________________
(१५८)
सारस्वते प्रथमवृत्तौ। ति, तत्पुरुषः समासः । त्वां मां वा अतिक्रान्त इति विग्रहे । अतित्वम् अत्यहम् । अतित्वाम् अतिमाम् । अतियूयम् अतिवयम् । अतित्वाम् अतिमाम् । अतित्वाम् आतमाम् । अतित्वान् अतिमान । अतित्वया अतिमया अतित्वाभ्याम् अतिमाभ्याम् । अतित्वाभिः अतिमाभिः अतितुभ्यम् अतिमह्यम् । अतित्वाभ्याम् अतिमाभ्याम् । अतित्वभ्यम् अतिमभ्यम् । अतित्वत् अतिमत् । अतित्वाभ्याम् अतिमाभ्याम् । अतित्वत् अतिमत् । अतितव अतिमम । अतित्वयोः अतिमयोः । अतित्वाकम् अतिमाकम् । आमि टेरेत्वं केचिदिच्छन्ति । अतित्वयाम् अतिमयाम । अतित्वयि अतिमयि । अतित्वयोः अतिमयोग अतित्वासु अतिमासु । युवा आवां वा अतिकान्त इति विग्रहे । अत्र सिजस्ढेङस्सु प्राग्वत् । औअमऔषु तुल्यम्। अतित्वम् अत्यहम् । अतियुवाम् अत्यावाम् । आतियूयम् अतिवयम् । अतियुवाम् अत्यावाम्। अतियुवाम् अत्यावाम् । अतियुवान अत्यावान् । अतियुवया अत्यावया । अतियुवाभ्याम् अत्यावाभ्याम् । अतियुवाभिः अत्यावाभिः । अतितुभ्यम् अतिमह्यम् । अतियुवाभ्याम् अत्यावाभ्याम् । अतियुवभ्यम् अत्यावश्यम्। अतियुवत् अत्यावत् । अतियुवाभ्याम् अत्यावाभ्याम् । अतियुवत् अत्यावत् । अतितव अतिमम । अतियुवयोः अत्यावयोः अतियुवाकम् अत्यावाकम् । अतियुक्याम् अत्यावयाम् इ. ति केचित् । अतियुवयि अत्यावयि । अतियुवयोः अत्यावयोः। अतियुवासु अत्यावासु । युष्मान् अस्मान् वा अतिक्रान्त इति वियो । आतित्वम् अत्यहम्। अतियुष्माम्