SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ अदादिमकिया। ३७३ तवीति तुत:-तुवीतः तुवन्ति । तौषि-तवीषि तुथ:-तुवीथः तुथ-तुवीथ । तौमि-तवीमि तुयात-तुवीयात्, तौतु-तवीतु, तुतात् तुवीतात् तुताम्-तुवीताम् तुवन्तु । तुहि-तुव हि । अतौल-अतवीत, तुताव, तोता, तोष्यति, अतोष्यत्, अतौषीत् । रु शब्दे । रौति-वीति रुत:-रुवीतः रुवन्ति । रौषि-रवीषि । स्यात्-रुवीयात्, रौतु-रवीतु रुतात्-रुवीतात् । अरौत्-अरवीत् अरुताम् अरुविताम् अरुवन् । अरौः-अरवीः । रुराव रुरुवतुः रुरुवुः । रुरविथ । स्यात्, रोता,रोष्यति, अरोष्यत्, अरौषीत् । दु गतौ । भावादिकः । दवति, दुयात्, दवतु, अदवत्, दुदाव, दूयाद, दोता, दोष्य• ति, अदोष्यत् । अदोषीत् अदौष्टाम अदौषुः । णु स्तुती आदेः ष्णःस्नः। नौति-नवीति नुतः नुवीतः नुवन्ति । नुनाव, नूयात, नोता, नोष्यति, अनोष्यत्, अनौषीत् । टुक्षु शब्दे । टुइत् । क्षौति क्षुतः क्षुवन्ति । क्षुयात, क्षौतु, अक्षौत् । चुक्षाव चुक्षुवतुः चुक्षुवुः । भूयात, क्षविता, क्षविष्यति, अक्षविष्यत्, अक्षावीत् । क्ष्णु तेजने । क्ष्णौतिक्ष्णुतःक्ष्णुवन्ति । क्ष्णुयात, क्ष्णौतु, अक्ष्णौत्, चुक्ष्णाव, क्ष्णूयात, क्ष्णविता, क्षणविष्यति, अक्षणविष्यत्, अक्ष्णावीत् । ष्णु प्रस्रवणे।नौति, स्नुयात्, स्नौतु, अस्नौत, सुस्नाव, स्नूयात्, नविता,नविष्यति, अनविष्यद, अनावीत् । इण गतौ । गुणः । एति इतः। तुरुनुस्तुभ्यः । तु गतिवृद्धिहिंसा । रु शब्दे । गुस्तु वौ । टुस्तुतौ । अद्विरुक्तेभ्य एभ्यो हसादीनां चतुर्णाम् मीट् वा भवति । गुणः । नु अत् । तवीति । तुतः । नुधातोः । तुवीतः । तुवन्ति । तुयात् । तुवीयात् । तुयातां । तुवीयाताम् | तु. युः । तुवीयुः । लोट् लकारे। तोतु । तवीतु । तुयात् । तुवीवात् । तुवां। तुवीतां । तूवन्तु । तुहि तुवीहि । तुतात् । तुवीवात् । तुवं । तुवीतं । तुत तवीत । तवानि तवाव तवाम । ललकारे अतीत् । अतवीत् । अतुव तां । अनुवन् । अतः । अ
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy