________________
. भवादिमक्रिया।
३७५ नुधातोः । सुस्नुवतुः । गुणः । सुस्न विथ । ये स्नूयात् । गुणः । सिसता०। मोअत् । सविता । लुङ्लकारे । अस्तावीत् । इण गतौ । णकार इण् इति सूत्रस्य विशेषणार्थः । पूर्ववत् विबादयः। अदादेलृक् । गुणः । एति । इतः । इ अन्ति इति स्थिते सूत्रम् ।
इणः किति स्वरे यो वक्तव्यः । यन्ति । एषि इथः इथ । एमि इव: इमः । इयात् इयाताम् इयुः । एतु-इतात इताम् यन्तु । इहि-इतात इतम् इत । अयानि अयाव अयाम । अडागमद्वयम् । ऐत् ऐताम् आयन् । ऐ ऐतम् ।। ऐत । आयम् ऐव ऐम। द्वित्वम् । वृद्धिः पूर्वस्य इयादेशः। इयाय।
इणः । इणो धातोः किति स्वरे परे सति यकारी वक्तव्यः । अनेनेकारस्य यकारः । स्वरहीनं । यन्ति । एपि । अस्मिन् रूपे । किलात् । अनेन षत्वं भवति । इथः । यथ । एमि । इवः । इमः । इयात् । ऐत् । इहि । गुणः । अयानि। लङ्लकारे गुणः । षडागमद्वयं भवति । एऐऐ । पुनः।। एऐऐ । ऐत् । अइए । एऐऐ । ऐतां। अडागमद्वयं । सवणे । इए । आयन् । ऐः। ऐतं। ऐत । आयम् । इत्यत्र गुणो भवति । इणइति स्थिते । द्विश्च । धातोनामिनः । असवर्णे भनेन पूर्वस्य इय् । स्वरहीन इयाय । इ इ अतुस् इति जाते । नुधातोः । इय् अतुस् । इ. ति जाते । सूत्रम्।
इणः किति णादौ पूर्वस्य दीर्घो वक्तव्यः । ईयतुः ईयुः । इययिथ-इयेथ ईयथुः ईय । इयाय-इयय ईयिव ईयिम । ये। ईयाद ईयास्ताम् ईयासुः । एता एष्यति ऐष्यत् । दादेपे।
इणः । इणो धातोः किति णादौ परे पूर्वस्य दीर्घा वक्तव्यः । अनेन इकारस्य दीर्घः। ईयतुः । ईयुः । गुणः। असवणे । ए अय् । कादेर्णादेः । इययिथ । अत्त्वतोऽति। इयेथ । ईयथुः ईय । इयाय । णबुत्तमः । गुणः । इयय । ईयिव । ईयिम । ये अनेन पूर्वस्य दीर्घः । ईयात् । गुणः । एता।अन्यानि मूले सन्ति । लुङ्लकारे । अडागमद्वयम् । ऐण्यत् । इसिदिए इति जाते। दादेपे । अनेन सेलीपो भवति । इ दिए इति जाते सूत्रम् ।
इणिको सिलोपे गा वक्तव्यः । अगाव अगाताम् अगुः।