________________
.
अदादिप्रक्रिया।
३७७ वकं वा भवति । अनेन तिबादीनां णबादयो भवन्ति । णा अतुम् इत्यादीनि नव वचनानि वा भवन्ति तिवाद्यर्थे एव । तदा विद् णम् इति जाते द्विश्च । अनेन द्वित्वे प्राप्ते यदादेश इति न्यायेन द्वित्वं न भवति । किंतु । अप करि । अनेनाए प्रत्ययो भवति । तस्यादादे क् । अनेन लुग् भवति । उपधाया लघोः । अनेन गुणः । वेद । विदतुः । विदुः । उपधायाः। खसे० । वेत्थ । अन्यान्यस्य लकारस्य मूले सन्ति । विद्यात् । विद्याताम् । लोट्लकारे । वेत्तु । मध्यमपुरुषस्पैकवचने ।झसाद्धिहः अनेन हस्य धः । स्वरहीनं । विद्धि । अन्यानि सन्ति । विद् दिप् इति स्थिते । उपधाया०दिस्योर्हसात् । अनेन दिप्सिपोर्लोपः। दिबादावद। वावसाने । अवेत् । अवेद् । खसे० । अविचा । आदन्त विद्विषाम् अनेन वा अन उस् भवति । अविदन् । अविदुः । अविद् सिप् इति जाते । दिस्योः। अनेन सिपो लोपः। 'अविद्' इति जाते उपधायाः । सूत्रम् ।
दः सः। दकारस्य वा सकारो भवति सिविषये । अवे-थ
वेद अवित्तम् अवित्त । अवेदम् अविद्व अविद्म । विवेद • विविदतुः विविदुः। विवेदिय । पक्षे ।
दः सः । दः (प. ए. ) सः (म. ए.) दकारस्य सिविषये वा सकारो भवति । अनेन दस्य सः । सोविसर्गः । अवेः । सस्याभावे । अवेत् । अन्यानि स-, न्ति । लिट्लकारे । उपधायाः। विवेद । विविदतुः । विवेदिय । 'विदरिद्रा० । अनेनास्य वा आम्पत्ययः । आमि परे सति । ' उपधायाः' अनेन गुणे माझे सूत्रम् ।
आमि विदेन गुणः । विदांचकार विदामास विदांबभूव । विद्यात् विद्यास्ताम् । वेदिता, वेदिष्यति, अवेदिष्यत्, अवेदीत अवेदिष्टाम् अदिषुः । अस् भुवि । अस्ति ।
आमि० आमि परे सति विदेर्धातोर्गुणो न भवति । अनेन गुणनिषेधः । साधनं तु पूर्ववत् । विदांचकार । विदामास । विदांबभूव । विद्यात् । विद्यास्ताम् । वेदिता । अन्यानि मूले सन्ति । लुङ्लकारे । उपधाया लघोः । अनेन गुणः। अन्यतु पूर्ववत् । अवेदीत् । अवेदिष्टाम् । अवेदिषुः । अस् भुर्वि । भू सत्तायाम् । अदियं धातुः सत्तायां वर्तते इत्यर्थः । पूर्ववत् विबादयः । अदादेलृक् । अनेन लुक् अस्ति । अस् तस् इति जाते । सूत्रम् ।
नमसोऽस्य । नम इत्येतस्य विकरणस्यास् भुवीति घातोश्चा