्रियवयम् । विषये पियतुभ्यम् । प्रियमयम् सि भियतव । मियमम तथा त्वामविकान्तः इति अतित्वम् । माम् अतिक्रान्त इत्यत्यहम् । इत्यत्रापि सिजस्हेन्डस्सु माग्वदेवादेशाः स्युः। तथा द्विवचने युवावादेशौ न भवतः। यथा अवित्वम् । अत्यहम् । अतित्वाम् । अतिमाम् । अतियूयम् । अतिवयम् । अतित्वाम् । अतिमाम् । द्वित्वेऽपि अतित्वाम् । अतिमाम् । अतित्वान् । अविमान । अतित्वया । अतिमया । अतित्वाभ्याम् । भविमाभ्याम् । अविवाभिः ।