________________
GT
सारस्वते द्वितीयचौ
इक् स्मरणे । इङिकावध्युपसर्गतो न व्यभिचरतः । अध्येति अधीतः अधियन्ति । अधीयात्, अध्येतु । अध्यैत् अध्येताम् अध्यायन् । अधीयाय, अधीयात्, अध्येता, अध्येष्यति, अध्यैष्यत्, अध्यगात् । इण्वत् । विदृ ज्ञाने । उपधाया लघोः । वेत्ति वित्तः विदन्ति । वेत्सि वित्थः वित्थ । वेद्मि विद्वः विद्मः ।
'इणिको: । इणिकोर्धात्वोः सिलोपे कृते सति गा इत्यादेशो वक्तव्यः । गुरुत्वात्वस्यादेशः । दिवादावद् । अगात् । अगाताम् । अगुः । अस्मिन् रूपे । अतोऽनपि । अनेनाकारस्य लोपो भवति । अगाः । अगातम् । अगात । अगाम् । अगाव । अगाम । इक् स्मरणे | ककार इणिकोरिति सूत्रस्य विशेषणार्थः । अधिपूर्वोऽयं नित्यम् । इङिकौ धातू । अध्युपसर्गतो न व्यभिचरतः । गुणः । इयं स्वरे । अध्येति । सवर्णे दीर्घः । अधीतः । अधियन्ति । इणूवदिग् इति वक्तव्यम् । अनेन इणो पानि कार्याणि भवन्ति तानि कार्याणि इकोऽपि भवन्ति । लिट्लकारे । अधयाय । अधीयतुः । अध्येता । गुणः । अध्येष्यति । लुङ्लकारे । दादेः पे । इणिकोः । अध्वगा तू । अध्यगाताम् । अतोऽनपि । अध्यगुः । विद् ज्ञाने । पूर्ववत् तिवादयः | अदादेर्लुक् । उपधाया लघोः । अनेन गुणः । ' खसे चपा झसानाम् अनेन दस्पतः । वेत्ति ।' खसे चपाः ' इदं सूत्रं खसे परे सर्वत्र माप्नोति । वित्तः विदन्ति । अन्यानि मूले सन्ति । सूत्रम् ।
1
विदो नवानां त्यादीनां णवादिर्वा । विद उत्तरेषां तिवादीनां नवानां णबादिर्नवको वा भवति । वेद विदतुः विदुः । वेत्थ Tag: far | वेद व विद्म । विद्यात्, वेत्तु-वित्तात् वित्ताम विदन्तु । झसाद्धिः । विद्धि-वित्तात् वित्तम् वित्त | वेदानि वेदra वेदाम । दियोर्हसात् । अवेत् - अवेद् अचित्ताम् । अन उस् वा । अविदन - अविदुः ।
विदो नवानां त्यादीनां णादिव । विदः ( पं० ए० ) | नवानां ( प. व.) स्यादीनां ( प. व.) णवादि (म. ए. ) वा अव्ययम् । प पदं सूत्रं वर्त्तते । विदज्ञाने इत्यस्मत्परपा तित्रादीनां aarti aarini ratदिन
•