________________
(१६०)
सारस्वते प्रथमवृचौ। अतिमाभिः । अतितुभ्यम् । अतिमह्यम् । अतित्वाभ्याम् । अतिमाभ्याम् । अतित्वम्यम् । अतिमभ्यम् । अतित्वत् । अतिमत् । अतितव । अतिमम । अतित्वयोः । अ. तिमयोः । अवित्वाकम् । अतिमाकम् । केचित्तु अतित्वयाम् अतिमयाम् इति । अतित्वयि । अतिमयि । अतित्वयोः । अतिमयोः । अतित्वासु । अतिमास । एवं यु. वाम् आवाम् अतिक्रान्त इत्यत्रापि सिजस्डेङस्स पाग्वत् । अतित्वम् । अत्यहम् । अतियुवाम् । अत्यावाम् । अतियूयम् । अतिवयम् । अतियुवाम् । अत्यावाम् । अतियुवाम् । अत्यावाम् । अतियुवान् । अत्यावान् । अतियुवया । अत्यावया । अवियुवाभ्याम् । अत्यावाभ्याम् इत्यादि । अतियुष्मान् । अत्यस्मान् । अतियुष्मया । अत्यस्मया । इत्यादि । एवं परमत्वं, परमाह, परमयूयं, परमवयं, परमतुभ्यं, परममां, परमतव, परममम इत्यादि लोकाज्ज्ञेयम् । इति युष्मदस्मत्स्वरूपमकिया। पुनर्विशेषमाह ।
॥ अथानयोरादेशविशेषविधिनिरूप्यते ॥ अथानयोरिति । अथेति युष्मदस्मच्छब्दयोः साधनानन्तरं कश्चित् आदेशस्य विशेषः ।आदेशविशेषस्तस्य विधिः, आदेशाः पूर्व कथिताः, अथ आदेश विशेषविधिः कथ्यते इत्यध्याहारः। सूत्रम् ।
युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयामिस्तेमे वांनौ वस्नसौ । युष्मदस्मदोर्यथासंख्येनामी आदेशाः स्युः । कीदृशयोः षष्ठीचतुर्थीद्वितीयासहितयोः । सहितग्रहणाधुवयोः पुत्रः युष्मत्पुत्रः। आवयोः पुत्रः अस्मत्पुत्र इत्यादौ विभक्तिलोपे कते आदेशा नेति ज्ञेयम् । तत्रैकवचनेन सह ते मे भवतः। द्विवचनेन वान्नौ । बहुवचनेन वस्नसौ ।
युष्मदस्मदोः षष्ठीचतुर्थीति । युष्मदस्मदोः (प.द्वि. षष्ठीचतुर्थीद्वितीया भिः(तु. ब) ते मे (प्र. द्वि.) साङ्के । वानौ (म.द्वि.) वस्नसौ खर० पञ्चपदमिदं स्त्र म् । युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयानामेकवचन द्विवचनबहुवचनेषु क्रमेण अमी अग्रे वक्ष्यमाणाः तेमेवांनौवसनसादेशा भवन्ति । अयं भावः । पष्ठी चतुर्थंक वचनेन सह युष्मदस्ते अस्मदश्च मे आदेशः । द्वितीकवचनस्य वा मा इति विशेषविधानात नेमे न भवतः(प.द्वि.)(च.द्वि.) द्वि.द्वि.)। युष्मदो वाम अस्मदश्च नौ आदेशः। (प.व.) (च.व.) (दि.व.) युष्मदो वस् अस्मदन