SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ । ३०० सारस्वते द्वितीयवृत्ती तृत्वं । मार्टी। मार्जिष्यति । 'मृज् स्यप् विप्' इति स्थिते मृजेः । छशप० । षटोः कः से । किलात्० कषसंयोगे क्षः । मायति । अमार्जिण्यत् । अमाध्यत् । अमार्जीत् । अमार्जिष्टाम् । अमाजिषुः । इडभावे । अमाक्षीत् । झसात् । शप। धुत्वं । अमाष्टा । अमाक्षुः । अमाझैः । अमाष्टं अमार्ट । अमाक्ष । अमाल । अमाम। समाप्तोऽयं धातुः । वच् परिभाषणे । पूर्ववत् । तिबादयः । अदादेर्लक् । चोः कुः । अनेन चकारस्य ककारो भवति । वक्ति । वक्तः सूत्रम् ।। नहि वचिरन्तिपरः प्रयोक्तव्यः किन्तु वदन्तीत्युचारणीयम्। वदन्ति । वक्षि वक्थः वक्थ । वच्मि वच्चः वचमः । वच्यात, वक्तु वक्तात् वक्ताम् । वग्धि-वक्तात् वक्तम् वक्त । अवक् अवम् अवक्ताम् अवचन् । अवक्-अवर अवक्तम् अवक्त । अवचम् अवच्च अवच्म । णबादौ पूर्वस्य । उवाच । यजां यवराणां ग्वृतः संप्रसारणम् । उचतुः ऊचुः । उवचिंथ उवक्थ । उच्यान, वक्ता, वक्ष्यति, अवक्ष्यत् । न हि वचिरन्तिपरः प्रयोक्तव्यः किं तु वदन्तीत्युच्चारणीयम्। वदन्ति । ' वच् सिम्' इति स्थिते । चोः कुः । किलातू० । कषसं० । वक्षि । चोः कुः । वक्यः । वक्थ । अन्यानि मूले सन्ति । वच्यात् । वच्यातां । वच्युः । वक्त । वत्तात् । नहि वचि० । वदन्तु । ' वच् हि ' इति स्थिते झसाद्धिः । चोः कुः । झबे जबाः । वग्धि । लङ्लकारे । चोः कुः । दिस्य ईसात् । अनेन सेलोपो भवति। वावसाने । अवक् । अवम् । अन्यानि मूले सन्ति । लिट्लकारे । द्विश्च पूर्वस्प णबादौ पूर्वस्य । अनेन । पूर्वस्य संप्रसारणम् । अत उपधायाः । उवाच । ' यां। अनेन द्वितीयं संप्रसारणम् । सवर्णे | ऊचतुः । ऊचुः । उवचिथ । अत्वतः । चार कुः । उवक्थ | चोः कुः । वक्ता । चोः कुः। किलात् । कपसंयोगे क्षः। वक्ष्यति अवक्ष्यत् । 'वच् सि दिप ' इति स्थिते । 'अस्पतिवक्ति' भनेन सेडो भवति । 'वच् दिप्' इति जाते सूत्रम् । अस्यतिवक्तीति डे वचेरुमागमो वक्तव्यः। उओ। अवोचत् अवोचताम् अवोचन् । रुदिर् अश्रुविमोचने । । प्रत्यये परे सति वर्धातोः उमागमो भवति । मिदन्त्यात् । टो । दिवादावत् । अवोचत् । अवोचताम् । अवोचन । रुदिर अश्वविमोचने । इए अनु.
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy