SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ Hu ३७४ सारस्वते द्वितीयवृत्ती तवीः । अतुत्वं । अतुवीतं । अतुत्त अतुवीत । अतवं अनुव अतुवीव । अतुम अतुवीम। लिट् लकारे । द्विश्च । धातोनामिनः । अनेन वृद्धिः। तुताव । तुतु अनुस् इति जाते। नुधावो। नानप्योः । आभ्यामुत् भवति। तुतुवतुः । तुतुवुः । तुतविथ । ये । तूपात् । 'तोता । लुङ्लकारे । अनियेनामिवतः । अनेन वृद्धिः अतौषीत् । अतौष्टाम् । अतोषुः अतोषीः। अतीष्टं । अतोष्ट । अतोषम् । अतौष्व । अतौष्म । रु शब्दे । पूर्ववचिवादयः । अदादेलक् । अनेन तिबादिचतुर्ष लकारेषु अपो लुग भवति । अस्प धातोरपि रूपाणि तुधातुवत् ज्ञेयानि । तुरुनुस्तुभ्यः अनेन सूत्रेण हसादीनां मत्पयानां वा ईड् भवत्यस्य । ओरौ अनेन अबादी विपये । पित्तिस्मिपरे नकारस्य न कारः । रौति । रवीति । रुयात् । रुवीयात् । रौतु । रवीतु । अरौत् अरवीत् । लिट्कारे धातोर्नामिनः । अनेन प्रथमपुरुषस्यैकवचने वृद्धिः । रराव । नुधातोः । रुरुवतः गणरुरविथ। ये अनेन पूर्वस्य दीर्घ रूयात गुणः । रोता लुल. कारे । अनिटो नामिवतः। अनेन वृद्धिः अरौषीत अरोष्टाम् । अरौषः । दुगतौ । अयं धातुभ्वादिकः । तेनापू करि । अनेनापत्ययो भवति । तस्यादादेलक । अनेन सूत्रेण लुग न भवति । भ्वादित्वात् । गुणः । दवति । अन्यानि मूले सन्ति तानि सुगमान्येवातो व्याख्यानस्यानावश्यकत्वम् । लिट्लकारे। धातो मिनः अनेन वृद्धिर्णित्मत्यये परे । दुदाव । नुधातोः । दुदुवतुः । गुणः । दुदविथ । ये । अनेन दीर्घः । दूयात् । गुणः । दोता । लुलकारे । अमिठो नामिवतः । अनेन वृद्धिः । अदोषीत् । अदौष्टाम् । अदोषुः । णु स्तुतौ। आदो पणः सः अनेन णस्य नः । अप कर्तरि अदादेलृक् । अनेन तस्यापो लुग भवति । ओरौ । अनेनोकारस्योका र। तुरुनुस्तुभ्यः । अनेनास्य ईड् भवति वा तदा गुणः । अनेन गुण एव । अ. स्यापि धातोरूपाणि नुधातुवत् ज्ञातव्यानि । नौति । नवीति । लिट्लकारे । नुनाव । नुनुवतुः। नुनुनुः । ये । अनेन दीर्घः । नूयात् । गुणः । नोता। लुल. कारे। अनिये नामिवतः। अनौषीत् । क्षु शब्दे । इत् । अप करि । अदादेलुक् । ओरौ । क्षौति । भुतः । लिट्लकारे । द्विश्च । पूर्वस्य । कुहोश्चः । धातोनामिनः । चुक्षाव । नु धातोः । चक्षुवतुः । ये अनेन पूर्वस्प दीर्घः । भूयात् । सिसता० गुणः । ओ अन् । क्षविता । अन्यानि मूले सन्ति । लङ्लकारे । णित्पे । अनेन सेर्णित्वात् वृद्धिः । अक्षावीत् । क्ष्णु तेजने । अयमपि क्षुधातुवत् ज्ञातव्यः । क्ष्णो. ति । लिट्लकारे । द्विश्च । पूर्वस्य कुहोः । धातोर्नामिनः । अनेन वृद्धिः । चक्ष्णाव नुधातोः । चुणवतुः । गुणः । चुक्ष्णविथ । ये। क्ष्णूयात् । गुणः । सिसता० । क्ष्णवियात् । ललकारे । धातोनामिनः । अनेन वृद्धिः । अक्ष्णावीत् । अक्षणाविष्टाम् । अक्षणाविषुः । ष्णु प्रस्रवणे । आदे पणः स्नः । अनेन पस्प सः । पूर्ववत् । तिवा. दयः। अदादेर्लक् । ओरौ । अनेन उकारस्योकारः। स्नौति । लिट्लकारे सुस्ताव HHHHHHHHHHHHH ilt
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy