________________
युष्मदस्मत्यक्रिया ॥७॥ . (११७) त्वयि, मयि । युवयोः,आवयोः आम्स्भौ । युष्मासु, अस्मासु । अथानयोगौणत्वे रूपविशेषो निरूप्यते । यदा एकत्वे द्वित्वे च युष्मदस्मदी समासार्थस्तु अन्यसंख्यस्तदा त्वन्मदादौ युवावौ च भवतः । वैपरीत्ये तु न स्तः। लिजस्डेङस्सु परेषु ये आदेशास्ते सदा भवेयुः। तथा चोक्तं पाणिनीये।
सामाकम् । साम् (म. ए.) हसेपः० आकम् हसे पः०(प. ए.) स्वर० यु. मदस्मभ्यां परस्य मुटसहिवस्यामः 'थाकम्' इत्यादेशो भवति । अनेन आकम् । सवणे० युष्माकम् । अस्माकम् ।.मुसहितस्याम आकमादेशविधानम् 'एस्मिबहुत्वे' इत्पेकारनिवृत्त्यर्थं न त्वाम्स्भ्यावित्याकारस्य निवृत्त्यर्थ, कृते तस्मिन रूपविपर्यय: स्यादिति सप्तम्येकवचने त्वन्मदेकत्वे त्यदादे० एटायोः एमय स्वर० स्वपि । मयि । युवयो। आवयोः। आम्स्भौ ।युष्मासु । अस्मास । त्यदादित्वात्सम्बोधनाभावः तथा समासान्तत्वे प्राधान्ये च युष्मदस्मदोः सिजसडेडस्म एवं एते पूर्वोक्ताः त्वं, अहं, यूयं, वयं, तुभ्यं, मद्यं, तव, मम, आदेशाः स्युः। नान्यत्र अन्यत्र सि, जस्, के, स्वजितेषु वचनेषु ।
" समस्यमाने इचेकत्ववाचिनी युष्मदस्मदी ॥ समासार्थोऽन्यसंख्यश्वेधुवावौ स्वन्मदावपि । सुजसलेङस्सु परत आदेशाः स्युः सदैव ते ॥ खाहौ यूयवयौ तुभ्यमह्यौ तवममावपि ॥ एते परत्वाद्वाधन्ते युवावौ विषये स्वके । वन्मदावपि बाधन्ते पूर्वविप्रतिषेधतः॥ दयेकसंख्यः समासार्थो बह्वर्थे युष्मदस्मदी॥ तयोरदयेकतार्थत्वान युवावो खमावपि ॥" 'समासश्चान्वये नानाम्' इति समाससंज्ञायाम् । अत्यादयः कान्ताद्यर्थे द्वितीयया।क्रान्ताद्यर्थे अत्यादयो द्वितीयया सह समस्यन्ते, स द्वितीयातत्पुरुषः समासो भवती
वपि बाबा
बहथै गुम
"